####################################################
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00272
Uniform title: acintyaviśvasādākhyam
Manuscript : IFP/EFEO transcript T0007A and T0007B
Description:
Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S.G.
Dyczkowski.
Revision 0: April 8, 2012
Revision 1: April 13, 2012
Added pages 1271 to 1316
Internet publisher : Muktabodha Indological Research Institute
Publication year :
Publication city :
Publication country : India
####################################################
cintyam
acintyaviśvasādākhyaḥ
vande vetaṇḍa tuṇḍaṃ taṃ caṇḍikāsaṅgamaṇḍalam |
śuṇḍādaṇḍena vanyānāṃ prakhaṇḍayati maṇḍanam || 1 ||
praṇamya devadeveśaṃ sarvajñaṃ tu sadāśivam |
maheśaḥ paripapraccha praṇāmādyupacārakṛta || 2 ||
ādau maheśvarātpṛcchan śrīṇṭho girijāpatiḥ |
brahmeśassatya deveśo rudrakāraṇakāraṇaḥ || 3 ||
praṇamya caraṇau tasya ratnagarbhaṃ tathā bravīt |
kāmikaṃ yogajaṃ cintyaṃ kāraṇaṃ cājitaṃ tathā || 4 ||
dīptaṃ sūkṣmaṃ sahasraṃ ca aṃśumānsuprabhedakam |
vijayaṃ caiva niśvāsaṃ svāyaṃbhuvamathānalam || 5 ||
p. 2)
vīraṃ ca rauravaṃ caiva makuṭaṃ vimalaṃ tathā |
candrajñānaṃ ca bimbaṃ ca prodgītaṃ lalitaṃ tathā || 6 ||
siddhaṃ santāna śarvoktaṃ pārameśvarameva ca |
kiraṇe vātula caiva * * * * * * * * ? || 7 ||
pūrvoktaditi khyāta masaṃkhyamupabhedakam |
sa vistaratvāt saṃmārjyai tajjātasya * *? mabho || 8 ||
* * * * * * * * * * * * * * * * |?
* * * * * * * * * * * * * * * * || 9 ||?
* * * * * * * * * * * * * * * * |?
* * * * * * * * * * * * * * * * || 10 ||?
p. 3)
prakāśitaṃ mayānandiṃstava snehādviśeṣataḥ |
acintyaṃ viśvasādākhyaṃ granthamaṣṭasahasrakam || 11 ||
jñānayuktaṃ kriyācaryā-saṃyuktaṃ cottarottaram |
niṣkriyaṃ nirmalaṃ yacca hetu dṛṣṭānta varjitam || 12 ||
tadetadbuddhyatāṃ nandin samyaksanmārgamuttamam |
samyagdarśana sanmārga jñānaparyāya vācakam || 13 ||
śrīnandikeśvara uvāca |
sahamārgo bhavetkasmātputramārgaḥ kathaṃ vibho |
dāsamārgo bhavetkena kathyatāṃ bhagavanmama || 14 ||
īśvara uvāca |
sahamārgaṃ pravakṣyāmi paṃcaviṃśārṇa gocaram |
rūpadhyāna vinirmuktamarūpadhyānasaṃyutam || 15 ||
anekopāya saṃyuktamanekāpāya varjitam |
māyāvivarjitaṃ yacca sahamārgamiti smṛtam || 16 ||
svarūpaṃ sahamārgaṃ ca yogaparyāya vācakam |
putramārga svabhāvo'yaṃ gurureva hi daivatam || 17 ||
cintayetsvaguruṃ bhaktyā bhaktyā jñānapradaṃ śubham |
sarvāgamoditaṃ jñānaṃ sarvaiśvaryaṃ tathaiva ca || 18 ||
kaivalya padasaṃprāptissarvā gurvājñayā bhavet |
putramārga iti prokto dāsamārgastathocyate || 19 ||
muṇḍī jaṭī śikhī vāpi vaśyasādhana saṃyutaḥ |
kaupinamambaraṃ jñeyaṃ kathaṃ prāvaraṇaṃ tathā || 20 ||
p. 5)
bhikṣānnaṃ dehapoṣārthaṃ prāsādakaraṇaṃ tathā |
maṭhādīni vidheyāni naiṣṭhikā vāsakāraṇāt || 21 ||
prapādikaraṇaṃ caiva śivaśāstrārjanaṃ tathā |
taṭākaṃ kūpayantraṃ ca sthāpayeda prayatnataḥ || 22 ||
udyānakaraṇaṃ caiva puṣpa grahaṇabandhanam |
snapanārthaṃ jalandeyaṃ deyaṃ dehādimārjanam || 23 ||
prokṣaṇaṃ lepanaṃ caiva tyādi dāsamārgakam |
sanmārgaṃ sahamārgaṃ ca putramārgamanantaram || 24 ||
dāsamārgaṃ ca bhagavan kiṃ viśiṣṭaṃ vada prabho |
īśvaraḥ |
sanmārgaṃ tatvaratnaṃ hi sarvatatvaika nāyakam || 25 ||
p. 6)
dāsatva putramārgābhyāṃ putramārgo viśiṣyate |
tathāpi putramārgaṃ tu gurudeva pradhānataḥ || 26 ||
tasmācchreṣṭastu vijñeyaḥ putramārgaḥ svabhāvataḥ |
etaccatuṣṭaye mārge sevyastanmokṣakāṃkṣiṇam || 27 ||
yadyapyekena vai nyūnaṃ mokṣasopānabhañjakam |
aiśvaryādiphalaṃ labdhvā punarjanma prapadyate || 28 ||
tataśca jñānayogaṃ ca kriyācaryā catuṣṭayāt |
labdhvā gatvā prakāśitvā mokṣātmī vrajati kramāt || 29 ||
saṃparkeṇa śivo jñeyaḥ praṇayastadanantaram |
śivasya prītidaṃ pautraṃ dāsamārgamanugraham || 30 ||
p. 7)
tasmātsarva prayatnena catuṣpādamidaṃ bhavet |
anuṣṭheyaṃ sadānandin bhogamokṣasya kāraṇāt || 31 ||
madīyakarasasthaṃ hi hastakaṃ nandikeśvara ! |
tvayā mayā viśeṣatvād dattametadabhīṣṭadam || 32 ||
iti cintyopabhede acintyaviśvasādākhye kriyāpāde tantrāvatāraḥ prathamaḥ
paṭalaḥ ||
p. 8)
īśvaraḥ ||
ācārya lakṣaṇaṃ vakṣye śṛṇutvaṃ nandikeśvaraḥ |
jñānayogakriyācaryāḥ samyagācaryate yataḥ || 1 ||
tasmādācārya ityuktaḥ sarvabhūtahitāya vai |
ācāryau dvau samākhyātau viraktaḥ prathamo bhavet || 2 ||
bhautikaśca dvitīyaḥ syāt prathamastu viśeṣataḥ |
ājanmabrahmacārī ca yatiśca tadanantaram || 3 ||
evaṃ ca yattu prathame dvitīye'pi dvitīyakam |
gṛhastho vānaprasthaśca catuṣṭayamudīritam || 4 ||
janma vai dvividhaṃ proktaṃ dīkṣā prasavasaṃjñikau |
naiṣṭhiko naiṣṭhikaścaiva gṛhasthāndīkṣayetkramāt || 5 ||
p. 9)
bhautikastu gṛhasthācca nānyaddīkṣā samācaret |
bhautiko liṃgaṃ yuktastu tasya jātirna vidyate || 6 ||
bhāryā sahitavṛttitvāt talliṅgatvāttathaiva ca |
cintāsantati saṃśūnyā lokācāra vimohitam || 7 ||
jātibhedavaśādeva dīkṣayennandikeśvara ! |
eteṣāṃ deśikānāṃ tu lakṣaṇaṃ śṛṇu suvrata ! || 8 ||
ahiṃsā satyavādī ca viśvajīvadayā paraḥ |
kṣamāvānśāntacittaśca nigrahānugrahe mahān || 9 ||
samācārayuto dakṣo japadhyānaparāyaṇaḥ |
vijñānadīkṣā saṃyukto gurubhaktiviśāradaḥ || 10 ||
p. 10)
jñānayogakriyācaryā catuṣpādāntaśāstravit |
ḍambha māyāvinirmuktaḥ kṣudrakarmavivarjitaḥ || 11 ||
śiṣyāṇāṃ guṇa doṣajño vijñānī ca jitendriyaḥ |
rāgadveṣa vinirmuktaḥ kṛpāguṇasamanvitaḥ || 12 ||
samayānāṃ tu sarveṣāṃ jñānasāraparigrahī |
adhiṣṭhāne triyopeto gamanatraya pāragaḥ || 13 ||
ājñātraya samāyuktaḥ nādatrayasamanvitaḥ |
śivānubhūti saṃyuktaḥ saṃśayacchida saṃśayaḥ || 14 ||
vaśyākarṣaṇa vidveṣa stambhoccāṭanamantravit |
jñaya kuṣṭhādirogaiśca vītaḥ paramasundaraḥ || 15 ||
p. 11)
nirmado nirahaṃkāro nṛṃśasyo nirvikalpakaḥ |
tamovihīnaḥ śāstrajñaḥ paramārthavicintakaḥ || 16 ||
etallakṣaṇasaṃyukto'pyācāryavara ucyate |
bhautiko'pi viśeṣeṇa dharmapatnīsamanvitaḥ || 17 ||
pūrvokta lakṣaṇopeto bhautikācārya ucyate ||
iti cintyopabhede acintyaviśvasādākhye kriyāpāde ācārya lakṣaṇo dvitīyaḥ
paṭalaḥ ||
śrīnandikeśvaraḥ |
bhagavandevadeveśa ! karmānācāryalakṣaṇam |
vadasvalokarakṣārthaṃ asmākaṃ ca viśeṣataḥ || 1 ||
īśvara uvāca |
vijñānadīkṣārahito gurubhaktivivarjitaḥ |
gurvājñālaṅghanaścāpi gurudoṣa vicārakaḥ || 2 ||
gurudravyābhilāṣī ca sarvadravyābhilāṣakaḥ |
guruśuśrūṣaṇāhīno gurunindāsamanvitaḥ || 3 ||
guroraniṣṭakārī ca jyeṣṭhabhātravamānakṛt |
krodhalobhajalonmeṣa paiśunyo ḍambhaveṣakaḥ || 4 ||
anṛto lubdhakasteyo vakro mūrkhopapādakaḥ |
capalaḥ karako duṣṭaḥ kṣudrakarmaparigrahī || 5 ||
p. 13)
ahaṃkārī kṛtaghnaśca samayācāradūṣakaḥ |
jñānayoga vinirmuktaḥ kṣayakuṣṭhādi rogavān || 6 ||
dhūrtako viṣayā sakto duśśīlaḥ kaitavastathā |
jñorajñātiśca durmānī bhakṣako durmukhastathā || 7 ||
evamādiguṇairyukto na pūjyo hi mahītale |
asyaivācārya nāmatvamabhiṣekaṃ na kārayet || 8 ||
pramādādabhiṣekaṃ tu kṛtaṃ ceddoṣabhāgbhavet |
ityanācārya lakṣaṇaṃ nāma tṛtīyaḥ paṭalaḥ ||
atha vakṣye viśeṣeṇa śiṣyāṇāṃ lakṣaṇaṃ śṛṇu |
ahiṃsā satya saṃyuktaḥ krodhalobhavivarjitaḥ || 1 ||
sahiṣṇurūrjitamatiḥ sarvakleśa vivarjitaḥ |
āsanaṃ dantakāṣṭhaṃ ca pādaprakṣālanaṃ tathā || 2 ||
prasāraṇaṃ ca pādānāṃ bhasmasnānamataḥ param |
talasya mardanaṃ caiva saṃgrāmaṃ ca vivādanam || 3 ||
mahāsaṃśrayaṇaṃ cāpi na kuryādguru saṃnidhau |
atihāsamavaṣṭambhaṃ līlāmaṃgaprasāraṇam || 4 ||
kaṭipradeśe hastaṃ yo na kuryādgurusaṃnidhau |
vyākhyātaṃ ca pratiṣṭhāṃ ca maṇḍalaṃ śiṣyasaṃgrahe || 5 ||
p. 15)
gūrvājñā prakartavya mekagrāsaṃ patho yadi |
karasphoṭaṃ ca nṛttaṃ ca gāthāgānaṃ ca suptakam || 6 ||
gaṇḍakeśaviśīrṇatvaṃ varjanaṃ gurusaṃnidhau |
dhāmacchāyāṃ gurucchāyāṃ tathaivāntena vedayet || 7 ||
vācāmadhurayā caiva gurave saṃniveśayet |
gurorgurau tu daṣṭe tu prācāryānvandayettathā || 8 ||
dīkṣāmukhyena vā prītyā śuśruṣā gauraveṇa ca |
satāṃ caiva prayacchecca jyeṣṭhatva gurukalpanāt || 9 ||
tatra jyeṣṭhastu saṃpūjyo guruvannandikeśvara ! |
rātrau jale bhaye mārge pratyādeśa paro vrajet || 10 ||
p. 10)
sadācārtho guṇagrāhyo na doṣaśca parigrahaḥ |
guṇagrāme bhavetsiddhi na siddhirdoṣasaṃgrahe || 11 ||
sarveṣāmeva śiṣyāṇāmadhikaṃ syādguṇaṃ śṛṇu |
bhaktiviśvā samadrohaṃ gurvājñālaṅghanasthitiḥ || 12 ||
śraddhā śāntiḥ kṣamāsatyaṃ tathā śaucaṃ tataḥ śrutam |
kṛtajñatā dvādaśakaṃ yasya śiṣyasya vidyate || 13 ||
sa śiṣyāṇāṃ pradhānaśca nāstyete te pradhānakāḥ |
bhakti yuktaśca śiṣyaśca na śikṣayati cedguruḥ || 14 ||
śiṣyajñānakṛtaṃ pāpaṃ gurorbhavati niścayaḥ |
tasmātsarvaprayatnena guṇānsarvānparīkṣayet || 15 ||
p. 17)
alpadoṣaguṇādhikye samaye caiva dīkṣayet |
abdaśuśrūṣaṇānte tu guṇāguṇanirūpaṇāt || 16 ||
guṇādhikye'pi sacchiṣyo dīkṣāsaṃskārakādibhiḥ |
kuryādācāryakastasya vijñānāvadhikaṃ kramāt || 17 ||
dīkṣāmātreṇa śiṣyo'pi sarvadoṣavivarjitaḥ |
paścāddoṣaṃ samutpannaṃ manovākkāya karmabhiḥ || 18 ||
vyasanādibhirasyevaṃ tatsarvaṃ gurave punaḥ |
vijñāpya sarvadoṣaṃ ca vandayeddeśikottamam || 19 ||
prāyaścittavidhānaṃ ca guruḥ paścādudīrayet |
asaṃnidhau gurorevaṃ kartavyaṃ jyeṣṭhasannidhau || 20 ||
prāyaścittādbhavecchuddhaḥ śuddhatvānmokṣamāpnuyāt ||
iti cintyopabhede acintyaviśvasādākhye śiṣya lakṣaṇaḥ caturthaḥ paṭalaḥ ||
p. 19)
mantroddhārādikaṃ guhyaṃ vakṣyehaṃ ratnagarbhakam |
tatvārthamananādyādi jagattrāṇāstramucyate || 1 ||
sādākhya viśvemantrārthaḥ śivacittasamādhikaḥ |
vācya vācakatā hīnaṃ manovākkāya gocaram || 2 ||
aprameyamasādṛśyamaprapañca malakṣaṇam |
niṣkalaṃ paramaṃ tatvamanantamacalaṃ dhruvam || 3 ||
arūpamavikāraṃ ca manomayamanāmayam |
anādhāraṃ svasaṃvedyamadhiṣṭhānaṃ parātparam || 4 ||
acintyamavyayaṃ sūkṣmaṃ hetudṛṣṭāntavarjitam |
śivatatvamidaṃ proktaṃ tatvānāṃ (sthityamapatti) || 5 ||
p. 20)
* * * * * * * * * ruṇāṃ jñānināṃ tathā |
* * * śānimittāyā svecchayā gṛhyate tanum || 6 ||
sthityutpatti nimittāyā sā tanurdvividhā bhavet |
madhyamaikaṃ samastaikamityevaṃ dvividhaṃ matam || 7 ||
sauvīryānnāsti tatkārye māṃsāsthi rudhirāṇi ca |
indrāyudha samākāraṃ parāṃśaktyaikamūrtimāt || 8 ||
yatnasaṃmodaye madhye vāsinaṃ śaktisaṃyutam |
svāṃguṣṭhabrahmaṇā tulyaṃ tadūrdhvaṃ śivarakṣakam || 9 ||
tadrūpaṃ ca sadā bhāvyaṃ yadā cāryasvarūpiṇam |
siddhyarthaṃ sādhakānāṃ tu sūkṣmarūpamidaṃ param || 10 ||
p. 21)
triṇetraṃ caturbhujaṃ raudraṃ nīlotpaladalaprabham |
ūrdhvakeśaṃ ca piṃgākṣaṃ viśvarakṣākaraṃ param || 11 ||
vastraṃ navarasopetaṃ īṣaddaṃṣṭrā samāyutam |
gururūpamidaṃ jñeyaṃ śaivānāṃ śivarūpakam || 12 ||
sidhyarthaṃ sādhakānāṃ tu sūkṣmarūpamidaṃ param |
gurudehamidaṃ proktaṃ sṛṣṭidehamihocyate || 13 ||
caturvarṇayutaṃ devaṃ jaṭāmakuṭamaṇḍitam |
tanurekā caturvaktraṃ netrairdvādaśiryutam || 14 ||
caturāsyaṃ caturnāsi catuḥśrotraṃ caturdalam |
bhujāṣṭaka samopetaṃ varaṇāṣṭakasaṃyutam || 15 ||
p. 22)
raktaṃ kṛṣṇaṃ tathā śvetaṃ śyāmaṃ pūrvādivarṇakam |
ṭaṃkaśūlayutaṃ pūrvaṃ khaḍgaṃ nāgaṃ tu dakṣiṇe || 16 ||
pāśāṃkuśayutaṃ saumyaṃ paścimaṃ varadābhayam |
digambaraṃ samaṃ devaṃ caturvaktrasamāyutam || 17 ||
sarvābharaṇasaṃyuktaṃ divyamālāvibhūṣitam |
divyagandhānuliptāṃgamāsanaṃ sarvato mukham || 18 ||
sanmārgaṃ śaivamityuktaṃ śivamukhaṃ bhavet |
sandhyākhyaṃ dakṣiṇaṃ proktaṃ pinākaṃ paścimaṃ bhavet || 19 ||
uttaraṃ vaiṣṇavaṃ proktaṃ icchājñānakriyādibhiḥ |
icchājñānakriyāśakti sanmesādākhya saṃbhavet || 20 ||
p. 23)
ekaikaṃ paṃcadhā jñeyaṃ iśānādīni pūrvake |
* * * * * * * * * * śaṃ cāmarānvitam || 21 ||
pañcavaktrayutaṃ proktaṃ icchājñāna kriyādibhiḥ |
icchājñānakriyā śaktiḥ same sādākhya saṃbhavet || 22 ||
ekaikaṃ paṃcadhā jñeyamīśānādīni pūrvake |
* * * * * * * ra jaṭāmakuṭamaṇḍitam || 23 ||
paṃcavaktrayutaṃ proktamicchājñānakriyādibhiḥ |
icchājñānakriyāśaktiḥ same sādākhya saṃbhavam || 24 ||
* * * * * * nteṣu prativaktraṃ trilocanam |
sarvābharaṇa saṃyuktaṃ sarvamālāsamanvitam || 25 ||
p. 24)
śūlaṃ khaṭvāṃ tathā vajraṃ khaḍgaṃ cābhaya dakṣiṇe |
pāśāṃkuśaṃ ca nāgaṃ ca khaṭvāṃ varadaṃ vāmake || 26 ||
divyāmbaradharaṃ devaṃ dīrghabāhuṃ nakhojvalam |
divyagandhānuliptāṅgaṃ divyamālāvibhūṣitam || 27 ||
madhyamaṃ tatvasiddhāntaṃ sanmārgaikapradāyakam |
arghyamantraṃ pravakṣyāmi vividhena dvijottama ! || 28 ||
nādaṃ nādādimaṃ nādaṃ śāntāmakuṭasaṃyutam |
bhayamadhyā para hayamadhyākṣarānvitam || 29 ||
vāruṇaṃ vahnisaṃyuktaṃ marut ṣaṣṭhasvarānvitam |
navātmakamidaṃ mantraṃ sarvabhūteṣvavasthitam || 30 ||
p. 25)
hasakṣmālacyusantamau kāraṇasāyu samanvitam |
ādau praṇava saṃpannaṃ bindunādavibhūṣitam || 31 ||
vyaktāvyaktamayaṃ mantraṃ sādākhyaṃ mantrakāyakam |
arcane japakāle tu śivāya saha yojayet || 32 ||
* * * * * * rakṣye dvibhujaṃ ca trilocanam |
kṛṣṇāsyaṃ cordhvakeśaṃ ca śeṣaṃ pūrvavadācaret || 33 ||
manonmanyākṛtiṃ vakṣye caturbāhu samanvitām |
triṇetrāruṇa saṃkāśāṃ dhikṣyaṃ * * * * * * || 34 ||
sarvābharaṇasaṃyuktā kaulakaṃcuka bhūṣitā |
padmotpaladharā devī varadābhayapāṇinī || 35 ||
p. 26)
sadāśivasya vāmāṃge dhyātavyā sādhakottamaiḥ |
pūrvavat * * * * * * yā nalasamanvitam || 36 ||
bindunāda samāyuktaṃ viraktermantramuttamam |
śivamuddiśyarāgādi varjanaṃ tu virāgitā || 37 ||
tasmātsadā namaskāryā tatvajñānasamanvitaḥ |
* * * śakalāyuktaṃ yatrotāntastraṇīyate (?) || 38 ||
nādabindusamākrāntaṃ viṣṇubījaṃ param viduḥ |
śivānanda svarūpatvāda viṣṇurvandyaḥ sadā budhaiḥ || 39 ||
viṣṇunā bhinnarūpāto viṣṇośśaktirakhaṇḍatā |
sṛṣṭisthityantamokṣāya vedāgama vivṛddhaye || 40 ||
p. 27)
sarvaśāstrāvatārāya bhaktyutpattikarāya ca |
prāṇināmupakārāya sādākhyaṃ tathyamuttamam || 41 ||
ekavaktro'nekavaktro dvibhujo'nekabāhukaḥ |
nānārūpadharo devo nānāvarṇa samanvitaḥ || 42 ||
nānāśāstrārtha saṃpanno nānālīlāparo haraḥ |
na yānantaṃ samāsīnaṃ nṛttako paṃcasaumyakam || 43 ||
anekākāra saṃyukto devadevo'hibhūṣaṇaḥ |
jaṭāmakuṭa saṃyuktaḥ candrārdhakṛtaśekharaḥ || 44 ||
vṛṣadhvajo vṛṣārūḍho bhavānī sahito vibhuḥ |
sūryācandramasau netre vahninetraṃ tu pāvakam || 45 ||
p. 28)
kṣidṛgbhūto mahādevī kāñcana stridaśeśvaraḥ |
nādaṃ kālasamopetaṃ vahnimārutasaṃyutam || 46 ||
ṣaṣṭhasvarasamāyuktaṃ bindunādasamanvitam |
ekaṃ maheśamantraṃ tu sarvasiddhikaraṃ param || 47 ||
maheśvarasya vāmāṅka vidyāṃ gaurīṃ śṛṇu dvija ! |
bhavānī śyāmavarṇābhāpyeka vaktrā dvibāhukā || 48 ||
pīnastanā suvadanā pīnorujaghanā parā |
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || 49 ||
tanumadhyā nimnanābhi bimboṣṭhī cārulocanā |
paṃcabrahma ṣaḍaṃgāni śṛṇu nandiratandritaḥ || 50 ||
p. 29)
sāntaṃ tu prathamaṃ sadyastṛtīyaṃ vāmadevakam |
aghoraṃ paṃcamaṃ bījaṃ puruṣaṃ rudrasaṃkhyakam || 51 ||
trayodaśaṃ bhavedīśaṃ paṃcabrahmamihocyate |
sabrahmasaṃhitaḥ śāstraiḥ saṃhitā mantrakaṃ bhavet || 52 ||
bindunādayutāssarve svasvanāma caturthakāḥ |
namaskārānta mātrāste tattaddhyānamataḥ param || 53 ||
śvetaṃ haimaṃ tathā nālaṃ lambamaṃ sphaṭika prabham |
sadyādīnāṃ ca varṇānāṃ triṇetrāśca caturbhujāḥ || 54 ||
śūlaṭaṃkadharāścaivamabhayaṃ varadānvitāḥ |
aghoraṃ raudramityuktaṃ śeṣāḥ saumyā iti smṛtāḥ || 55 ||
p. 30)
dvitīyaṃ hṛdayaṃ vidyāccaturthantu śiro bhavet |
śikhā ṣaṣṭhākṣaraṃ vidyā dvādaśaṃ kavacaṃ bhavet || 56 ||
netraṃ caturdaśaṃ caivamastraṃ ṣoḍaśamucyate |
savisargo bhavedastraṃ sānusvāro hṛdādayaḥ || 57 ||
namaḥ svāhā vaṣaḍvauṣaḍ huṃphaḍantāśca jātayaḥ |
hṛdādyastrāntakairyuktā mantrāsyuste prakīrtitāḥ || 58 ||
śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ cāñjanasannibham |
ṣaḍaṅgānāṃ ca varṇāḥsyuḥ triṇetrāśca caturbhujāḥ || 59 ||
abhayaṃ varadopetāḥ ṭaṃkaśūlasamanvitāḥ |
raktaṃ śūlaṃ tathā śvetaṃ hema kṛṣṇaṃ ca kuṅkumam || 60 ||
p. 31)
aruṇaṃ cāñjana prakhyaṃ kramādvidhyeśavarṇakam |
kṣetreśaṃ caiva yakṣeśān dvāreśānparivarjayet || 61 ||
anyāṃśca sarvadevānāmāsanāvaraṇa sthitān |
ādau praṇavasaṃsthānaṃ hṛdaye tadanantaram || 62 ||
svanāmādyakṣarairbījaṃ namaskāraṃ tathāntikam |
svāhāntaṃ sarvamantreṣu homakāle viśeṣataḥ || 63 ||
sarvabhūte baliṃ mantraṃ śṛṇuṣvaikāgramānasaḥ |
ākāraṃ ca mukhaṃ sarvaṃ varṇānāṃ ca tataḥ param || 64 ||
oṃ ā a huṃ phaṭsvāhāntaṃ mantrametadudīrayet |
praṇavādi prayoktavyamasugaitikamantrakam || 65 ||
p. 32)
sarvatra ca hṛdayāya svāhāntaṃ praṇavādikam |
agramantramiti proktaṃ mantraṃ pāśupataṃ śṛṇu || 66 ||
vidyutprabhaṃ paraśumāna vilambidaṃṣṭraṃ
pāśaṃ triśūlamapi vāmakare'kṣasūtram |
sarve bhave varadahastayutaṃ triṇetraṃ
devasya pāśupatarūpamidaṃ praśastam || 67 ||
evaṃ dhyātvā tu manasā pūjayettu vivakṣaṇaḥ |
asya mantraṃ pravakṣyāmi śṛṇu tvaṃ nandikeśvara || 68 ||
ṣaṣṭhaṃ ca syāddvitīyaṃ tu caturthābhena saṃyutam |
dvitīyādyaparopetaṃ paṃcavāmākṣarānvitam || 69 ||
śikhāmantreṇa saṃyuktametatpāśupatāstrakam |
huṃ phaṭkalaḥ |
kalānte naiva cāntena caturthasvarasaṃyutam || 70 ||
p. 33)
kṣurikākalavadevasya śuddhasphaṭika saṃnibham |
dīkṣākāle viśeṣeṇa pāśacchedena mantrakam || 71 ||
aghorākhyasya mantrasya sūkṣmarūpaṃ śṛṇu dvija |
nādaṃ yāntasamāyuktamādau praṇava saṃyutam || 72 ||
visargāntaṃ prayoktavyametaddrūpaṃ śṛṇu dvija |
vidyujjvālānalābhaṃ bhujagaparikaraṃ tīkṣṇa daṃṣṭraṃ triṇetraṃ
śūlaṃ pāśaṃ ca ghaṇṭā malamasi ca mahākheṭakaṃ prajvalantam |
sarve sarve'pi yaṃ kāmāṃkuśamabhītiṃ dakṣiṇe ghoravaktre
pārśve ghorāstramevaṃ niyamita manasā bhāvayetsarvaśāntim || 73 ||
paracakra praśamane mahāvyādhiprakopame || 74 ||
bhūmikampe diśādāhe dhvaṃhāhe caṇḍamārute |
evamevādikāleṣu aghorasya mukhāgrataḥ || 75 ||
p. 34)
aṣṭottaraśataṃ kṛtvā japetsarvaṃ praśāmyati |
vyomavyāpi mahāmantraṃ pravakṣyāmi tavādhunā || 76 ||
ādau tu praṇavaṃ vidyād dvitīyaṃ tu dvitīyakam |
tṛtīyaṃ trisvaraṃ proktaṃ caturthaṃ ṣaṭsvaraṃ bhavet || 77 ||
pañcamaṃ yaścaturthaṃ syānmantramoṃkārasaṃyutam |
aṣṭamāntamiti khyātaṃ saptamaṃ tu tataḥ param || 78 ||
lā kramānta samāyuktaṃ akārasvarasaṃyutam |
aṣṭamaṃ tānta saṃyuktaṃ tṛtīya svarabhūṣitam || 79 ||
navamaṃ yāntamekāraṃ saṃyuktaṃ praṇavaṃ daśa |
asya rūpaṃ pravakṣyāmi samāsācchṛṇu sattama || 80 ||
p. 35)
trimukhaṃ saptapiṃchākṣaṃ kvacidraktaṃ kvacitsitam |
anupādyamidaṃ rūpaṃ vyomākhyaṃ vyomarūpiṇam || 81 ||
grahaṇe viṣuve caiva vyatīpāte tvanekadhā |
rājābhiṣeka samaye yuddhārambhe svajanmani || 82 ||
utsavānte ca tīrthānte jvaramāryādi pīḍite |
kṣīrasnānaṃ madhusnānaṃ mahāsnānaṃ praśasyate || 83 ||
mantreṇānena nandīśaṃ kārayedamareśvaram |
duritā nāśamāyānti prārthitaṃ phalamāpnuyāt || 84 ||
sadyāṃgāni pravakṣyāmi ṣaḍaṅgāni yathākramam |
praśāntaṃ heti hṛdayaṃ praṇavātmannamaḥ śiraḥ || 85 ||
p. 36)
śivāya jaṃ śikhā jñeyā sākārantu purūsvatam |
phaṭkārastu stracāstra moṃ duso netramiṣyate || 86 ||
hṛdādinetra paryantamāmau sarvaṃ prayojayet |
yātraśaṃ hṛ ca yādīnāṃ vidyārāgaṃ ca tādṛśam || 87 ||
bhṝ iṃ jña ḍa jñāṃ mahāmantraṃ bījamukhyā trireva hi |
aṃkurārpaṇa kāle tu śambhorāsanakalpane || 88 ||
ekāṃśca trīṇi mantrāṃśca tatkāle yojayedbudhaḥ |
ādyantaṃ bindusaṃyuktaṃ brahmabījamiti smṛtam || 89 ||
vāyavyaṃ prathamaṃ bījaṃ kāmarājaṃ dvitīyakam |
saukāraṃ syāttṛtīyaṃ tu pratyekaṃ bindusaṃyutam || 90 ||
p. 37)
praṇavādi visargāntaṃ sārasvatamiti smṛtam |
netratrayaṃ sphaṭika ghaṇṭika sākṣasūtraṃ
vyākhyāna pustakavilāsitadoścatuṣkam || 91 ||
caitāṃ sitāṃśukadharāṃ sitapuṣpagranthāṃ
stotrambujāsanaratāṃ praṇamāmivāṇīm ||
yāntaṃ yānta samāyuktaṃ māyābīja samanvitam || 92 ||
bindunāda samāyuktaṃ śrībījaṃ sarvasiddhidam |
durgābījaṃ tathā taṃ tu paṃcamasvarasaṃyutam || 93 ||
bindunādasamāyuktaṃ sarvābhīṣṭapradaṃ bhavet |
ekānanā triṇetrā ca ḍāḍimābhā caturbhujā || 94 ||
pāśāṅkuśadharā devī varadābhaya pāṇikā |
padmāsana sthitā saumyā sarvābharaṇabhūṣitā || 95 ||
p. 38)
prasannavadanā rakta vastreṇaiva tu veṣṭitā |
rudraśaktiriyaṃ vidyā sānnidhyā sarvasiddhidā || 96 ||
etanmantrastu hrīṃ śrīṃ klīṃ prākāramamṛtaṃ bhavet |
yataścandramiti khyātaṃ hrāṃ hrīṃ sa sūrya guṇyate || 97 ||
gakāraṃ tu gaṇeśasya viśvavighnanivāraṇam |
vakratuṇḍāya vidmahe hastivaktrāya dhīmahi || 98 ||
tanno dantiḥ pracodayāt |
sarvāntaṃ kṣetrapālasya caturdaśa samanvitam |
bindunāda samāyuktaṃ bhayaṃ sarvaṃ suvarjitam || 99 ||
ajapā vakṣyate nandin sarvabhūtahitāya vai |
sarvaprāṇiṣu sarvāsāṃ sarvajñānamayī śubhā || 100 ||
p. 39)
vācyavācaka rahitā śivabhakti samanvitā |
vyomākṣaraṃ ca prathamaṃ bindusandhiyutaṃ bhṛguḥ || 101 ||
ajapeti vijānīhi mantrāṇāṃ gururūpiṇī |
niṣkalaṃ paramaṃ tatvaṃ sarvatatvabahiṣkṛtam || 102 ||
anādinidhanaṃ śūnyamanaupamyamakāraṇam |
na śakyaṃ tantanādāntaṃ nalāyāti tameva ca || 103 ||
na bhāvaṃ bhāvanātītānnaivābhāvaṃ na cobhayam |
nāstītyabhāvamāpannaṃ paranirvāṇamātmagam || 104 ||
nirāmayaṃ nirastāṃgaṃ vyāpakaṃ sarvato mukham |
asāsantamanīśañca sarvakāraṇa kāraṇam || 105 ||
p. 40)
nirmalaṃ niṣprabhaṃ caiva niṣkriyaṃ nirapekṣakam |
sadāśivaṃ śivaṃ śaktimīśaṃ rudraṃ janārdanam || 106 ||
brahmāṇamindramagniṃ ca somaṃ sūryaṃ tathaiva ca |
sarvadevamayaṃ caiva svagvīṃ? daivataṃ yajet || 107 ||
mantraśravaṇamātreṇa guruṃ daivata cintayā |
mantrasiddhimavāpnoti bhaktiviśvāsa saṃyutaḥ || 108 ||
prātaḥ kāle samutthāya gururūpaṃ vicintayet |
sahasraṃ gurupūjāntanniyogādamitaḥ param || 109 ||
ṣaṭśataṃ tu gaṇeśāya ṣaṭsahasraṃ prajāpateḥ |
viṣṇorvai ṣaṭsahasraṃ tu ṣaṭsahastaṃ pinākinaḥ || 110 ||
sādākhyāya sahasraṃ syādātmane sahasraṃ yathā saha |
eti mantrajapādeva sakṛtsantatakaṃ japet || 111 ||
jñānayogajapādīni gurorvaktrātprasidhyati |
evaṃ vibhaktimātreṇa divārātraṃ japaṃ kṛtam || 112 ||
vane vanataroragnirdehaṃ mūlādi rakṣati |
te naivānantarūpeṇa nāgnimūlādi rakṣati || 113 ||
malaṃ samūlañcarūpaṃ dahatyātmānalo manuḥ |
mahānadīṃ hi vā jñāsurataivānyayathā bhavet || 114 ||
tathā taranti pāśābdhiṃ tānyathaivātmamantriṇaḥ |
brahmacārī gṛhī vānaprastho vā athavā yutaḥ || 115 ||
p. 42)
paramākṣaracintaṃ hi virakto viṣayī paraḥ |
brahmahatyāśca medhādyaiḥ pāpapuṇyairna lipyate || 116 ||
dhyāyannāsāgra dṛṣṭyā tu paramākṣararūpakam |
dhyātā gacchantsvayaṃ tiṣṭhan āsīnaḥ svapane'pi san || 117 ||
bhuñjānaśca pibankhādan krīḍaṃśca sārvakālikam |
kruddho vā athavā śānto yatra tatra sthito'pi vā || 118 ||
śucirvāpyaśucirvāpi sarvāvasthāsu yogavit |
jñānaṃ tatkurute vācyaṃ nānyathā śāstra koṭibhiḥ || 119 ||
tata ito yatotyantaṃ kvāpi līnamavasthitam |
gurau santoṣite sarvaṃ tuṣyatīha carācaram || 120 ||
p. 43)
vimāninaṃ vimāne tu tataḥ santoṣayedguruḥ |
gururmātā pitā caiva bhrātā bandhujanaścasaḥ || 121 ||
guruṇāpi samo bandhurnāsti nāsti hyasaṃśayaḥ |
labdhvā tu gurukāruṇyaṃ śivājñā saṃpracoditam || 122 ||
anāyāsena muktiśca śṛṇu sadyaika janmani |
tasmājjanānāṃ rudrākṣa kāraṇaṃ śivabhaktimām || 123 ||
etanmātreṇa muktiḥ syātpunarjanma na vidyate |
ityacintya viśvasādākhye paṃcamaḥ paṭalaḥ ||
atha vakṣye viśeṣeṇa karaṇānāṃ tu lakṣaṇam |
araṇerlakṣaṇaṃ cāpi sṛksṛvau ca * * * * || 1 ||
samidhāṃ lakṣaṇaṃ caiva paridhīnāmanantaram |
prokṣaṇīpātra cihnaṃ ca ghṛtapātrasya lakṣaṇam || 2 ||
carusthālyāśca taccihnaṃ āhutīnāṃ pramāṇakam |
snānodañca tathādhāraṃ puṣpapātrasya lakṣaṇam || 3 ||
pādyārghyācama pātrāṇāṃ dhūpapātrasya lakṣaṇam |
dhūpaghaṇṭā dīpapātra lakṣaṇaṃ darpaṇasya tu || 4 ||
nīrājanasya śaṃkhasya chatracāmarayorapi |
cala prasādacihnaṃ ca vardhanīśivakumbhayoḥ || 5 ||
p. 45)
sāmānya ghaṭacihnaṃ ca kalaśānāṃ ca lakṣaṇam |
puṇḍarīkākṣacihnaṃ ca daṇḍalakṣaṇameva ca || 6 ||
bhaktikośasya cihnaṃ ca yajñasūtrasya lakṣaṇam |
pavitra lakṣaṇam tadvaduṣṇīṣottarya lakṣaṇam || 7 ||
rudrākṣa lakṣaṇaṃ cāpi japamālādilakṣaṇam |
kaupīnalakṣaṇaṃ caiva lambakūrcasya lakṣaṇam || 8 ||
lakṣaṇaṃ jalabhāṇḍasya mahāghaṇṭāsu lakṣaṇam |
sthālikā lakṣaṇaṃ caiva tripādīlakṣaṇaṃ tathā || 9 ||
darvīsu lakṣaṇaṃ caiva dīpamālāsulakṣaṇam |
aṣṭamaṅgalacihnamābharaṇānāṃ ca lakṣaṇam || 10 ||
p. 46)
suvarṇa puṣpapaṭṭānāṃ golakānāṃ ca lakṣaṇam |
lakṣaṇaṃ yogapaṭṭasya cāsamānāṃ ca lakṣaṇam || 11 ||
nārā ca lakṣaṇaṃ caiva samyak pustakalakṣaṇam |
mānāṅgulādibhedaṃ ca tattadbhedaṃ śṛṇu kramāt || 12 ||
deśikasya kare dakṣe madhyāṅgulyāstu madhyamam |
parvāyāmaṃ tu yattulyaṃ mātrāṅgulamihocyate || 13 ||
samiddarbhe tu saṃgṛhya pippilaṃ vāruṇaṃ tu vā |
ṣoḍaśāṅgulamāyāmaṃ tattāraṃ vasumātrakam || 14 ||
tadardhaṃ tadghanaṃ proktaṃ sthāpayeddharaṇītale |
guṇavedāṅgulāyāmaṃ tannāhaṃ bhūtamātrakam || 15 ||
p. 47)
mathanaṃ khadireṇaiva sarvatraiva suvṛttakam |
raṃjvāṅgulasamāyāmaṃ tasyārdhaṃ tasya cāpalam || 16 ||
tadardhaṃ tadghanaṃ vidyāt pārśvayorubhayorapi |
muṣṭiraṣṭāṅgulenaiva tannāhaṃ caṇamātrakam || 17 ||
manthanopari saṃsthāpya bhrāmyā gopālarajjunā |
araṇīlakṣaṇaṃ proktaṃ sruglakṣaṇamidaṃ śṛṇu || 18 ||
haimena rājate naiva tāmreṇa taruṇāpi vā |
khadireṇa karañjena caturbhūruhajena vā || 19 ||
vaikaṅkatena kartavyaṃ sarvalakṣaṇasaṃyutam |
sārciṣmanmarudaṅgulaiḥ pariṇatā sṛktena netrāṅgulaṃ
kumbhaṃ sārkamarutpathāṅguli kṛto garbhastato gaṇḍikā |
vedāṃśāstvatha vaidikā dviguṇitā karṇombarāṃ śastato
vaktraṃ syātkhuri sammitaṃ na dadhare tārastribhāgaiḥ kṛtaḥ || 20 ||
tārādairghya samaṃ mukhe yugakṛtaṃ karṇe tato vedikā
tāreṇa dviguṇāgramaṇḍitabilā ghātāntadardhena ca |
ādyā tatra tu gaṇḍikā yugakṛtaṃ cārdhārdhahīne pare
daṇḍasyārdrasabhāganāha sahite kumbhaśca nirnāhakam || 21 ||
parito bala bāhye tu paṃktikārdhāṅgulena tu |
bāhye vayava nimnaṃ tu yavārdhaṃ bāhya paṭṭikā || 22 ||
bilādūrdhva mukhātkhātvā kaniṣṭhāṅgulamānataḥ |
evaṃ sruglakṣaṇaṃ proktaṃ sruvo lakṣaṇakaṃ śṛṇu || 23 ||
dvādaśāṃgula māyāmaṃ kaniṣṭhāṃgulināhakam |
sa carmanirvraṇaṃ snigdhaṃ kṛmikoṭara varjitam || 24 ||
p. 49)
samidhāṃ lakṣaṇaṃ proktaṃ paridhīnāmataḥ param |
yaissamidbhirhutaṃ proktaṃ taireva paridhirbhavet || 25 ||
hastamātrasamāyāmaṃ madhyamāṃgulināhakam |
paridhīnāṃ tathāṃ proktaṃ prokṣaṇīlakṣaṇaṃ śṛṇu || 26 ||
ādityāṅgulavistāramutsedhaṃ caturaṅgulam |
oṣṭhamekāṃgulaṃ proktaṃ pūrṇacandravadākṛtiḥ || 27 ||
prokṣaṇī pātrasadṛśaṃ dhṛtapātrasya lakṣaṇam |
carusthālīsamāṅgulyamoṣṭhamekāṅgulaṃ bhavet || 28 ||
karṇaṃ tu dvyaṅgulaṃ proktaṃ jaṭharaṃ dvādaśāṅgulam |
carusthālyāstu cihnaṃ syānmṛdā tāmreṇa vā bhavet || 29 ||
homadravyaṃ sabhāgaṃ tu śṛṇutvaṃ nandikeśvara ! |
śatāhutyā ghṛtaṃ prasthaṃ kṣaudreṇa dviguṇaṃ bhavet || 30 ||
p. 50)
aikṣurasa home tu triguṇaṃ makṣivadbhavet |
tilasarṣapamudgāṃśca yavamāṣa kulutthakāḥ || 31 ||
sakthavo brīhayaścāpi yuṣṭyardhaṃ tu tadardhakam |
kramāduttamamadhyasthā adhamaṃ ca bhavettataḥ || 32 ||
ānnamūlamapūpaṃ ca śamī bilvassadūrvayā |
netra vṛkṣapalāśaṃ vā manudvayayutaṃ tu vā || 33 ||
triguṇaṃ cottamaṃ vidyān madhyamaṃ kanyasaṃ tathā |
adhama meveti proktaṃ snāna jalaṃ tathā || 34 ||
kaluṣaṃ hṛdi saṃsusthaṃ snānadoṣasusaṃyutam |
palvalo daṃ ca śailodaṃ mārgasthamaśuci sthitam || 35 ||
p. 51)
dvivarṇaṃ kṣīrasaṃyuktaṃ varjayitvā viśeṣataḥ |
nadyāṃ vāpi taṭāke vā plave khāte hrade'pi vā || 36 ||
nirjharāṇāṃ ca kūpasya susvādu salilaṃ bhavet |
aṣṭadroṇairathādbhistu snānamuttamamucyate || 37 ||
tadardhaṃ madhyamaṃ proktaṃ tasyārdhaṃ tu kanīyasam |
snānatoyamidaṃ proktaṃ tadbhājanamatho śṛṇu || 38 ||
sauvarṇaṃ rājataṃ tāmraṃ paittalaṃ mṛṇmayaṃ tu vā |
saṃgṛhya lakṣaṇopetaṃ kṛtaṃ tu caturaśrakam || 39 ||
sabhakta yutadroṇena vasuyuktena pūritam |
snānapātramidaṃ proktaṃ puṣpapātravidhiḥ param || 40 ||
p. 52)
hastamātra pravistāramutsedhaṃ dvādaśāṅgulam |
vetreṇaiva tu kartavyaṃ svarṇādyairuttamaṃ bhavet || 41 ||
pādyārghyādi supātrāṇāṃ lakṣaṇaṃ śṛṇu sāmpratam |
paṃcāṅgulaṃ taducchrāyaṃ vistāraṃ ca tathaiva ca || 42 ||
oṣṭhamekāṅgulaṃ proktaṃ ghanamardhārdhakaṃ bhavet |
pādyārghyā camanānāṃ ca pātraṃ haimādirucyate || 43 ||
śaṃkhaṃ tāra samaṃ proktaṃ gandhapātraṃ śaśiprabham |
dhūpapātrādipātraṃ syāccāpātita tanmukham || 44 ||
pidhānaṃ mukulākāramanekasuṣirānvitam |
dhūpapātramidaṃ proktaṃ dhūpaghaṇṭā tataḥ param || 45 ||
p. 53)
caturaṃgula mucchrāyaṃ vistāraṃ dviguṇaṃ bhavet |
ghaṇṭārdhaṃ śikharaṃ proktaṃ galamardhāṅgulānvitam || 46 ||
jihvāyāmāṅgulāṅgulyaṃ mūrdhninālaṃ tathaiva ca |
tasyordhvamaṃgulaṃ pīṭhaṃ tadūrdhvaṃ vṛṣaśūlabhāk || 47 ||
dhūpaghaṇṭāvidhiḥ prokto mahāghaṇṭā tu vṛddhitaḥ |
navādhikā bhavedeva dīpādhāramanantaram || 48 ||
dvādaśāṅgulamārabhya nivṛttyāṃgulamadhyamam |
paṃcavedāṅgulāntaṃ tu navamānamudīrayet || 49 ||
pādatāraṃ tribhāgaikaṃ vaktratāraṃ tathaiva ca |
tanmadhye mukulaṃ kuryānnānā daṇḍikayānvitaḥ || 50 ||
p. 54)
śeṣaṃ yuktyā prakartavyaṃ haimena rajatena vā |
tāmreṇa paittalenā'tha cāyasenāpi vā bhavet || 51 ||
dīpādhāramiti proktaṃ haviḥ pātramataḥ śṛṇu |
yāvattaṇḍula saṃpattistāvattriguṇamucyate || 52 ||
carusthālyā yathā rūpaṃ haviḥ pātraṃ vidhīyate |
tadardhamupadaṃśāya pātramityabhidhīyate || 53 ||
tāmreṇa pārthivenāpi trilohairvātha saṃbhavaiḥ |
asya tāraṃ samaṃ tāraṃ vidhānavalayānvitam || 54 ||
haviḥ pātraṃ samākhyātaṃ sthalikālakṣaṇaṃ tathā |
smṛtyaṃgulaṃ tu vistāraṃ vistārārdhena vardhayet || 55 ||
p. 55)
oṣṭhamekāṅgulaṃ proktaṃ svarṇatārādibhirbhavet |
tadardhaṃ madhyamaṃ jñeyaṃ tadardhaṃ kanyasaṃbhavet || 56 ||
sthalikā lakṣaṇaṃ proktaṃ tripādīlakṣaṇaṃ tataḥ |
vidyāttrīṇyaṅgulotsedhaṃ tasyārdhaṃ dvaktranāhakam || 57 ||
aṅghrīnāhaṃ yugāṅgulyaṃ tyaṅgulameva vā |
śarāvākṛti mūle tu paramatya vidhīyate || 58 ||
madhyamaṃ vasumātraṃ tu svaramātraṃ tu kanyasam |
jāmbūnadamayaṃ vātha tāraṃ vā tāmrameva vā || 59 ||
paittalaṃ cārakūṭaṃ vā kṛtvādyaiva tripādikam |
bhāskarāṅgulavistāramutsedhaṃ caturaṅgulam || 60 ||
p. 56)
teṣu madhyāṅgulaṃ proktaṃ śuddhakāṃsyena kārayet |
balipātraṃ samākhyātaṃ darvī lakṣaṇamucyate || 61 ||
devadevāṅgulāyāmaṃ vistāraṃ tuṅgulam |
tadardhaṃ pādavistāraṃ tasyārdhaṃ madhyavāhalam || 62 ||
śuddhakāṃsyena kartavyaṃ bhujaṅgasya phaṇopamam |
darvīlakṣaṇamevaṃ syādusṇīṣasya vidhiṃ śṛṇu || 63 ||
uttamaṃ vasuhastaṃ syātsaptahastaṃ tu madhyamam |
ṣaḍḍhastamadhamaṃ proktaṃ bhūtabhāgairapi smṛtam || 64 ||
susitaṃ sūkṣmabalavaccandrasya sadṛśaṃ bhavet |
dukūlapaṭṭadevāṅgaiḥ kārpāsenaiva vā kuru || 65 ||
p. 57)
uṣṇīṣalakṣaṇaṃ hyebamuttarīyasya lakṣaṇam |
ṣaṭkarāyāmasaṃyuktaṃ kārayennandikeśvara || 66 ||
vyāghrājinaṃ prathamaṃ syāddvitīyaṃ kṛṣṇājinaṃ bhavet |
tṛtīyaṃ tantunā kuryāt trividhaṃ yogapaṭṭikā || 67 ||
ādityāṅgulavistāramutsedhaṃ caturaṅgulam |
adhastādavakaṃ kuryān muṣṭi kuryāttu paṃcake || 68 ||
kūrmāsanamidaṃ proktaṃ japamālāvidhistadā |
īśākṣahemarūpyaiśca samyaṅmuktimavāpnuyāt || 69 ||
pravālairdhanasaṃpatti padmākṣairduritakṣayam |
kuśagranthimayaiḥ pāpa nāśāya ca bhavetpunaḥ || 70 ||
p. 58)
putradīpaiśca putraḥsyācchaṃkhaiścaiva yaśo bhavet |
mauktikaiḥ śriyamāpnoti saubhāgyaṃ sphaṭikairbhavet || 71 ||
sarvaiśca muktimāpnoti rudrākṣairuttamottamam |
ānīyanayanānanda jalādrudrākṣa saṃbhavaḥ || 72 ||
ekavaktraṃ śivassākṣād dvivaktraṃ śaktirucyate |
trivaktraṃ tu trimūrtiḥ syāccaturvaktramajo bhavet || 73 ||
varadākhyaṃ paṃcavaktraṃ tat ṣaḍvaktraṃ guharūpakam |
mātarassaptavaktraṃ tu vidyeśāścāṣṭavaktrakam || 74 ||
gaṅgādi navatīrthaṃ syān navavaktraṃ prakīrtitam |
navavaktraika vaktrāntaṃ phalaṃ śataguṇottaram || 75 ||
p. 59)
aṃgulī japavikhyātaiścaikāṅguli samaṃ bhavet |
rekhayāṣṭaguṇaṃ vidyāt putradīpaiḥśataṃ bhavet || 76 ||
śaṃkhajairmaṇibhiścaiva pravālaiśca sahasrakam |
sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate || 77 ||
padmākṣairdaśalakṣaṃ tu sauvarṇairbhūtirucyate |
kuśagranthyāśca rudrākṣairanantaguṇitaṃ bhavet || 78 ||
paṃcādhikena viṃśatyā mokṣasiddhimavāpnuyāt |
aṣṭāviṃśajjapāccaiva siddhiśca dhanadhānyadā || 79 ||
pakṣasaṃkhyāpi tantraṃ syāddheśaṃ maraṇaṃ bhavet |
dhanapradaṃ kīrtikaraṃ triṃśatirjayavardhanam || 80 ||
p. 60)
bhaktyā tu sarvaṃ saṃjyapya makṣayaṃ phaladaṃ bhavet |
japamālāvidhiścaivaṃ japasthānasya lakṣaṇam || 81 ||
śuddhe manorame deśe svagṛhe vā bhavet punaḥ |
gavāṃ goṣṭhe śataguṇaṃ nadyāṃ śatasahasrakam || 82 ||
īśasya sannidhāne tu anantaṃ japamucyate |
samudratīre devyagre girau devālayeṣu ca || 83 ||
puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet |
jyeṣṭhāṅgulaṃ mokṣadaṃ syāttarjanyā śatrunāśanam || 84 ||
madhyamādbhogamokṣa ca śrīkaraṃ vai tvanāmikā |
kaniṣṭhākarṣaṇaṃ stambha maṅgulyādijapakramaḥ || 85 ||
śivakumbhavidhiṃ vakṣye śṛṇutvaṃ nandikeśvara |
viṃśatyaṅgulavistāraṃ jaṭharaṃ samudāhṛtam || 86 ||
vidrutastriguṇaṃ tena nāhamityabhidhīyate |
kaṇṭhe'pyardhāṅgulotsedhaṃ vistāraṃ kauśikāṅgulam || 87 ||
oṣṭhamekāṅgulaṃ proktaṃ nirgamaṃ ca trayāṅgulam |
śivakumbhamiti proktameva manyāṃśca kumbhakān || 88 ||
tadardhaṃ vardhanīnāṃ tu kalaśānāṃ tadardhakam |
kuṇḍikā kalaśasyāṅgaṃ śeṣaṃ yuktyā tu kārayet || 89 ||
ghaṭāstālādi saṃproktaṃ lambakūrcaṃ tataḥ śṛṇu |
ṣaḍviṃśaddarbha saṃyuktaṃ ṣaḍviṃśāṅgulamānayuk || 90 ||
p. 62)
lambakūrcamiti proktaṃ pavitrasya tu lakṣaṇam |
ravyaṅgulasamopetaṃ saddabhīyugalena ca || 91 ||
sagranthikaṃ ca tatkuryādumāyā tanniyojayet |
darpaṇasyāpi cihnaṃ tu dvādaśāṅgulavistṛtiḥ || 92 ||
tadardhaṃ pādadairghyaṃ tu śuddhakāṃsyena kalpayet |
evaṃ tu darpaṇaṃ proktaṃ dīpamālāvidhiṃ śṛṇu || 93 ||
āyasenaiva kartavyamathavā pādapena vā |
dvāre ca dvāravatkuryāt prabhākāraṃ ca pṛṣṭhake || 94 ||
dīpamālāvidhiṃ haimamaṣṭāṅgulamihocyate |
yājñikīvṛkṣamādāya kārayellakṣaṇānvitam || 95 ||
p. 63)
śrīdevī pārśvayoryugme darpaṇaṃ pūrṇakumbhakam |
vṛṣaṃ ca makaraṃ caiva svastikaṃ matsyayugmakam || 96 ||
tālavṛnta samāyuktaṃ maṅgalaṃ procyate śṛṇu |
cihnaṃ caiva śṛṇu lakṣaṇānvitaṃ
bhūtakarādaya tatra mayārdham |
śūlakārāya tataguṇayukta pippalahastavaṭaṃ ca
khadiraṃ toraṇa vistāramucchrāya muktam || 97 ||
pramāṇaṃ toraṇasyoktaṃ svarṇa puṣpavidhiṃ śṛṇu |
kanyasaṃ caikamātraṃ tu madhyaṃ madhyāṅgulaṃ bhavet || 98 ||
uttamaṃ guṇamātraṃ tu vistārārdhena vardhayet |
nalinyākāravatpuṣpaṃ karṇikāravadākṛtiḥ || 99 ||
tanmadhye patrasaṃyuktaṃ kevalaṃ vāpi kārayet |
suvarṇa puṣpamevaṃ syāddhemapaṭṭavidhiṃ śṛṇu || 100 ||
p. 64)
liṃganāhasamaṃ dīrghaṃ caturbhāgaika vistṛtam |
paṭṭalakṣaṇamatroktaṃ golakā lakṣaṇaṃ śṛṇu || 101 ||
liṃgodayasavaṃ tuṅgaṃ aṅguladvayamālikam |
tannāhasadṛśaṃ nāhaṃ adhikaṃ somamātrakam || 102 ||
śuddhahemnā tu kartavyaṃ rajatenāpi kārayet |
daṇḍalakṣaṇakaṃ vakṣye kalmāṣeṇa samanvitam || 103 ||
maṃju snigdhamavakraṃ ca nirvraṇaṃ suṣiraṃ bhavet |
kalmāṣeṇa vihīnaṃ vā tasya lakṣaṇamucyate || 104 ||
daṇḍe ṣaḍaṃgulādhikye granthikarmābhidhīyate |
ubhayogranthitormadhyaṃ parva ityabhidhīyate || 105 ||
p. 65)
ekaparvā tu yā yaṣṭiḥ pajṛkādyā sukhāvahā |
dviparvā rākṣasī jñeyā māṃsaśoṇitabhojinī || 106 ||
triparvā padminī nāma padminīva sukhapradā |
kāminī rasaparvā tu sarvasiddhivivardhinī || 107 ||
muniparvā vipannārthaṃ nāśakāraṇadā bhavet |
mūrtiparvā śivānāma ata ūrdhvaṃ na kārayet || 108 ||
pādāṃgulamadhobhāge putranāśāya kalpyate |
tattatsidhyaṃgulenaiva tribhirastu na siddhidam || 109 ||
vedāṃgulena saṃsiddhiḥ paṃcamaṃ mṛtyudaṃ bhavet |
rasāṃgulaṃ dhānya siddhiḥ tannāśaṃ saptamaṃ bhavet || 110 ||
p. 66)
aṣṭāṃgulamidaṃ proktaṃ tata ūrdhvaṃ na kārayet |
mūlāttu dviguṇaṃ pucchamevaṃ daṇḍasya lakṣaṇam || 111 ||
mūrdhāntaṃ deśikasyoktaṃ nādāntaṃ sādhakasya tu |
bhruvo'ntaraṃ tu putrasya nāsāntaṃ samayināṃ sadā || 112 ||
naiṣṭhikānāṃ gṛhasthānāṃ hastaṃ vyomena kārayet |
sarvadā dhāraṇīyaṃ tu vaiṇavaṃ daṇḍamuttamam || 113 ||
bhasmādhārapaṭairvāpi kārpāsaistāravairapi |
dukūlapaṭṭasaṃkalpaṃ prasthabhasma samanvitam || 114 ||
tadardhārdhayutaṃ vāpi kartavyaṃ nandikeśvara ! |
vṛttamūlaṃ dṛḍhaṃ ślakṣṇaṃ susūtraṃ daṇḍasaṃsthitam || 115 ||
p. 67)
athavā veṇumadhyasthaṃ kakṣālambita vigrahe |
antarīye paṭe vāpi dhārayetsa śivassadā || 116 ||
takṣyā tu kārayennityaṃ sarvapāpa praṇuttaye |
kaupīna lakṣaṇaṃ vāpi hastaṃ vā viddhi hastakam || 117 ||
āyāmamevaṃ vistāraṃ daśāṃgulamathāṣṭakam |
kaupīnamevamuktaṃ tu kārpāsādyādinā bhavet || 118 ||
paṃcāśatsūtrasaṃyuktaṃ mekhalaṃ tryaṃśa lambitam |
pustakasya vidhiṃ vakṣye nandīśa śṛṇu taṃ punaḥ || 119 ||
mānāṅgulamathārabhya aṅgulāṅgulavardhanāt |
vedabhūtāṅgulāntaṃ tu navamānamudīrayet || 120 ||
p. 68)
svapramāṇena kartavyaṃ jālapatrādinā bhavet |
tāmreṇa vātha kartavyaṃ suṣiradvaya saṃyutam || 121 ||
pātramānaṃ catuṣkṛtvā tatpunastrividhaṃ bhavet |
catustribhāgayormadhyaṃ madhyaṃ ca suṣiraṃ bhavet || 122 ||
āyāmaṃ pañcadhā kṛtvā tanmadhye suṣiraṃ bhavet |
tribhāgaikena bhāgena kartavyaṃ yuktipūrvakam || 123 ||
yavodarapramāṇena rajjuṃ kuryāttu bhaktitaḥ |
patravaddāruyugalaṃ varṇavistāraśobhitam || 124 ||
evaṃ pustakacihnaṃ syānnārācasya tu lakṣaṇam |
ṣoḍaśāṅgulavistāraṃ pīlikākṛtamadhyagam || 125 ||
p. 69)
evaṃ hi prīti nālasya lakṣaṇaṃ cobhayaṃ bhavet |
tīkṣṇenaiva ca kartavyaṃ sudṛḍhaṃ doṣavarjitam || 126 ||
saṃkhelyayo'stu nārā caṃ samatāra samanvitam |
calaprāsādakaṃ vakṣye prāsādakaraṇaṃ tataḥ || 127 ||
prāsādakathanaṃ cāptaṃ haimaṃ vā raupyakantu vā |
tāmreṇa dāraveṇāpi śarāveṇāpi vā bhavet || 128 ||
netreṇaivāpi sūtreṇa kramādevaṃ tu kārayet |
ghṛtavāre bahiścaiva mānāṅgulavijṛmbhaṇāt || 129 ||
samantādvṛttasaṃyuktaṃ caturaśramathāpi vā |
liṃgapīṭhāttatocchrāyaṃ dviguṇaṃ garbhagehataḥ || 130 ||
p. 70)
sudṛḍhaṃ bhittikaṃ kuryātsarvaśobhā samanvitam |
āyāmotsedhakaṃ vāpi vardhayedaṅgulena vai || 131 ||
liṃgapīṭhasamaṃ tattu kārayellakṣaṇānvitam |
ata ūrdhvaṃ na kartavyamupānādyaṃ tataḥ śṛṇu || 132 ||
taduccamaṣṭadhā kṛtvā vaikāṃśena dharātalam |
dharātalamadhiṣṭhānaṃ vasudhāramasūrakam || 132 ||
etāni veda nāmāni paryāya vacanāni ca |
pādārdhavanna sūtrasya dviguṇaṃ ceti kīrtitam || 134 ||
prastāraṃ caraṇārdhaṃ tu tatsamaṃ galamucyate |
śikharaṃ caraṇāyāmaṃ tasyotsedhaṃ tadardhakam || 135 ||
p. 71)
yadādhiṣṭhānamānaṃ tu dvādaśāṅgena vāpayet |
janmamekena kartavyaṃ dvābhyāṃ vai jagatī bhavet || 136 ||
tathaiva kumudotsedhaṃ kampamekaṃ na kārayet |
pakṣāṃśaṃ galamityuktaṃ ūrdhvapatramathāṃśakam || 137 ||
mahāpaṭṭī dvibhāgena vetravaṃśena kārayet |
adhiṣṭhānaṃ samākhyātaṃ pādagarbhamataḥ param || 138 ||
pādāyāmaṃ caturbhāgaṃ vedīmekena kārayet |
ekātripadibhirvāpi bhūtapaṃktirathāpi vā || 139 ||
kevalastambhamātraṃ tu tāṭikādi vihīnakam |
vasvaśraṃ vā ṣaḍaśraṃ vā samānākṛtirucyate || 140 ||
p. 72)
ūrdhvadvāraṃ prakartavyamuttarāntaṃ praśasyate |
prokṣayetpaṃcagavyena hṛdayānyasya ca kramāt || 141 ||
cala prāsādamevaṃ tu chatralakṣaṇakaṃ bhavet |
tālamānasya hastasya dvividhaṃ chatramucyate || 142 ||
pūrṇacandra samākāraṃ mukulena samanvitam |
sanāladaṇḍa saṃyuktaṃ muktādāmavirājitam || 143 ||
agraṃ vicitravarṇāḍhyaṃ śvetacchatramidaṃ param |
cāmaraṃ maṇiṣaṇḍena bhūṣitaṃ sitavālajam || 144 ||
hastadīrghaṃ ca tannālaṃ tāladvaya samanvitam |
ālāmye tu tadardhaṃ vā tadardhaṃ vā tu kārayet || 145 ||
p. 73)
anuktaṃ mūlabhedādyairgṛhyaissarvatra sarvadā || 145 1/2 ||
ityacintya viśvasādākhye karaṇādhikāraḥ ṣaṣṭhaḥ paṭalaḥ ||
atha vakṣye viśeṣeṇa cāṃkurārpaṇamuttamam |
sarvamaṅgalakāryādau vījāvāpaṃ ca kārayet || 1 ||
na vāhe vātha saptāhe paṃcāhe triyahe'pi vā |
sadyoṅkuraṃ vā kurvīta vidhivannandikeśvara || 2 ||
bījānāmadhipaścandro rātrau sasyāni vāpayet |
dine'pi ca na kartavyaṃ kṛtaṃ cetkartṛnāśanam || 3 ||
p. 74)
haime vāpyathavā tāre tāmre mṛṇmayake'pi vā |
pālikā navavistāraṃ paramaṃ randhramātṛkam || 4 ||
dharmāṅgulaṃ tu madhyaṃ syācchreṣṭhaṃ rudrāṅgulaṃ bhavet |
vistārasamamutsedhaṃ tadardhaṃ pādavistaram || 5 ||
tadardhaṃ nālavistāraṃ sarvatraiva suvṛttakam |
pādapaṭṭaṃ samākhyātaṃ prastaraṃ cādhunocyate || 6 ||
taduttaraṃ samārabhya caikāṃśenottamaṃ bhavet |
ūrdhva padmamathāṃśena kapotoccaṃ guṇāṃśakam || 7 ||
netramekena kartavyaṃ manunāpi vihīnakam |
evaṃ prastaramākhyātaṃ grīvaṃ sudartikaṃ bhavet || 8 ||
mahānāsyādinābhiṃ ca diśāmurtyādi varjitā |
satāraṃ kārayeddhīmān ghaṇṭāyāścākṛtiryathā || 9 ||
sthūpyutsedhaṃ dvidhābhajya caikenātha saroruham |
ekena mukulotsedhaṃ suvṛttaṃ caturaśrakam || 10 ||
nālatāra tribhāgaika patrikāyugamucyate |
vaktratārarasāṃśaikamoṣṭamityabhidhīyate || 11 ||
prokṣayetpuruṣeṇaiva brahmā tasyādhidaivatam |
śuddhadeśe manoramye caiśānyāṃ diśi saṃsthitam || 12 ||
bahiḥ kuryācca kuryācca sthaṇḍilātsaralaṃ tathā |
darbhaiḥ puṣpairalaṃ kṛtya pālitāravake'pi vā || 13 ||
p. 76)
pālikā nava satābhiḥ paṃcabhirvātha kalpayet |
sthaṇḍilopari saṃsthāpya gandhapuṣpādinārcayet || 14 ||
darbhāgraiśca kuśairvāpi niśchidraṃ suṣiraṃ tathā |
kaṣairvālukābhiśca mṛdbhistāḥ pūrayetkramāt || 15 ||
hṛdaye naiva mantreṇa pālikāstu prapūrayet |
etaistilairmudgamāṣaiḥ śimbasarṣapa veṇujaiḥ || 16 ||
brīhibhiśca kulutthaiśca navabījairjalaistathā |
kṣīraiśca dhenujairebhiḥ kavacena ca vāpayet || 17 ||
tanmadhye candrakumbhaṃ ca sādhyatoyaiśca secayet |
tatkumbhaṃ candramabhyarcya gandhapuṣpādinā tathā || 18 ||
p. 77)
dīkṣā pratiṣṭhākāleṣu śubheṣvanyeṣu cecchivam |
aṅkurārpaṇakaṃ caiva kāryādau nandikeśvara ! || 19 ||
aṃkurārpaṇavidhissaptamaḥ paṭalaḥ ||
deva deva ! mahādeva ! lokānugrahakāraka ! |
dīkṣāsaṃkalpamasmākaṃ maheśa vaktumarhasi || 1 ||
īśvara uvāca |
nandīśa śṛṇu tatsarvaṃ samāhitamanāḥ param |
ādau kriyāvatīṃ dīkṣāṃ vakṣye sadadhikāriṇīm || 2 ||
dīyate jñānasadbhāvaṃ kṣīyate ca malatrayam |
tathā dīkṣā samākhyātā icchājñāna pradāyikā || 3 ||
p. 78)
guruṇāṃ caiva sarveṣāṃ mukhyā sanmārgadāyikā |
dharmārthakāmamokṣāṇāṃ kāraṇaṃ sadguruḥ smṛtaḥ || 4 ||
vinaśyatyandhakāreṇa yathā sūryasya sannidhau |
gurornirīkṣaṇādeva sarvapāpātpramucyate || 5 ||
guruspṛśati hastena yaṃ yaḥ paśyati cakṣuṣā |
śivaṃ bhavati tatsarvaṃ śivadeva prasādataḥ || 6 ||
na lipyate malenaiva padmapatramivāmbhasā |
tasmādguruḥ śivaḥ prokto guruśśaktirmanonmanī || 7 ||
dīkṣāśata sahasraṃ tu pāpānāṃ kṛtavānapi |
śivajñānamalabdhañced jñāna yātrāṃ samāśrayet || 8 ||
p. 79)
jñānahīnaṃ guruṃ prāpya kuto muktiravāpyate |
bhinnanāvāśritassadhau yathā pāraṃ na gacchati || 9 ||
tasmāt sarvaprayatnena saṃśrayed jñānapāragam |
madhulubdho yathā bhṛṃgaḥ puṣpātpuṣpaṃ vanāntare || 10 ||
jñānalubdhastathā śiṣyo gurorgurvantaraṃ vrajet |
taṃ labdhvā visṛjecchiṣyopyadhaḥ patana niścayam || 11 ||
caturvidhā kriyādīkṣā sa bījā bījavarjitā |
adhikāreṇa saṃyuktāpyanyā niradhikāriṇī || 12 ||
sa bījā samayācāra saṃyuktānāṃ nṛṇāṃ bhavet |
vidhihīnā tva paṃkādi strībāleṣu vidhīyate || 18 ||
p. 80)
sādhakācārya yogyā yā sādhikārā tu sā bhavet |
nitye naimittike kāmye yogyatāsti viśeṣataḥ || 14 ||
nityamātrādhikāraṃ vā nirbījānyeti cetasā |
evaṃ caturvidhāpyeṣā kriyādīkṣā mayoditā || 15 ||
atha bhakti samāyuktaṃ śivānudhyāna kāṃkṣiṇīm |
parīkṣya cāmalaṃ śiṣyaṃ vilokya kṛpayā guruḥ || 16 ||
dīkṣā kāryaṃ prakūrvīta kṛtanityakriyo guruḥ |
anugrāhyāstrayaśśāstre vijñāna pralayā kalau || 17 ||
tṛtīyassakalaścaivamādyo vimalamātṛkaḥ |
malakarmasamāyuktaḥ pralayā kala eva ca || 18 ||
p. 81)
sakalaśca nivṛttyādi kalāvṛddhiṃ tatastataḥ |
teṣāṃ kriyāvatī dīkṣā dvividhā nandikeśvara || 19 ||
sādhārā ca nirādhārā sādhārā sakalasya tu |
nirādhārāhyathānyeṣāmevaṃ dīkṣā mayoditā || 20 ||
ācārya nirapekṣeṇa tīvraśaktyā tu śambhunā |
yā kriyā kriyate sā tu nirādhāreti kīrtitā || 21 ||
gurumūrtiṃ samāsthāya mandatīvrādi bhedayā |
bhaktyā śaṃbhuśca kurute yā dīkṣā sā sāvikaraṇa || 22 ||
mahendre ca mahāmerau malaye pāriyātrike |
vindhye ca mandarecaiva śrīgirau himaparvate || 23 ||
p. 82)
gaṃgātīre ca kālindī narmadātuṃga bhadrake |
sarasvatyāṃ payasvinyāṃ kāverī kanyakā taṭe || 24 ||
vārāṇasyādi puṇyeṣu kṣetradeśeṣu vā tathā |
samudragāyā nadyā vā tīre śuddhe mahāhrade || 25 ||
puṣpodyāne'thavā nityaṃ kṣīra vṛkṣasamīpake |
pāsāde ca maṭhe caiva śrotriyasya gṛhe sadā || 26 ||
śuddhadeśe manoramye mṛjādhikatale same |
maṇḍapaṃ kārayitvā tu viraktastaṃbhasaṃyutam || 27 ||
ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśastaṃbhameva vā |
vedīṃ kuryādviśeṣeṇa darpaṇodarasannibhām || 28 ||
p. 83)
athavā saṃkaṭasthāne yogyarūpeṇa kalpayet |
hastamātraṃ tadutsedhaṃ ratnimātramathāpi vā || 29 ||
tālamātreṇa vā kuryādupavedī samanvitam |
caturaṃgulamutsedhaṃ vistāraṃ dvyaṃgulaṃ bhavet || 30 ||
tryaṃgulaṃ vā dvyaṃgulaṃ vāpyutsedhaṃ saṃprakīrtitam |
atha hastadvihastaṃ vā vedīṃ kuryādvicakṣaṇaḥ || 31 ||
agnikuṇḍaṃ tu kartavyaṃ caturaśraṃ tu pūrvakaiḥ |
mekhalāyoni saṃyuktaṃ nābhiyuktaṃ manoharam || 32 ||
sarvalakṣaṇasaṃyuktaṃ vṛttakuṇḍamathāpi vā |
gomayālepanaṃ kuryāddarbhamālābhirāvṛtam || 33 ||
vitānadhvaja saṃyuktaṃ muktādāmairalaṃkṛtam |
puṣpamālāsamākīrṇaṃ taraṃgeṇa niveṣṭayet || 34 ||
staṃbhāni veṣṭayettatra maṇḍalaṃ vardhayet kramāt |
śvetaraktaṃ tathā śyāmaṃ pītaṃ kṛṣṇaṃ ca varṇakam || 35 ||
bhaktyā tu śraddhayāhyevaṃ muktādyaiḥ paṃcaratnakaiḥ |
sphaṭikairjāti liṃgotthairharidāraissajāmikaiḥ || 36 ||
añjanaiścūrṇanikaraiḥ paṃcabhirvā vidhānavit |
śvetaṃ syācchālipiṣṭena raktamiṣṭikayā tathā || 37 ||
śyāmākañcaṃ śākacūrṇaṃ pītaṃ hāridrameva vā |
tuṣāṃgārabhavaṃ kṛṣṇaṃ pañcacūrṇena vā punaḥ || 38 ||
p. 85)
śvetaṃ tu taṇḍulaṃ proktaṃ dhātunā rañjitaṃ tataḥ |
raktavarṇamidaṃ jñeyaṃ munipatrasya sārayuk || 39 ||
śyāmaṃ tadeva mudgairvā rājamāṣaistu kṛṣṇakam |
evaṃ bhūtairyathā labdhairdeśikendra purassaraiḥ || 40 ||
śālipiṣṭārdrakārpāsa sūtreṇa ca padaṃ nyaset |
pūrvādi paścimāntaṃ tu trayastriṃśannyaset kramāt || 41 ||
dakṣiṇottarasūtraṃ tu trayastriṃśadbhavet punaḥ |
punarviṃśati saṃyukta sahasra padapaṃktikam || 42 ||
ṣaṭtriṃśattu padaṃ tatra madhye padmaṃ prakalpayet |
aṣṭapatrasamāyuktaṃ karṇikākesarojvalam || 43 ||
p. 86)
tattribhāgaika bhāgaṃ tu karṇikākesarāṇi vai |
karṇikā pītavarṇena raktavarṇena kesarān || 44 ||
mūle ca tattadagre ca śvetavarṇena lekhayet |
karṇikābījasaṃyuktaṃ śvetaraktasamanvitam || 45 ||
dalāṣṭakaṃ tathā cakraṃ rekhāśvetena lekhayet |
kṛṣṇena tadanujñeyaṃ vṛttaṃ śvetamiti smṛtam || 46 ||
pūrva kuṃkuma liṃgantu dakṣiṇe kṛṣṇaliṃgakam |
uttare hemaliṅgantu śvetaliṃgantu paścime || 47 ||
āgneya diśi tadvarṇaṃ latayālaṃkṛtaṃ bhavet |
nair-ṛtyāṃ śyāmavarṇābhāṃ vāyavyāṃ kṛṣṇavarṇikām || 48 ||
p. 87)
aiśānyāṃ vratatiṃ śuklāṃ padmāgrāntāṃ prakalpayet |
avaśiṣṭaṃ yadaikatrāpyupa liṃgāṃśca svastikān || 49 ||
śeṣāṇyanyāni sarvāṇi yuktyā varṇāni kalpayet |
tadā liṃgodbhavaṃ hetan maṇḍalaṃ parikīrtitam || 50 ||
deśikastārasaṃyuktaḥ karārdhyāmbu samanvitaḥ |
dvārādhipārcanaṃ kṛtvā dehalīvighnamutsaret || 51 ||
tatrāstraṃ vinyaseduccaṃ svāsane saṃsthito guruḥ |
bhūtaśuddhiṃ purā kṛtvā cāntaraṃge yajetpunaḥ || 52 ||
siddhārtha taṇḍulatilaṃ sumaṃ dūrvā kuśodakam |
kṣīranīraṃ yavaṃ caiva viśeṣācca vidhīyate || 53 ||
p. 88)
tadarghya vāribhiśśuddhirdravyāṇāṃ ca vidhīyate |
tilakaṃ svāsanaṃ caivamātmanaśca viśuddhaye || 54 ||
pūrvavatpūjitaṃ mantraṃ saṃśuddhiḥ pañcagavyakaiḥ |
vikīrya dravyamevaṃ hi lājacandana bhasmabhiḥ || 55 ||
śuddhāśca kuśadūrvairvā kevalaṃ śuddhalājayuk |
astrajaptābhisaṃyuktā nastrāṃbu prokṣitāṃstathā || 56 ||
varṇābhānvarṇitāṃścaiva nānā praharaṇopamān |
pratyūhadhvaṃsakānetān kṛtvā vā nandikeśvara || 57 ||
ṣaṭtriṃśaddarbhamantreṇa kṛtāṃ hālena mānitām |
śivahetyā saptajaptāṃ veṇuvāthāsi rūpiṇīm || 58 ||
p. 89)
manasādhyā deveśaṃ sṛṣṭyā dhyānaṃ yathepsitam |
śivaṃ ca niṣkalaṃ nyasya śivohamiti bhāvayet || 59 ||
śvetoṣṇīṣaṃ nyasenmūrdhni mūlamantrābhimantritam |
uttarīyaṃ tu gāyatryā sadyojātena vāsasam || 60 ||
karpūrakṣoda saṃyuktaiścandanaiḥ kuṃkumaistathā |
bhasmanā gandhayuktena svātmānaṃ bhūṣaṇaistathā || 61 ||
parikuryādviśeṣeṇa deśikotyantanirmalaiḥ |
kṣaumaiśca vastraiśśuddhaiśca vividhābharaṇādibhiḥ || 62 ||
kuryāddakṣiṇa hastena svairgandhairmaṇḍalaṃ kuru |
tasminnīśaṃ samabhyarcya śivahastaṃ prakalpayet || 63 ||
p. 90)
śivamantreṇa taṃ nyastvā tejiṣṭho nijamastake |
īśādabhinnamātmānaṃ kartāraṃ bhāvayettadā || 64 ||
sākṣibhūto nirīkṣeta karmāṇyapi ca maṇḍale |
kuṃbhe makhaṃ pālayati vahnyādhikaraṇaṃ tathā || 65 ||
pāśaughamocanaṃ kuryācchiṣye tatra viśeṣataḥ |
svasminnati gṛhīteti pañcādhāre maheśvaraḥ || 66 ||
ahaṃ sa so'hameveti kuryādbhāvaṃ sthiraṃ tathā |
nair-ṛtyāmu śiṣṭyā sthitvā jñānakṛpāṇa yuk || 67 ||
yajñadhāmnokṣayedarghyaṃ vāribhiḥ pañcagavyakaiḥ |
catuṣpathānta saṃskārairīkṣaṇādyaissusaṃyutaḥ || 68 ||
p. 91)
śuddhiṃ kuryādviśeṣeṇa deśiko'pīśa vigrahaḥ |
tatra vikṣipta vikirāt kuśakūrcānsamūhayet || 69 ||
aiśe harati vardhanyā svāsanāya ca tānkṣipet |
maṇḍalasyeśa digbhāge sthaṇḍilaṃ caturaśrakam || 70 ||
droṇairapi tadardhairvā tadardhairbrīhibhistu vā |
brīhyardhaṃ taṇḍulaṃ proktaṃ taṇḍulārdhaṃ tilaṃ smṛtam || 71 ||
ekakuṃbhasya mānaṃ tadanyakuṃbhaṃ vivṛddhaye |
sarvalakṣaṇasaṃyuktaṃ sarvadoṣavivarjitam || 72 ||
haimaṃ rajatakuṃbhaṃ vā tāmraṃ mṛṇmayameva vā |
śivakuṃbhaṃ kuṃbhamevamanyatkalaśameva vā || 73 ||
p. 92)
trisūkti yukti sūtreṇa dvijadṛṣṭipadā vṛtam |
caturhastaṃ trihastaṃ vā dvihastaṃ caikahastakam || 74 ||
kṛtvā sthaṇḍilameva tu madhye pāliṃ prakalpayet |
dalāṣṭakasamopetaṃ karṇikākesarojvalam || 75 ||
catuṣpadasamāyuktaṃ bāhyekā varaṇānvitam |
pūrvottarātridarbhaiśca pūrvādikramaśo nyaset || 76 ||
sahadevyaikapatrantu bhadraṃ vaikaṃkataṃ tathā |
viṣṇukrāntiśca pañcaite pañcauṣadhamiti smṛtam || 77 ||
suśālikodravaiścaiva yavanīvāra veṇukam |
ete pañcayavāḥ proktāḥ kuṃbheṣvetānsamarpayet || 78 ||
p. 93)
parvate ca taṭāke vā samudre vṛṣaśṛṃgake |
kṣetre pañca mṛdogrāhyāḥ krameṇaiva tu nikṣipet || 79 ||
muktā māṇikya vaiḍūrya puṣya vajra pravālakān |
indranīlaṃ ca gomedaṃ tathā marakataṃ tviti || 80 ||
navaratnamidaṃ proktaṃ śivakuṃbhādiṣu nyaset |
hemakuṃbhaṃ ca nikṣipya navavastraiśca veṣṭayet || 81 ||
kūrcaṃ sarveṣu nikṣipya cūtapatraṃ mukhe kṣipet |
mātuluṃga phalaiścaiva pūrvasyāṃ śobhanāstathā || 82 ||
nair-ṛtyāṃ vasudevāṃśca lakṣmīṃ dvāre prapūjayet |
vāruṇyāṃ saṃmukhī raktaiḥ pūrayantī makhālayam || 83 ||
p. 94)
arcayenmaṇḍapākārān hṛdā dhyātvā samāhitaḥ |
maṇḍapasyottare bhāge pūjayecchivamavyayam || 84 ||
atha snātaṃ viśuddhaṃ ca śuddhavastraiśca saṃyutam |
nirāhāraṃ ca śraddhāluṃ śiṣyamagre nidhāpya ca || 85 ||
akrodhaṃ bhaktiviśvāsaṃ gurvājñāpālanaṃ tathā |
gurudroha śivadroha samayadrohavartinam || 86 ||
adīkṣitamabandhutvāt kṛtaghnamavivekinam |
gurudoṣāvalokaṃ ca svadoṣānavalokinam || 87 ||
aṣṭautāṃśca na kurvīta tyajyāśca śapathaṃ bhavet |
śiṣyamevaṃ vidhaṃ vāpi śāsayitvā tu deśikaḥ || 88 ||
p. 95)
prokṣayecchaṃkhatīrthena divyadaṣṭyāvalokayet |
vajrāsano parinyasya sarvālaṃkāra saṃyutam || 89 ||
pāśastohaṃ prakartavyaṃ jīvāntaṃ vahni saṃyutam |
piṃgalādi samāyuktaṃ bindunāda samanvitam || 90 ||
kūṭākṣaradvitīyaṃ tu māyānalasamanvitam |
hrīṃ hrīṃ hrīṃ
agnimaṇḍalamadhye tu raśmijvālāsamākulam || 91 ||
kālaveṣṭakatadbhāvaṃ guhyadvāre suyojitam |
cakṣurbhūtassadāmantraṃ pāśastobho vidhīyate || 92 ||
kṣurikāstraṃ samuccārya pāśacchedantu kārayet |
sadācāryaḥ prasannātmā tvekacittassamāhitaḥ || 93 ||
p. 96)
astramaṃtraṃ samuccārya prokṣayecchiṣya vigrahe |
tasmāddakṣiṇahaste tu rakṣāsūtraṃ prakalpayet || 94 ||
uttarābhimukhaṃ kṛtvā naiṣṭhikaṃ kūṭikāsanam |
bhautikaṃ pūrvadigvaktraṃ paścimāsyamathāpi vā || 95 ||
taṇḍulaistatkaraṃ kuryāt rakṣāsūtraṃ tu bhasmanā |
abhimantrya guruṃ pūjya savyāṃguṣṭha vivarjitam || 96 ||
tattantu triguṇīkṛtya śiṣyahastaṃ ca bandhayet |
kavace naiva tadgranthiṃ bhasmanā rakṣaṇaṃ bhavet || 97 ||
brahmādikāraṇānpūjya hṛdayenaiva tatra vai |
naiṣṭhike tvīśamantreṇa bhautike puruṣādibhiḥ || 98 ||
p. 97)
viprādīnāṃ ca kartavyamupavītaṃ yathākramam |
maṇḍala nyāsapūjāṃ ca tataḥ kuryāttu deśikaḥ || 99 ||
uttarābhimukho bhūtvā padmamadhye śivaṃ yajet |
īśānaṃ tatra vinyasya pūrve tatpuruṣaṃ yajet || 100 ||
aghoraṃ dakṣiṇe bhāge vāmadevaṃ tu cottare |
sadyaṃ paścimadigbhāge pañcabrahma nyasetkramāt || 101 ||
hṛdaye vinyasedvahniṃ dale nair-ṛtyake śiraḥ |
vāyavyāṃ ca śikhā proktāpyaiśānyāṃ kavacaṃ yathā || 102 ||
karṇikāyāṃ purobhāge netranyāso viśeṣataḥ |
anantādyaṣṭavidyeśā naṣṭāśāsu yajetkramāt || 103 ||
p. 98)
dharmajñānaṃ ca vairāgyaṃ aiśvaryaṃ ca tathaiva ca |
aṃgavidyeśvarāṇāṃ ca madhye vahnyadikoṇake || 104 ||
vinyasyaivaṃ prasannātmā paścātkuṃbhārcanaṃ bhavet |
vardhanīmīśadik saṃsthāṃ siṃhasthāṃ khaḍgarūpiṇīm || 105 ||
astreṇa tāṃ yajetpaścāt praṇavādyāsanasthitām |
vāhanāyudhadīptāṃśca dikṣu śakrādiṣu sthitān || 106 ||
viṣṇvantāndaśa saṃpūjya namaskāraiḥ svanāmabhiḥ |
tāṃ vardhanīṃ samādāya kuṃbhāgrānugamonmukhīm || 107 ||
avicchinnāmbudhārāṃ ca bhrāmayecca pradakṣiṇīm |
makhamaṇḍaparakṣārthaṃ mūlamantraṃ samuccaran || 108 ||
p. 99)
śivājñāṃ lokapālebhyaḥ śrāvayeddeśikottamaḥ |
dhṛtvā kuṃbhe yajedetān pūjārthaṃ nandikeśvara || 109 ||
paścātsthirāsanaṃ kuṃbhe pūjayetsvāṃgamīśvaram |
śauṇḍyaṃ vinyasya cādhvānaṃ vardhanyāṃ cāstramarcayet || 110 ||
oṃ astrāsanāya huṃ phaṇṇamaḥ | oṃ astra mūrtaye huṃ phaṇṇamaḥ | oṃ
klīṃ ślīṃ pāśupatāstrāya huṃphaṇṇamaḥ | oṃ śirase huṃ phaṇṇamaḥ |
oṃ śikhāyai huṃ phaṇṇamaḥ | oṃ śrūṃ kavacāya huṃ phaṇṇamaḥ | oṃ
netratrayāyai huṃ phaṇṇamaḥ | oṃ huṃ astrāya huṃ phaṇṇamaḥ |
p. 100)
sahasrādityasaṃkāśaṃ yugāntābhra samasvanam |
caturbhujaṃ caturvaktraṃ prativaktraṃ trilocanam || 111 ||
nāgayajñopavītaṃ ca pradīptavadanaṃ sadā |
śaktimudgaraśūlāgni hastaṃ candrārdhaśekharam || 112 ||
yoniliṃgasamāyāmaṃ prakuryādyonimudrayā |
aṃguṣṭhena spṛśetkuṃbhaṃ hṛdā muṣṭyā tu vardhanīm || 113 ||
bhogamokṣāya muṣṭyātāṃ saṃspṛśennandikeśvara |
jvalajjvālānalaprakhyaṃ kṣamūrdhva susaṃyutam || 114 ||
jñānāsiṃ nair-ṛte pūjya kuṃbhopari śivaṃ yajet |
īśānaṃ śivakuṃbhaṃ ca puruṣaṃ pūrvakuṃbhake || 115 ||
p. 101)
aghoraṃ dakṣiṇe kuṃbhe vāmadevaṃ tu cottare |
sadyaṃ paścimakuṃbhaṃ tu pūjayennandikeśvara || 116 ||
tadbahiścāṣṭakuṃbheṣu pūjayennarmadāṃ punaḥ |
dakṣiṇe kanyakāṃ pūjya vāruṇyāṃ ca samudrikām || 117 ||
gaṃgāmuttarakuṃbhe ca yamunāṃ vahnikuṃbhake |
sarasvatīṃ ca nair-ṛtyāṃ kāberīṃ vāyukuṃbhake || 118 ||
aiśānyāṃ tuṃgabhadrāṃ ca pūjayecca yathā kramam |
āvāhana visargāntaṃ oṃ hāṃ yuktaṃ svanāmabhiḥ || 119 ||
namaskārāntamantraiśca pūjayettīrthamātṛkāḥ |
oṃ yathā kṛtaṃ yatnena bhagavanmukhamandiram || 120 ||
p. 102)
vaṇīyaṃ vaṃ jagannāthā sarvādhvaradhurantathā |
oṃkārasthaṃ caturbāhuṃ vighneśaṃ nair-ṛte yajet || 121 ||
vāyavye ṣaṇmukhaṃ pūjya yathārhaṃ deśikaḥ kramāt |
candaneṣu samāyuktaṃ vāribhiḥ kṛtamaṇḍale || 122 ||
sthaṇḍilādbahirevaṃ tu saṃpūjya vidhinātataḥ |
sthaṇḍilātsapatirmadhye sa vistāraṃ ca pūjayet || 123 ||
tatrānujñāṃ samādāya gacchetsārpeṇa deśikaḥ |
mantrāṇāṃ tṛptaye caiva kuṇḍapārśvaṃ vajedguruḥ || 124 ||
viktāsanamāsīno śrutagandhārkavāri ca |
sarvaṃ vāme ca vinyasya samiddarbhatilādikam || 125 ||
p. 103)
kuṇḍāgni sruksruvājyaṃ ca saṃskāraṃ pūrvavadbhavet |
agnyūrdhvamukhamadhye ca śivaṃ saṃpūjyadeśikaḥ || 126 ||
svamūrtau maṇḍale caiva śivakuṃbhegniśiṣyayoḥ |
sṛṣṭikrameṇa vinyasya śodhyā'dhvānaṃ yathāvidhi || 127 ||
mukhanāmāgnijihvānāṃ jvālānāṃ lakṣaṇaṃ śṛṇu |
kuṇḍamānaṃ mukhaṃ jñātvā hṛdayenāhutirbhavet || 128 ||
śiṣya saṃskārahīnaṃ ca nityahomaṃ ca paścime |
uttare puṣṭi saubhāgya vaśyākarṣaṇa śāntike || 129 ||
pāśānāṃ tu viśuddhau hi homakarmavidhīyate |
astrāñjanapadālepā gulikāstvabhilāṣaṇe || 130 ||
p. 104)
chātrasaṃjananārthaṃ ca pūrvavaktre yajedguruḥ |
staṃbhanoccāṭanaṃ caiva māraṇaṃ dakṣiṇe bhavet || 131 ||
prāyaścittāhutistatra muktaye cordhva vaktrake |
hiraṇyā kanakā raktā kṛṣṇā caiva tu suprabhā || 132 ||
atiraktā bahurūpā saptajihvāḥ prakīrtitāḥ |
aiśendra vahni nair-ṛtyā vāruṇīdikpatikramāt || 133 ||
hiraṇyādyāścatasrastu ṣaṭsthitā raktagarbhakāḥ |
bahurūpā madhyataḥ sthitvā dakṣiṇottaragāminī || 134 ||
hiraṇyā drutahemābhā kanakā vajrarūpiṇī |
raktāruṇasamābhāsā kṛṣṇā nīlamaṇidyutiḥ || 135 ||
p. 105)
suprabhā mauktika jyoti ratiraktā parāgavat |
bahurūpā śaraccandra candrakāntasamaprabhā || 136 ||
pratyekaṃ kāmyabhedena jihvābhedo vidhīyate |
hiraṇyākarṣaṇe vaśye staṃbhane kanakā bhavet || 137 ||
śatru vidveṣa mohe ca raktā kṛṣṇā tu māraṇe |
suprabhā śānti puṇyādau suraktoccāṭane bhavet || 138 ||
ekaikavaktre rūpā tu sarvābhīṣṭapradāyinī |
abhīṣṭavaktre jihvānāṃ hore ceyaṃ vidhīyate || 139 ||
virephāvāttimau māsau rephā ṣaṣṭhasvarasthitau |
indubindu śikhāyuktau jihvā bījānyanukramāt || 140 ||
p. 106)
śāntike pauṣṭike homaṃ madhukṣīraikṣavādibhiḥ |
kīlālasantu puṇyāhamābhicāre viśeṣataḥ || 141 ||
kandakairlavaṇaistakra rājikā paratailakaiḥ |
kāraskārādanujṛṃbhiḥ samidbhiḥ kathamantrakaiḥ || 142 ||
karpūrajaleya vidyādharaphalāptaye |
anyathāna juhuyātsādhakottamaḥ || 143 ||
yakṣiṇīsiddhikāmastu kadambakalikāṃ hunet |
cakravartitvalābhāya padmairmuktādi saṃpade || 144 ||
ārogyakāmī dūrvābhiḥ sarvaprāṇivaśīkṛte |
priyaṃhuraṃ vā puṣpāṇi samāhitamanā hunet || 145 ||
p. 107)
chinnodbhavaissamadhurairjuhuyātsadya eva hi |
āmrapallavahomena viṣamajvaraśāntidam || 146 ||
tadghṛtena sahārveṇa plutaṃ mṛtyuñjayaṃ bhavet |
asya mantraḥ | amukasya jvaraṃ nāśayajñaṃ sau vaṣaṭ
palāśakusumaiścaiva kavitvaṃ janayetkṣaṇāt || 147 ||
asya mantraḥ | vada vada vāgvādinīṃ svāhā |
pracetasaṃ jalebhyarcya vṛṣṭikāmo viśeṣataḥ || 148 ||
tilānaruṇamantreṇa vāmadevena homayet |
jagatsamastaṃ meghaughaiḥ iva saṃplāvayetsadā || 149 ||
bhedayettilahomena kṣaṇātpāśupatāṇunā |
p. 108)
asya mantraḥ | oṃ ślīṃ ślīṃ śuṃ huṃ phaṭ sphoṭaya sphoṭaya huṃphaṭ ||
saptabādhāñcaśāntyarthaṃ rudraśāntiṃ tilādibhiḥ || 150 ||
homaṃ sarvaṃ viśeṣeṇa sādhakāya nivedayet |
pūrvoktavidhinā caiva prakṛtaṃ vakṣyate kramāt || 151 ||
mūlenāṣṭaśataṃ hutvā daśāṃśaiścābhimantrakaiḥ |
plutamūlaṃ samuccārya dadyātpūrṇāhutiṃ kramāt || 152 ||
iti śiṣyaṃ praveśāya pratyekaṃ tu śataṃ hunet |
athavā sarvasaṃpatyai juhuyāddeśakālayoḥ || 153 ||
śubhāya durnimittānāṃ sunimittasya siddhaye |
mūlamantreṇa juhuyāt pratyekaṃ tu śatadvayam || 154 ||
p. 109)
śivādyastrāntamantrāṇāṃ svāhāntaṃ tarpaṇaṃ sakṛt |
śikhāsaṃ puṭitairmantrai huṃphaḍantaiśca dīpanam || 155 ||
oṃ hrīṃ śivāya svāhā iti tarpaṇe
oṃ hrīṃ hauṃ śivāya vauṣaḍityādi dīpanam |
sthālīṃ śivāṃbhasā śuddhāṃ kavacenāva guṇḍitām ||
śrīkaṇṭhādyaiḥ samālabdhāṃ badhnīyātkuṇḍamaṇḍale || 156 ||
kavacāstrajapta sandarbhaṃ pratyekantu śatadvayam |
vāriṇā maṇḍalaṃ kṛtvā dharmajñānādirāsanam || 157 ||
āvāhya mūrtiṃ mūrtīśaṃ dhyātaṃ puṣpaiḥ śivaṃ yajet |
evaṃ sthālyāṃgulaiḥ puṣpaiḥ pūjayeddeśikottamaḥ || 158 ||
nirīkṣaṇādiśuddhāyāṃ cullyāṃ kuṇḍasya lakṣaṇam |
huṃkārabīja yuktāyāḥ paścimasyāṃ viśeṣataḥ || 159 ||
p. 110)
dharmāya dharmarūpāyāmastraṃ tasyāṃ tu vinyaset |
tatra sthālīṃ samāropya śuddhāṃ kṣurika vāriṇā || 160 ||
vi ******** trāsāśca tu siddhaye |
astrābhijaptāṃ hāṃ kṛtvā gavyaprāsādamantritam || 161 ||
āmataṇḍulakṣīrājyaṃ śataṃ japtvā tu vinyaset |
prasṛteḥ paṃcasaṃyuktaṃ śiṣyaṃ prati gurūttamaḥ || 162 ||
trayādhikānāṃ śiṣyāṇāṃ prasṛtiṃ vardhayetkramāt |
pradhānaṃ cāgnimantreṇa pidhānaṃ kavacena tu || 163 ||
mūlena pūrvamukhyāṃśca carūṃścāru pacedguruḥ |
śivapādakadīpinyā succhinne cullimadhyataḥ || 164 ||
ājyena sruvamāpūrya svāhāntaṃ svāhṛtāṃ manum |
japtvā hutvā tataḥ taptvā ntakāraṇo guruḥ || 165 ||
p. 111)
culyadho maṇḍale darbhe astrajapte viśeṣataḥ |
sthālīṃ saṃsthāpya tāreṇa pidhāyāsyaṃ samantataḥ || 166 ||
ullekhanaṃ tataḥ kuryāllepanaṃ hṛdayāṇunā |
śītābhighāraṇaṃ prāpya śītalo bhavati kramāt || 167 ||
sakṛtsakṛdvauṣaḍanta sahitaṃ mantrapūrvakam |
homaṃ kuryātsudīptāgnau haviṣā nandikeśvara || 168 ||
saṃpātājyasya saṃsiddhe dharmādyāsana kalpite |
sruvaṃ nidhāya pāścātye kuṇḍamaṇḍalato guruḥ || 169 ||
sruveṇājyāhutiṃ kṛtvā saṃhitāmantra saṃyutam |
vidhūyātsruvamevaṃ ca punassaṃhitayā hunet || 170 ||
p. 112)
vaṣaḍantaṃ caruṃ kṛtvā sakṛdālabhya deśikaḥ |
dhenumudrāmṛtībhūtaṃ śāntyarthaṃ sthaṇḍilaṃ nayet || 171 ||
ājyaṃ tribhāgāṃ kuryācca devāgniśchānakāraṇam |
dikpālebhyaścaruṃ kuryātsamidājyatrayaṃ tataḥ || 172 ||
hṛdā dugdhaṃ namontena te naivācamanīyakam |
astramaṣṭottaraśataṃ hutvā pūrṇāhutiṃ hunet || 173 ||
kuṇḍataḥ pūrvabhāge vā śivakuṃbhasya pūrvakam |
mātṛnudbhagaṇādīnāṃ svanāmāntahṛdā tataḥ || 174 ||
antarbalividhānaṃ ca sidhyānnandikeśvara |
īśamadhyāpyalabdhākṣo bhāvayedekabhāvanaḥ || 175 ||
p. 113)
sarvādhvo parinistīrṇa sarvajñāti guṇairyutaḥ |
asmadadhvara siddhyarthaṃ adhiṣṭhātā mahādhvare || 176 ||
śivohaṃ bhāvayedasmān niṣkrāmedyāgamaṇḍapāt |
śuklamastropahāraṃ ca samasṛstrāṇu maṇḍale || 177 ||
prāṇavāsanake sṛksyātpūrvāgrayutadarbhake |
bhuktyai prāgānanaṃ kṛtvā muktyai cottaravaktrakam || 178 ||
pañcagavyaṃ kuśodaṃ ca prāśayettatra vai guruḥ |
paścādācamanaṃ kuryān mantrakarmavidhi kramāt || 179 ||
snānamevaṃ prakurvīta śivadṛṣṭyā valokayet |
utthāpyāsanataśśiṣyaṃ muktikāmaṃ viśeṣataḥ || 180 ||
p. 114)
pādādārabhya mūrdhāntaṃ divyadṛṣṭyā vilokayet |
mūrdhādi pādaparyantaṃ muktikāṃkṣī nirīkṣayet || 181 ||
śivataijasamāhātmyaṃ cintayannandikeśvara |
netrāṇāṃ saṃpradānena prasanno deśikottamaḥ || 182 ||
astrato parisaṃprokṣya mantrasnānaṃ ca siddhaye |
antarāyavināśārthaṃ bhasmasnānaṃ vidhīyate || 183 ||
pāśaughacchedanaṃ kuryād jñānakhaḍgena deśikaḥ |
mūrdhādi pādaparyantaṃ pārśvadvayamatha spṛśet || 184 ||
pāśāṃkuravināśārthaṃ bhūtyā snānaṃ viśeṣataḥ |
sṛṣṭisaṃhārayuktyā tu snāpayedastra bhasmanā || 185 ||
p. 115)
astrāṃbunā punaḥ prokṣya sakalīkaraṇāyatam |
ūrdhvaṃ nābheḥ kuśāgreṇa śodhayedastramuccaran || 186 ||
tridhā lābhe tatanmūlaiḥ pāpanāśāya nābhyadhaḥ |
pāśadvaividhyanāśāya labhedastreṇa sadguruḥ || 187 ||
śiṣyadehe śivāntāṃgaṃ śāsanaṃ ca nivedayet |
puṣpaiḥ śiṣyaṃ samārādhya netraṃ netreṇa vā hṛdā || 188 ||
daśāsahitu vastreṇa śuklenāveṣṭayenmukham |
śiṣyāṃjalipuṭe puṣpaṃ nikṣipya śvetavarṇakam || 189 ||
aruṇaṃ bhaktikāmaḥ syāttathaivāñjalike kṣipet |
vatkaradvayamādāya deśikāgre vrajetkramāt || 190 ||
p. 116)
śivasya dakṣiṇe bhāge pradakṣiṇamamuṃ nayet |
praṇavāsanake nyastvā varṇādhvānaṃ niveśayet || 191 ||
śiṣyasya hṛdayāṃbhoje mūrtipādābjalakṣaṇam |
ātmānaṃ vinyasetpaścācchiṣyadehaṃ viśodhayet || 192 ||
saṃhāramevoccairevaṃ tataḥ śuddhacaritrake |
nyāsaṃ kṛtvā śivaṃ dhyātvā punaścainaṃ prapūjayet || 193 ||
prācīnamukhaśiṣyasya śivamantreṇa mastake |
rudre ca pada tvarthaṃ śivahastaṃ ca dāpayet || 194 ||
maṇḍale kṣepayetpuṣpaṃ paścādandhamadhityajet |
tatpādasthānamālokya dadyācchiṣyasya nāma ca || 195 ||
p. 117)
devāntaṃ sarvajātīnāṃ nāmadheya vidhirbhavet |
brahmakṣatriyajātīnāṃ śivāntaṃ nāmadheyakam || 196 ||
gaṇāntaṃ vā bhave devamanyeṣāṃ pitṛvadbhavet |
naiṣṭhikasya viśeṣeṇa jātibhedaṃ na cintayet || 197 ||
akāraśca ikāraśca ukāraśca tathaiva ca |
ekāraśca tathokāraḥ paṃcasvaramidaṃ bhavet || 198 ||
āyurārogyalakṣmīṃ ca kṣayaṃ maraṇameva ca |
yathāsaṃkhyaṃ bhavetsiddhistasmānnaivavicārayet || 199 ||
śiṣyapūrvābhidhānasya nāmādyakṣaraniścayam |
jñātvāyurāditritaye teṣāmekantu dāpayet || 200 ||
p. 118)
kṣayamāraṇakāriṇyau dvaucāpi parivarjayet |
dadyānnāma ca śiṣyāṇāṃ svecchayā vā gurūttamaḥ || 201 ||
bhaktānāṃ ca gaṇānāṃ ca nāmadheyamathāpi vā |
aṃganā ca viśeṣeṇa śaktināma ca dāpayet || 202 ||
sthaṇḍīlīkaraṇaṃ kṛtya śaktirūpi ca vardhanīm |
vahnīśañca guruñcaiva praṇatiṃ kārayedguruḥ || 203 ||
uttarābhimukhaṃ śiṣyaṃ svasya dakṣiṇa pārśvagam |
āsanopari saṃsthāpya śiṣyadakṣiṇakarṇake || 204 ||
mūlamantramupāditya vāmakarṇe sadāśivam |
maheśaṃ vimukhaṃ caivaṃ sarvapāpavināśanam || 205 ||
p. 119)
suṣumnā madhyamaṃ mūlamiḍāyāntu sadāśivam |
piṃgalāyāṃ maheśaṃ ca śiṣyadehe vibhāvayet || 206 ||
tanmūlaṃ gurujaṃghāyāṃ nidhāya vidhinā tataḥ |
śiṣyasya hṛdayaṃ gatvā mūlamantreṇa recayet || 207 ||
pūrakeṇa samāgatya svakīyaṃ hṛdayāṇuṇā |
punaḥ śivāgnināpatyannāḍī sandhānamucyate || 208 ||
sānnidhyārthaṃ hṛdā hutvā tritaye nandikeśvara |
mūlena ca śataṃ hutvā śivahastaṃ sthiraṃ bhavet || 209 ||
śiṣyapāṇidvaye puṣpaiḥ śubhairāpūryadeśikaḥ |
uttare pūjite liṃgaṃ vilokya kusumāni vai || 210 ||
p. 120)
nikṣipya pādamūle ca daṇḍavatpraṇamedbhuvi |
śarīramarthaṃ prāṇaṃ ca sadgurubhyo nivedayet || 211 ||
vinītaṃ śiṣyamācāryaḥ karuṇādavalokayet |
madīyājñā prasādena kartavyaṃ tritayaṃ tu tat || 212 ||
dānadharma tapaścaryāḥ kuruṣveti vadedguruḥ |
maṭhaṃ vṛkṣaṃ ca gotraṃ ca gocaraṃ ca tathaiva ca || 213 ||
santānaṃ paṃcakaṃ caivamevaṃ śiṣyāya sadguruḥ |
maṭhamāmardakaṃ vṛkṣaṃ vaṭaṃ gotraṃ tathaiva ca || 214 ||
śuddhaṃ tatvaṃ samākhyātaṃ gocaraṃ śiṣyamucyate |
santānaṃ nandikeśākhyaṃ śrāvayecchiṣyakānprati || 215 ||
p. 121)
prokṣayetkuṃbhatoyādīn tattanmantreṇa deśikaḥ |
iti cintya viśvasādākhye kriyāsamayadīkṣāvidhirnāma aṣṭamaḥ paṭalaḥ ||
śrīnandikeśvaraḥ |
sandhyopāstiṃ ca deveśa praṇatārtivināśana |
kṛpayā māṃ samālokya vadasva vadatāṃvara || 1 ||
īśvara uvāca |
brāhme muhūrte utthāya vaktā codaṅmukhasthitaḥ |
guruṃ pādāmbujadvandvaṃ saṃcintya gurumaṇḍale || 2 ||
p. 122)
mūlamantraṃ ca jihvāgre namaskṛtya prasannadhīḥ |
niṣkaṃpadīpavaddhyātvā śivaṃ hṛdaya paṃkaje || 3 ||
kartavyaṃ śubhakāryāṇi cintayitvā samāhitaḥ |
utthāya ca bahirgatvā daṇḍapāṇikamaṇḍaluḥ || 4 ||
yogyadeśe samāgatya śiṣyairdaṇḍakamaṇḍalū |
vidhāyāvaśyakaṃ kāryaṃ yogyaṃ deśādhikaṃ kramāt || 5 ||
devālayasamīpe tu goṣṭhe rūpe catuṣpathe |
bhasmasthāne surodyāde caityavṛkṣasamīpake || 6 ||
jalāvāse dvijāvāse mārivāse śmaśānake |
anyajātisamīpe tu setau valmīkake'pi vā || 7 ||
p. 123)
āvāsa pārśve'pi kṛṣṇakṣetre viśeṣataḥ |
nandīgomayapāṣāṇa mūtrāsthiyuta bhūtale || 8 ||
parvate ca na kartavyaṃ malamūtra visarjanam |
skandhe vā karṇamūle vā yajñasūtraṃ ca vinyaset || 9 ||
veṣṭayitvā śirastatra ṛjukāyo na vāpayet |
bhūtale tṛṇamādhāya ardhādvātha vilokayet || 10 ||
raviṃ dakṣiṇataḥ kṛtvā viṇmūtrau tau visarjayet |
nāsāgra dṛṣṭisaṃyukto diśaścānavalokayan || 11 ||
niṣṭhīvanaṃ dvijātīnāṃ taṃ deśaṃ na vidhīyate |
asnāgomayapāṣāṇa dārubhirgatamārjanam || 12 ||
p. 124)
na kartavyaṃ na kartavyaṃ tatraiva tṛṇaloṣṭhakaiḥ |
meḍhraṃ vāmena saṃgṛhya śuddhamṛtsnāṃ ca dakṣiṇe || 13 ||
grāmamadhye tarormūle setau valmīkasaṃbhavāḥ |
varjayitvā mṛdassarvāḥ tisṝḥ kāmī viśeṣataḥ || 14 ||
toyatīraṃ samāgatya samyak śaucaṃ samācaret |
sakṛddhātrī phalasamāṃ mṛdaṃ madhyajalaistataḥ || 15 ||
liṃgasyaikāṃ gude pañca vāmahaste daśāvṛtiḥ |
hastadvaye saptavṛttiṃ jalairmṛjyādubhau bhujau || 16 ||
yāvadbhāvasya saṃśuddhiḥ tāvacchocaṃ samācaret |
na vinābhāva saṃśuddhiḥ samyak śuddhiritīritā || 17 ||
p. 125)
praviśya kūladeśaṃ tu pādau hastau viśodhayet |
ekaṃ yāmaṃ samāyojya kṣālayecchuddhavāriṇā || 18 ||
dakṣiṇāṃghriṃ sthale kṣipya vāmapādaṃ jale nyaset |
pāṇiṃ gokarṇavatkṛtvā māṣamagnaṃ jalaṃ pibet || 19 ||
dvitīyaṃ ca tṛtīyaṃ ca pibedambu yathāvidhi |
dantānāṃ śodhanaṃ paścānmanuṣyāṇāṃ viśeṣataḥ || 20 ||
samacchedaṃ dṛḍhaṃ śuddhaṃ sāndrasatvagaparvakam |
kaniṣṭhānāhasaṃyuktaṃ dantakāṣṭhasya lakṣaṇam || 21 ||
aṣṭāṃgulaṃ naiṣṭhikānāṃ bhautikānāṃ daśāṃgulam |
śirīṣaciribilvottha karañja khadirārjunaiḥ || 22 ||
p. 126)
naiṣṭhikānāmiti proktaṃ bhautikānāṃ vidhīyate |
āmrāpāmārgakhadira plakṣacampaka saṃbhavaiḥ || 23 ||
jambūkapitthamedaiśca mādhavairvraṇaropaṇaiḥ |
vālikerotthajāśokaiḥ pāvanaiḥ patrakairapi || 24 ||
vāribhī ravi saṃkhyātairgaṇḍūṣairāsya śodhanam |
eraṇḍaśigruvānīravelu paiśācabhakṣaṇaiḥ || 25 ||
chātrī netrayavakṣīrī nimbakāśāṃgulīyakaiḥ |
lūśāṃgulitapolohairna kuryāddantadhāvanam || 26 ||
pratipatparvaṣaṣṭhīṣu navamīdaśamīṣvapi |
mumukṣośca viśeṣeṇa nityaṃ vaidantadhāvanam || 27 ||
p. 127)
jalasnānaṃ prakartavyaṃ sarvapāpaharaṃ śubham |
bahirantarviśuddhyarthaṃ śivejyāyogakāraṇam || 28 ||
sarvācārapradhānatvaṃ sarvaduḥsvapnanāśanam |
ālasyādau haridrānāṃ śūdrāṇāṃ ca kṣayaṃkaram || 29 ||
ūrjābalapradaṃ caiva dīpanaṃ puṣṭivardhanam |
śrīkaraṃ dīrghamāyuṣyaṃ sarvavaśyapradaṃ tathā || 30 ||
nadyāṃ taṭāke vāpyāṃ vā kūpe vāpi caturvidham |
kūpasnānaṃ na kartavyaṃ yadi nadyādyasaṃbhave || 31 ||
kūpāddaśaguṇaṃ vāpyāṃ vāpyā daśaguṇaṃ taṭam |
taṭāddaśaguṇaṃ nadyāṃ anantaphalamucyate || 32 ||
p. 128)
taṭākatīrthasadṛśaṃ madhyamaṃ kanyasaṃ punaḥ |
kuṇḍodaṃ ca nipātaṃ ca vāpisnānasamaṃ bhavet || 33 ||
alpaṃ vā bahulaṃ vāpi śivālayasamīpagam |
sarvatīrthāni tatsthāni śivaṃ gaṃgāvidhānataḥ || 34 ||
aṣṭāṃgulādadhaḥ khātvā mṛdaṃ mantreṇa tāṃ punaḥ |
hṛdayenaiva saṃgṛhya punastenaiva citrakam || 35 ||
nidhāya paścānmṛtsnāpi tatastīraṃ samāviśet |
śiromantreṇa tāṃ mṛtsnāṃ nidhāyāstreṇa śodhayet || 36 ||
śikhāmuddhṛtya śikhayā kavacena tridhā bhavet |
prakṣālya nābhipādāntamekāntaṃ śikhayā punaḥ || 37 ||
p. 129)
madhyāṃśamastra saṃdīptāmādāya padamastakam |
sarvāṃgaṃ ca trirālabhya niruddhyākṣāṇi sarvaśaḥ || 38 ||
hastābhyāṃ jalanirmagnaḥ prāṇānāyamya saṃyataḥ |
āsīta hṛdi kālāgni samamastraṃ karaṃ tadā || 39 ||
jalasnānamidaṃ proktaṃ śuddhasnānaṃ tataḥ param |
jāhnavyādi mahātīrtheṣvākṛṣyāṃkuśamudrayā || 40 ||
āvāhya hṛdaye naiva mantreṇa snānamudrayā |
hṛdamuttaratastīrthaṃ ādāyānyāni vāriṇī || 41 ||
vāmahastatale kṛtvā bhāgatrayamudaṅmukhaḥ |
ekaṃ dakṣiṇabhāgastha maṃgamastrābhimaṃtritam || 42 ||
p. 130)
astreṇa saptadhā pūrvaṃ śivena daśa saumyagam |
evaṃ bhāgatrayaṃ kuryādastrajaptaṃ tadāharet || 43 ||
huṃphaḍantāstra mantreṇa daśadikṣu kṣipetkramāt |
uttarasthaṃ samādāya śivaṃ japtabhujaṃ kramāt || 44 ||
jalamadhye kṣipettantu śivatīrthamidaṃ bhavet |
aṃgajaptena sarvāṃgaṃ lepayedaṃgavidyayā || 45 ||
śīrṣādipādaparyantaṃ prathamaṃ dakṣiṇaṃ kṣipet |
catvāriṃ hṛdayādīni jalamadhye japetkramāt || 46 ||
pidhāya netrādyakṣāṇi pāṇibhyāṃ prāṇamārutam |
śivatīrthajale magnaḥ śivaṃ vā hṛdi saṃsmaran || 47 ||
p. 131)
candrārkarūpahastābhyāṃ secayetkuṃbhamudrayā |
vauṣaḍanta ṣaḍaṃgena juhuyācca muhurmuhuḥ || 48 ||
sādhakassādhakairmantrairjapāddaśāṃśa saṃkhyayā |
ke'bhiṣiñcetkramānnityaṃ amṛtāmbu vibhāvayet || 49 ||
ātmasaṃrakṣaṇārthāya sarvavighnopaśāntaye |
astrābhimantritaṃ toyamabhitaḥ pariṣecayet || 50 ||
athavā maṭhadeśe'pi kūpāduddhṛtavāribhiḥ |
kuṃbhe snānaṃ prakurvīta pūrvoktavidhimantrakaiḥ || 51 ||
mṛtkuṃbhāttāmrakuṃbhe tu snānaṃ śataguṇaṃ bhavet |
tāmrācchataguṇaṃ raupyaṃ rajatāddhaimakaṃ śatam || 52 ||
p. 132)
naiṣṭhike vāpi sāgnau vā gṛhe vāpi samaṃ bhavet |
cakravartyupacāreṇa sugandhāmalakādinā || 53 ||
yena kena prakāreṇa nityasnānaṃ na varjayet |
naiṣṭhikasyāpi kāṣāyamuttamaṃ śvetameva vā || 54 ||
hastaṃ vāpi dvihastaṃ vā kaupīnāyāmakaṃ bhavet |
dvādaśāṃgulavistāraṃ daśāṃgulamathāpi vā || 55 ||
etadvaśitvā veṣṭiṃ ca veṣṭayitvā viśeṣataḥ |
ācamya vidhivacchuddhaḥ tatvatraya samanvitaḥ || 56 ||
kākakaṃkakapotaiśca kukkuṭātāvaṭiṭṭibhaiḥ |
narairetādṛśaiścaiva kharoṣṭragrāmasūkaraiḥ || 57 ||
p. 133)
mṛgadhūrtaśvabhiścaiva tadudbhūtāṃgavairibhiḥ |
gurudravyāpahartā ca tattaddravyavināśibhiḥ || 58 ||
mahāpātakibhiścaiva kṛtaghnaiścānyaliṃgibhiḥ |
adīkṣitāśca sarve'pi taissaṃspṛṣṭairviśeṣataḥ || 59 ||
jalasnānaṃ prakurvīta pavane pavane tathā |
mantravicchuklasaṃparko nābherūrdhvaṃ karau vinā || 60 ||
evamuktaṃ jalasnānaṃ bhasmasnānamataḥ param |
vijayaṃ śrīkaraṃ puṇyaṃ sarvapāpavināśanam || 61 ||
asmākaṃ ca priyaṃ devyā vighneśaguhayorapi |
devānāṃ ca viśeṣeṇa daityānāṃ ca viśeṣataḥ || 62 ||
p. 134)
jalasnānātparaṃ bhasma pāśapaṃcakanāśanam |
bhasmasaṃsparśanārthāya jalasnānaṃ puroditam || 63 ||
ārdrajaṃ tu vadhaṃ siddhaṃ bhasmasnāna vivṛddhaye |
bhasmasnāna vihīnaṃ cejjantuhantṛtvamāvahet || 64 ||
bhasmasnānaviyukto hi bhakto natyatyate kvacit |
tasmātsarva prayatnena bhasmanā snānamiṣyate || 65 ||
tripuṇṭraṃ bhasmanāsnānaṃ naiṣṭhikasya viśeṣataḥ |
bhautikasya viśeṣeṇa tripuṇṭraṃ vidhinārdrataḥ || 66 ||
caturvidhaṃ tu tadbhasma kalpaṃ prathamamucyate |
anukalpaṃ dvitīyaṃ ca tṛtiyamupakalpakam || 67 ||
p. 135)
akalpaṃ tu caturthaṃ syātpūrva pūrvaṃ tathottamam |
varjyā vṛddhā vyādhitāśca durlakṣaṇayutāstathā || 68 ||
taṇakena vihīnā ca bālā maukhyavatīṃ vinā |
sulakṣaṇāṃ ca kapilāṃ raktāṃ śuklāṃ sitottarām || 69 ||
etāsāṃ gomayaṃ padmapatrehyambhodbhave tathā |
pālāśapatrake vāpi hastābhyāṃ vyomni dhārayet || 70 ||
goṣṭhe vā gomayaṃ grāhyaṃ sadyomantreṇa dhārayet |
uparyadhastathā kuryād visṛjenmadhyamaṃ punaḥ || 71 ||
golakākārakaṃ kuryād vāmadevādi mantravit |
aghoreṇa ca saṃśoṣya śuddhadeśe dahetpunaḥ || 72 ||
p. 136)
puruṣeṇa viśeṣeṇa navabhāṇḍe vinikṣipet |
karpūrośīra hrīberaketakaiścampakaistathā || 73 ||
damane deśamantreṇa japettasmādviśeṣataḥ |
anukalpaṃ tataścaiva śṛṇutvaṃ nandikeśvara || 74 ||
vane śuṣkaṃ śakṛdgṛhya kalpavatpūrvavadbhavet |
kuryātpūrvoktavidhinā bhavedbhasmopakalpakam || 75 ||
cūrṇaṃ kṛtvā tu saṃgṛhya gomūtraiḥ piṇḍavatkuru |
dagdhaṃ pūrvokta vidhinā bhavedbhasmopakalpakam || 76 ||
pūrvoktavidhi mutsṛjya kevalaṃ bhasmasādhanam |
saṃskāre piṇḍavatkuryādakalpamabhidhīyate || 77 ||
p. 137)
anyairāpāditaṃ bhasma akalpamiti pūjyate |
cāturvidhyamidaṃ proktaṃ sarvapāpanikṛntanam || 78 ||
kalpabhasma ca saṃgṛhya digbandhaṃ kārayettataḥ |
śeṣeṇa brahmamantreṇa mūrdhādyaṃgāni dhūlayet || 79 ||
kalpasnānamidaṃ proktaṃ śivasnānamataḥ param |
pañcabrahmaṣaḍaṃgādyairnivṛttyādyabhimantritam || 80 ||
īśānamūrdhni vinyasya mukhe tatpuruṣe nyaset |
aghoraṃ tu galaṃ nābhijāntvantaṃ vāmadevakam || 81 ||
sadyojātaṃ tu pādāntaṃ bhasmoddhūlavidhikramaḥ |
sadyojātena bāhūdvau mūlamantreṇa vaktrakam || 82 ||
p. 138)
śaṃkhatoyena mūlena bhasma vyāmiśraṇaṃ bhavet |
tripuṇṭraṃ kārayetpaścādbrahmaviṣṇuśivātmakam || 83 ||
dvātriṃśatsthānake vāpi ṣoḍaśasthānake'pi vā |
aṣṭasthāne tathā caiva pañcasthāne'pi yojayet || 84 ||
uttamāṃge lalāṭe ca karayornetrayostathā |
nāsāvaktra galeṣvevamaṃsadvayamataḥ param || 85 ||
korpare maṇibandhe ca hṛdaye pārśvayordvayoḥ |
nābhau guhyadvayoścaivamūrvoḥ sphig dvīdvijānunī || 86 ||
jaṃghādvaye vā pādau dvau dvātriṃśatsthānamuttamam |
amṛtyaṣṭau ca vidyeśāndikpālānvasubhissaha || 87 ||
p. 139)
dharo dhruvaśca somaśca āpaścaivāni lo'nalaḥ |
pratyūṣaśca prabhāsaśca ityaṣṭa vasavaḥ smṛtāḥ || 88 ||
eteṣāṃ vāmamantreṇa tripuṇṭraṃ sthāpayedbudhaḥ |
vidadhyāt ṣoḍaśasthāne tripuṇṭraṃ tu samāhitaḥ || 89 ||
śīrṣe karṇe lalāṭe ca kaṇṭhe cāṃsadvayorapi |
korpare maṇibandhe ca hṛdaye nābhipārśvake || 90 ||
pṛṣṭhe caivaṃ pratiṣṭhānaṃ japettatrādhi daivatān |
śivaśaktiṃ ca sādākhyamīśaṃ vidyākhyameva ca || 91 ||
vāmādi navaśaktiśca aśvinau ṣoḍaśa smṛtāḥ |
bāhudvaye ca hṛdaye nābhyāmūrvoryuge tathā || 92 ||
p. 140)
jānudvaye padoścaiva pṛṣṭhabhāgaṃ tu ṣoḍaśa |
teṣu sthāneṣvadhipakānyathāyogaṃ śṛṇuṣva tān || 93 ||
śivaḥ skandaśca candrārkau vighneśo viṣṇureva ca |
śrīścaiva hṛdaye deśe tathā nābhau prajāpatiḥ || 94 ||
nāgāśca nāgakanyāśca ubhayo ṛṣikanyakāḥ |
pādayośca samudrāśca tīrthāḥ pṛṣṭhe'pi cāstrakaḥ || 95 ||
evaṃ vā ṣoḍaśa dhyāyedaṣṭasthānāni cocyate |
śiraḥsthānaṃ lalāṭaṃ ca karṇadvayamataḥ param || 96 ||
aṃsadvayaṃ ca hṛdayaṃ nābhirityaṣṭamaṃ bhavet |
brahmā ca ṛṣayassapta devatāśca prakīrtitāḥ || 97 ||
p. 141)
athavā mastakaṃ bāhū hṛdayaṃ nābhireva ca |
pañca sthānānyamūnyāhuḥ paṃcamūrtiśca devatāḥ || 98 ||
gurudevāgnividyānāṃ sannidhau vājyadarśane |
mahāpātakayuktānāṃ kṛtaghnasyāpi darśane || 99 ||
aśuddhabhūtake mārge dhūlanaṃ na vidhīyate |
tasmādviśuddhadeśe'pi cāsane saṃsthitaḥ śuciḥ || 100 ||
uttarābhimukho bhūtvā maunī dhyātvā śivaṃ gurum |
paramāṇusamaṃ bhasma bhūmau na patitaṃ bhavet || 101 ||
tadvatsaṃgrāhya yatnena tripuṇṭroddhūlanaṃ bhavet |
sarvapāpa vinirmuktaḥ sarvaśuddhi samanvitaḥ || 102 ||
p. 142)
tasya darśanamātreṇa sarvapāpātpramucyate |
bahunātra kimuktena deśikekṣaṇasannidhau || 103 ||
anāyāsena pāpāni manovākkāyajānyapi |
tripuṇṭradhāraṇenaiva praṇaśyatyakhilānyapi || 104 ||
bhūtidhāraṇahīnasya tattajjñānena tatparaḥ |
na ca yogasamādhiśca na cejyā dānameva ca || 105 ||
tasmātsarva prayatnena bhasmanā snānamuttamam |
bhasmasaṃspṛṣṭahastena vāriṇā prokṣaṇaṃ param || 106 ||
dvijātyadīkṣitasparśe bhasmasnānaṃ vidhīyate |
paścātkaupīnamutsṛjya tālamudrāsamanvitaḥ || 107 ||
p. 143)
anyakaupīnamācchādya viktācamanaṃ bhavet |
atha māhendrakaṃ snānaṃ sūryāṃśusacivaissaha || 108 ||
ūrdhvabāhuḥ śivaṃ dhyāyaparassapta padāgatiḥ |
īśamantraṃ japangacched gurubhakti viśāradaḥ || 109 ||
vāyavyaṃ snānamevāhaṃ goravurodbhūtareṇubhiḥ |
puruṣaṃ kavacaṃ vāpi japansaptapadāvadhi || 110 ||
jalaissadyādibhirmantraiḥ mantrasnānaṃ bhavetpunaḥ |
mūlamantreṇa manasā prāṇāyāmasamanvitaḥ || 111 ||
mānasaṃ snānamevaṃ hi sarvatra vihitaṃ hi tat |
athācamanavidhiṃ vakṣye śṛṇutvaṃ nandikeśvara || 112 ||
p. 144)
pādaprakṣālanaṃ kṛtvā hastaṃ saṃśoddhya vāriṇā |
kukkuṭāsana saṃyuktaṃ pāṇiṃ gokarṇavadbhavet || 113 ||
jānvantasthita hastaśca phenabudbudavarjitā |
saṃgṛhyamāṣamagnāmbu savyapāṇipuṭena ca || 114 ||
saṃvīkṣyāṃ guṣṭhamūlasthaṃ brāhmatīrthena vāriṇā |
mantraśuddhiṃ purā kṛtvā cātmavidyāśivātmikā || 115 ||
tāraṃ prathamamuccāryā hāmātmasthaṃ tvayā svadhā |
etatprathamapānena saṃśuddhirnandikeśvara ! || 116 ||
ekatriṃśattatvaśuddhiḥ pṛthvyā māyāntu saṃyutā |
pūrvaṃ praṇavamuccārya hrīṃ tvayā tatvayā svadhā || 117 ||
p. 145)
evaṃ dvitīyapānena yatatva viśodhanam |
śuddhavidyeśasādākhyastritatvamiti kīrtitam || 118 ||
oṃkārāntaṃ taduccārya hrīṃ śivāya svadhātmanaḥ |
punastṛtīyapānena śaktitatvasya śodhanam || 119 ||
paṃcatriṃśattatvaśuddhirevamācamanena hi |
adharoṣṭhau dviḥ pramṛjyaṃ namo'ntaṃ hṛdayopari || 120 ||
dakṣiṇāṃguṣṭhamūlena tato jyeṣṭha kaniṣṭhikāḥ |
vihāya madhya saṃsthāpastisṛbhiḥ saṃspṛśeccatau || 121 ||
aṃguṣṭhatarjanyākramya prāṇasaṃsparśanaṃ kramāt |
trivāraṃ vāripānena tritatvasya priyaṃ bhavet || 122 ||
p. 146)
tathaiva śivabhaktānāṃ priyamāmnāyakeṣvapi |
atharvasāmayajuṣāmadharoṣṭha pramārjanāt || 123 ||
ṛgvedasya viśeṣeṇa śivabhaktasya tatpriyam |
madhyamāṃgulatrayeṇāpi cordhvādho mārjanaṃ bhavet || 124 ||
gaṇeśvarāṇāṃ prītiśca mūlamantreṇa mantriṇām |
mūlamantraṃ jalenaiva pādamūrdhāvapi spṛśet || 125 ||
dakṣiṇāṃ ca gaṇānāṃ ca priyaṃ bhavati sarvadā |
aṃguṣṭhānāmikāgreṇa netradvandvaṃ tathaiva ca || 126 ||
tārayuktāni bījena sūryācandramasoḥ priyam |
tarjanyaṃguṣṭhakenaiva pṛthvībījaṃ dhruvaṃ tathā || 127 ||
p. 147)
saṃyojyānāmikātsṛṣṭimasau prītiranuttamā |
vyomabījaṃ dhruvaṃ caiva kaniṣṭhāṃgulisaṃyutam || 128 ||
jelena karṇayoḥ sparśaṃ diśāṃ prītirbhavettadā |
tāravadbhavasaṃyuktā caturaṃgula mūrtibhiḥ || 129 ||
nābhisaṃsparśapaṃcaiva viṣṇoḥ prītikaraṃ bhavet |
dakṣahastatalenaiva hṛnmantraṃ tu samuccaran || 130 ||
hṛdi saṃsparśanādeva vahnirahnāya modate |
śivamantraṃ samuccārya paṃcāṃgulamukhena ca || 131 ||
śikhāsaṃsparśanādeva śivaprītistadā bhavet |
kṣute niṣṭhīvane kālepyācāmantu tadā bhavet || 132 ||
p. 148)
athavā dakṣiṇaṃ śrotraṃ saṃspṛśeddakṣapāṇinā |
dvirācāmed viśudhyarthaṃ bhāvaśuddhisamanvitaḥ || 133 ||
tataśca sakalīkṛtya prāṇāyāmatrayaṃ bhavet |
tathaiva saṃhatya mantrān manasā tri pravartayet || 134 ||
punarācamya vidhinā vidhāya śrotravandanam |
ekacittaḥ prasannātmā karāṃganyāsamācaret || 135 ||
oṃ hrīṃ astrāya phaṭ |
evaṃ mantraṃ samuccārya vāmapāṇiṃ ca śodhayet |
kareṇa dakṣiṇenaiva dakṣiṇaṃ vāmapāṇinā || 134 ||
ekavāraṃ tamuccārya śodhanaṃ nandikeśvara |
oṃ hāṃ hauṃ śivāya namaḥ |
astra tejonvitau hastau maṇibandhāvanusmaran || 137 ||
p. 149)
pāṇibhyāṃ saṃpuṭaṃ kṛtvā cāṃguṣṭhadvayamadhyame |
dhyāyedamṛtarūpeṇa śaktimaṇḍalamuttamam || 138 ||
oṃ hauṃ śaktayevaṣaḍ saṃplāvaṃ tatkaradvayam |
vakāraṃ tatpuṭebhāvyaṃ tanmadhye'pi śivāsanam || 139 ||
oṃ hāṃ śivāsanāya namaḥ |
mūrtiṃ sūkṣme tu saṃcintya paścānmantraṃ samuccaret |
oṃ hāṃ vidyādehāyanamaḥ |
evaṃ sadāśivaṃ rūpaṃ vinyasennandikeśvara || 140 ||
oṃ hāṃ hauṃ śivāya namaḥ |
evaṃ sadāśivaṃ devaṃ cintayedvyāpakaṃ tadā |
sakalīkaraṇaṃ paścāt kaniṣṭhāṃguṣṭhakāntagam || 141 ||
p. 150)
oṃ hāṃ hṛdayāya namaḥ | iti kaniṣṭhikāyām |
oṃ hāṃ śirase svāhā | ityanāmikāyām ||
oṃ hrīṃ śikhāya vauṣaṇṇamaḥ | iti madhyāṃgulau |
oṃ hauṃ kavacāya huṃ phaṇṇamaḥ | iti tarjanyām ||
oṃ hāṃ astrāya phaṭ | ityaṃguṣṭhe |
paścāttu paramīkāyaṃ kārayenmūlamantrataḥ |
avaguṇṭhya tanuruhau punarnābhau śivāsanam || 142 ||
oṃ hāṃ śivāsanāya nama iti viśve vyavasthitaḥ |
sadāśivasya saṃprāptirnābherā brahmarandhakam || 143 ||
oṃ hāṃ hauṃ sadāśivāya namaḥ |
* * * dvādaśoccārādāsanādi catuṣṭayam |
p. 151)
hṛdaye hṛdayaṃ paścāt śiraḥ śirasi vinyaset || 144 ||
śikhāyāṃ tu śikhāṃ nyasya tanutraṃ tanumadhyame |
netreṣu netraṃ vinyasya hastayorhastameva ca || 145 ||
coṭikāmudrayā tena daśadigbandhanaṃ kuru |
mūlena paramīkṛtvā mahāmudrā tataḥ kramāt || 146 ||
hastadvayena pādābhyāṃ mastakānta ḍāṃ spṛśet |
śā vauṣaḍantena mantreṇaiva tu kārayet || 147 ||
nirīkṣaṇādibhiḥ śodhya jalamaṃkuśamudrayā |
lalāṭe tīrthamākarṣed oṃ hāṃ hṛdayāya vauṣaṭ || 148 ||
tatpuruṣamuccārya namontaṃ bhavamudrayā |
nikṣipejjalamadhye tu mūlamantraṣaḍaṃgakaiḥ || 149 ||
p. 152)
abhimantrya tanutreṇa cāvakarṇau tu kārayet |
amṛtīkaraṇaṃ kuryād vighnaughānāṃ nivāraṇam || 150 ||
oṃ hrauṃ hrāṃ hrīṃ hrūṃ hṝṃ hraiṃśca prāṇāyāmatrayaṃ bhavet |
punarācamanaṃ kuryād yathoktaṃ tadvidhānataḥ || 151 ||
dīkṣā vihīna janatā dīkṣādoṣasya nāśane |
aruṇodayamārabhya nāḍīpaṃcakasaṃyutam || 152 ||
tadā * * * * * * * * * dhenumudrayā |
oṃ hauṃ śikhāya vauṣaṭ | oṃ hāṃ hṛdayāya namaḥ ||
vauṣaṭ oṃ śirase vauṣaṭ | oṃ hṛṃ śikhāyai vaṣaṭ ||
oṃ hauṃ kavacāya hum | vauṣaṭ | oṃ haḥ astrāya phaṭ |
śirobhiṣecanaṃ kuryānmantraistaiḥ kuṃbhamudrayā |
p. 153)
oṃ haiṃ kavacāya namaḥ |
sudhāmaya jalenaiva dehasaṃveṣṭanaṃ kuryāt || 153 ||
prātassandhyeti tatkāle brāhmīṃ hṛdayapaṃkaje |
raktamālyāmbaradharāṃ raktagandhānulepanām || 154 ||
jaṭāmakuṭasaṃyuktāṃ caturvaktrāṃ caturbhujām |
haṃsapaṃkajamadhyasthāṃ aṣṭadravyāvalokinīm || 155 ||
yajñopavītinīṃ bālāṃ padmamālāvirājitām |
sṛgakṣamālāṃ savyaktāṃ bāhubhyāṃ dadhatīṃ parām || 156 ||
daṇḍaṃ kamaṇḍaluṃ dvābhyāṃ vāmābhyāṃ ca tathaiva ca |
tripuṇṭrāvalisaṃdīptāṃ sarvābharaṇabhūṣitām || 157 ||
p. 154)
śatayojanakoṭībhirvistṛte raktamaṇḍale |
tanmadhye susthirāṃ devīṃ sarvakarmaṇi sākṣiṇīm || 158 ||
madhyāhne vaiṣṇavīṃ dhyāyecchuklāṃ śuklāṃ śukojvalām |
vainateyābjamadhyasthāṃ ekavaktrāṃ suyauvanām || 159 ||
vanamālopavītāṃ ca saṃhatastanasaṃyutām |
bimboṣṭhīṃ cāruvadanāṃ netrayugmāṃ sa kuṇḍalām || 160 ||
śaṃkhaṃ vāme ca cakraṃ ca dakṣiṇe dadhatīṃ kare |
gadābhayaṃ ca dadhatīṃ tripuṇṭrāṃkitamastakām || 161 ||
sarvālaṃkārasaṃyuktāṃ sākṣiṇīṃ sarvakarmaṇām |
dviśatakoṭiyojanavistīrṇe śvetamaṇḍale || 162 ||
p. 155)
tatra madhya sthitāṃ devīṃ sārāṃ saṃsthitikāriṇīm |
sāyāhne śivasiddhā ye raudrīṃ nīlotpala prabhām || 163 ||
gaṃgendu maṇḍitajaṭāmīṣadgalita yauvanām |
vṛṣapaṃkajamadhyasthāṃ ekavaktrāṃ trilocanām || 164 ||
kṛṣṇājinopavītaṃ ca sarvābharaṇabhūṣitām |
sarvalakṣaṇasaṃyuktāṃ saṃhārakramakāriṇīm || 165 ||
bhasmatripuṇṭrasaṃyuktāṃ triśūlākṣāṃ ca dakṣiṇe |
vāme śaktyābhayaṃ devīṃ sarvakarmasu sākṣiṇīm || 166 ||
ardhāstamitatriśatakoṭiyojana vistṛte |
bindumaṇḍalamadhyasthāṃ bhāvayennandikeśvara || 167 ||
p. 156)
tāsāṃ prabhābhirgaganaṃ bhāsitaṃ bhāvayettadā |
uttamā paramā sandhyā madhyarātre viśeṣataḥ || 168 ||
śivaśakti svarūpeṇa caikatve caikatāṃ gatā |
bisatantunibhāṃ sūkṣmāṃ raktāṃ śuklāṃ sitetarām || 169 ||
caturthī niṣkalānityā kṛṣṇā sā ca vibhāvyate |
śivabodhāparāyā tu sā sandhyā paramā bhavet || 170 ||
aṃguṣṭhamūle brāhmaṃ ca kaniṣṭhādhaḥ prajāpate |
paitraṃ tu tarjanīmūle karāgre devatīrthakam || 171 ||
dakṣahastatale cāhnaṃ devaṃ vā vāmahastake |
sarvaparva svaṃgulīnāmārṣatīrthaṃ viśeṣataḥ || 172 ||
p. 157)
maṇibandhapraveśe tu bhūtatīrthamathāṣṭakam |
brāhmatīrthādadhastīrthaṃ diśānāṃ nandikeśvara || 173 ||
paścācchivātmakairmantraistattoyena prakārayet |
trivāraṃ hṛdayaṃ japtvā ruddhādhasthakaradvaye || 174 ||
kuśā dakṣiṇahastena sandarbhaṃ vāmapāṇinā |
ṣaḍaṃgenābhi mantryaitat kavacenāva guṇṭhitam || 175 ||
śastreṇa rakṣāṃ kṛtvā vai veṇumudrāmṛtī kṛtim |
jalaṃ prakṣipya tadadho galitena ca vāriṇā || 176 ||
vauṣaḍantaṃ ṣaḍaṃgena mārjanaṃ mūrdhni cācaret |
savyahastatile nītvā śeṣitaṃ vāri tatpunaḥ || 177 ||
p. 158)
karāṃganyāsakaṃ kṛtvā ravimaṇḍalamadhyame |
śivāyārghyaṃ tataḥ kṛtvā gāyatrīṃ manasā japet || 178 ||
ukṣitaḥ pūrvasandhyāyāṃ madhyāhne codito bhavet |
sāyamutthāpya datvārdhyamupaviśya trilocanām || 179 ||
padmoparisthitāṃ śuklāṃ saumyadehāṃ śucismitām |
ekavaktrāṃ prasannākṣīṃ paṃkajāsana saṃsthitām || 180 ||
jaṭāmakuṭasaṃyuktāmardhendukṛta śekharām |
tripuṇṭrāvalibhirdīptāṃ śuklayajñopavītinīm || 181 ||
caturbhujāṃ caturvaktrāṃ sākṣasūtradharāṃ parām |
padmābhayānvitāṃ devīṃ caturvedaphalānvitām || 182 ||
p. 159)
gāyatrīṃ manasā dhyāyet sarvapāpa vikṛntanīm |
oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi ||
tannaḥ śivaḥ pracodayāt
trisandhyaṃ śivagāyatrīṃ japedbhakti samanvitaḥ || 183 ||
oṃ hāṃ śivāyārghyaṃ svāhā |
evaṃ mantraṃ japitvārdhyaṃ datvā sadyo visarjanam |
triḥ pradakṣiṇamāvarttya mūlamantraṃ japedbudhaḥ || 184 ||
mantrāṇāṃ dīpanārthāya kuryāttarpaṇamapyatha |
oṃ hauṃ śivāya svāhā | oṃ hṛdayāya svāhā |
oṃ hāṃ śirase svāhā | oṃ hūṃ śikhāyai svāhā |
oṃ haiṃ kavacāya svāhā | oṃ hauṃ netratrayāya svāhā |
p. 160)
oṃ hāṃ viṣṇave svāhā oṃ hāṃ rudrāya svāhā |
oṃ hāṃ sadāśivāya svāhā oṃ hāṃ vāgvādinī svāhā |
oṃ hāṃ sarasvattyai svāhā |
sādhyānāṃ mantradevānāṃ tarpayennandikeśvara || 185 ||
etairmantraiśca dikpālānindrādyaiḥ svasvanāmabhiḥ |
oṃ hāṃ aindryai svāhā | oṃ hāṃ āgneyyai svāhā |
oṃ hāṃ dakṣiṇāyai svāhā | oṃ hāṃ nair-ṛtyai svāhā |
oṃ hāṃ vāruṇyai svāhā | oṃ hāṃ vāyavyai svāhā |
oṃ hāṃ uttarāyai svāhā | oṃ hāṃ aiśānyai svāhā |
oṃ hāṃ antarikṣāya svāhā |
evaṃ daśadiśāṃ tṛptiṃ kārayeddakṣiṇāya ca || 186 ||
p. 161)
oṃ hāṃ ādityebhyaḥ svāhā | oṃ hāṃ vasubhyaḥ svāhā |
oṃ hāṃ rudrebhyaḥ svāhā | oṃ hāṃ viśvebhyaḥ svāhā |
oṃ hāṃ sādhyebhyaḥ svāhā | oṃ hāṃ marudbhyaḥ svāhā |
oṃ hāṃ bhṛśabhyaḥ svāhā | oṃ hāṃ aṃgirobhyaḥ svāhā |
ādityādyaṃ giro'ntaṃ tu tarpayeddevatīrthakaiḥ |
tatra kaṇṭhopavītī ca ṛṣīṇāṃ tarpaṇaṃ kramāt || 187 ||
kuśamadhyena tatsarvamaṃgulī sarvasandhibhiḥ |
oṃ hāṃ atraye namaḥ | oṃ hāṃ vasiṣṭhāya namaḥ |
oṃ hāṃ pulastyāya namaḥ | oṃ hāṃ kratave namaḥ |
oṃ hāṃ bhāradvājāya namaḥ | oṃ hāṃ viśvāmitrāya namaḥ |
oṃ hāṃ pracetase namaḥ | oṃ hāṃ sanātanāya namaḥ |
p. 162)
atryādi pracetāntamṛṣayo devavaṃśajāḥ || 188 ||
kaniṣṭhāmūladeśābhyāṃ mānuṣāṇāṃ ca tarpaṇam |
oṃ hāṃ sanakāya vaṣaṭ | oṃ hāṃ sanandanāya vaṣaṭ |
oṃ hāṃ sanātanāya vaṣaṭ | oṃ hāṃ sanatkumārāya vaṣaṭ |
oṃ hāṃ kapilāya vaṣaṭ | oṃ hāṃ ṛbhave vaṣaṭ |
ṛbhvantasanakādīnāṃ saptānāṃ munināṃ kramāt || 189 ||
siddhāṃśca taṇḍulaiḥ sārdhaṃ pūrvavattarpaṇaṃ bhavet |
oṃ hāṃ śikhāyai vaṣaṭ | oṃ hāṃ rudrāya vaṣaṭ |
śivādicaṇḍaparyantaṃ daśacaṇḍāṃśca tarpayet || 190 ||
hastamālyena bhūtānāṃ taṇḍulaissaha tarpayet |
oṃ hāṃ ākāśabhūtebhyo vauṣaṭ |
p. 163)
ākāśādipṛthivyantaṃ bhūtebhyastarpaṇaṃ kuru || 191 ||
kṛtvā yajñopavītaṃ tu dakṣiṇa skandhasaṃyutam |
kuśāgraṃ tattilaiḥ sārdhaṃ tarjanīmūla tarpaṇam || 192 ||
oṃ hāṃ kavyavāhanāya svadhā | oṃ hāṃ analāya svadhā
oṃ hāṃ somāya svadhā | oṃ hāṃ yamāya svadhā |
oṃ hāṃ aryamṇe svadhā | oṃ hāṃ agniṣvāttāya svadhā |
oṃ hāṃ ājyapāya svadhā | oṃ hāṃ somapāya svadhā |
pitṝṇāṃ kavyavāhādi somapāntaṃ pravartayet ||
oṃ hāṃ pitṛbhyaḥ svadhā | oṃ hāṃ pitāmahebhyaḥ svadhā |
oṃ hāṃ prapitāmahebhyaḥ svadhā | oṃ hāṃ mātuḥ pitāmahebhyaḥ svadhā |
oṃ hāṃ mātuḥ prapitāmahebhyaḥ svadhā |
p. 164)
oṃ hāṃ sarvebhyaḥ pitāmahebhyaḥ svadhā |
oṃ hāṃ sarvebhyo jñātibhyaḥ svadhā |
oṃ hāṃ sarvebhya ācāryebhyaḥ svadhā |
pitrādyācāryaparyantaṃ manuṣyāṇāṃ pitṝṃstadā || 193 ||
mātṝṇāṃ ca grahāṇāṃ ca rākṣasānāṃ tathaiva ca |
svadhāntaṃ tarpaṇaṃ kuryād yathā vidhistathaiva ca || 194 ||
oṃ hāṃ sarvebhyo mātṛbhyaḥ svadhā |
oṃ hāṃ sarvebhyo grahebhyaḥ svadhā |
oṃ hāṃ sarvebhyo rākṣasebhyaḥ svadhā |
oṃ hāṃ huṃ astrāya phaḍiti jalatīre vinikṣipet |
oṃ hāṃ hṛdayāya nama iti |
p. 165)
haṃsārayamudrāyā tīrthāni sarvāṃśca hṛdi saṃharet |
yatra kāre samo vāmo mantramanyāmanantaram || 195 ||
karanyāsaṃ purā kṛtvā dehanyāsamanantaram |
bālabāliśa vṛddhastrīrogiṇāṃ bhogi bhūbhujām || 196 ||
guruvaktreṇa saṃkocya tarpaṇādīṃśca kārayet || 196 1/2 ||
ityacintya viśvasādākhye saṃdhyopāsanavidhirdaśamaḥ paṭalaḥ ||
p. 166)
śṛṇu vakṣye viśeṣeṇa sūryārghyaṃ cāpi pūjanam |
ācamya vidhivatsavyī karāṃganyāsamārabhet || 1 ||
hṛdayādastraparyantaṃ dehanyāsamataḥ param |
sūryātmānaṃ svayaṃ dhyātvā sādhayedarghyabhājanam || 2 ||
āsane prāṅmukho bhūtvā maṇḍalaṃ vṛttamācaret |
svahastaṃ vāpi tatkṛtvā ācāmaṃ śuddhabhūtale || 3 ||
gomayena jalenāpi lepayedravimaṇḍalam |
astreṇa prokṣayettatra raktacandanavāribhiḥ || 4 ||
tāmrapātre jale pūrya raktacandanataṇḍulaiḥ |
raktapuṣpaiḥ kuśairdarbhaiḥ tilasarṣapataṇḍulaiḥ || 5 ||
p. 167)
lalāṭakoṣṭhabinduṃ ca nikṣipedamṛtākṛtim |
aṃgairādityamabhyarcya kavacenāvaguṇṭhanam || 6 ||
astreṇa rakṣaṇaṃ kṛtvā jānubhyāmavanīṃ gataḥ |
āsaktaṃ proddharettatra dravyamaṇḍala dṛṣṭiyuk || 7 ||
bhaktārdhyaṃ ca raverdadyān mūlamantreṇa sādhakaḥ |
oṃ āṃ hrīṃ hrūṃ saṃ sūryāya namaḥ |
oṃ haṃ khaṃ khaṣolkāya mūrtaye namaḥ |
mūrtimūrtīśvaraṃ japtvā dāpayedardhyavāricet || 8 ||
devapūjāṃ samārabhya gandhapuṣpādibhissaha |
śikhordhve pūjayetsamyak gurumaṇḍalamādṛtaḥ || 9 ||
p. 168)
hṛdaye bhāskaraṃ dhyātvā sāṃgāvaraṇabhāsuram |
vahiḥ kalpita bimbe ca bhānuṃ some prapūjayet || 10 ||
daṇḍinaṃ piṃgalaṃ caiva dvārapālaṃ samarcayet |
oṃ haṃ daṇḍine namaḥ || oṃ aṃ piṃgalāya namaḥ |
oṃ aṃ gaṇapataye namaḥ | oṃ aṃ gurubhyo namaḥ ||
oṃ īśānyāṃ tu gaṇeśānaṃ āgneyyāṃ gurumāvahet || 11 ||
prabhūtāsanaṃ tu japtvaivaṃ śvetapīṭhasya madhyame |
oṃ hāṃ prabhūtāsanāya namaḥ ||
āgneyyāṃ diśi paryantaṃ koṇeṣu ca yathā kramam || 12 ||
vimalāsanamārādhya paramākhyaṃ sukhaṃ tataḥ |
* * raktaṃ ca hemaṃ ca haritābhaṃ yathākramam || 13 ||
p. 169)
oṃ hāṃ aṃ vimalāya namaḥ | oṃ aṃ ārādhyāya namaḥ |
oṃ aṃ paramasukhāya namaḥ |
teṣāmupari saṃkalpya śvetaṃ bhāsurakarṇikam |
oṃ aṃ padmāyā * * ||
dīttāṃ sūkṣmāṃ rucaṃ bhadrāṃ vibhūtiṃ vimalāṃ tathā || 14 ||
amoghā vidyutā caiva tanmadhye sārvato mukham |
pūrvādīśānta madhye ca navaśaktīryajetkramāt || 15 ||
oṃ rāṃ dīptāyai namaḥ || oṃ rīṃ sūkṣmāyai namaḥ |
oṃ raṃ rucāyai namaḥ || oṃ rūṃ bhadrāyai namaḥ ||
oṃ raiṃ vibhūtyai namaḥ | oṃ raiṃ vimalāyai namaḥ ||
p. 170)
oṃ rauṃ amalāyai namaḥ || oṃ rauṃ vidyutāyai namaḥ |
oṃ rīṃ sarvato mukhyai namaḥ |
sarvatomukhi sarvasthā lokayeyuḥ samantataḥ |
uparyarkāsanaṃ jñātvā tasyāstraṃ maṃtramarcayet || 16 ||
oṃ aṃ arkāsanāya namaḥ ||
śveta paṃkajasaṃrūḍhaṃ māyāpuṣpanibhaṃ śubham |
jvalaraktātitejasya maṇḍalāntarvyavasthitam || 17 ||
anekadīpasaṃkāśaṃ maṇimaulivirājitam |
raktāṃśukaparīdhānaṃ raktacandanacarcitaḥ || 18 ||
vāhumūlagataśveta puṇḍarīkakaradvayam |
hārakeyūrakaṭakaṃ mudrāyuktāṃgulaṃ śubham || 19 ||
p. 171)
ekānanaṃ viśālākṣaṃ dvibhujaṃ bhāskaraṃ vibhum |
sahasraraśmisaṃyuktaṃ cintayenmūrtirūpiṇam || 20 ||
oṃ aṃ khaṣolkāya sūryāya mūrtaye namaḥ ||
karābhyāmañjaliṃ pūrya lalāṭākṛṣṭavandhunā |
vyāpakaṃ mūlamantreṇa kuryādāropaṇaṃ tadā || 21 ||
oṃ hāṃ hrīṃ hauṃ sauṃ sūryāya namaḥ ||
āhānaṃ s annidhānaṃ nirodhānā va guṇṭhanam |
sthāpanaṃ caiva mūrtīnāṃ mudrayā bhāvayettadā || 22 ||
prītyarthaṃ graharājāya bindumudrāṃ pradarśayet |
muditā tṛmudraite atra vai vihitā hi sā || 24 ||
p. 172)
ekatvasyāpyasaṃ cintyaṃ sakalīkaraṇaṃ punaḥ |
khaṣolkinā tadākuryāttadā cācamanīyakam || 25 ||
śirorghyaṃ gandhapuṣpaṃ ca dhūpaṃ dīpaṃ caruṃ tadā |
pinākaṃ patramudrāṃ ca darśayetsādhakottamaḥ || 26 ||
aṃgāni saumyarūpāṇi dvibhujānyujvalāni ca |
varadāmbuja hastāni ḍāḍimī sannibhāni ca || 27 ||
bhāskarasyāṃgarūpāṇi bhāvayennandikeśvara ! |
jvalatpāvakasaṃkeśaṃ dvinetraṃ cogravihvalam || 28 ||
daṃṣṭrā karālavadanaṃ vighnaughottarjanottamam |
bhāskarasya svarūpaṃ ca cintayedbhakti saṃyutaḥ || 29 ||
p. 173)
oṃ saṃ hṛdayāya namaḥ || oṃ aṃ arkāya śirase namaḥ ||
agnīśadalayorante samyagabhyarcya sādhakaḥ |
nai-ṛtyāṃ vāyudigbhāge śikhāṃ varma ca pūjayet || 30 ||
oṃ raṃ bhūrbhuvaḥsvarom || jvālinī śikhāyai namaḥ |
bhuṃ kavacāya namaḥ || oṃ hāṃ netrābhyāṃ namaḥ ||
* * * * * * * * tanmadhye tu yajetkramāt
oṃ astrāya namo bhadrākṣyuttarato yajet ||
hṛdādīnāṃ ca karṇāṃśca dhenumudrāṃ pradarśayet || 31 ||
astrasya trāsanīmudrāndevībhyāṃ yonimudrayā |
uṣāṃ devīṃ dakṣabhāge pratyuṣāṃ vāmapārśvake || 32 ||
p. 174)
dvibhujāṃ ca dvinetrāṃ ca sarojavadanānvitām |
sarvābharaṇa saṃyuktāṃ sarvalakṣaṇa saṃyutām || 33 ||
ubhayostu * * * tvā pūjayetsādhakottamaḥ |
oṃ hrīṃ uṣādevyai namaḥ || oṃ hrīṃ pratyuṣāyai namaḥ || 34 ||
somapūrvadale ceṣā saṃsomāya namo'ntakam |
budhaṃ dakṣiṇadikpātre budhāyātha namo'ntakam || 35 ||
paścimepi dalāgre tu bṛṃ bṛhaspataye namaḥ |
puṣṭi vardhanakarī | dineśorghya pūjātasmādinādiṣu madīya samarcane'pi |
sūryārcanaṃ ca karaṇāya * * * * madhye sade ||
ityacintya viśvasādākhye sūryapūjāvidhi daśamaḥ paṭalaḥ ||
p. 175)
atha krameṇa saṃskāradīkṣālakṣaṇakaṃ śṛṇu |
maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ sthaṇḍilaṃ liṃgapūjanam || 1 ||
yathā samayadīkṣā ca kalaśetvabhiṣecanam |
aṣṭavidyeśvarānbāhye śeṣaṃ pūrvavadācaret || 2 ||
pūrva śiṣyokta saṃvādaṃ śraddhāpūrvaṃ kṛtaṃ yadi |
akrodha bhaktiviśvāsaṃ śarvājñā pālanaṃ sadā || 3 ||
catuṣṭayasamāyuktaṃ sarvakleśavivarjitam |
gurudroha śivadroha samayadroha karmakṛt || 4 ||
adīkṣitasya bandhutva kṛtaghnatvā vivekitā |
gurudoṣāvalokaṃ ca svadoṣā na valokanam || 5 ||
p. 176)
etairaṣṭaguṇairhīnaḥ śiṣyaḥ saṃskāramarhati |
viparītaguṇaṃ śiṣyaṃ dīkṣayetsamaye punaḥ || 6 ||
paścātsaṃskāra dīkṣāyāmantevāsi bhaviṣyati |
maṇḍalādyagnipūjāntaṃ kṛtvā vai deśikottamaḥ || 7 ||
śaucasnānādi saṃyuktaṃ śiṣyaṃ savye nivedayet |
agnimadhye maheśasya hṛdayāmbujamadhyame || 8 ||
āvāhayecca saṃśliṣṭau śivau ca hṛdayā sudhā |
saṃtarpya pūjāṃ kuryāt tayoḥ saṃnidhikāraṇam || 9 ||
hṛdaye naiva mantreṇa hunedāhuti paṃcakam |
śiṣyasya hṛdayaṃ paścāt puṣpeṇāstreṇa tāḍayet || 10 ||
p. 177)
jvālāntarākṛtirjyotiścaitanyaṃ tasya bhāvayet |
tatra praviśya huṃkārayuktaye cakrayo gatā || 11 ||
saṃhāramudrayā kṛṣya pūrakeṇa hṛdi nyaset |
oṃ hāṃ haṃ hāṃ ātmane namaḥ |
śivaṃ prāpto'pi caitanyaṃ śiṣyasya vadanāntaram || 12 ||
taddoṣaguṇamabhyarcya sarvamagnau tu dṛśyate |
nirdhūme jvalite vahnau homaḥ sarvārthasiddhidaḥ || 13 ||
adīpte dhūmasaṃyukte homātviṣṭaṃ na sidhyati |
pradakṣiṇa śikhaḥ snigdhaḥ sugandhastejasā yutaḥ || 14 ||
mṛdaṃgaghoṣa sadṛśo meghanāda samanvitaḥ |
p. 178)
uddīptaḥ susamāyuktaḥ śveto raktaḥ śubhapradaḥ || 15 ||
arcissavayaḥ śikhīyuktaḥ sphuliṃgabhasmasaṃyutaḥ |
mīnaṃ ca śiśunirghoṣaḥ kauśikasvarasannibhaḥ || 16 ||
evamādisvarairyukto hotuḥ kālaṃ svamāvahet |
śiṣyasya pāpacihnāni pāvakena vilokayet || 17 ||
brahmahā pitṛhā caiva surāpo gurutalpagaḥ |
kṛtaghno deva nindaśca jñāninindastathaiva ca || 18 ||
jñānacoraśca bhūhatāśca saṃparkī gurunindakaḥ |
mahāpātakināmeṣāṃ viṣṭhāgandhirbhavettadā || 19 ||
bhrūṇahartāni kuṣṭho'gnirbhramati strīvadhe punaḥ |
p. 179)
vālasya vardhake vahni sphuṭama sphuṭayetkṣaṇāt || 20 ||
kampate homacāre'pi nistejā garbhaghātaje |
pāvakasya guṇaiḥ śiṣya kalmaṣaṃ jñāpayedbhṛśam || 21 ||
pāpabhakṣaṇahomena dahedantena cātmanā |
oṃ khaḍgahasta ! pāpakaluṣa bṛhanmayūkha phaṭ phaṭ
pāpabhakṣaṇāya svāhā || iti pāpabhakṣaṇamantraḥ ||
dvirjaptvā pāpanāśāya tathā rudrāṃśaṃ bhāvayet || 22 ||
dvijabhojanasaṃśuddhau garbhādhānāya puṃkṛtau |
sīmantonnayane caiva jātakarmaṇi nāma ca || 23 ||
homayenmūlamantreṇa paṃcabrahma śataṃ śatam |
niṣkrāmaṇe tathānnasya prāśane caulakarmaṇi || 24 ||
p. 180)
upanītau vratādeśe godāne snānakarmaṇi |
vivāhe vanavāsatve yatitve nandikeśvara ! || 25 ||
pañcāṃśaṃ mūlamantreṇa pratyekaṃ homamācaret |
caturāśramaniṣṭheṣu tattadāśramakā vidhi || 26 ||
saṃskāraṃ ca tataḥ kuryāttata ūrdhvaṃ na kārayet |
gṛhasthāraṇyavāsitvaṃ yatitvaṃ ca viśeṣataḥ || 27 ||
pūrvavanmūlamantreṇa juhuyāddeśikottamaḥ |
śithilībhūtabandhasya śaktādurkarṣaṇaṃ tu yat || 28 ||
ātmano rudraputratve garbhādhānaṃ taducyate |
svātantryādi guṇaṃ vyaktistathā puṃsavanaṃ bhavet || 29 ||
p. 181)
māyātmano virekena jñānaṃ sīmantavardhanam |
śivādisadasadvastu svīkāro jananaṃ bhavet || 30 ||
bodhanaṃ yacchivatvena śivatvārhatvamāpnuyāt |
śivatvasya praveśo hi niṣkrāmaṇamitīryate || 31 ||
paramānandamitvamanna prāśanamucyate |
śiva prasādotkarṣantu yattaccūḍātmanā bhavet || 32 ||
nirvāṇa jñānasūtreṇa sambaddhamupa jīvakam |
indriyāṇāṃ ca saṃrodho vratādeśa iti smṛtaḥ || 33 ||
punarjanma parityāgo godānamiti kīrtitam |
sarveṣu nirapekṣitva sadbhāvaḥ snānamucyate || 34 ||
p. 182)
anantaśakti saṃyuktirvivāha iti kīrtitam |
anantaśakti viśleṣo vānaprasthatvamiṣyate || 35 ||
kevalaṃ śivasadbhāvo yatitvamiti nidirśite |
śikhābāhyopavītādi saṃtyajedyadi taṃ prati || 36 ||
tatsarvāsu ca dīkṣāsu nirvāṇādiṣu vācaret |
catvāriṃśattu saṃskārāḥ sārabhūtāḥ prakīrtitāḥ || 37 ||
tatastāraka saṃkāśaṃ samānā saṃharettadā |
saṃhāramudrayādāya gurorhṛdayapaṃkaje || 38 ||
sthāpayitvā yathāyogaṃ mūlamantreṇa kumbhayet |
śivayossamarasībhāvaṃ mūlamantreṇa kārayet || 39 ||
p. 183)
brahmādi kāraṇatyāgāt kramādrecakayogataḥ |
ātmānaṃ śivasadbhāvaṃ nītvā sadbhāvayogataḥ || 40 ||
udbhavena tadādāya hṛtsaṃpuṭitakena ca |
mantreṇa recakenaiva śiṣyasya hṛdayāmbuje || 41 ||
samāhitamanā bhūtvā kṣipettatkarṇikopari |
śivamagniṃ ca saṃpūjya pūjayitvārbhakeṇa ca || 42 ||
praṇīya praṇatiṃ caiva kārayitvā tathaiva ca |
śiṣyasya samayātsarvāt śrāvayedgurusattamaḥ || 43 ||
na nindetkāraṇaṃ devaṃ jñānanindāṃ tathaiva ca |
sādhakaṃ jñānavṛddhaṃ ca jyeṣṭhaṃ bhaktisamanvitam || 44 ||
p. 184)
ācāryasya tu jyeṣṭhasya liṃgacchāyāṃ na laṃghayet |
nirmālyantu na bhuñjīta śivabhaktānna nindayet || 45 ||
na laṃghayenna dadyāttu dīkṣitasya viśeṣataḥ |
śivāgni gurupūjā vai kartavyā jīvikārthibhiḥ || 46 ||
śraddhātha bhaktiviśvāsagurvājñā pālanaṃ tathā |
niyamena ca kartavyaṃ catuṣṭayamapi kramāt || 47 ||
gurudroha śivadroha samayadrohameva ca |
adīkṣitasya bandhutvaṃ kṛtaghnatvāvivekatām || 48 ||
gurudoṣāvalokaśca svadoṣānavalokanam |
eteṣāṃ saptaviṃśānāṃ śrāvakāṇāṃ viśeṣataḥ || 49 ||
p. 185)
ekonaviṃśatkartavyaṃ kartavyamiti cāṣṭakam |
pūrvavatpañcagavyaṃ ca carusaṃbhojanaṃ bhavet || 50 ||
śivabhaktapradhānādi kartavyamata ūrdhvake |
vratāṃgapoṣāssarve'pi yogyameva tadādikam || 51 ||
bhaktadaṇḍaṃ ca kaupīnaṃ tathaiva ca kamaṇḍalum |
pañcabrahmatadaṃgaiśca parijapya yathoditam || 52 ||
nidhāyapātre svāhāntaṃ saṃhitāmantrasaṃhitam |
labdhvā śivājñāṃ yogyāya vratānetānvadedguruḥ || 53 ||
praṇamya daṇḍavadbhūmau bhaktiyukto dṛḍhavrataḥ |
samādāya hṛdādevaṃ dharecchiṣyopasaṃyutaḥ || 54 ||
p. 186)
saṃskāradīkṣā samayādviśiṣṭā
viśeṣato'pyāgama homayogyaḥ |
śiṣyodayetsantata buddhiyukto
liṃgārcanaṃ cāpi tathaiva kuryāt || 55 ||
ityacintya viśvasādākhye karmadīkṣāvidhirekādaśaḥ paṭalaḥ ||
vakṣye nityārcanaṃ puṇyaṃ śivadaṃ pāpanāśanam |
yogadaṃ jñānadaṃ caiva mokṣadaṃ bhaktivardhanam || 1 ||
śivapūjāsamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati |
ātmārthaṃ ca parārthaṃ ca dvividhaṃ śivapūjanam || 2 ||
p. 187)
tatphalaṃ svārthamāpekṣya ātmārthaṃ pratipadyate |
pūjāphalaṃ tu sāmānye sarvabhūtāya nirdiśet || 3 ||
tatparārthaṃ samākhyātaṃ sarveṣāmātmanaḥ phalam |
sarvatatvādikaṃ jñeyaṃ sarvakāraṇakāraṇam || 4 ||
śivarūpaṃ paraṃ jyotirliṃgamityabhidhīyate |
tatprabhā śaktirityuktā pīṭhikā saiva nādyathā || 5 ||
sarvasyotpatti lakṣyatvātprathamaṃ liṃgamucyate |
līyate nikhilaṃ tasmin layatvālliṃgamucyate || 6 ||
śivaśaktyātmakaṃ sarvaṃ carācaramidaṃ bhavet |
tṛptirbhavati śākhānāṃ vṛkṣamūle jalārpaṇāt || 7 ||
p. 188)
tasmālliṃgārcanāttṛptā gīrvāṇāḥ sarvadehinaḥ |
ātmārthaṃ caraliṃgaṃ ca tadviśeṣācchṛṇuṣvatha || 8 ||
śailajaṃ lohajaṃ caiva ratnajaṃ ca tridhā bhavet |
śailajaṃ caikabhedaṃ syād bhogamokṣa phalapradam || 9 ||
ratnajaṃ cāṣṭabhedaṃ syāllohajaṃ ca tathaiva ca |
māṇikyaṃ ca prabālaṃ ca vaiḍūryaṃ sphāṭikaṃ tathā || 10 ||
vajraṃ marakataṃ nīlaṃ puṣparāgaṃ ca ratnajam |
māṇikyaṃ śrīpradaṃ jñeyaṃ pravālaṃ vaśyadaṃ bhavet || 11 ||
vaiḍūryaṃ putrasaṃsiddhyai sphāṭikaṃ sarvasiddhidam |
śatrukṣayakaraṃ vajraṃ marakataṃ puṣṭivardhanam || 12 ||
p. 189)
dhanadhānyapradaṃ nīlaṃ puṣparāgaṃ tu bhogadam |
evaṃ ratnajamākhyātaṃ lohajaṃ punarucyate || 13 ||
sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ caivārakūṭakam |
āyasaṃ sīsakaṃ caiva trapukaṃ caiva lohajam || 14 ||
sauvarṇaṃ śrīpradaṃ jñeyaṃ rājataṃ rājasiddhidam |
tāmraṃ putrapradaṃ caiva viṣamaṃ kāṃsyameva ca || 15 ||
uccāṭanaṃ cārakūṭaṃ jayakāraṇamāyasam |
sīsakaṃ rogaharaṇaṃ tripu cāyuṣyavardhanam || 16 ||
evaṃ lohajamākhyātaṃ śailajaṃ punarucyate |
narmadādyāditīrtheṣu saṃgameṣu samutthitam || 17 ||
p. 190)
yalliṃgaṃ tattu bāṇākhyaṃ talliṃgaṃ naiṣṭhikārcanam |
salliṃgaṃ piṇḍikāyuktaṃ bhuktimukti phalapradam || 18 ||
tasmāttu bhautikaścaiva naiṣṭhikaśca tathaiva ca |
śaucamācamanaṃ snānaṃ pūrvoktavidhinā saha || 19 ||
pādaprakṣālanaṃ kṛtvā pūjāsthānaṃ samāviśet |
uttarābhimukho bhūtvā rucirāsanamāsthitaḥ || 20 ||
parātmārthamathavā svātmārthaṃ ca viśeṣataḥ |
karāṃganyāsakaṃ kṛtvā pūjādravyāṇi kalpayet || 21 ||
praṇavārghyaṃ ca saṃkalpya dvārapūjāṃ ca kalpayet |
śrīkaraṃ jñānadaṃ caiva pūrvadvārasya pūjanam || 22 ||
p. 191)
vijayaṃ kīrtisaubhāgyaṃ dakṣiṇaṃ baladaṃ tathā |
paścimadvārapūjāyaṃ vairāgyaṃ prābhavantathā || 23 ||
bhaktermokṣasya sāmānyaṃ sarvadvāreṣu pūjanam |
udagdvāraṃ na kartavyaṃ pūrvadvāramathocyate || 24 ||
oṃkāraṃ daśakṛtvā tu japtvā cārghyaṃ prakalpayet |
astramantreṇa saṃprokṣya pūjayed dvārapālakān || 25 ||
dvārāgre vṛṣabhaṃ pūjya || oṃ hāṃ vṛṣabhāya namaḥ |
oṃ hāṃ astrāya namaḥ ||
ūrdhvodambarake yāmye gaṇeśaṃ pūjayettadā |
raktavarṇaṃ caturbāhuṃ ṭaṃkāṃkuśasamanvitam || 26 ||
p. 192)
akṣamālāṃ svadantaṃ ca bījapūraṃ ca puṣkare |
oṃ hāṃ gaṇapataye namaḥ ||
dvārasyordhvottare bhāge pūjayecca sarasvatīm || 27 ||
indu kundasitāṃ devīṃ caturhastāṃ subhūṣitām |
oṃ hāṃ sarasvatyai namaḥ |
tayormadhye mahālakṣmīṃ svarṇavarṇāṃ vibhūṣitām || 28 ||
gajahastastha śṛṃgāra sudhādhārābhiṣecitām |
caturbhujāṃ trinetrāṃ ca sarvābharaṇabhūṣitām || 29 ||
oṃ hāṃ mahālakṣmyai namaḥ ||
raktaṃ trinetraṃ jaṭilaṃ caturbāhuṃ mahodaram |
mudgaraṃ tarjanīṃ caiva śūlamakṣasrajaṃ tathā || 30 ||
p. 193)
dadhānaṃ nandinaṃ caiva oṃ hāṃ nandine namaḥ |
śuddhasphaṭikasaṃkāśāṃ dvinetrāṃ dvibhujāṃ śivām || 31 ||
sarvābharaṇasaṃyuktāṃ sarvagandhasamanvitām |
makarāsanamārūḍhāṃ sudhākalaśamutpalam || 32 ||
dadhānāṃ jalarūpārthaṃ oṃ hāṃ gaṃgāyai namaḥ |
gaṃgāṃ ca nandinaṃ caiva śākhādakṣiṇake yajet || 33 ||
nīlajīmūtasaṃkāśaṃ caturbāhuṃ trinetrakam |
mudgaraṃ ca triśūlaṃ ca śūnyamudrāṃ kapālakam || 34 ||
vyālayajñopavītaṃ ca bhinnapāda yugaṃ smaret |
oṃ hāṃ mahākālāya nama iti mantramuccaret || 35 ||
p. 194)
yamunāṃ śyāmavarṇāṃ ca dvibhujāṃ ca triṇetrakām |
nīlotpalasudhāpūrṇakalaśena samanvitām || 36 ||
kūrmavāhāṃ prasannākṣīṃ puṇyarāśiṃ śivapriyām |
śākhāyā uttare bhāge oṃ hāṃ yamunāyai namaḥ || 37 ||
āvāhanādi dīpāntaṃ pratyekaṃ pūjayetkramāt |
aṃguṣṭhānāmikābhyāṃ oṃ hāṃ hauṃ śivāya namontam || 38 ||
netratraye vinyasya nirasyeddivya vighnakān |
santyajya divyavighnāṃśca punarnārāca mudrayā || 39 ||
tarjanyaṃguṣṭha puṣṇetya oṃ haḥ astrāya phaṭ |
ityantarikṣa vighnānāṃ nirāsannandikeśvara ! || 40 ||
p. 195)
savyapārṣṇitrighātena bhūmiṣṭhānvighnanāśanam |
huṃphaḍantāstramantreṇa vighnanissaraṇaṃ bhavet || 41 ||
parārthadehalī śākhā dakṣiṇāśāgrato bhavet |
dakṣiṇenaiva pādena praviśenmandiraṃ punaḥ || 42 ||
oṃ hāmastrāyaphaḍiti vinyasyāsyamū dubmare |
caturvaktraṃ caturbāhuṃ pradīptāgnisamaprabham || 43 ||
dakṣavāmakaraiśśakti śūlābhayavarānvitam |
jaṭāmakuṭasaṃyuktaṃ mūrdhendukṛtaśekharam || 44 ||
oṃ hāṃ vāstvadhipataye brahmaṇe nama ityapi |
dehalīmadhyame caiva vāstudevasya pūjanam || 45 ||
p. 196)
dvārasyābhyantare yuṣmat pūjāṃ kurvantu dakṣiṇe |
raktavarṇaṃ caturbāhuṃ triṇetraṃ candraśekharam || 46 ||
jaṭāmakuṭa saṃyuktaṃ namo mudrāsamanvitam |
paraśuṃ ca mṛgaṃ caiva dhāriṇaṃ gaṇanāyakam || 47 ||
vetraṃ svabāhumūlenyat kṣurikāṃ ca nitambake |
sarvābharaṇa saṃyuktaṃ bhasmoddhūlitavigraham || 48 ||
rudrākṣeṇopavītaṃ ca śuklayajñopavītinam |
rudrākṣālambamālāṃ ca hastamālāṃ tathaiva ca || 49 ||
oṃ hrīṃ śrīṃ ca sa muccārya nandikeśvarāya namaḥ |
evaṃ ca nandinaṃ pūjya yaśo devīṃ ca vāmake || 50 ||
p. 197)
śyāmavarṇāṃ prasannākṣīṃ dvibhujāṃ gaṇanāyakīm |
sarvabhūṣaṇa saṃyuktāṃ sarvalakṣaṇasundarīm || 51 ||
utpalaṃ dakṣahastena dadhānāṃ pūjayettataḥ |
oṃ hāṃ hrīṃ ca samuccārya yaśodevyai namaśca hi || 52 ||
evaṃ tāṃ pūjya bhaktyā ca bhogamokṣasusiddhaye |
aiśānye svagurau bhaktyā cāsanaṃ pūjayettataḥ || 53 ||
oṃ hāṃ guṃ gurvāsanāya namaścaiva tu kalpayet |
pañcaśuddhikrameṇaiva pūjayecchivamavyayam || 54 ||
ātmaśuddhiṃ purākṛtvā sthānaśuddhimanantaram |
dravyaśuddhistṛtīyāsyāccaturthaṃ mantraśuddhikā || 55 ||
p. 198)
pañcamaṃ liṃgaśuddhiḥsyā devaṃ śuddhiḥ kramoditā |
trivāraṃ mūlamantreṇa japtvā saṃhāramudrayā || 56 ||
mūrdhādipādaparyantaṃ karābhyāṃ saṃspṛśettadā |
oṃ hiṃ sadyojāta mūrtaye nama ityapi || 57 ||
oṃ hiṃ vāmadevāya guhyāya nama ityapi |
oṃ huṃ pūrvamuccārya aghoraṃ hṛdayāya ca || 58 ||
namaskārannamaḥ paścād oṃ hentatpuruṣantathā |
vaktrāya nama ityante oṃ homīśānamūrtaye || 59 ||
namaskāraṃ kaniṣṭhādyamaṃguṣṭhāntaṃ nyasetkramāt |
oṃ sadyojāta pādamūrtaye namaḥ || oṃ hiṃ vāmadevāya namaḥ |
p. 199)
oṃ huṃ aghorahṛdayāya namaḥ || oṃ heṃ tatpuruṣāya namaḥ |
oṃ homīśānamūrtaye namaḥ |
ṣaḍaṃgaṃ tu tataḥ kuryādoṃ hāṃ hṛdayāya namaḥ || 60 ||
oṃ hīṃ haṃ śirase svāhā | oṃ hoṃ śikhāyai ca tataḥ param |
vaṣaḍantaṃ samuccārya tato oṃ haiṃ kavacāya hum || 61 ||
oṃ hauṃ netratrayāya vauṣaṭ oṃ haḥ astrāya phaṭ |
aṃgulīṣu saparyā su tadagreṣu ca vinyaset || 62 ||
kavacena karābhyāṃ ca veṣṭayettu viśeṣataḥ |
mūlamantraṃ samuccārya mūrdhādyarghyādyasaṃyutam || 63 ||
mahāmudrāṃ pradṛśyeta cintayedguru maṇḍalam |
p. 200)
śikhāgre dvādaśāṃgulye sahasradalasaṃyutam || 64 ||
koṭyādityapratīkāśaṃ candrakoṭi suśītalam |
cicchaktimātraṃ rūpaṃ ca tārakarṇikayojvalam || 65 ||
aṣṭatriṃśatkalārūpaṃ kesarojvalamuttamam |
paṃcākṣara sa bījāḍhyaṃ yasya mukhetatpuruṣaṃ nyaset || 66 ||
aghoraṃ hṛdaye caiva vāmaṃ guhye prakalpayet |
sadyojātaṃ nyasetpādau makuṭādi kramonyaset || 67 ||
hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset |
śikhāṃ śikhāyāṃ vinyasya kavacaṃ stana madhyataḥ || 68 ||
p. 201)
netraṃ netrapradeśe vai dikṣvastraṃ vinyasetkramāt |
oṃkāraṃ mūrdhni vinyasya ākāraṃ hṛdi vinyaset || 69 ||
sūṃkāraṃ kaṇṭhadeśe tu vinyasennandikeśvara ! |
akārādikṣakārāntaṃ śrīkaṇṭhaṃ vinyasetkramāt || 70 ||
śrīkaṇṭhāntaṃ tataḥ sūkṣmaḥ trimūrtiramareśvaraḥ |
adhiśobhārabhūtiścātithīśaḥ sthāṇuko haraḥ || 71 ||
jhaṣeśo bhautikassadyojātaścānugraheśvaraḥ |
akrūraśca mahāsenaḥ svarāṇāṃ mūrtayo bhavet || 72 ||
krodheśaśca tataścaṇḍaḥ pañcāntakaśivottamaḥ |
ekarudrastathā kūrma ekadruccaturānanaḥ || 73 ||
p. 202)
ajeśassarva perīśo lāṃgalī dārukastathā |
ardhanārīśvaraścomākāntaścāṣāḍhadaṇḍinau || 74 ||
atrirmīnaśca meṣaśca lohitāśca śikhī tathā |
calaraṇḍo dviraṇḍaśca samahākālatāninau || 75 ||
bhujaṅgeśoṇinākīśa khaṭbhīti ca bakaḥ punaḥ |
śvetebhra kūlakūlī ca śivassaṃvartakaḥ smṛtaḥ || 76 ||
pūrṇodarī ca virajā tṛtīyā śālmalī bhavet |
lohālohāvartulā tu dīrghakoṇā tathaiva ca || 77 ||
sudīrghamukhī gaurī ca navamī dīrghajihvikā |
kuṇḍodaryūrdhvakeśinyau mukhī vikṛtapūrvikā || 78 ||
p. 203)
sajvālikīśriyā vidyā mukhyāḥ syuḥ svaraśaktayaḥ |
mahākālī sarasvatyau sarvasiddhiyutau tathā || 79 ||
gaurītryailokyavidyā ca tathā mantrātmaśaktike |
bhūtaṃ mātā vidyate thā lambodarī nāgaryayau || 80 ||
khecarī mañjarī caiva virūpī viriṇī tathā |
kodarī pūtanā bhadrā kālīyoginya eva ca || 81 ||
śaṃkhinī garjanī kālarātri kubjinya eva ca |
kapardinī tathā bhadrājayā ca sumukheśvarī || 82 ||
revatī māyavī caiva vāruṇī vāyavī tathā |
rakṣovadhāriṇīcānyā tathaiva sa gayā ca yā || 83 ||
p. 204)
lakṣmīśca vyāpinī mārye mākhyā tāṇḍavaśaktayaḥ |
etābhiḥ śaktibhiḥ sārdhaṃ vinyasedakṣarānkramāt || 84 ||
akāraṃ mūrdhni vinyasya ākāraṃ mukhavṛttake |
ikāraṃ dakṣiṇe netre īkāraṃ vāmanetrake || 85 ||
ukāraṃ dakṣiṇe karṇe ūkāraṃ vāmakarṇake |
ṛkāraṃ dakṣiṇe nāsi ṝkāraṃ vāmanāsike || 86 ||
ḷkāraṃ dakṣiṇe gaṇḍe ḹkāraṃ vāmagaṇḍake |
ekāraṃ tu tathordhvoṣṭhe aikāramadhare tataḥ || 87 ||
okāramūrdhvadantoṣṭhe aukāramathadantake |
aṃkāraṃ tālumūle ca aḥkāraṃ tālumadhyataḥ || 88 ||
p. 205)
evaṃ vidhikrameṇaiva vinyasetṣoḍaśa svarān |
kavargaṃ dakṣiṇe haste cavargaṃ vāmahastake || 89 ||
ṭavargaṃ dakṣiṇe pārśve tavargaṃ vāmapārśvake |
pavargaṃ pṛṣṭhadeśe tu hakāraṃ nābhyadhaḥsthitaḥ || 90 ||
nābhau makāraṃ nyasyordhve yakārāyādi saptakān |
tvagasṛṅmāṃsa medo'sthimajjāśuklā * * * * || 91 ||
ekāraṃ hṛdaye nyasya lakāraṃ gudadeśataḥ |
kṣakāraṃ guhyake nyasya nyāsamantra samanvitaḥ || 92 ||
oṃ aṃ śrīkaṇṭhāya pūrṇodaryai namaḥ |
oṃ āṃ anantāya bindujāyai namaḥ ||
p. 206)
oṃ jaṃ sūkṣmāya śālyai namaḥ ||
oṃ raṃ trimūrtaye lolākṣyai namaḥ ||
oṃ uṃ amareśvarāya vartulāyai namaḥ ||
oṃ ūṃ aghīśāya dīrghakoṇāyai namaḥ ||
oṃ raṃ sthāṇave dīrghajihvikāyai namaḥ ||
oṃ ḷṃ hārāya kuṇḍodaryai namaḥ ||
oṃ ṛṃ bhārabhūtaye dīrghamukhyai namaḥ ||
oṃ ṝṃ adhīśāya gomukhyai namaḥ ||
oṃ eṃ nyaṇḍuśāya ūrdhvakeśyai namaḥ ||
oṃ aiṃ bhautikāya vikṛtamukhyai namaḥ ||
p. 207)
oṃ oṃ sadyojātāya jvālāmukhyai namaḥ ||
oṃ auṃ anugraheśāya ulkāmukhyai namaḥ ||
oṃ aṃ akrūrāya śrīmukhyai namaḥ ||
oṃ haḥ mahāsenāya vidyāmukhyai namaḥ ||
oṃ krodhīśāya mahākālyai namaḥ ||
oṃ khaṃ caṇḍīśāya sarasvatyai namaḥ ||
oṃ gaṃ pañcāntāya sarvasiddhikāryai namaḥ ||
oṃ ghaṃ śivottamāya trailokya vidyāyai namaḥ ||
oṃ ṅaṃ ekarudrāya mantraśaktyai namaḥ ||
oṃ caṃ kūrmāya śaktyai namaḥ ||
p. 208)
um ekanetrāya bhūtamātre namaḥ ||
jam caturānanāya lambodaryai namaḥ ||
jham ajeśāya drāviṇyai namaḥ ||
ñam sarvāya nagaryai namaḥ ||
ṭam someśvarāya khecaryai namaḥ ||
ṭham lāṃgaline mañjaryai namaḥ ||
ḍam dārukāya rūpiṇyai namaḥ ||
ḍham ardhanārīśvarāya vīriṇyai namaḥ ||
ṇam umākāntāya kākodaryai namaḥ ||
tam āṣāḍhāya pūtanyai namaḥ ||
tham daṇḍine bhadrakālyai namaḥ ||
p. 209)
dam atraye yoginyai namaḥ ||
dham mīnāya śaṃkhinyai namaḥ ||
nam meṣāya garbhiṇyai namaḥ ||
pam lohitāya kālarātryai namaḥ ||
pham śikhine kubjinyai namaḥ ||
bam cikaraṇḍāya kapardinyai namaḥ ||
bham dviraṇḍāya vajrāyai namaḥ ||
mam mahākālāya jayāyai namaḥ ||
yam tvagātmane balisaṃmukheśvaryai namaḥ ||
ram asṛgātmane bhujaṃgeśāya revatyai namaḥ ||
lam māṃsātmane pinākine mādhavyai namaḥ ||
p. 210)
vam medasātmane khaḍgine vāruṇyai namaḥ ||
śam śuklātmane bakeśa vāyavyai namaḥ ||
ṣam majjātmane śvetāya rakṣovadhāriṇyai namaḥ ||
sam śuklātmane bhrukuṭīśāya sahajāyai namaḥ ||
oṃ hrau ham prāṇātmane bakuline lakṣmyai namaḥ ||
lam śaktyātmane śivāya vyāpinyai namaḥ ||
kṣam ātmane saṃvartakāya māyāyai namaḥ ||
oṃ hrauṃ hrīṃ pṛthaguccārya īśānāya mūrdhne namaḥ ||
tatpuruṣāya vaktrāya aghorāya hṛdayāya vā || 93 ||
vāmadevantu guhyāya sadyojātaṃ tu mūrtaye |
tāraṃ bījaṃ ca śaktiṃ ca mantrādyaikaṃ tamontikam || 94 ||
p. 211)
oṃ hrauṃ hrīṃ īśānāya mūrdhne namaḥ ||
oṃ hrau hrīṃ aghorāya hṛdayāya namaḥ ||
oṃ hrauṃ hrīṃ vāmadevāya guhyāya namaḥ ||
oṃ hrauṃ hrīṃ sadyojātāya mūrtaye namaḥ ||
hṛdayāni ṣaḍaṃgāni vinyasennandikeśvara |
śāntyatītāni mūrdhādi caraṇāni nyasetkramāt || 95 ||
aṣṭatriṃśatkalānyāsaṃ vinyasennandikeśvara ! |
īśānasya kalāḥ pañca puruṣasya catuṣkalāḥ || 96 ||
aghorasya kalāścāṣṭau vāmadeva trayodaśa |
aṣṭau sadyakalā jñeyā makuṭādi kramānnyaset || 97 ||
īśānaśceśvaro brahma śivaśceti sadāśivaḥ |
tatpuruṣo mahādevo tanno rudraḥ pracodayāt || 98 ||
p. 212)
aghoraścāthaghoraśca tato ghorastathaiva ca |
tato ghoratarebhyaśca sarvataḥ śarva ityapi || 99 ||
sarvebhyaśca namastestu rudraścāṣṭa kalāḥ smṛtāḥ |
vāmo jyeṣṭhaśca rudraśca kalavikaraṇastathā || 100 ||
balavikaraṇo balapramathanassarvabhūtadamanastathā |
manaśca unmanaścaiva vāmadevakalāḥ smṛtāḥ || 101 ||
sadyojātaśca sadyaśca bhavaścodbhava eva ca |
tathānādibhavaścaiva bhavaskabhavadudbhavaḥ || 102 ||
aṣṭatriṃśatkalāḥ proktāḥ kalāśaktirathocyate |
śaśinīi cāṃgagā ceṣā marīca jvālinī tathā || 103 ||
p. 213)
etāḥ pañcakalāḥ pañcapañcamūlopari nyaset |
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca || 104 ||
evaṃ catuṣkalā śaktirīritācordhvavaktrake |
tamo dohākṣayā nidrā dhṛtiḥ kṣāntiḥ smṛtiḥ kṣamā || 105 ||
aghore cāṣṭaśaktiśca vāmadeve tathocyate |
rajapakṣāpatiḥ pālyā kāmāṃsyaṃdhamanī kriyā || 106 ||
tṛṣṇā mohakṣudhā cintā mohinī bhramaṇī tathā |
vāmadevakalāśaktistrayodaśa samīritāḥ || 107 ||
siddhirdyutiśca lakṣmī vā medhā kāntiḥsvadhā prajā |
sadyaścāṣṭakalāśaktirīritā nandikeśvara || 108 ||
p. 214)
īśānasya kalāḥ pañca ūrdhvamūrdhādi pañcake |
ūrdhvavaktre śaktyatītāṃ pūrvādi puruṣodbhavaḥ || 109 ||
evaṃ caturṣu vaktreṣu vinyasecchaktisaṃyutāḥ |
aghorahṛdaye karṇe savye vāmakare tathā || 110 ||
nābhau ca jaṭhare pṛṣṭhe vākṣasyāpi tathaiva ca |
vāmadevaṃ ca guhye ca tathaiva vṛṣaṇadvaye || 111 ||
ūrudvaye ca jānvośca jaṃghāyugme tathaiva ca |
sphiktvajye ca kaṭīdeśe pārśvayorvinyasetkramāt || 112 ||
sadyojātaḥ padadvandve pāṇidvandve tathaiva ca |
nāsikāyāṃ śirodeśe bāhuyugme ca vinyaset || 113 ||
p. 215)
omīśānassarvavidyānāṃ śaśinyai namaḥ ityūrdhvaśirasi ||
omīśvarassarvabhūtānāṃ gadāyai namaḥ iti pūrvaśirasi ||
oṃ brahmādhipatirbrahmaṇodhipatirbrahmā iṣṭadāyai namaḥ iti dakṣiṇa śirasi ||
oṃ śivo me astu marīcyai nama ityuttara śirasi || sadāśivoṃ jvālinyai nama iti
paścima śirasi ||
oṃ śāntyatītāya nama ityūrdhvavaktrāya namaḥ ||
oṃ tatpuruṣāya vidmahe śāntyai nama iti pūrvavaktre ||
oṃ mahādevāya dhīmahi vidyāyai nama iti dakṣiṇavaktre ||
tanno rudraḥ pratiṣṭhāyai namaḥ | ityuttaravaktre ||
pracodayānnivṛttyai nama iti paścimavaktre ||
p. 216)
aghorebhyastamāṃ layai namaḥ | iti hṛdi ||
atha ghorebhyo mohāyai namaḥ | kaṇṭhe ||
aghorāyai namaḥ dakṣiṇāṃse |
aghoratarebhyo nidrāyai namaḥ | vāmahaṃse ||
sarvatassarvadhṛtyai namaḥ nābhau ||
sarvebhyaḥ kṣāntyai namaḥ jaṭhare || namaste astu rudrasya samṛtau namaḥ pṛṣṭhe
||
rūpebhyaḥ kṣayāyai namaḥ urasi || evamaṣṭāghorakalāḥ ||
vāmadevāyai namaḥ kalāyai namaḥ guhye || ca jyeṣṭhāya namo yakṣāya namo
liṃge || rudrāya namo ratyai namo dakṣiṇorau || kālāya namaḥ pālyāyai namo
namaḥ | vāmorau || kala vikaraṇāya vikaraṇāyai namaḥ ||
p. 217)
saṃyaminyai namaḥ vāmajānunī || balakriyāyai namaḥ dakṣiṇajaṃghāyām ||
vikaraṇāya namaḥ straṇāyai kāmāyai namaḥ vāmajaṃghāyām ||
balamohanāyai namaḥ dakṣiṇasphici || pramathanāyai namaḥ kṣudhāyai namaḥ
vāmasphici || sarvabhūtadamanāya namaḥ dakṣiṇajānuni || citāyai namaḥ
kaṭyām || mohinyai namaḥ dakṣiṇapārśve unmattāyai namaḥ bhrāmiṇyai namaḥ
vāmapārśve || vāmadevakalāstrayodaśa ||
sadyojātaḥ prapadyāmi siddhyai namaḥ dakṣiṇapāde ||
sadyojātāya namaḥ ṛddhyai namaḥ vāmapāde ||
p. 218)
bhavedyutaye namaḥ dakṣiṇapāṇau || abhave alakṣmyai namaḥ vāmapāṇau ||
anādibhave namaḥ medhāyai namaḥ nāsikāyām || bhajasva māṃ kāntyai namaḥ
lalāṭe || bhavasvadhāyai namaḥ dakṣiṇabāhau || udbhavāya prajāyai namaḥ
vāmabāhau || iti sadyojātakalāḥ aṣṭau ||
pañcabrahmaṣaḍaṃgaiśca kalānyāsaṃ samācaret |
kevalaṃ bījamantraiśca devavaktrādiraṃgakaiḥ || 114 ||
netreṣu devasyorasi mūlena vyāpakaṃ nyaset |
iti nyāsavidhiḥ ||
antaryāgaṃ tataḥ kuryād dhyānapūjāpurassaram || 115 ||
p. 219)
bhāvanādyaiśca puṣpādyairhṛdambhoje śivaṃ yajet |
tannābhikandātsaṃbhūtaṃ dalāṣṭaka samanvitam || 116 ||
karṇikākesarairyuktaṃ suṣumnāpārśva saṃsthitam |
ādhāraśaktimārabhya kṣityantaṃ cāsanaṃ bhavet || 117 ||
śivāsanaṃ ca mūrtiṃ ca vinyasennandikeśvara |
āvāhanādibalyantaṃ mantrāṇāṃ tarpaṇaṃ tathā || 118 ||
bhāvadravyairahaṃsādyairgandhagatyā supūjayet |
sadāśivasvarūpe tu bhaktiyukto viśeṣataḥ || 119 ||
piṃgalānāḍidvāreṇa nābhikuṇḍe svakoditam |
śivāgniṃ pūjayettatra baliṃ yājanavatkramāt || 120 ||
p. 220)
iḍayā pūrakākṛṣya sudhayā ca śivāṇubhiḥ |
dvādaśāntāmṛtenaiva kartavyaṃ nandikeśvara || 121 ||
śaradindu pratīkāśaṃ bindurūpaṃ maheśvaram |
lalāṭadeśamadhyasthaṃ vimalaṃ cintayetsadā || 122 ||
ātmaśuddhikramaścoktaḥ sthānaśuddhiṃ śṛṇuṣvaha |
prokṣayedastramantreṇa sāmānyārghyajalena ca || 123 ||
mūlaṃ netratrayaṃ nyasya divyadṛṣṭyā valokayet |
pātraśuddhistatastatra tattaddravyaṃ ca śodhayet || 124 ||
sauvarṇaṃ rajataṃ tāmraṃ kevalākṣaraśaṃkhakam |
palāśapadmapatrotthaṃ dāravaṃ mṛttikāmayam || 125 ||
p. 221)
anyadvā yantrikādisthaṃ paramuktaṃ śivārcane |
prakṣālyāstrāmbunā paścāccarmaṇādhomukhaṃ kuru || 126 ||
vijṛmbhaṇaṃ ca netraṃ ca hṛdayena tu śodhayet |
binduprasṛtapīyūṣarūpatoyena pūrayet || 127 ||
uśīraṃ candanaṃ pādye paścādācamanīyakam |
elālavaṃgatakkolajātikarpūrasaṃyutam || 128 ||
pūgareṇukasaptaite vedyamācamanīyakam |
dhūpakṣīrakuśāgrāṇi puṣpadūrvākṣatāni ca || 129 ||
tilasiddhārthakaṃ caiva madhyamaṣṭāṃgamuttamam |
śuddhagandhena toyena hṛdayena ca pūrayet || 130 ||
p. 222)
sāmānyārghyaṃ yathā yuktaṃ snāpanaṃ gandhavāriṇā |
candanāgarukarpūrakoṣṭhakuṃkuma patrakam || 131 ||
uśīraṃ ca jalaṃ caivamaṣṭagandhaṃ śivārcane |
ṣaḍaṃgena hṛdā pūrya pūrayitvā'bhimantrayet || 132 ||
rakṣāṃ vidhāyaśastreṇa varmaṇācāvaguṇṭhayet |
puṣpaṃ ca nikṣipetpātre śodhayeddhenumudrayā || 133 ||
śvetārkatulasīṃ caiva niguṇḍī bhadrakāsumam |
dūrvāmrabilva jambūkamunipatrakapitthajam || 134 ||
mātuluṃgaṃ ca vakulaṃ karṇikārāmahīvatīm |
saptacchadaṃ priyaṃguṃ ca lavaṃgaṃ nāgakesaram || 135 ||
p. 223)
aṃkolaṃ bhujapatraṃ ca kadambaṃ bakapuṣpakam |
kirañcāraṇḍakaṃ guñjā dīrghavṛttaṃ ca campakam || 136 ||
punnāgo devadāruśca bilvo dhūrdhūra eva ca |
tamālaścāgnimanthaśca pāṭalo varukā tathā || 137 ||
brahmakī ca parikrūra sabhātemākulī tathā |
bhṛṃgarājaśca krīṇīhidānavaṃ sumukhī tathā || 138 ||
sugandhi muṇḍisūryā ca pādaparṇī tathaiva ca |
devatālī ca mallī ca kaṃkirātaṃ tathaiva ca || 139 ||
yā sācikaravīraṃ ca nandyāvartaṃ tathaiva ca |
hrīberaṃ granthiparṇī ca mahāpadmaṃ tathaiva ca || 140 ||
p. 224)
padmaṃ ca mālatī caiva kalhāraṃ droṇapuṣpakam |
vyāghrāta puṣpameteṣāṃ supatraiḥ puṣpakairapi || 141 ||
nandyāvarttyodaye caiva madhyāhne karavīrakam |
sāyaṃ ca mallikā proktā niśīthe'pi ca mālatī || 142 ||
yatkālocita puṣpāṇi tatkāle taiśca pūjayet |
mukulaṃ patitaṃ śīrṇamāghrātaṃ jantu dūṣitam || 143 ||
aṃgasaṃspṛṣṭakaṃ vāpi paryūṣitaṃ na pūjayet |
sarveṣāṃ padmapuṣpāṇāṃ nīlotpalamidaṃ param || 144 ||
sahasranīlotpalato bhaktiratyantamuttamā |
bhaktiḥ śraddhābhiyuktā cettasmādabhyadhikaṃ phalam || 145 ||
p. 225)
bhaktiśraddhāsuviśvāsairetairyuktassamo bhavet |
ekacittassusaṃyukto ninditaiścāpi pūjayet || 146 ||
sadyaḥ pūjanamevaṃ hi bhavettattritayaṃ param |
puṣpābhāve'pi patraṃ syātpatrābhāve phalaṃ bhavet || 147 ||
phalābhāve taṇḍulādyai stritayairapi pūjayet |
pūjopakārapuṣpādi niṣiñcedarghyavāriṇā || 148 ||
astradṛṣṭena japtena divyadṛṣṭyā valokayet |
dravyaśuddhiriyaṃ proktā mantraśuddhirathocyate || 149 ||
praṇavaṃ pūrvamuccārya bindunādaṃ tataḥ param |
sarvamantraṃ ca tanmadhye namaskārāntamuccaret || 150 ||
p. 226)
tadante ca kalāyuktā mantraśuddhiritīritā |
divā pūjāṃ ca gṛhṇāti sūryassomastathā niśi || 151 ||
sandhyāyāḥ pūjanaṃ cādau gṛhṇāti ca punaḥ punaḥ |
candrārkanāśanaṃ labdhvā guruvaktreṇa pūjayet || 152 ||
ātmānaṃ caiva puṣpeṇa pūjayedarghyavāriṇā |
pañcagavyaṃ ca saṃkalpya snapanārthaṃ viśeṣataḥ || 153 ||
liṃgasya pūrvabhāge vā īśāne vāpi kalpayet |
gomayenopalipyātha maṇḍalaṃ caturaśrakam || 154 ||
dvihastaṃ hastamātraṃ vā sthaṇḍilaṃ darbhasaṃyutam |
pañcakoṣṭhaṃ prakalpyeta madhye śivapadaṃ yajet || 155 ||
p. 227)
pūrva sadāśivaṃ pūjya vidyātatvaṃ ca dakṣiṇe |
uttare puruṣaṃ tatvaṃ paścime kālatatvakam || 156 ||
evaṃ krameṇa saṃpūjya teṣu pātrāṇi vinyaset |
oṃ hāṃ śivatatvāya namaḥ ||
oṃ hāṃ sadāśivatatvāya namaḥ ||
oṃ hāṃ vidyātatvāya namaḥ ||
oṃ hāṃ kālatatvāya namaḥ ||
supratiṣṭhaṃ ca śāntaṃ ca tejorūpaṃ yathā tathā || 159 ||
rakṣodayāmṛtaṃ rūpaṃ pañcaitāni prapūjayet |
madhyekṣīra kuḍumbaṃ pūrva prasthāsya dadhyutaḥ || 158 ||
ghṛtaṃ dakṣiṇake caikakuḍumbena samanvitam |
uttare prasthagomūtraṃ gomayaṃ gokulāhṛtam || 159 ||
p. 228)
paścime jalasaṃyuktaṃ pañcapādaṃ bhavettadā |
kuśodakaṃ caiśadeśe pūrayecchuddhavāriṇā || 160 ||
ṣaṭtriṃśaddarbha saṃyuktamathavā pañcaviṃśatiḥ |
dvādaśaṃ pañcakaṃ vāpi tribhirvā saṃprakalpayet || 161 ||
kūrcaṃ pradakṣiṇaṃ tatra bhasmamātraṃ ca dīrghakam |
grantherupari cāgrāṇi caturaṃgulameva ca || 162 ||
kālamātreṇa vā kūrcaṃ kuśāya ca kuśodakam |
īśānaṃ kṣīrapātre tu vāramātraṃ japetkramāt || 163 ||
dvivāraṃ puruṣaṃ pūrvaṃ pūjayennandikeśvara |
trivāraṃ ghoramantreṇa ghṛtapātraṃ tu dakṣiṇe || 164 ||
p. 229)
uttare vāmadevena caturvāraṃ bhavettataḥ |
sadyaḥ paścimabhāge ca vinyasetpañcavārakam || 165 ||
kuśodakaṃ ṣaḍhṛdayamantreṇaiva tu mantrayet |
madhya pātre tu dadhyādīnmūlamantreṇa yojayet || 166 ||
pañcagavyamidaṃ proktaṃ pañcāmṛtamathocyate |
pañcagavyaṃ ca purataḥ pūrvavatsthaṇḍilaṃ bhavet || 167 ||
kṣīraṃ madhye dadhi pūrve dakṣiṇe ghṛtameva ca |
uttare madhu saṃyojya śarkarā paścime bhavet || 168 ||
adhyodaka pradānaṃ ca mantranyāsādi pūrvavat |
pañcāmṛtamidaṃ proktaṃ śivasya snapanaṃ bhavet || 169 ||
p. 230)
pāvake nair-ṛte vāpi sukhāsanaḥ śivaṃ yajet |
saṃmukhīkṛtya deveśaṃ pūjane copacārakam || 170 ||
pūjāsaṃbhāramakhilaṃ hṛdayenābhimantritam |
kavace nāvaguṇṭhyaiva dhenumudrāṃ pradarśayet || 171 ||
kusumaṃ cāsane datvā tasminnīrājanaṃ |
* * * pe ca yāge ca bhojane pūjane tathā || 172 ||
yāne coddhūlane caiva sandhyāvandanake'pi ca |
āvaśya bandhanairvastraiḥ sadāvācaṃyamo bhavet || 173 ||
ātmārthaṃ ca viśeṣeṇa prasthārādīṃśca kārayet |
tārayitvā mahāghaṇṭānnirāsāyaśca lakṣaṇam || 174 ||
p. 231)
pūrvakālena sahitāṃ pūjāṃ caiva viśeṣataḥ |
gāyatryā liṃgamabhyarcya pañcabrahmabhirarcayet || 175 ||
tena sadyādinābāhya nirmālyaṃ liṃgataḥ kṣipet |
kaniṣṭhānāmikābhyāṃ tu puṣpaṃ saṃgṛhya saṃyutaḥ || 176 ||
nirmālyakṣepaṇe kāle puṣpaṃ tanmūrdhni vinyaset |
kadācitpuṣpaśūnyaṃ tu na kuryālliṃgamūrdhani || 177 ||
aiśaṃ caṇḍāya nirmālyaṃ hṛdayena nivedayet |
astreṇa piṇḍitāliṃgaṃ prakṣālya ca muhurmuhuḥ || 178 ||
yoginastu viśeṣeṇa navadhāraṃ vicintayet |
sakalīkaraṇaṃ paścāt kaniṣṭhādyaṃ gulāntakam || 179 ||
p. 232)
hṛdādimantravinyāsakaraṇaṃ bhajate sudhīḥ |
kūrmamudrāṃ parityajya mahāmudrāṃ prakalpayet || 180 ||
mūlena vyāpakaṃ kuryāt karayorubhayorapi |
koṭikoṭi śivasyāstraṃ rakṣārthaṃ vighnavāraṇam || 181 ||
kṣipedāśāsu kāṣṭhāsu tālatraya purassaram |
prākāraṃ kavacenaiva parighāveṣṭitaṃ bahiḥ || 182 ||
ūrdhvādhaśśaktijālena sarvatraiva tu bhāvayet |
darśayettu mahāmudrāṃ mastakāccaraṇāvadhi || 183 ||
prāṇāyāmatrayaṃ kṛtvā praṇavena samanvitam |
vāmena ṣoḍaśaṃ mātrāṃ akāreṇa tu pūrayet || 184 ||
p. 233)
ukāreṇa catuṣṣaṣṭimātrakaṃ kumbhayettataḥ |
dvātriṃśanmātrayārecyaṃ makāreṇa viśeṣataḥ || 185 ||
kaniṣṭhāṃguṣṭhapūrvaṃ tu saṃhāraṃ sadyapūrvakam |
netrahastatale nyasya tarjanyā cāstrakaṃ bhavet || 186 ||
pādādimūrdhaparyantaṃ yadinā nyāsa ucyate |
aṃguṣṭhādi kaniṣṭhāntamaiśānyādiśca sṛṣṭikam || 187 ||
madhyamānāmike caiva kaniṣṭhā jairpikā tathā |
na tu trayaṃ śikhāṃ caiva śirohṛdayādinā kramāt || 188 ||
nivṛttyādikalāḥ pañca krameṇaiva tu vinyaset |
īśānaṃ mūrdhni vinyasya * * * * * * * * || 189 ||
p. 234)
evaṃ padmaṃ susaṃcintya tasminsaṃpūjayet kramāt |
parātparataraṃ paścāt parātparamanantaram || 190 ||
evaṃ prakāraṃ svaguruṃ cintayetpadmamadhyame |
jñānayoga vihīnaśced dīpākāraṃ vicintayet || 191 ||
hṛtpadmakarṇikā madhye sūryasomāgniśaktivat |
evaṃ bimbacatuṣkāṇāṃ ūrdhve saṃhāra mudrayā || 192 ||
(deha * * * * * * * * * * * * * *
oṃ hāṃ haṃ hāṃ samuccārya cātmane nama ityapi |
oṃ hāṃ haṃ hāṃ ātmane namaḥ ||
tasyopari ca śaktiṃ ca va * * * * * * *
* * * * * * tmānaṃ pāṇi kaśchapamudrayā || 193 ||
p. 235)
athāpi dvādaśāntena vidhāyānyatra śodhayet |
pṛthivyādīni bhūtāni ma * * * * * * *
* * * * * * * * kalinaṃ vajralāṃchitam || 193 ||
lakāra bījasaṃyuktamindrabījasya daivatam |
hṛdvaṃ sadyamantrasya nivṛttikalayā * * * ||
* * * * * * * * * * * tathaiva ca || 194 ||
brahmāsyānmaṇḍaleśaḥ syātyādajānvantaraṃ smaran |
oṃkāraṃ pūrvamuccārya * * * * * * * * ||
hāṃkāraṃ pañca * * * * * śśchedakaṃ bhavet || 195 ||
oṃ hlāṃ hlāṃ hlāṃ hlāṃ hlāṃ huṃ phaṭ ||
evaṃ bhūmaṇḍalaṃ cintya vāruṇaṃ maṇḍalaṃ tathā || 196 ||
p. 236)
* * * * * * * * * * * * * * sitam |
dravarūpaṃ vakārāḍhyaṃ vāruṇaṃ bījadaivatam |
padmadvitīyasaṃyuktaṃ śirodhāma samanvitam || 197 ||
maṇḍalādhi patirviṣṇuḥ pratiṣṭhā kalayānvitaḥ |
āpyamevaṃ susaṃcintya praṇavaṃ pūrvamuccaran || 198 ||
hrīṃkāra * * * * * * * * * * * * *
darśaṃ ca rūpaṃ ca guṇatrayasamanvitam |
rudrādhidaivataṃ bimbaṃ cintayennandikeśvara || 199 ||
galādbhūdeśaparyantaṃ binduṣaṭke |
yuṃkāra saṃyutam ||
bījādhi daivataṃ vāyuḥ śāntyā ca kalayānvitam || 200 ||
kavacaṃ puruṣa saṃyuktaṃ śabdasva |
p. 237)
maheśastatra kīrtitaḥ |
auṃkāramādau saṃjapya haiṃ huṃ phaṭ kakakāstathā || 201 ||
oṃ hyaiṃ hyaiṃ huṃ phaṭ kṛtaṃ | e * * * * * * param |
bhrūdeśādbrahmarandhrāntaṃ śuddhasphaṭikasannibham || 202 ||
saṃvṛttalāñchanaṃ bindubījaṃ huṃkārameva ca |
śabda jama devassadāśiva itīritaḥ || 203 ||
astraṃ caiśānamantraṃ ca oṃ jaṃ huṃ phaṭ tataḥ punaḥ |
eteṣāṃ * * * * * * * * * * * stadhā |
sadāśivoparigato bindunāthastatopari || 204 ||
nādo paristhitā śaktiśśaktimadhye paraḥ śivaḥ |
śivo brahma parandhāma paramātmā sanātanaḥ || 205 ||
p. 238)
tatvaṃ sūkṣmaṃ pareśānaṃ śaktisthāna nirañjanam |
avyaktaṃ vyaktāvyaktaṃ vācyāvācyamanaupamam || 206 ||
tasmādyogena manasā nidhyāyedīśvaraḥ paraḥ |
guruprasādamārgeṇa sarvaṃ sidhyati sarvadā || 207 ||
tasmātsarvārtha siddhyarthaṃ guruvandanamuttamam |
atha mārutarandhreṇa pṛthivīṃ śoṣayettataḥ || 208 ||
pṛthivīmantrakeṇaiva guṇavarṇādikaṃ punaḥ |
brahmaṇe nikhilaṃ dadyādviṣṇave vārimaṇḍalam || 209 ||
vahninā śodhya tadbimbaṃ vahne bimbaguṇādikam |
rudrāya dadyāttatsarvaṃ vahniṃ toyena śodhayet || 210 ||
p. 239)
vāyuṃ bimbaguṇādīṃstu ceśvarāya nivedayet |
pṛthivyāṃ vāyuṃ saṃśodhya vyomaśabdaguṇādikam || 211 ||
sadāśivāya taddadyād divyabhāvena śodhayet |
athavā svaśarīraṃ ca vaṭavṛkṣādikaṃ smaran || 212 ||
ūrdhvamūlamadhaśśākhaṃ śoṣaṇādi ca pūrvavat |
pādāṃguṣṭhadvayormadhye vicintyasuṣiraṃ tanau || 213 ||
vyāpinaṃ cintayecchaktiṃ suṣirāntarbahiḥ kramāt |
hyaiṃkāraśāntiyuktena kumbhakenātha śodhayet || 214 ||
hyaiḥ hyaiḥ śāntikalāyaiva huṃphaḍmantraṃ bhavettataḥ |
hrāṃkāreṇāgnibījena suṣiraṃ cintayetpunaḥ || 215 ||
p. 240)
vidyayā kalayā yuktaṃ jvalatkālānalopamam |
oṃ hrūṃ hrūṃ hrūṃ vidyākalāyai namaḥ |
huṃ phaṭ tataśca kākhyena tatsarvaṃ hṛdi bhāvayet || 216 ||
vāyunāpi pratidhyāyettatsarvaṃ kṣīrasāgare |
recakākhyena kartavyaṃ nabhorūpamatītayā || 217 ||
oṃ hāṃ śāntyatītakalāyai namaḥ | huṃ phaṭ kṛtaḥ |
ekoccāreṇa kartavyaṃ nabhorūpaṃ tu dhāraṇāt || 218 ||
śuddhasphaṭikasaṃkāśaṃ cintayennandikeśvara |
śirohyananta padmādyaiḥ saurīṃ dhārāṃ vicintayet || 219 ||
tasminmantraṃ samuccārya oṃ hauṃ ca śaktaye vauṣaṭ |
brahmarandhra śāntyatītakalāvadhiḥ || 220 ||
p. 241)
ekoccāreṇa kartavyaṃ tataḥ śāntikalāvadhi |
sāmānyārghya jalenaiva snāpayelliṃga śuddhaye || 221 ||
liṃgaśuddhiḥ kramāduktā pañcaśuddhirihocyate |
itthamātmāśrayaṃ dravyaṃ mantraliṃgaṃ viśuddhiṣu || 222 ||
kṛtāsu pūjanaṃ kāryaṃ devasya vacanaṃ yathā
tāmrapīṭhe ca nair-ṛtyāṃ pūjayettu gajānanam || 223 ||
aiśānyāṃ gurupaṃktiṃ ca pūjayennandikeśvara |
āvāhanādikaṃ sarvaṃ svasvamantreṇa kārayet || 224 ||
dakṣiṇe dakṣiṇāmūrtimuttare tu naṭeśvaram |
brāhme viriñca vāruṇyāṃ āgneyyāṃ mahiṣāntakīm || 225 ||
p. 242)
vāyavyāṃ diśi gāṃgeyaṃ pūjayecca samāhitaḥ |
praṇavaṃ pūrvamuccārya hrīṃ gaṇapataye namaḥ || 226 ||
samastamantra saṃsṛṣṭisthiti saṃhṛtikāraṇam |
samastādhāramādheyaṃ gurumantraṃ mahādbhutam || 227 ||
huṃkārabījasaṃyuktaṃ āṃ hāṃ guṃ gurubhyo namaḥ |
oṃ hāṃ hīṃ samuccārya dakṣiṇāmūrtaye namaḥ || 228 ||
oṃ hāṃ maheśvarāyeti namo'ntaṃ mantramuccaret ||
oṃ hāṃ maheśvarāya namaḥ |
oṃ hāṃ brahmeśvarāyeti namo'ntaṃ mantramuccaret || 229 ||
oṃ hāṃ hrīṃ brahmeśvarāya namaḥ |
oṃ hāṃ huṃkāramuccārya durgāyai ca namontakam |
oṃ hāṃ huṃ durgāyai namaḥ |
p. 243)
oṃ hāṃ skandāya saṃbhāṣya namaskārāntamīritam || 230 ||
oṃ hāṃ skandāya namaḥ ||
iti ṣamaṇīye pūjārṇave śivakāṇḍe antaryāgādi vidhirekona triṃśat paṭalaḥ ||
āsanaṃ ca viśeṣeṇa pūjayennandikeśvara |
pūrvaṃ kūrmaśivaṃ dhyātvā mūlaprakṛti vigraham || 1 ||
aṇorapyaṇurūpaṃ ca mahato'pi mahīyasam |
somasūryāgni tejo'yaṃ yadyattattanmayo vibhuḥ || 2 ||
sitaraktādibhirvarṇaiḥ na dhyātavyaṃ kadācana |
na vyavasthā viśeṣeṇa na bhūteṣu guṇeṣu ca || 3 ||
p. 244)
antarbahiśca tatsarvaṃ vyāpya sarvatra saṃsthitam |
svasaṃvedyasvarūpāṃ tāṃ darśanīyāṃ gurormukhāt || 4 ||
puṃnapuṃsakayostulyā vinītmā viśiṣyate |
pradhāna kūrmamityuktaṃ śaktiḥ paryāyavācakam || 5 ||
tāṃ śilāṃ vṛttarūpāṃ ca sugandhādyaiḥ samarcayet |
prathamaṃ tāramuccārya hāṃ kūrmāya namo'ntakam || 6 ||
oṃ hāṃ kūrmāya namaḥ ||
kūrmāsano paristhitāṃ śaktimādhārarūpiṇīm |
kūrmakundaprarohābhāṃ nādarūpojvalākṛtim || 7 ||
oṃ hāṃ ādau vadetpaścādādhāraśaktaye namaḥ |
śaradindu pratīkāśaṃ mṛṇālasadṛśa prabham || 8 ||
p. 245)
evaṃ brahmaśilārūpamanantākhyāsanānvitam |
oṃ hāṃ skandāya ca prokto namaskāramataḥ param || 9 ||
oṃ hāṃ skandāya namaḥ || oṃ hāṃ nālāya namaḥ |
oṃ hāṃ mukulāya namaḥ ||
nālaṃ ca mukulaṃ caiva nāmamantreṇa pūjayet |
bimbapravālavarṇābhamaṃkuraṃ rajata prabham || 10 ||
vaiḍūrya sadṛśaṃ nālaṃ kandākhyaṃ raktapiṃgalam |
śaṃkhavarṇā dalāgrāśca raktāścopadalāḥ smṛtāḥ || 11 ||
kiṃcillohita pītāni madhye syuḥ kesarāṇi tu |
tanmadhye kalayeddhīmānkarṇikāṃ kanakaprabhām || 12 ||
p. 246)
navabījāni tanmadhye hemābhāni prakalpayet |
anantākhyāsanaṃ vakṣye samāhitamanāḥ śṛṇu || 13 ||
dharmayukto vṛṣākāro jñānassiṃhasvarūpakaḥ |
vairāgyaṃ pītabhūtaṃ syādārogyaṃ śvetakuñjaraḥ || 14 ||
anantāsanapādāni pārśvayaṣṭimatho śṛṇu |
adharmājñānāvairāgyamanaiśvaryaṃ ca kalpayet || 15 ||
rājāvartanibhāssarve prāgādiṣu ca kalpayet |
prathamaṃ nāgarājānamanantaṃ vāsukiṃ tathā || 16 ||
takṣakaṃ cātha kārkoṭaṃ padmākhyaṃ ca tataḥ param |
mahāpadmaṃ śaṃkhapālaṃ gulikaṃ navamaṃ smṛtam || 17 ||
p. 247)
vidyeśvarāṇāmaṣṭānāṃ pratyekaṃ rūpamāsthitāḥ |
phaṇapañca trayaṃ caikaṃ pucchādārabhya nāgavat || 18 ||
puruṣākāra saṃyuktamudare pariśobhitaḥ |
sumukhaṃ kuṇḍalopetaṃ sarvābharaṇabhūṣitam || 19 ||
phaṇatatparabhāge'pi dvibāhuṃ kṣaumavastrakam |
varadābhayadaṃ hastaṃ suvṛttiṃ tadvaraṃ tataḥ || 20 ||
gulikādyānantādīn parito dikṣu kalpayet |
ekaikaphaṇasaṃyuktaṃ kṛtāñjalipuṭānvitam || 21 ||
pradhānamīkṣya sarve te nāgādhipamanūpamam |
oṃ hāṃ pūrvaṃ samuccārya nāmamantreṇa pūjayet || 22 ||
p. 248)
oṃ hāṃ nāgarājāya namaḥ || oṃ hāṃ anantāya namaḥ | ityādi ||
phullāṣṭadalakaṃ kṛtvā devānantapaṃkajam |
nāgādhipa śirodeśe kalpayennandikeśvara || 23 ||
anantāsanamityuktaṃ yogāsanamataḥ param |
avyakto niyatiḥkālaḥ kalā ceti catuṣṭayam || 24 ||
mahādikṣu nyasedvṛttaṃ madhyapādastu keśavaḥ |
avyaktaḥ sarvanaijābho yatiḥ kālāñjanadyutiḥ || 25 ||
kālo ḍāḍimapuṣpābhaḥ kalā bhinnāñjanaprabhā |
oṃ hāṃ caivaṃ samuccārya svasvanāmnaiva pūjayet || 26 ||
madhye tu keśavaṃ pūjya nīlajīmūtasannibham |
caturbāhuṃ triṇetraṃ ca śaṃkhacakrābhayānvitam || 27 ||
p. 249)
varadaṃ dakṣahastena sarvābharaṇabhūṣitam |
ūrdhvādhomukhapadmaṃ ca kalpayettasya mūrdhani || 28 ||
oṃ hāṃ pūrvaṃ samuccārya adhaśchadahṛdayāya namaḥ |
ūrdhve'pyevaṃ samuccārya namo'ntaṃ yogapīṭhake || 29 ||
oṃ hāṃ ūrdhvaśchatīnāya namaḥ |
oṃ hāṃ yogapīṭhāya namaḥ |
yogāsanamidaṃ proktamaṣṭakoṇayutaṃ param || 30 ||
siṃhāsanamatho vakṣye śṛṇutvaṃ nandikeśvara ! |
ūrdhvacchadaṃ tu saṃpūjya daśabījaṃ nyasetkramāt || 31 ||
oṃkāraṃ prathamaṃ bījaṃ ākāraṃ ca dvitīyakam |
īkāraṃ ca tṛtīyaṃ syādūkāraṃ ca caturthakam || 32 ||
p. 250)
vyokāraṃ pañcamaṃ proktaṃ vyāṃkāraṃ ṣaṣṭhameva ca |
vyāpiṃ ca saptamaṃ proktaṃ akṣaradvaya saṃyutam || 33 ||
naikāramaṣṭamaṃ proktaṃ hokāraṃ pratibījakam |
daśabījamidaṃ proktaṃ pūrvādīśāntakaṃ nyaset || 34 ||
oṃ hāṃ oṃ namaḥ || oṃ hāṃ āṃ namaḥ ||
oṃ hāṃ īṃ namaḥ || oṃ hāṃ ūṃ namaḥ ||
oṃ hāṃ vyoṃ namaḥ || oṃ hāṃ vyāṃ namaḥ ||
oṃ hāṃ vyāpinnamaḥ || oṃ hāṃ neṃ namaḥ ||
oṃ hāṃ oṃ namaḥ |
kṛtatretādirūpeṇa siṃharūpeṇa pādakān |
koṭikoṭikasaṃghaiśca pratyekaṃ parivāritam || 35 ||
p. 251)
kandakāśmīramuktābha bhṛṃgābhāsvaravarṇakaiḥ |
daṃṣṭrākarālavadanaiḥ triṇetrairbhīmarūpibhiḥ || 36 ||
kṛtayugādināmnā tu namo'ntaṃ pūjayetkramāt |
oṃ hāṃ kṛtayugāya namaḥ ityādi |
caturaśraṃ ca siṃhākhyaṃ padmāsanamataḥ param || 37 ||
pūrvaṃ nālotthitaṃ padmamaṣṭapatraṃ sa kesaram |
śvetaṃ prāptassuvarṇābhaṃ catuṣṣaṣṭikakesaram || 38 ||
pañcāśadbīja saṃyuktaṃ navaśakti samanvitam |
vāmā jyeṣṭhā ca raudrī ca kālī kalavikariṇī tathā || 39 ||
tathā balavikariṇī ceti balapramathinī tathā |
sarvabhūtadamanī caiva manonmanyantaśaktayaḥ || 40 ||
p. 252)
koṭyāditya samāssarvāḥ jaṭākhaṇḍendu tāḍitāḥ |
caturbhujāstriṇetrāśca ghṛtacāmarahastakāḥ || 41 ||
varadābhaya hastāśca śivāsakta karāmbujāḥ |
pūrvādīśāna patrāntaṃ kesarāgreṣu vinyaset || 42 ||
śaṃkhakundendudhavalāṃ karṇikāyāṃ manonmanīm |
oṃ hāṃ pūrvaṃ samuccārya namo'ntaṃ svasvanāmabhiḥ || 43 ||
oṃ hāṃ vāmāyai namaḥ | oṃ hāṃ jyeṣṭhāyai namaḥ |
oṃ hāṃ raudryai namaḥ | oṃ hāṃ kālyai namaḥ ||
oṃ hāṃ kalavikariṇyai namaḥ | oṃ hāṃ balavikariṇyai namaḥ |
oṃ hāṃ bala pramathinyai namaḥ | oṃ hāṃ sarvabhūtadamanyai namaḥ |
oṃ hāṃ manonmanyai namaḥ | iti karṇikāyām |
p. 253)
maṇḍalatrayamapyāsāmūrdhvordhve kalpayetkramāt |
koṭyādityapratīkāśaṃ śivasūryasya maṇḍalam || 44 ||
ādityaṃ caiva brahmāṇamātma tatvasvarūpiṇam |
pañcavaktraṃ caturbāhuṃ prativaktraṃ trilocanam || 45 ||
taptakārtasvarābhāsaṃ sarvābharaṇabhūṣitam |
namo rudrānvitaṃ devaṃ sṛṣṭikāraṇakāraṇam || 46 ||
oṃ hāṃ pūrvaṃ samuccārya sūryamaṇḍalāya namaḥ |
maṇḍalāntaṃ punaścoktvā tvadhipataye brahmaṇe namaḥ || 47 ||
sūryamaṇḍalāya namaḥ |
oṃ hāṃ sūryamaṇḍalādhipataye brahmaṇe namaḥ |
evaṃ krameṇa viṣṇuṃ ca somamaṇḍalanāyakam |
p. 254)
tathaiva vahnibījaṃ ca rudraṃ tatraiva mantrayuk || 48 ||
brahmāṇaṃ cordhvamaulau ca candrabimbaṃ subhāvayet |
koṭicandradyutīyuktaṃ koṭicandrasuśītalam || 49 ||
oṃ hāṃ sūryamaṇḍalāya namaḥ |
tanmadhye cādiviṣṇuṃ ca nīlajīmūta sannibham |
bhasmoddhūlitasarvāṃgaṃ sarvābharaṇabhūṣitam || 50 ||
ekavaktraṃ dvinetraṃ ca karṇakuṇḍalabhūṣitam |
caturbhujaṃ śaṃkhacakraṃ namaskāra samanvitam || 51 ||
pītāmbaradharaṃ viṣṇuṃ sthitikāraṇakāraṇam |
kirīṭa makuṭopetaṃ vidyātatva svarūpiṇam || 52 ||
p. 257)
oṃ hāṃ somamaṇḍalādhipataye viṣṇave namaḥ |
āgneya lantasya viṣṇormūrdhni suvinyaset || 53 ||
anantāgnisamaprakhyaṃ śaivāgniṃ tatra kalpayet |
oṃ hāṃ agnimaṇḍalāya namaḥ |
rudraṃ māṇikyavarṇābhaṃ ekāsyaṃ ca trilocanam || 54 ||
caturbhujaṃ jaṭājūḍmindurekhā prasūnakam |
bhasmoddhūlita sarvāṃgaṃ tripuṇṭreṇa virājitam || 55 ||
umārudrānvitaṃ devaṃ layakāraṇakāraṇam |
oṃ hāṃ vahnimaṇḍalādhipataye rudrāya namaḥ |
tatvatrayādhi pāścaiva sarvavidyāsamanvitāḥ || 56 ||
p. 258)
sarvābharaṇasaṃyuktāḥ pratyekaṃ bhārayetkramāt |
vimalāsanamevoktaṃ bimbatrayasamanvitam || 57 ||
cicchaktimaṇḍalaṃ paścātsarvatejomayaṃ param |
dalaiḥ sahasraiḥ saṃkīrṇaṃ indugokṣīrasannibham || 58 ||
gaurīgāyatrisaṃyuktamicchā jñānakriyātmakam |
kṣityādiśuddhavidyāntaṃ tatvavyāpakamānasam || 59 ||
oṃ hāṃ śaktimaṇḍalāya śivāsanāya namaḥ |
oṃ hāṃ icchāśaktaye namaḥ |
oṃ hāṃ kriyāśktaye namaḥ |
oṃ hāṃ jñānaśaktaye namaḥ |
oṃ hāṃ ambikāya vidmahe mahātapāya dhīmahi | tanno gaurī pracodayāt ||
p. 259)
uttarādi caturdikṣu gaurī gāyatrimantrayuk |
ātmatrayaṃ ca saṃpūjya praṇavākāra madhyame || 60 ||
prasāda bījatanmadhye śivāsanamidaṃ param |
tanmadhye devadeveśaṃ parameśaṃ tu bhāvayet || 61 ||
sadāśiva svarūpeṇa śuddhasphaṭika sannibham |
pañcavaktrayutaṃ teṣu prativaktraṃ trilocanam || 62 ||
jaṭāmakuṭasaṃyuktaṃ daśadorbhissamanvitam |
śūlaṃ paraśukhaḍgaṃ ca vajrābhaye ca dakṣiṇe || 63 ||
pāśanāgāṃkuśaṃ caiva ghaṇṭāṃ vahniṃ ca vāmake |
sarvāvayasaṃpūrṇaṃ divyāmbaradharaṃ śubham || 64 ||
p. 260)
divyagandhānuliptāṃgaṃ divyapuṣpairalaṃkṛtam |
sarvābharaṇasaṃyuktamardhendukṛtaśekharam || 65 ||
dvātriṃśallakṣaṇopetaṃ yuvānaṃ puṣkarasrajam |
prasannavadanopetaṃ praśāntaṃ sarvakāraṇam || 66 ||
baddhapadmāsanāsīmaṃ devadevaṃ vicintayet |
evaṃ sadāśivaṃ nyasya mūrtiśaktyāntagocaram || 67 ||
oṃ hāṃ haṃ samuccārya śivamūrtiṃ namontakam |
oṃ hāṃ haṃ śivamūrtaye namaḥ |
anenaiva tu mantreṇa cidānandamayaṃ prabhum || 68 ||
sanmārganiṣkalaṃ caiva vicintya parameśvaram |
brahmādikāraṇaṃ tyaktvā mantraṃ nītvā śivāspadam || 69 ||
p. 261)
pañcabrahma ṣaḍaṃgānāṃ bījamūlaṃ mahodayam |
tadbindunādasaṃyuktaṃ śivaṃ paramakāraṇam || 70 ||
lalāṭe madhye tandhyātvā sphurattārāpatīṃ prabhām |
kusumāñjalikaṃ bhāvyaṃ lakṣamūrtau praveśayet || 71 ||
mūlamantraṃ samuccārya mudrayā cārcayettadā |
athavā sūkṣmamūrtīśaṃ bhūtatatvaṃ sabindukam || 72 ||
śaivīṃ śaktimiti dhyātvā pūjayelliṃgaṃ veṣṭayet |
oṃ hāṃ auṃ vidyādehāya namontamantramuccārayet || 73 ||
oṃ hāṃ hauṃ vidyādehāya namaḥ |
sadāśivasya śaktyā ca vyāpikāṃ brahmarandhrakām |
sadāsāṃ mukhyamūrtiṃ tāṃ liṃgadairghyaṃ ca pūjayet || 74 ||
p. 262)
īśānā śāntyatītāntaṃ puruṣaṃ śāntivaktrakam |
aghoravidyāhṛdayaṃ vāmaprekṣaṇaguhyakam || 75 ||
sadyonivṛtti jānvaṃghribhuvanānāṃ tanūruham |
brahmāntaṃ durdharaṃ devaṃ paramāṃsa virājitam || 76 ||
tatvāsthimajjaśuklādi sahitaṃ dhāturūpakam |
dṛkkriyecchātripañcākṣa jñānacandrakalotthitam || 77 ||
śuddhasphaṭikasaṃkāśamūrdhvavaktraṃ viśeṣataḥ |
puruṣaṃ kuṃkumākāramaghoraṃ bhṛṃgabhāsvaram || 78 ||
japākusumasaṃkāśaṃ vāmadevaṃ prakīrtitam |
śaṃkhakundendugokṣīrasadṛśaṃ savyavaktrakam || 79 ||
p. 263)
evaṃ dhyānasamāyuktaṃ pūjayennandikeśvara |
āvāhana kramādīnāṃ svarūpaṃ kathyate śṛṇu || 80 ||
vyāptasyātivinītasya sādaraṃ saṃmukhīkriyā |
āvāhanamitiproktaṃ mūrttyavacchedanena tu || 81 ||
hṛtkaṇṭhatālubhrūmadhya brahmarandhrāntameva ca |
brahmāviṣṇuśca rudraśca īśvaraśca sadāśivaḥ || 82 ||
kāraṇānāṃ ca pañcānāṃ tyāgaṃ kṛtvā samāhitaḥ |
dvādaśāntonmanīśakti vyāpinaṃ parameśvaram || 83 ||
jyotirmantramayaṃ budhvā lalāṭākṛṣṭabindukaḥ |
puṣpayuktakaradvandve hṛnmantre vinyasetkramāt || 84 ||
p. 264)
hṛdārabhya lalāṭāntaṃ mūrdhni cāvāhanaṃ hitam |
baddhāñjaliṃ ca hastābhyāṃ kaniṣṭhāmūlaparvaṇoḥ || 85 ||
santāgrāṃguṣṭhayugyosau mudrācāvāhanī bhavet |
āvāhanamidaṃ proktaṃ sthāpanaṃ tadanantaram || 86 ||
oṃ hāṃ hauṃ śivāyanamaḥ |
bhaktyā niveśanaṃ tatra mūrtau kvacidapi sthiraḥ |
avicchinnopanītaṃ tu * * * * * kīrtitaḥ || 87 ||
tathaivādhomukhīṃ caiva sthāpanībaddhamuṣṭikam |
parameśatan dhyāyet svasvakāra pradarśanam || 88 ||
sannidhīkaraṇaṃ coktvā mūrtyavacchedabuddhaye |
saṃsaktā suśritāṃguṣṭhau mudrā syātsaṃnidhāpinī || 89 ||
p. 265)
ākarmaṇaḥ samāptau tu sannidheyo parikṣaye |
nirodhassatu vijñeyaḥ tadvatsyāpi varasya tu || 90 ||
gūḍhāṃguṣṭhau tathā yuktau bhavettatvanirodhanī |
niṣṭhureti ca sā proktā kāmikādi śivāgame || 91 ||
bodhānanda svarūpasya sarvānandamayasya ca |
ayogyeṣvaprakāśāyestaṃ bhavedāvakuṇṭhanam || 92 ||
śirasyadhomukhī kṛtvā tannau puṣpāṃjaliṃ karau |
tata āpādasaṃsparśān mudrā syādavakuṇṭhanī || 93 ||
mudrayā yatkṛtaṃ karma tadakṣaya phalaṃ bhavet |
liṃgamudrāṃ namo mudrāṃ darśayennandikeśvara || 94 ||
p. 266)
ucchritāṃ guṣṭhamadhye tu liṃgamuṣṭirihocyate |
pāṇibhyāmañjaliṃ kṛtvā hṛdaye tu niveśanam || 95 ||
namomudreti sā proktā yonimudrāṃ pradarśayet |
anāmike tu saṃveṣṭya tarjanībhyāṃ tu madhyame || 96 ||
prāsāryānyonya saṃyukte jyeṣṭhātve madhyamāntare |
kṛtvā tu yonimudreyaṃ liṃgapīṭhe pradarśayet || 97 ||
sakalīkaraṇaṃ kuryāt ṣaḍbhirmantrairathaikadā |
ajināmaṃga saṃyuktiramṛtīkaraṇaṃ param || 98 ||
hastau tu saṃpuṭaṃ kuryād anyonyāgrathitāṃgulim |
tarjanībhyāṃ madhyame tu kaniṣṭhābhyāmanāmike || 99 ||
p. 267)
badhvā tu dhenumudreyamamṛtīkaraṇaṃ tathā |
athoktvā tu prayuktena gostanākāravadbhavet || 100 ||
sūryasya raśmibhiḥkalyo pradhṛṣyaśca pradīpitaiḥ |
nijāṃgairdevadevo'pi dhyātavyo nandikeśvara || 101 ||
cicchaktiṃ hṛdaye nyasya vidyādyaiśvaryamaṣṭadhā |
śivatvaṃ nānyadhīnaṃ yat sā śikhopari saṃsthitā || 102 ||
abhedyaṃ devadevasya tejovarjaṃ nigadyate |
sarvakāle'pi sarvatra sadāvasthā su santatam || 103 ||
ātmanaścā viśeṣasya sanivārakadṛk ca yat |
netraṃ taditi vijñeyaṃ deveśasya śivasya tu || 104 ||
p. 268)
atyasahyapratāpāgni vighnaughavinivārakam |
deveśasyāstramityuktaṃ abhedyaṃ devadānavaiḥ || 105 ||
hṛdayādyaṃgamantrāṇāṃ nyāsamudrāḥ śṛṇuṣvatha |
jyeṣṭhāgraṃ ca tu vinyasya madhyamānāmikāntare || 106 ||
muṣṭibaddhetarābhyastu hṛdaye viniveśayet |
hṛdayākhyā bhavenmudrā saṃsaktāṃguṣṭhamuṣṭikam || 107 ||
hastaṃ śirasi vinyasya śiromudreyamīritā |
ucchritāṃguṣṭhakaṃ muṣṭiṃ śiraḥ pṛṣṭhe niveśayet || 108 ||
śikhāmudrā bhavedeṣā śikharāsanniveśitā |
baddhamuṣṭikarau kṛtvā sāritāṃguṣṭhatarjanī || 109 ||
p. 269)
tadūrdhvaṃ śiraso nītvā pārśvābhyāṃ hṛdaye nyaset |
bhavatkavaca mudreyaṃ sarvarakṣākarī matā || 110 ||
kaniṣṭhāṃguṣṭhakau badhvā kiṃcidākuñcya tarjanīm |
anāmikāṃ ca netrākhyā madhyamāṃguli sāraṇā || 111 ||
tarjanyaṃguṣṭhakābhyāṃ tu pārśvayorvisṛjedbahiḥ |
choṭikāmastramudreyaṃ sarvopadravahāriṇī || 112 ||
devasya purato mūrdhni hastābhyāṃ mukulaṃ bhavet |
tanmudrāṃ visṛjetpaścādāpādatalalambitām || 113 ||
punaḥ pūrvavadākuryān mahāmudrā ca sā smṛtā |
prabhākaravatī kṛtya prarocya śivamavyayam || 114 ||
p. 270)
prasannasya padāmbhoje pādyaṃ dadyāddhṛdā sadā |
oṃ hāṃ oṃ pādyaṃ śivāya namaḥ |
vaktreṣvācamanaṃ dadyāt svadhānte prāṅmukhādiṣu || 115 ||
tathā ca punaroṃ hāṃ hauṃ śivāya manasaḥ svadhā |
īśānādi sadyojātāntaṃ śivasyārghyaṃ pradarśayet || 116 ||
oṃ hāṃ hauṃ śivāyārghyaṃ svāhāntaṃ dāpayetkramāt |
gandhaṃ ca puṣpaṃ dhūpaṃ ca dīpaṃ dūrvākṣatānvitaḥ || 117 ||
vauṣaḍantena mantreṇa dravyanāmnā ca pūjayet |
gandhaṃ lalāṭe puṣpaṃ ca mūrdhni dhūpaṃ tathaiva ca || 118 ||
agaruṃ caikabhāgaṃ syān niryāsaṃ dviguṇaṃ bhavet |
candanaṃ dviguṇaṃ proktamīṣatkarpūrasaṃyutam || 119 ||
p. 271)
madhunā plāvitaṃ hyetat śītārannāma dhūpayet |
netre pradeśe dīpaṃ ca pārśve pṛṣṭhe nivedayet || 120 ||
oṃ hāṃ hauṃ śivāya gandhaṃ vauṣaḍityādi |
pañcagavyābhiṣekaṃ ca mūlamantreṇa kārayet || 121 ||
pañcāmṛtaiśca snapanaṃ sthāpyamantraiḥ punaḥ kramāt |
madhye madhye ca dhūpaṃ ca dīpaṃ caiva pradāpayet || 122 ||
jalapradānaṃ puṣpaṃ ca tadevārghyaṃ nivedayet |
sugandhiśālipiṣṭena pīṭhaṃ devaṃ vighṛṣya ca || 123 ||
udvartyodvartyabilvādi patrairapi viśeṣataḥ |
namontaṃ kavacenaiva nirmārjanamatho bhavet || 124 ||
p. 272)
oṃ haiṃ kavacāya namaḥ |
oṃ hāṃ śivāyottiṣṭheti snapanaṃ yācayecchivam |
uttiṣṭhamānaṃ saṃbhāvya oṃ hāṃ hauṃ śivāya namaḥ || 125 ||
īṣaduṣṇajale naiva snānaṃ kuryādanantaram |
mahāsnānaṃ tataḥ kāryaṃ gandhairāmalakādibhiḥ || 126 ||
sugandhavāribhiḥ paścād gaṇḍūkāṇāṃ krameṇa tu |
śataṃ sāṣṭottaraṃ deyamabhiṣekaṃ samācaret || 127 ||
ātmārthaṃ snānakaṃ dadyādvāmahastajale'pi vā |
puṣpaṃ yatpūrvaṃ vinyastaṃ tadarghyeṇa visarjayet || 128 ||
gaṇḍūkāṃ mūlamantreṇa nipatedāḍhakāṃ punaḥ |
jalaṃ deyaṃ liṃgamūrdhni śeṣaṃ vedyāṃ vinikṣipet || 129 ||
p. 273)
viśeṣadivase kāle yāvatkalpitakaṃ jalam |
tāvatsnānaṃ prakartavyamabhiṣekaṃ kriyāya ca || 130 ||
alābhe pañcagavyādi snāpayecchuddhavāriṇā |
saṃmārjya sūkṣmaśuddhena vastreṇa tadanantaram || 131 ||
kuṃkumāgarukarpūracandanaiḥ ślakṣṇapiṣṭakaiḥ |
himāmbumiśritairgandhaiḥ lepayeddeva vigrahe || 132 ||
mūlamantreṇa kartavyaṃ puṣpaṃ śirasi nikṣipet |
nibandhayedadhomudrāṃ nopari bhrāmayetkaram || 133 ||
sarvadāpuṣpamāropyamaśūnyaṃ liṃgamastake |
vastramābharaṇaṃ puṣpaṃ dhūpadīpau dadedbudhaḥ || 134 ||
p. 274)
mūlamantreṇa tatsarvaṃ kuryādastraṃ viśeṣataḥ |
śirasā puṣpamabhyarcya ghaṇṭāmantreṇa tāḍayet || 135 ||
svadhāntaṃ hṛdayenaiva kuryādācamanīyakam |
īśānaṃ karṇikāmadhye pūrve tatpuruṣaṃ yajet || 136 ||
aghoraṃ dakṣiṇe pūjya vāmadevaṃ tu cottare |
sadyaṃ paścimadeśe tu pūjayedbrahmapañcakam || 137 ||
ārātrikaṃ samuttīrya rakṣaughavinivārakam |
bhasma darpaṇaṃ chatraṃ ca cāmaraṃ tālavṛntakam || 138 ||
etaissantoṣya deveśaṃ kuśadūrvāṃkuraissaha |
lakṣmīpuṣpairviśeṣeṇa maulau vāropayettadā || 139 ||
p. 275)
rajanyāṃ tu viśeṣeṇa kuryādārātrikaṃ kramaiḥ |
nīrājanaṃ prakurvīta navapātramathāpi vā || 140 ||
pañcapātraṃ samādāya dīpādhāra samāyutam |
ekapiṣṭena saṃtaptān dīpānprajvālya sarvaśaḥ || 141 ||
yantrikopari saṃveśya divyadṛṣṭyā nirīkṣaṇam |
astreṇa prokṣaṇaṃ proktamabhyukṣaṇamatho hṛdā || 142 ||
tāḍanaṃ ca tathaivāstramevaṃ saṃskārakaṃ kuru |
nābhisthenāgninā caiva pūrakeṇāgninā saha || 143 ||
saṃyojya recakenaiva nītvā sadyādimantrayet |
vahnibimbe bahiḥkṣipya kṣipedārātrike'thavā || 144 ||
p. 276)
pādyācamanakāryārthaṃ arghyabinduṃ trivārakam |
pratidīpaṃ tathā datvā dīpamudrāṃ pradarśayet || 145 ||
tāṃ sarvāṃgulibhirbaddhādantarāle nyasetkramāt |
vāmāṃguṣṭhaṃ nirodhāya darśayannavadīpakaiḥ || 146 ||
gandhapuṣpādinā pūjya trivāraṃ hṛdayāṇunā |
uccanīcakrameṇaiva devamastakasannidhau || 147 ||
bhrāmayennetramantreṇa bhaktiyuṅ nandikeśvara |
sugandhisitasūnāni prokṣayedastravāriṇā || 148 ||
abhimantrya ṣaḍaṃgena bhasmanā'streṇa mārjayet |
nikṣipya dīpe tatrāsmai śeṣabhasma ca saṃgrahe || 149 ||
p. 277)
hṛdayenaiva mantreṇa lalāṭeṣu nyasetkramāt |
hṛdaye bāhudeśeṣu caiśāne koṇake bhavet || 150 ||
gandhayoreva taddadyāt pṛthagdevī vyavasthitā |
nīrājanādi tatsarvaṃ pūrvavatkārayetkramāt || 151 ||
vināyakaskandayośca nīrājanavidhistadā |
pātrāṇi tāni sarvāṇi bahiḥpīṭhe vinikṣipet || 152 ||
tataḥ praṇamya devājñāṃ labdhvā gaurīṃ prapūjayet |
agnīśāyā tu vāyūnāṃ dikṣu catvāryanukramāt || 153 ||
hṛnmantramindusaṃkāśaṃ śiraḥ kāñcanasannibham |
śikhā japābhā nandīśa tanutrāṇaṃ ca bhṛṃgavat || 154 ||
p. 278)
sarvatejomayaṃ netraṃ karṇikāyāṃ prapūjayet |
aṃbhojāsanasaṃyuktājjaṭāmakuṭadhāriṇaḥ || 155 ||
caturbhujāṃ striṇetrāṃśca sarvābharaṇabhūṣitān |
śaktiśūlābhayavarān śivasyābhimukhasthitān || 156 ||
caturvaktraṃ nijairmantrairuccarennandikeśvara |
tatkāladaṃṣṭramatyugramastraṃ cāśani sannibham || 157 ||
pūrvādiṣu caturdikṣu pūjayedvighnavārakam |
svasvamantreṇa saṃpūjya pādyādīn hṛdayāṇunā || 158 ||
dhūpadīpaṃ ca naivedyaṃ toyamācamanīyakam |
karocartanatāmbūlaṃ mukhavāsaṃ ca darpaṇam || 159 ||
p. 279)
dadyātsa parivārāya śivamantreṇa deśikaḥ |
naivedyaṃ dāpayettasmād devadevasya pūrvake || 160 ||
acchinnairdhavalaiḥ śālītaṇḍulaiḥ kṣālayecchubhaiḥ |
supakvaṃ ca sugandhaṃ ca kalpayedvidhinā saha || 161 ||
suvarṇādiṣu pātreṣu yantrikāsu vinikṣipet |
ājyānneṣu ghṛtānneṣu nikṣipettadanantaram || 162 ||
sūpāpūpopadaṃśādyaiḥ phalairnānāvidhairapi |
pakvairapakvaistadbhūri paritaḥ parimaṇḍayet || 163 ||
cakrāra dalasopāna paṅktyādyākṛti saṃyutaḥ |
pātrakaiḥ kṣīradadhyājya supakvānnena saṃyute || 164 ||
p. 280)
sitāṃ phalādi mudgādīn kalpayedvibhavānugam |
annairnānāvidhaiḥ śuddhaiḥ ghṛtadadhyādisaṃyutaiḥ || 165 ||
naivedyamīdṛśaṃ proktamabhāve bhāvanā bhavet |
tatpriyaṃ ca prakartavyaṃ susvacchaṃ tu viśeṣataḥ || 166 ||
astramantreṇa saṃśodhya recayeddhenumudrayā |
kavacīkaraṇaṃ kuryād hṛnmantreṇa nivedayet || 167 ||
madhyamānāmikāṃguṣṭha gatapuṣpeṇa dāpayet |
astreṇa manunā ghaṇṭāṃ tāḍayecca kṣaṇāttadā || 168 ||
aṃgānāṃ parivārāṇāṃ naivedyaṃ ca pradāpayet |
pānīyaṃ ca pradātavyaṃ sthalyā majjakaminduvat || 169 ||
p. 281)
īṣaccandanasaṃyukta navamṛdghaṭasaṃyutam |
susvāduśītalaṃ toyaṃ pānīyaṃ parikalpayet || 170 ||
hṛdayena tu mantreṇa caṣakena pradāpayet |
śivādi parivārāṇāṃ baliṃ tatra pradāpayet || 171 ||
nivedyāntaṃ pradātavyaṃ devāyācamanaṃ tadā |
hastodvartanakāryārthaṃ paṭīraṃ dāpayetpunaḥ || 172 ||
nirmālyaṃ caṇḍadevāya nivedyaṃ ca samāhitaḥ |
astreṇa prokṣayetpaścāt tāmbūlādīnpradāpayet || 173 ||
śubhraṃ tāmbūlapatraṃ ca pūgottamaphalāni ca |
tailakarpūrasaṃyuktaṃ tāmbūlamiti kīrtitam || 174 ||
p. 282)
jātīlavaṃgatakkolamukhavāsaṃ pradāpayet |
tejiṣṭhaṃ darpaṇaṃ paścān mūlamantreṇa dāpayet || 175 ||
pavitramakṣatopetaṃ dūrvāyuktaṃ viśeṣataḥ |
tatvatrayeṇa saṃjapya mūlamantreṇa dāpayet || 176 ||
mokṣārthī śivatatvāni bhogārthī tadviparyayāt |
pratyahaṃ vāṅmanaḥ kāyavyāpārajanitātalam || 177 ||
pūrvaṃ pavanadhātvarthe pālanaṃ ca yute'pi ca |
śuddhirakṣāṃ ca kurute pavitramiti kīrtitam || 178 ||
viṣṇubrahmendradevādyaistaistairnānāvidhairapi |
saṃtuṣṭaṃ parameśānaṃ tāḍayennandikeśvara || 179 ||
p. 283)
mūlamantraṃ japetpaścādakṣamālāsamanvitam |
vāmahaste ca kusumaṃ nikṣipeddakṣapāṇinā || 180 ||
dakṣahastaṃ parenyasya japaṃ kuryādviśeṣataḥ |
mānasopari śiṣyāṇāṃ prathamaṃ cottamottamam || 181 ||
upāṃśu madhyamaṃ proktamadhamaṃ bhāṣyate vacaḥ |
tasmādbhāṣyaṃ samutsṛjya manasopāṃśu vā japet || 182 ||
mūlasyāṣṭaśataṃ japtvā na drutaṃ na vilambitam |
mantritaṃ hṛdayenaiva kavacena tu veṣṭitam || 183 ||
astreṇa rakṣitaṃ caiva mudrayodbhavasaṃjñayā |
śivāṃgānāṃ japaṃ cāpi daśāṃgaṃ dāpayettadā || 184 ||
p. 284)
guhyāti guhya gopyastvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me yena tatprasādāttvayi sthite || 185 ||
etanmantraṃ japitvā tu bhogadevasya dakṣiṇe |
vāmahaste pradātavyaṃ mūlamantrārghyavāriṇā || 186 ||
arghyaṃ dakṣiṇabhāge tu cāgnikāryāya yatkṛtam |
paścādāgatya taddatvā vijñāpya tadanantaram || 187 ||
devasya puratassavye gomayenopalepitam |
bahissutaṇḍule kārye dūrvāpuṣpaṃ ca saṃyutam || 188 ||
prātarmadhyāhnakāle'pi sāyamakṣatakaṃ bhavet |
tāmrapātre kṛtādhāre liṃgaṃ vinyasya deśikaḥ || 189 ||
p. 285)
tārapūrvaṃ namontaṃ vai cāsanaṃ parikalpayet |
pāśupatāstramūrtaye nama ityāsanamūrtiko bhavet || 190 ||
oṃ glāṃ paśuhuṃphaḍiti pāśupatāstrāya namaḥ |
oṃ śrīṃ paśuṃ huṃphaṭ pāśupatāstrāya namaḥ || 191 ||
hṛdayādyaṃgamastreṇa nyāsaṃ kṛtvā samāhitaḥ |
oṃ bhoṃ hṛdayāya huṃphaṭ oṃ śrīṃ śirase huṃphaḍantakam || 192 ||
oṃ śrīṃ śikhāyai huṃphaṭ oṃ huṃ kavacāya huṃphaḍantakam |
oṃ huṃ netrābhyāṃ huṃphaḍiti oṃ haṃ phaḍantāya huṃphaḍantakam || 193 ||
ṣaḍaṃgamevamuccārya pratyekaṃ cārcayetkramāt |
annaliṃgārcamathaikaṃ vā pañcakaṃ daśakaṃ tu vā || 194 ||
p. 286)
vinyasettatra pātreṣu pūjayennandikeśvara ! |
pātrāssopādukādvandvaṃ vajrādyāyudha saṃyutam || 195 ||
praṇavena vṛṣaṃ pūjya savitānaṃ sasātvikam |
sarvālaṃkāra saṃyuktaṃ gītanṛttakavādyakaiḥ || 196 ||
pradakṣiṇa krameṇaiva nityotsavāliṃ kṣipet |
antaḥ praviśya prāsādaṃ saṃyojyaitānsamāhitaḥ || 197 ||
annaliṃgādi kānsarvān sarvānhṛtya tadantaram |
śuddhena tāṇḍavenaiva bhagavantaṃ pratoṣayet || 198 ||
tatradevāgrato deśe nāṭyamaṇḍapake punaḥ |
gomayenopaliptena praṇavāsanake punaḥ || 199 ||
p. 287)
praṇavena tu mantreṇa mūrtiṃ dhyātvā samāhitaḥ |
nandidevaṃ samāvāhya saṃpūjya tadanantaram || 200 ||
svanāmnaiva tu saṃpūjya śuddhatāṇḍavakaṃ bhavet |
rūpayauvana saṃpannāṃ susnātāṃ sarvabhūṣaṇām || 201 ||
tāṃ rudrakanyāmāhūya saṃprokṣyāstreṇa vāriṇā |
bhasma pradhānamālyaṃ ca datvā tāṇḍavamuttamam || 202 ||
bharatoktena mārgeṇa kārayecchuddhatāṇḍavam |
brahmāṇaṃ keśavaṃ caiva rudramīśvarameva ca || 203 ||
prātarmadhyāhna sāye'pi madhyarātrau viśeṣataḥ |
lālakāraṇa devānāṃ pūjanaṃ svasvanāmabhiḥ || 204 ||
iti cintyaviśvasādākhye pūjārṇave śivakāṇḍe triṃśatpaṭalaḥ ||
p. 288)
agnikāryavidhiṃ vakṣye kuṇḍalakṣaṇapūrvakam |
kuṇḍaṃ vā sthaṇḍilaṃ vāpi vahnerāyatanaṃ dvidhā || 1 ||
caturaśraṃ ca yoniṃ ca ardhacandraṃ trikoṇakam |
vṛttaṃ ṣaḍaśrakaṃ caiva padmamaṣṭāśrakaṃ bhavet || 2 ||
pūrvādīśāna paryantaṃ kuṇḍānāṃ lakṣaṇaṃ bhavet |
kuṇḍānāmaṣṭakānāṃ ca lakṣaṇaṃ cādhunocyate || 3 ||
prāksūtre tu nyasetpūrvaṃ anyaddakṣiṇatottaram |
kuryātpaścima pūrvaṃ tu yāvatkuṇḍasya vistaram || 4 ||
rudra sūtreṇa kāṣṭhāsu caturaśrāvadhiṃ kuru |
kuṇḍānāmapi sarveṣāmutpattiścaturaśrake || 5 ||
p. 289)
caturaśrādbahissome paṃcāṃśaṃ tu ca vinyaset |
dakṣiṇottarasūtreṇa catuṣpādayutaṃ bhavet || 6 ||
āgneyādīśaparyantaṃ catuṣpadamiti smṛtam |
āgneyādīśaparyantaṃ sūtrāntaṃ vinyasettadā || 7 ||
aindrasūtrāgnimārabhya yamasūtrāntakaṃ nayet |
ardhacandrākṛtiprakhyaṃ nair-ṛte'pyevameva hi || 8 ||
vāruṇyāṃ tannayitvāsau some vinyasyabhāgayuk |
tadagrādaindrasūtrāntaṃ trikoṇākṛtivannayet || 9 ||
bāhyamadhyamarekhāṇāṃ mārjanādyotiruttamaḥ |
bhaktibhāgakṛte kṣetre tyajedbhāgakṛtaṃ budhaḥ || 10 ||
p. 290)
tena mānena tanmadhyād bhrāmayedardhacandrakam |
kṣetraṃ tu pañcadhā kṛtvā pārśvayorubhayorapi || 11 ||
ekaikāṃśaṃ nyasettatra mānasūtrasya bāhyataḥ |
matsyadvayaṃ tataḥ kṛtvā rākṣase mārute'thavā || 12 ||
yojyaṃ tu tribhujānena trikoṇaṃ bhavati sphuṭam |
kuṇḍārdhaṃ tu parigrāhyaṃ kṣetrārdhaṃ tu vinikṣipet || 13 ||
adhikaṃ tu dvidhā kṛtvā caikāṃśaṃ bāhyatastyajet |
vartayettena mānena vartulaṃ kuṇḍamuttamam || 14 ||
kṣetraṃ tu ṣoḍaśaṃ kṛtvā bahiraṃśadvayaṃ nyaset |
kṣetraṃ ca vyāsamānena pārśve madhyadvayaṃ dvayam || 15 ||
p. 291)
sūtraṣaṭkasya pādena ṣaṣṭhamaṃśaṃ taduttamam |
daśāṃśaṃ kṣetrabāhyaṃ tu caikāṃśaṃ vinyasedbahiḥ || 16 ||
tena mānena saṃbhrāma dakṣiṇāṃ bhrāmaṇaṃ bhavet |
madhyame karṇikāṃ kuryād vṛttaṃ kuṇḍavadācaret || 17 ||
caturviṃśāṃśakaṃ kṣetraṃ bāhyaikāṃśaṃ tu vinyaset |
tenāṃśena ca kurvīta caturaśraṃ samantataḥ || 18 ||
tadbāhye caturaśrasya koṇārdhena tu lāṃchayet |
koṇe koṇe ca saṃgrāhya saṃgrāhyaṃ ca viśeṣataḥ || 19 ||
vāṃchanātsūtra pādasya gajamānamanuttamam |
kuṇḍasya yādṛśaṃ rūpaṃ mekhalāyāśca tādṛśam || 20 ||
p. 292)
trimekhalā samāyuktaṃ śrutyāgni sanimānakam |
hetu bhūtagaṇocchrāya madhyāyaṃ parikalpayet || 21 ||
vyāsena sadṛśaṃ khātaṃ nimnonnata vivarjitam |
aśvattha patravadyoniṃ mekhalopari vinyaset || 22 ||
bhūtāṃgulaṃ tu vistāramāyāmaṃ saptamāṃgulam |
vyomāṃgulaṃ tadutsedhaṃ yonilakṣaṇamuttamam || 23 ||
ekāṃgulaṃ tadutsedhaṃ bhūtāṃgulaṃ tu vistaram |
padmākāra samākāraṃ kuryātkuṇḍasya madhyame || 24 ||
padmamātraṃ na kartavyamoṣṭhamekāṃgulaṃ bhavet |
bahirekāṃgulaṃ kaṇṭhe dvyaṃgulaṃ tu tathā bhavet || 25 ||
p. 293)
sudhāpakveṣṭakābhirvā mṛdā caiva tu kārayet |
caturṇāmakṣadaṃ proktaṃ viśvabhoga vivardhanam || 26 ||
ārogyaṃ pūritaṃ caiva śakṣadāhamidaṃ bhavet |
śrīkaraṃ padmakuṇḍaṃ tu puṣṭidaṃ jayavardhanam || 27 ||
aṣṭhyaśra kuṇḍaṃ śatrūṇāṃ ṛṇadaṃ bhayadaṃ tathā |
śatārdhahome muṣṭiḥ syāt cannavāra * * * m || 28 ||
sahasrahome hastaṃ syāddvihastaṃ cāyute hitam |
lakṣahome caturhastaṃ dvyayute ṣaṭkaraṃ bhavet || 29 ||
guṇāṃgulaṃ samutsedhaṃ nimmonnata vivarjitam |
dvyaṃgulaikāṃgulaṃ vāpi saṃkṣiptaistaṇḍulairbhavet || 30 ||
p. 294)
rekhātrayaṃ tu pūrvāgre uttarārdhaṃ tathaiva ca |
brahmā vaivasvataḥ somo rudraśśakraśca keśavaḥ || 31 ||
tatpūrvāgrottarāgrāṇāṃ adhidevāḥ prakīrtitāḥ |
kuṇḍabāhyārcane kāle'pyarghyapātre dadenmuniḥ || 32 ||
homadravyasya śeṣāṇi śivadṛṣṭyā vilokayet |
tasya nābhiḥ puraskuryādupaviśyottarānanaḥ || 33 ||
kuṇḍa saṃskāra hīnaścedagnipattirna vidyate |
nirīkṣaṇaṃ prokṣaṇaṃ ca khananaṃ secanaṃ tathā || 34 ||
kuṭṭanaṃ mārjanaṃ caiva nirmāṇaṃ lepanaṃ tathā |
goṣaṇḍaṃ śodhanaṃ caiva pūrvameva kṛtaṃ yadi || 35 ||
p. 295)
punarannirīkṣaṇaṃ caiva prokṣaṇaṃ tāḍanaṃ kuśaiḥ |
astramantreṇa kartavyaṃ varmaṇābhyukṣaṇaṃ kramāt || 36 ||
khaḍgena khātamuddhāraṃ pūraṇaṃ samatāpi ca |
sekitaṃ kavace naiva kuṭṭanaṃ tu śarāṇunā || 37 ||
mārjanaṃ lepanaṃ caiva hṛnmantreṇa samarcayet |
kavacenākṣapādaṃ ca madhye pīḍaṃ hṛdā bhavet || 38 ||
tanmadhye susthitāṃ devīṃ nīlotpaladalaprabhām |
ṛtusnātāṃ viśālākṣīṃ gandhamālyānulepanām || 39 ||
sarvalakṣaṇa saṃpūrṇāṃ vayaḥ ṣoḍaśakāśritām |
vāgīśvarīṃ mahādevīṃ evaṃ dhyātvā vicakṣaṇaḥ || 40 ||
p. 296)
pañcavaktrayutaṃ devaṃ sādākhyaṃ viśvarūpiṇam |
tadvadvāgīśvaraṃ devaṃ vinyasya hṛdayāṇunā || 41 ||
pūjayedgandhapuṣpādyaiḥ svasvanāmnaiva deśikaḥ |
sūryakāntodbhavaṃ vahni maraṇyudbhavameva vā || 42 ||
kṣetre vā śrotriyāgāre supathena samānayet |
mṛtpātre tāmrapātre vā nikṣipya hṛdayena tu || 43 ||
hoturagne tu vinyasya pūjayettu viśeṣataḥ |
kravyāṃśaṃ pūrvavatsṛjya vīkṣaṇādyā viśodhayet || 44 ||
audāryaṃ baindavaṃ bhaumaṃ samīkṛtvānalatrayam |
vinyasya vahnicaitanyaṃ pradīpakalikopamam || 45 ||
p. 297)
oṃ hrīṃ vahnicaitanyāya namo'ntaṃ mantramuccaran |
pimgalānāḍimārgeṇa bahirnissārya recakāt || 46 ||
jvalitognau vinikṣipya saṃhitā mantritaṃ punaḥ |
sadyādīśānaparyantaṃ namontaṃ pūjayetkramāt || 47 ||
dhenumudrāmṛtīkṛtya rakṣaṇaṃ cāstrakena ca |
tanutrāṇāvakuṇṭhena hastenoddhṛtya deśikaḥ || 48 ||
triḥ paribhrāmya kuṇḍordhve śivabījamiti smaran |
bhūmiṣṭhajānuko bhūtvā vāgīśīgarbhagocare || 49 ||
vāgīśvareṇa devena kṣipyamāṇaṃ vibhāvayet |
ubhayatra tu saṃmelaṃ hṛdayāsaṃmukhaṃ kṣipet || 50 ||
p. 298)
tatotthitaṃ ca garbhāgnau nābhideśe samūhanam |
anyavastraṃ parīdhāya śaucamācamanaṃ hṛdā || 51 ||
vāgīśvarīpāṇipadme garbhāgneḥ pālanāya ca |
darbhasūtreṇa badhnīyādrakṣārthaṃ nandikeśvara || 52 ||
garbhādhānāya sadyena pūjayetpāvakaṃ punaḥ |
āhutitritayaṃ kuryād hṛnmantreṇa samāhitaḥ || 53 ||
tṛtīye māsi puṃsavanaṃ puṣyeṇa śravaṇena ca |
vāmadevena hotavyaṃ śirasāmbukaṇānvitam || 54 ||
aghoreṇaiva sīmantaṃ ṣaṣṭhe māsi tathaiva ca |
juhuyādāhutī stristriḥ śikhāyā śikhayeva tu || 55 ||
p. 299)
vaktrāṃganirṇayaṃ kāryaṃ vaktronmīlana niṣkṛtim |
varmaṇā puruṣeṇaiva jātakarmayutakriyā || 56 ||
vahnimujvālya garbhādyaiḥ snānaṃ garbhamalāpaham |
svarṇādibhūṣaṇaṃ devyā hṛnmantreṇa pradāpayet || 57 ||
sūtakāgnau ca śudhyarthaṃ prokṣayedastravāriṇā |
astreṇa kuṇḍamātāḍya vahnissekaṃ tu varmaṇā || 58 ||
pūrvottarāgramārgeṇa mekhalāḥ kuśalā nyaset |
astreṇāstīrya tasyordhve sthāpayet paridhīnhṛdā || 59 ||
vaktra lālāpanodāya samidhaḥ pañca homayet |
ādyante ghṛtasaṃsiktāṃ khaḍgenaiva viśeṣataḥ || 60 ||
p. 300)
caturmukhaṃ śaṃkaraṃ ca śārṅgiṇaṃ tadanantaram |
prācyādyuttaraparyantaṃ hṛdā viṣṭarakānyajet || 61 ||
śakrādilokapālāṃśca vahnerabhimukhasthitān |
pīṭhasthaṃ hṛdayenaiva pūjayennandikeśvara || 62 ||
vasāsaṃghaṃ nivāryāśu bālakaṃ rakṣayiṣyati |
śivasyājñāmimāṃ teṣāṃ śrāvayeddikpatīnprati || 63 ||
salakṣaṇau sṛksṛvau ca gṛhītvordhvamukhau tathā |
adhomukhau tānsaṃtāḍya kramānmūlāgramadhyame || 64 ||
mūlaṃ mūlena saṃspṛśya magramagreṇa saṃspṛśet |
madhyaṃ madhyena saṃmārjya darbhaiḥ stribhiranukramāt || 65 ||
p. 301)
ātmano dakṣiṇe bhāge sthāpyau puṣpādi pūjitau |
darbhau parinidhāyaitau darbhasaṃspṛṣṭadeśake || 66 ||
ātmavidyāṃ śivaṃ yaṣṭvā namo'ntaṃ pūjayetkramāt |
sṛci śaktiṃ sruve śaṃbhuṃ pūjayennandikeśvara || 67 ||
darvīṃ ca sarpirādāya śodhitaṃ vīkṣaṇādibhiḥ |
astreṇa tāpayitvāgnau svadhāmiti vicintayet || 68 ||
kuṇḍasyo parisaṃbhrāmya sthāpayedbahnikoṇake |
tato viṣṇumayaṃ dhṛtvā ghṛtamīśādi vinyaset || 69 ||
ājramuddhṛtya darbhāgre svagrahāntaṃ śiroṇunā |
mukundāya hunedbinduṃ kuṇḍanābhau niveśayet || 70 ||
p. 302)
rudrarūpamiti dhyātvā bhāvayedbhaktisaṃyutaḥ |
prādeśamātradarbhābhyāṃ aṃguṣṭhānāmikāgrakaiḥ || 71 ||
astreṇābhimukhaṃ vahnerghṛtamutplavanaṃ bhavet |
hṛdātmasaṃmukhaṃ kuryāt tasmātsaṃplavanaṃ bhavet || 72 ||
namo'ntāstreṇa darbheṇa kṣepādbhasmani śuddhaye |
kṣiptvā cānyonyadarbheṇa nīrājanavidhirbhavet || 73 ||
dagdhamantreṇa darbhāntamagnau kṣiptvā samāhitaḥ |
nidhāyāgnau kṛtaṃ dagdhaṃ kuśānprādeśasaṃmitān || 74 ||
bhāvayetpakṣayugmaṃ ca ghṛtedhmāditrayaṃ kramāt |
bhāgatrayātsruveṇaiva ghṛtamādāya homayet || 75 ||
p. 303)
svetyagnau tadbhāge śeṣamājyaṃ kramātkṣipet |
oṃ hāmagnīṣomābhyāṃ svāhāntaṃ mantramuccaret || 76 ||
oṃ hāṃ agnaye svāhā | oṃ hāṃ agnīṣomābhyāṃ svāhā |
oṃ hāṃ agnaye sviṣṭakṛte svāhā || 77 ||
nayanonmīlanārthāya vahnernetratrayonmukhaḥ |
ājyapūrṇasruveṇaiva caturthīmāhutiṃ yajet || 78 ||
oṃ hāṃ agnaye sviṣṭakṛte svāhā |
ṣaḍaṃgenābhimantryaiva rodhayeddhenumudrayā || 79 ||
kavacenāvakuṇṭhyājyaṃ rakṣayeddhetinā punaḥ |
ghṛtabījahṛdākṣepe bhavedanyājyaśodhanam || 80 ||
p. 304)
ājyābhighārasantānamāsyaikakaraṇīritā |
sadyovāmamaghoraṃ ca puruṣaṃ ceśameva ca || 81 ||
praṇavāgnijayādyantaṃ svasvamantreṇa homayet |
ekaikayājyahomena vābhighāramidaṃ bhavet || 82 ||
vaktrasaṃdhānakaṃ caiva mantraṃ mantreṇa yogataḥ |
kramādīśānaparyantaṃ pañcabrahmabhiranvitam || 83 ||
oṃ hāṃ sadyojātāya svāhā oṃ hāṃ vāmadevāya svāhā |
oṃ hāṃ aghorāya svāhā oṃ hāṃ tatpuruṣāya svāhā || 84 ||
oṃ hāṃ īśānāya svāhā oṃ sadyojāta vāmadevābhyāṃ svāhā |
oṃ vāmadevāghorābhyāṃ svāhā oṃ hāṃ aghoratatpuruṣābhyāṃ svāhā ||
85 ||
p. 305)
oṃ hāṃ puruṣeśānābhyāṃ svāhā |
pāvakādvāyuparyantaṃ hṛdayānāṃ samarpaṇam |
nair-ṛtyādīśākāṣṭhāntaṃ avicchinnājyadhārayā || 86 ||
sruveṇa kuryādājyāntamekadānnandikeśvara |
oṃ hāṃ sadyovāmāghora tatpuruṣeśānebhyaḥ svāheti || 87 ||
sveṣṭavadaneṣu vaktraṃ maikamanyakam |
anyathā kuṇḍamānena vaktramiṣṭaṃ smaraṃstadā || 88 ||
itarāṇāmanyavaktrāṇāmekaṃ bhāvamidaṃ bhavet |
saṃpūrṇeśānavahnau ca hetinā cāhutitrayam || 89 ||
prakuryācchivagāvasthaḥ kuryānnāma vicakṣaṇaḥ |
ekaṃ nāma dadetpaścāt śivāgniṃ svaṃ hutāśane || 90 ||
p. 306)
vaidikaṃ miśrakaṃ caiva miśravaidikaṃ tathā |
trividhaṃ vahnirūpaṃ tu svarūpaṃ nandikeśvara || 91 ||
ekāsyaṃ ca dvivaktraṃ ca nānādvitayasaṃyutaḥ |
ṣaṇṇetro mekhalāyuktaḥ pādatraya samanvitaḥ || 92 ||
catuśṛṃgasamāyukto dviśirā jaṭilo mataḥ |
upavītī ca maunī ca saptahastasamanvitaḥ || 93 ||
saptajihvāsamāyukto vṛṣavāhanasaṃyutaḥ |
hiraṇyā kanakā raktā kṛṣṇājihvāśca dakṣiṇe || 94 ||
saṃprabhāvāti raktā ca bahurūpānuvāmake |
evaṃ jihvā samuddiṣṭā vaidike meṣavāhanaḥ || 95 ||
p. 307)
śaivāgnervarṇanaṃ paścācchṛṇu nandīśa tatvataḥ |
pañcavaktrayutaṃ raktaṃ saptajihvā virājitam || 96 ||
daśahastaṃ triṇetraṃ ca sarvābharaṇabhūṣitam |
raktavarṇaparīdhānaṃ paṃkajo parisaṃsthitam || 97 ||
baddhapadmāsanāsīnaṃ daśāyudha samanvitam |
kanakā bahurūpā ca atiraktā tataḥ param || 98 ||
suprabhā caivaṃ kṛṣṇā ca raktā cānyā hiraṇmayī |
ūrdhvavaktre sthitāstisraḥ śeṣāḥ prāgādiṣu sthitāḥ || 99 ||
śaivāgnerdhyānamuddiṣṭaṃ trividhogniḥ prakīrtitaḥ |
netra śrotrādikaṃ jñātvā vahnerhomamathācaret || 100 ||
p. 308)
śrotre homādvyādhireva netre netrasya rogatā |
nāsikāyāṃ manoduḥkhaṃ keśe dāridrya saṃbhavam || 101 ||
iṣṭannasiddhidaṃ gātre tasmājjihvāsu homayet |
bandhanaṃ śrotra deśe syān nāsārūpasvarūpakam || 102 ||
iti prajvalanaṃ netraṃ bhasma cāgniśiro matam |
yatra cojvalitā vahnijihvā tatraiva homayet || 103 ||
kuṇḍamadhyagataṃ vaktraṃ tasya madhye tu jihvikā |
tribhiḥ paridhibhiścordhvaṃ samidvā saṃyutastu yaḥ || 104 ||
vaidikāgnissamuddiṣṭo miśrāgnistūbhayātmakaḥ |
tricatuḥ paridhiścaiva śāstre'sminsaṃprakīrtitaḥ || 105 ||
p. 309)
saṃpūjya pitarau vahnerhṛdayena samanvitaḥ |
vāgīśvarīṃ ca vāgīśaṃ visṛjettadanantaram || 106 ||
vauṣaḍantena mantreṇa madhyātpūrṇāhutistathā |
agneḥ priyārthamagraṃ vā svāhānta tilakena ca || 107 ||
pañcāhutīḥ kramāddatvā cāgneyapadamadhyame |
oṃ hāṃ hūṃ agnaye svāhā | oṃ agnayehnamaiśvaraṃ tejaḥ || 108 ||
pāvanaṃ paramaṃ yataḥ ||
tasmāttvadīyahṛtpadme saṃsthāpya taṃ vidhāmyaham |
evaṃ śivājñāṃ saṃprārthya sāṃgopāṃgayutaṃ śivam || 109 ||
āsanaṃ cātmahṛdaye pūjayetpūrvavanmuniḥ |
tato'gnihṛdayāmbhoje cāvāhana punaḥ śiraḥ || 110 ||
p. 310)
āvāhanādi sarvaṃ ca pūjayecchivamavyayam |
yāgāgniṃ śivayoḥ kuryānnāḍīsandhānamātmanā || 111 ||
juhuyānmūla mantreṇa śaktyaṃśaiśca daśāṃśakam |
ājyakṣīramadhūnāṃ ca karṣake homa ucyate || 112 ||
dadhi bhukti pradaṃ proktaṃ prasṛtiḥ pāyase punaḥ |
pathyaṃ mātraṃ ca bhakṣyāṇāṃ lājānāṃ muṣṭi mātrakam || 113 ||
phalānāṃ svapramāṇena mūlānāṃ cāṃgulatrayam |
patraṃ puṣpaṃ svamānena kaniṣṭhāṃgulisaṃmitāḥ || 114 ||
samidhassatvacaścaiva valkavoṣṭa daśāṃgulaḥ |
candanaṃ kuṃkumaṃ caiva karpūraṃ yakṣakardamam || 115 ||
p. 311)
kastūrīkāṇāṃ sarveṣāṃ kalānāṃ mānadaṃ hunet |
nidānāmaṣṭamaṃ bhāge gugguluścā dāsthit || 116 ||
homadravyapramāṇaṃ hi kathitaṃ nandikeśvara |
pañcabhirbrahmabījaistu homayettu pade sthitaḥ || 117 ||
sādhakassādhyamantreṇa juhuyādbhaktisaṃyutaḥ |
pūrṇāhutiṃ tataḥ kuryāt sruvā pūrṇaṃ ghṛtaṃ bhavet || 118 ||
sruveṇa savyahastena nidhāyādhāmukhaṃ śanaiḥ |
puṣpaṃ sṛgagramāropya paścādvāmena pāṇinā || 119 ||
punassavyena tau dhṛtvā kambusannidhimudrayā |
sāvadhānordhvakāyaśca samāṃghrissaṃmukhasthitaḥ || 120 ||
p. 312)
nidhāya nābhau tanmūlaṃ niśvāsocchvāsavarjitam |
srugagre dṛṣṭimādhāya brahmaviṣṇvādikāraṇāt || 121 ||
suṣumnānāḍimārgeṇa visṛjya ca samāhitaḥ |
tayornīlaṃ samunnīya savyahastasamīpake || 122 ||
nidhāyātandrito bhūtvā mūlamantraṃ samuccaret |
vauṣaḍantaṃ sanātīṃ ca sajapannandikeśvara || 123 ||
pāvake juhuyādagniṃ yavamātraikasādhanaḥ |
ācāmaṃ tu paṭīraṃ syāttāmbūlādīṃśca dāpayet || 124 ||
ghṛtādidravyālābhe tu tilaṃ vā taṇḍulaṃ tathā |
anena vā yathā lābhaṃ śaktyā hutvā dine dine || 125 ||
p. 313)
na sabhūtiṃ samādāya namaskuryācca bhaktitaḥ |
paścādagniṃ samabhyarcya pīḍitāstreṇa śaṃkarān | 126 ||
saṃhāriṇyā tadāhṛtya sarvamantrānyasadaivatān |
sādaraṃ tatkṣamasveti coktabhāvasamanvitaḥ || 127 ||
brahmādīṃstānanantāṃstān indrāgni dikpatīṃstadā |
pūrakeṇa hṛdambhoje śraddhayā hṛdayāṇunā || 128 ||
dhūpayeddevadeveśa masamānsapa param |
prāgagraṃ sarvamādāya kuryātkuṇḍala yugmakam || 129 ||
kuṇḍaṃ pravahnikaraṇe bahirantarbaliṃ kṣipet |
darbhānāstīrya prāgagrān pūrvarātrau baliṃ kṣipet || 130 ||
p. 314)
yāmye mātṛbaliṃ dadyād gaṇebhyaḥ paścime bhavet |
yakṣāṇāmuttare bhāge grahānāmaiśadeśake || 131 ||
asurāṇāṃ tathāgneryyāṃ nair-ṛte rākṣasāya ca |
nāgānāṃ vāyudigbhāge nakṣatrāṇāṃ ca madhyame || 132 ||
īśāne vāpi madhye tu rāśīnāṃ ca baliṃ kṣipet |
āgneyyāṃ praṇavasyāpi nair-ṛte viśvadevatāḥ || 133 ||
vāyavye kṣetrapālāya nāmamantraiḥ kṣipedbalim |
oṃ hāṃ rudrebhyaḥ svāhā | oṃ hāṃ mātṛbhyaḥ svāhā || 134 ||
oṃ hāṃ gaṇebhyaḥ svāhā | oṃ hāṃ yakṣebhyaḥ svāhā |
hṛdebhyaḥ svāhā | oṃ hāṃ asurabhyaḥ svāhā || 135 ||
p. 315)
oṃ hāṃ rākṣasebhyaḥ svāhā | oṃ hāṃ nāgebhyaḥ svāhā |
oṃ hāṃ nakṣatrebhyaḥ svāhā | oṃ hāṃ rāśibhyaḥ svāhā || 136 ||
oṃ hāṃ viśvebhyaḥ svāhā | oṃ hāṃ kṣetrapālāya svāhā |
* * * * * * * * datvābalirathocyate || 137 ||
indrādīśānaparyantaṃ svasvanāmnā ca pūjayet |
brahmaṇe cordhvamuddiśya pūjayedantarīyake || 138 ||
rasābhāgamathoddiśya nair-ṛte viṣṇumarcayet |
madhyamuddiśya madhye tu kṣetrapālabaliṃ kṣipet || 139 ||
vāyasādibaliṃ vāpi digvidikṣu baliṃ kṣipet |
oṃ hāṃ indrāya svāhā | oṃ hā magnaye svāhā || 140 ||
p. 316)
oṃ hāṃ yamāya svāhā | oṃ hāṃ nir-ṛtaye svāhā |
ye rudrā rudrakarmāṇo rudrasthāna nivāsinaḥ || 141 ||
saumyāścaiva kecicca saumyasthānanivāsinaḥ |
mātaro rudrarūpāśca gaṇānāmadhipārśvayoḥ || 142 ||
vighnabhūtāstathācānye digvidikṣu samāśritāḥ |
sarve suprītamanasaḥ pratigṛhantvimaṃ balim || 143 ||
siddhiṃ juṣantu me nityaṃ bhayebhyaḥ pātu māṃ sadā |
evaṃ balipradānaṃ ca kṛtvā bhakto nato bhavet || 144 ||
pūjitaṃ ca śivaṃ bhaktyā praṇamyābhyarthya bhaktitaḥ |
bhagavanmama pūjāṃ ca homādisakala kriyām || 145 ||
p. 317)
ātmānaṃ ca gṛhāṇeti mūlamantreṇa homayet |
aṣṭadikṣu tathā paścāt saṃpūjya śivamavyayam || 146 ||
nyūnaṃ vāpyadhikaṃ vāpi yanmayā mohataḥ kṛtam |
sarvaṃ tadastu saṃpūrṇaṃ tvatprasādānmama prabho || 147 ||
pūrvavatproktamārgeṇa saṃprārthya tadanantaram |
yasya pūjāṃ tataḥ kuryāt pūjānte nandikeśvara || 148 ||
ityacintya viśvasādākhye agnikārya vidhiścaturdaśaḥ paṭalaḥ ||
p. 318)
devabhāge ca caṇḍāya pūjāṃ tāmāsamāśrayet |
vinyasya cāstramantreṇa taddeśasthāntarāyakam || 1 ||
nirasya sakalīkuryāc caṇḍeśasyāntarīyakam |
nirasya sakalī kuryān nirmālyaṃ gāṃgamūlakaiḥ || 2 ||
prathamadvayamuccārya pāśupatāstrāya phaḍiti |
astreṇa hastau saṃśodhya nyāsārcana mataḥ param || 3 ||
oṃ prathamaprathamapāśupatāstrāya huṃphaṭ sanāya namaḥ |
amuṃ mūrtīśvaraścaiva svasvanāmnā tu pūjayet || 4 ||
oṃ caṇḍamūrtaye namaḥ | dhvani caṇḍeśvarāyeti huṃphaṭ svāheti mantrataḥ |
āvāhayettadā caṇḍaṃ mahāpātakanāśanam || 5 ||
p. 319)
oṃ dhvani caṇḍeśvarāya huṃphaṭ svāhā |
oṃkāraṃ pūrvamuccārya ṣaḍaṃgānāṃ ca sarvaśaḥ || 6 ||
sarvayogādhikṛtaye hṛdayāya namaḥ |
oṃ parameśvarāyeti śirase nama ityapi || 7 ||
prathamaṃ jyotirūpāya śikhāyai nama ityapi |
goptre kavacāyeti namaskāramataḥ param || 8 ||
caṇḍanetrāya vauṣaḍ vardhanī pūrvamantrakam |
oṃ sarvayogādhikṛtāti hṛdayāya namaḥ || 9 ||
oṃ parameśvarāya padāya śirase namaḥ |
jotīrūpāya śikhāyai vauṣaṭ | oṃ goptre kavacāya namaḥ || 10 ||
p. 320)
oṃ caṇḍanetrāya vauṣaṇṇamaḥ | oṃ prathama pāśupatāstrāya phaṭ
evaṃ karāṃga(ka) nyāsaṃ kṛtvā pūrvaṃ ṣaḍaṃgakam || 11 ||
hṛdayādikrameṇaiva vinyasennandikeśvara |
kaṃ svarāgnisaṃbhūtāṃ mūrtinnirājanaprabhām || 12 ||
caturvaktreṇa saṃyuktāṃ netradvādaśasaṃyutām |
jvalajjaṭāmardhacandrāṃ keyūrakaṭakojvalām || 13 ||
śūlaṃ kamaṇḍaluṃ vāme dakṣe ṭaṃkākṣamālinī |
phaṇikaṃkaṇasaṃyuktāṃ vyālayajñopavītinīm || 14 ||
daṃṣṭrākarālavadanāṃ atiraktāṃ vibhāvayet |
śvetapadmāsanāsīnāṃ bhaktānāṃ bhayabhañjinīm || 15 ||
p. 321)
dhyātvā tanmūlamantreṇa yathāśakti japaṃ japet |
aṃgānāṃ tu daśāṃ caiva japitvā nandikeśvara || 16 ||
paramīkṛtya mūlena cāśudīkṣāpayetkramāt |
gobhūhiraṇyavastrāṇi maṇibhedādi bhūṣaṇam || 17 ||
vihāya śeṣaṃ nirmālyaṃ caṇḍeśāya nivedayet |
dhvanipūrveṇa mantreṇa svāhāntena viśeṣataḥ || 18 ||
lehyaśoṣyānnapānādi tāmbūlaṃ sragvilepanam |
nirmālya bhojanaṃ tubhyaṃ pradattaṃ tu śivājñayā || 19 ||
kriyākāṇḍaṃ mayācaṇḍa sarvameva tvadājñayā |
nyūnādhikaṃ kṛtaṃ mohāt paripūrṇaṃ tadastu me || 20 ||
p. 322)
evaṃ vijñāpya caṇḍeśaṃ arghyaṃ datvā samantrakam |
udvāsya mūrtiṃ mantreṇa saṃhāriṇyā ca puṣpayuk || 21 ||
mūlena pūrakeṇaiva mantrānātmani pūjayet |
caṇḍāya tatanirmālye bādhakādyatha saṃcayam || 22 ||
saṃpatpravālaṃ nirmālyamaspṛśyaṃ sarvadā gaṇaiḥ |
caṇḍadhyānasamāyuktaṃ tannirmālyaṃ kṣaṇāttyajet || 23 ||
prakṣālya pādau hastau ca gomayālepanaṃ tataḥ |
nirmālyāpanayasthānaṃ prokṣayedastravāriṇā || 24 ||
tasmātpradeśādutthāya kṣālayetpādamastakam |
ācamya vidhinā samyak samyagbhasmāni saṃspṛśet || 25 ||
p. 323)
mantrāṃga nyāsakaṃ kṛtvā śivabhāgaṃ prabhāvayet |
samādhi yogamārabhya kuryāduktakrameṇa ca || 26 ||
ityacintyaviśvasādākhye caṇḍapūjāvidhiḥ pañcadaśaḥ paṭalaḥ ||
ardhanārīśvarasyaiva sādhanaṃ vakṣyate'dhunā |
asaṃjñakātparāttatvāt paraṃ sūkṣmamanantakam || 1 ||
bindunādasvarūpaṃ ca jyotirliṃga svarūpakam |
śivaśaktimayaṃ tejo yattatvaṃ sṛṣṭikāraṇam || 2 ||
ardhanārīśvaraṃ rūpamāsthitaṃ nandikeśvara |
śivaśaktyaikyarūpe tu vārdhanārīśvaraṃ matam || 3 ||
p. 324)
puṃsayoḥ prathamaṃ rūpaṃ śuddhaye jagadīśvara |
sadāśivasvarūpābhūdīśopyaiśī manonmanī || 4 ||
liṃgārcanaṃ purā proktamidānīṃ cārdhanārikam |
śivarūpaṃ tathā raudraṃ ājñāsiddhipradaṃ śubham || 5 ||
samyagrūpaṃ sadānārītyubhayaṃ mokṣadaṃ bhavet |
ājñākāryakṛtaṃ raudraṃ śaktyarthaṃ śamanāya ca || 6 ||
tasmāddvau raudrasaumyau hi cārdhanārīśvaraṃ param |
guruṃ khaṃ śi heturvā bhayaṃ drāvayati prabhuḥ || 7 ||
rudra ityucyate yasmācchivaḥ paramakāraṇaḥ |
mṛdvāsane sukhāsīno'pyekacittaḥ prasannadhīḥ || 8 ||
p. 325)
gurupūjāṃ prakurvīta cārdhanārīśvaraṃ yajet |
savyaṃ śvetaṃ tathā śyāmaṃ vāmaṃ rūpamidaṃ bhavet || 9 ||
padmāsanasthitau jñeyāvardhādhikya dvinetrakau |
lalāṭanayanaṃ deve cārdhekṣaṇamanūpamam || 10 ||
daśahastasamopetaṃ makuṭadvayasannibham |
devasya bhāge ṣaṇmudrāṃ pañcamudrāṃ tu vāmake || 11 ||
pañcamudrāsamāyuktaṃ śiromālāsamāyutam |
kapālikarṇe piṃchañca palaṃ caivāpasavyake || 12 ||
khaṭvāṃgaṃ ca triśūlaṃ ca cāsthimālādharoharaḥ |
nivedyahastamekaṃ tu sarvādhāre sudhārayet || 13 ||
p. 326)
dvau hastau gajacarmāpi dhārayedūrdhvabāhuke |
evaṃ dhyātvā viśeṣeṇa pūjayedgandhapuṣpakaiḥ || 14 ||
liṃge vā sthaṇḍile vāpi vardhayitvā paṭe'pi vā |
citre vā svagirā vāpi bhāvayetpūjayetkramāt || 15 ||
oṃ aiṃ glauṃ hreṃ hrīṃ hreṃ hrauṃ hlauṃ aghorebhyaḥ hrauṃ hlauṃ proṃ
hrīṃ śrīṃ gleṃ kṣmāṃ (66)
etanmantraṃ japitvā tu śivājñāṃ labhate sadā || 16 ||
pādyamācamanaṃ cārghyaṃ gandhaṃ puṣpaṃ ca dhūpakam |
dīpaṃ naivedyakaṃ caiva mūlamantreṇa pūjayet || 17 ||
homaṃ ca tarpaṇaṃ caivāpyabhiṣekaṃ tathaiva ca |
tripaṃcāśantu bījānāṃ mālayā mantritaṃ bhavet || 18 ||
p. 327)
saptabhiḥ pūrvabījaiśca pañcabrahmaṣaḍaṃgakam |
oṃ heṃ hauṃ kṣauṃ śrīṃ hrīṃ hrauṃ īśānāya namaḥ || 19 ||
evaṃ ca pañcabrahma syāt ṣaḍaṃgaṃ tu tataḥ param |
oṃ aiṃ hlauṃ praṃ prīṃ preṃ hreṃ hrauṃ hṛdayāya nama ityādi || 20 ||
ṣaḍaṃgavidhirevaṃ syādarcā pūjā ca pūrvavat |
pūjānte tu punarnyāsaṃ sādhako vardhayetkramāt || 21 ||
sadā mantraṃ sadādhyānaṃ kalpayitvātvakalpitam |
kalpamākarṣaṇaṃ caiva purakṣobhaṃ pratiśrayaḥ || 22 ||
atītānāgataṃ caiva vartamānaṃ tathaiva ca |
bhūmityāgaṃ tathāveśaṃ prabhutvaṃ buddhivardhanam || 23 ||
p. 328)
māyālīnānnarendrāṃśca devāngaruḍakinnarān |
dānavānasurānyakṣān kiṃkarāṃśca vidhīyate || 24 ||
sarvajñānaṃ ca labhate viśvāmarajayaṃ bhavet |
sarvadā samarūpā ca devī devena vakṣyate || 25 ||
vaśyamākarṣaṇaṃ rakṣāṃ dvibhujaṃ varadābhayam |
puṇyādiśāntyau ca svarṇavarṇaṃ caturbhujam || 26 ||
phalaṃ triśūlābhayadaṃ varadaṃ ca tathaiva ca |
staṃbhane mohane caiva haridrāsannibhaṃ prabhum || 27 ||
caturbhujamudārāṃgaṃ mūtrāpūrvatra coditam |
kṛṣṇamuccāṭane proktaṃ dīrghabāhuṃ bhayānakam || 28 ||
p. 329)
śūlaṃ kapālaṭaṃkaṃ ca khaṭvāṃgameva ca |
kheṭaṃ khaḍgaṃ ca pāśaṃ ca dadhānaṃ bhāvayettadā || 29 ||
vāruṇe dhūmravarṇābhaṃ bhasmaiḥ ṣoḍaśabhiryutam |
pāśāṃkuśābhayadaṃ ca kapālaṃ cordhvabāhuke || 30 ||
śeṣadvādaśaśūlaṃ ca mahāghorabhayānvitaḥ |
jñānena śvetavarṇābhaṃ prasannavadanaṃ prabhum || 31 ||
akṣamālābhayaṃ caivamabhayaṃ varadaṃ tathā |
caturbhujairdadhānaṃ taṃ dhyeyaṃ vai umāsaravam || 32 ||
atītānāgate kārye yogadhyānasamāyutaḥ |
indriyāṇāṃ cale kāle sarvaṃ dṛśyaṃ ca yadbhavet || 33 ||
p. 330)
svapne ca dṛśyate sarvaṃ tatkāryaṃ ca vimarśayet |
kukkuṭāsana saṃsthopi lokayettu śanaiḥ śanaiḥ || 34 ||
hastāṃgula krameṇaiva vinamya ca vinamya ca |
vāraṇāyogasaṃyukto'pyākāśagamanaṃ bhavet || 35 ||
anuktaḥ sarvakāryaṃ tu vijñāpya gurave yadā |
ājñāṃ kabdhvoktamārgeṇa pūjayennandikeśvara || 36 ||
puṇyakṣetre sukhāsīno mantrametatsudhārayet |
āśu tena japātsiddhirjapāntaṃ homatarpaṇam || 37 ||
abhiṣekaṃ daśāṃśaṃ tu ṣaḍaṃgaṃ tu daśāṃśakam |
bhaktiviśvāsa adroha śraddhāśānti samanvitam || 38 ||
p. 331)
gurvājñā pālanaṃ satyajñāna kleśasamānasaḥ |
haviṣya bhojanaṃ caiva daśakaṃ sādhakaścaret || 39 ||
prokta saṃpūrṇatā vidyā sārdhavidyāmathocyate |
mānuṣaṃ tryambakāyātha umāyai tadantaram || 40 ||
kṣaramevedamityuktaṃ dvādaśākṣarameva hi |
oṃ tu ṣaṭtryambakāyātha umāyai tadanantaram || 41 ||
kṣaramevedamityuktaṃ dvādaśākṣarameva hi |
oṃ mānuṣaṃ tryambakāya umāyai kṣamiti || 42 ||
etanmantraṃ japitvā tu lakṣamātreṇa sādhakaḥ |
pūrvoktāni ca kāryāṇi sarvametena kārayet || 43 ||
p. 332)
valmīkārūḍhamaṃkolaṃ śastrāśaninibādhitam |
somavāre ca tanmūle rakṣāmantreṇa bandhayet || 44 ||
sūtreṇa tiṣṭhatiṣṭheti mahābalāya mahāpunaḥ |
vīryāya śivāyeti namaskārāntamantrakam || 45 ||
oṃ tiṣṭha tiṣṭha mahābalāya mahāvīryāya śivāya namaḥ |
etanmantraṃ japitvā tu paścādaṃgāravārake || 46 ||
uttarābhimukhaścaiva jaṭāmādāya sādhakaḥ |
haridrārocanāyuktaṃ peṣaṇaṃ peṣayet kramāt || 47 ||
naktagalikatoyena śuddhakīkṛtya buddhimān |
varṣā nyātape deśe śuddhabhāṇḍe vinikṣipet || 48 ||
p. 333)
mūlamantra sahasreṇa saṃjapya kusumādibhiḥ |
mahāpātakasaṃyuktān śivadrohayutānparān || 49 ||
gurudrohāṃśca rāṣṭrāṇāṃ grāmadrohāṃśca sādhakaiḥ |
gurumūrdhni namaskuryāt tatprasādaṃ ca sarvadā || 50 ||
ālipya hanti tānbhasma japadhyānasamāyutaḥ |
lābhaṃ cālābhakaṃ caiva sukhaduḥkhaṃ mahādbhayam || 51 ||
senāntagaṃ purakṣobhavahnyādi sakalānapi |
yadeteṣāmekatamaḥ saṃsiddhirnāstināsti ca || 52 ||
tālatrayaṃ ca kṛtvā tu jalaṃmadhye nimajjayet |
anyatīreṇa vāsāṃsi visṛjyānyena veṣṭayet || 53 ||
p. 334)
nālokayetpṛṣṭhapārśvaṃ anyatīrthaṃ samāśrayet |
vakravatyupacāreṇa sugandhāmalakādinā || 54 ||
śivaśaktimathāpyāptvā sudhāmantrābhiṣecanam |
bhairava ityuktakalāṣoḍaśakalānvitaḥ || 55 ||
mantraṃ japtvā sudhākumbhairabhiṣekaṃ ca kārayet |
svakriyāvāsasādīṃśca yāyādbhāvasamanvitaḥ || 56 ||
durnimittāvaloke'pi punaḥsnānajapādikam |
śivohaṃ bhāvayitvātu ghṛtakṣīrābhiṣecanam || 57 ||
bhuktvā tu bhojane lokamakṣikādyādikutsite |
tuṣā ca darśane caivamapakvaṃ jātipakṣakam || 58 ||
p. 335)
annakṣatridhāparispandadīpanāśādidurguṇe |
dṛṣṭaścedutthito bhūtvā samācamya prasannadhīḥ || 59 ||
amṛtākṣaramantraṃ ca japecchaktyā samāhitāḥ |
durnimitta vihīnaścet samaṃ hutvā samācaret || 60 ||
mantranyāsādikaṃ kṛtvā cāmṛtākṣarakaṃ japet |
śuddhadeśe śayānasya svapne sarva prakāśyate || 61 ||
svapnaṃ sakalamāvedya gurave kāryamācaret |
tadājñā sarvakāryāṇāṃ saphalāṃśaṃ prakalpyate || 62 ||
tatvacintāmaṇi khyātopyekākṣaramanekayuk |
rephañca dakṣabāhuṃ ca śvetaṃ ca tadanantaram || 63 ||
p. 336)
mahākālaṃ ca vahniṃ ca mārutaṃ ca marussaram |
aṃ īśānta kramājjyotsnā piṇḍamekākṣaraṃ param || 64 ||
bhuktidaṃ muktidaṃ caiva devadeva priyāvaham |
kṣauṃ ūṃ repheṇa hṛdayaṃ vidyā akārau śiro bhavet || 65 ||
ṣakāreṇa śikhākāryā makāreṇatvanukramāḥ |
netraṃ tu vahninā caiva yakāreṇāstrakaṃ bhavet || 66 ||
vyālaṃ ca candracūḍaṃ ca jaṭācūḍadharaṃ haram |
ardhadvinetrayuktaṃ ca strīvilāsaparaṃ prabhum || 67 ||
sotpalāmālatī mālāvilasatkuntalāṃ śivām |
ekanetrāṃ praśāntāntāṃ patipremapravardhanīm || 68 ||
p. 337)
karṇapūrayutaṃ sacyaṃ tāṭakaṃ vāmakarṇake |
kālakaṇṭhaṃ sunāśaṃ ca daṃpatyossasamadbhutam || 69 ||
hemaratnādikaṃ vāme savye kūrmābhisaṃyutam |
bhāvibhāvayutaṃ vāme sotpalaṃ pāṇipallave || 70 ||
kapālaśūlasaṃyuktaṃ dvihastaṃ phaṇikaṃkaṇam |
dakṣiṇaṃ bāhuyugalaṃ ratnahemādibhūṣaṇaiḥ || 71 ||
vāmamekabhujaṃ pīnastanamekaṃ manoharam |
vyālopavītahāraṃ ca dakṣiṇaṃ bhasmalepitam || 72 ||
muktāhāralasadvīraṃ kuṃkumacandanaiḥ |
karpūrāgarukastūrīlepitaṃ vāmapārśvakam || 73 ||
p. 338)
vyāghātamālabhāgaṃ ca kahlārakṛtamālakam |
vyāghracarmoparilasadvāsukīmekhalāṃcitam || 74 ||
dakṣiṇaṃ devadevasya vicitrakṣaumavastrayuk |
ratnakāṃcīkalāpāḍhyaṃ jagaddhātuṃ ca vāmakam || 75 ||
nūpuraṃ vīrabalayaṃ mahāpadmavirājitam |
dakṣiṇaṃ cādidevasya maṇimaṃjīrasaṃyutam || 76 ||
lākṣayā raṃjitaṃ vāmaṃ hrasvakiṃkiṇikāṃcitam |
devāsuranutaṃ vedairākranditamaharniśam || 77 ||
ardhanārīśvaraṃ devaṃ bhogamokṣaphalapradam |
evaṃ dhyātvā japellakṣaṃ gurau bhaktisamanvitaḥ || 78 ||
p. 339)
daśāṃśaṃ tarpaṇaṃ kuryādabhiṣekaṃ tathaiva ca |
ayutaṃ ca hunetpaścāt tilataṇḍulakairapi || 79 ||
madhukṣīraghṛtāsaktaiḥ gurau bhaktisamanvitaḥ |
anantādi ṣaḍutthaṃ yad āsanaṃ parikalpayet || 80 ||
tasyopari samāvāhya gandhapuṣpādimārcayet |
āvāhanādi sadyāntaṃ pūrvavannandikeśvara ! || 81 ||
aṃgaigadyāvṛtiḥ pūjyā cāṣṭākṣaramataḥ param |
aṣṭamūrtisvanāmnā ca bhaktyā puṣpaiḥ prapūjayet || 82 ||
raṃ sūryātmane namaḥ | kañjālātmane namaḥ |
raṃ vāpyātmane namaḥ | yaṃ ākāśātmane namaḥ || 83 ||
p. 340)
aṃ ātmane namaḥ | uṃ somātmane namaḥ |
dvitīyāvaraṇaṃ proktaṃ vṛṣaṃ pūrve ca digdale || 84 ||
durgāgneyadigbhāge saṃpūjyaṃ nandikeśvara |
nandinaṃ dakṣiṇe pūjya gaṇeśaṃ nair-ṛte tathā || 85 ||
paścime tvāṃ viśeṣeṇa vāyatye tu guho bhavet |
uttare cāsya devasyā daiśānye kṣetrapālakaḥ || 86 ||
svasvanāmanamo'ntaiśca svabījaiḥ pūjayetkramāt |
indrādi lokapālānāṃ paṃcamāvaraṇe yajet || 87 ||
chinnodbhavalavodbhūtaiḥ jātyaṃgulasamanvitaiḥ |
dugdhasiddhaiḥ samiddhegnau ṣaṭsahasradvayaṃ hunet || 88 ||
p. 341)
yāvatsaṃkhyena juhuyāt tāvatsaṃkhyaissudhāghaṭaiḥ |
āmlādito'gninā nityaṃ prīyetāṃ parameśvarau || 89 ||
evaṃ sādhye kṛte paścād ācāryāya vadetpunaḥ |
gurūṇāṃ sādhyakālena kriyate vābhiṣecanam || 90 ||
paścādabhīṣṭaṃ kāryaṃ tu sarvaṃ kartuṃ kṣamaḥ kṣaṇāt |
āyurārogyamaiśvaryaṃ vāksiddhiṃ jayadaṃ tathā || 91 ||
vaśyamākarṣaṇaṃ staṃbhaṃ mohamuccāṭanaṃ tathā |
māraṇaṃ caindrakānāṃ ca paramantrāpahāriṇam || 92 ||
parābhicāraśāntiṃ ca sarvagrahanivāraṇam |
kathaṃ śaktirbhavettasya gurubhaktasya niścayam || 93 ||
p. 342)
hakāraṃ ca sakāraṃ ca rephasthāne niyojayet |
navākṣarayutaṃ piṇḍaṃ dānādau sādhako japet || 94 ||
ayutena japenaiva stobho vaiśādikaṃ bhavet |
sakāra pūrvayuktaṃ cecchānti pauṣṭikavardhanam || 95 ||
ṣoḍaśasvaramadhyasthaṃ susitaṃ navapiṇḍakam |
candrabimbamidaṃ dhyātvā gurumaṇḍalakopari || 96 ||
tatsūtrodakadhārābhiḥ guruṃ tamabhiṣecayet |
tatpadābjasudhādhārāpūjitāṃ svāṃ tanuṃ smaret || 97 ||
apamṛtyuviṣaṃ hanti śirorogajvarādikam |
grahagrastasya śirasi vahnimaṇḍalasaṃpuṭe || 98 ||
p. 343)
madhye manusvaraṃ caiva pratilome rasasvaram |
koṇarephādiṣaṭkaṃ ca pūrvakoṇādi bhāvayet || 99 ||
sādhyanāma ca tanmadhye niveśya jvaladagnivat |
rephādivāmaśrutyantaṃ kālānalasamaṃ smaret || 100 ||
aśanidhvanisaṃkāśaṃ mūrdhni dagdhaṃ kṣaṇātsmaret |
vaśyākarṣaṇayoraktaṃ stambhasaṃkṣobhaṇādiṣu || 101 ||
akārādi suvarṇāntaṃ cintayennandikeśvaraḥ |
dhūmrābhaṃ mardanoccāṭe staṃbha rāṣṭrakarasya ca || 102 ||
cā bīṇādivatsūtraṃ staṃbhane pītavarṇakam |
bhūbījādi tathā proktaṃ anādimuktikāṃkṣiṇām || 103 ||
p. 344)
nayane śravaṇe caiva vahane kukṣike tathā |
marmasthāne ca śirasi vāyumaṇḍalamadhyagam || 104 ||
kṛṣṇābhaṃ sasmarettatra śivāditrayanandike |
bhuktāṃgaṃ dhyānamātreṇa tattadaṃgaṃ vinaśyati || 105 ||
anena sādhitaḥ paścāt vāpī paścātpramucyate |
kaṇṭhanāle ca vā śroghaṃ bhūmaṇḍalagataṃ smaret || 106 ||
piṇḍadhārāyutaṃ śvetaṃ netraṃ dhyātaṃ rucāpaham |
etaddhyānaṃ ca netrādi sarvāṃgeṣu ca saṃsmaret || 107 ||
tattad vyādhyādiśamanamanyonyaprītivardhanam |
vaśyākarṣaṇakāryeṇa guṇāhīno guṇī bhavet || 108 ||
p. 345)
tasmādvākarṣaṇaṃ kāryaṃ kuṇḍārcaṃ tu pathā?guruḥ |
sādhyasya hṛdayāmbhoje madhye tad rubandhanam || 109 ||
kṛtvā pañcākṣareṇaiva tanmūrdhnirephamusvalam |
dhyātvā tasyordhvake caiva candrabimbaṃ sudhāmayam || 110 ||
vidhāya vāyubījena divya?bhāva samanvitam |
ākarṣātso'pi sā caiva sarvamāgacchati dhruvam || 111 ||
sarve te tasya kāryāṇi sarvāṇyapi ca kurvate |
piṇḍasya māntarephasya madhye sādhakanāmayuk || 112 ||
sādhakākhyāṃ pūrvabhāge saṃlikhennandikeśvara |
agnibimbaṃ tataḥ kṛtvā tadbahiḥ koṇaṣaṭkakam || 113 ||
p. 346)
tatkoṇasyaiva rephaṃ ca prajvalatpāvakaprabham |
pratilomasvareṇaiva krameṇaiva praveṣṭayet || 114 ||
puṣpādibhissamabhyarcya prāṇānāṃ ca pratiṣṭhitam |
kṛtvā saṃgrahamau pi nikhanyātkarṣaṇaṃ param || 115 ||
śālipiṣṭamadhukṣīraṃ ghṛtasaṃmiśraputtalam |
tridhā vibhajya juhuyāt satkarmatva prasiddhaye || 116 ||
tridhā netraviśeṣeṇa kartavyaṃ vaśyakāṃkṣiṇām |
piṇḍākṣaramakāraḥ syān madhye nāmakam || 117 ||
vilipyordhvagarephe ca vyādhināma viśeṣataḥ |
ṭhakāreṇāvṛtaṃ paścāt tadbahirbhūpuraṃ bhavet || 118 ||
p. 347)
tatkoṇe ca ṭhakāraṃ ca nāgavallīdalai likhet |
puṇyaṃ japaśśanti paścāt tasya rogo vinaśyati || 119 ||
pūrvarephakakārābhyāṃ sādhyakarṇaṃ prabandhayet |
ṣakāreṇa vakāreṇa vakṣoruhayugaṃ punaḥ || 120 ||
vāmadakṣiṇapārśvābhyāṃ saṃveṣṭya tadanantaram |
repheṇa vāyubījena bahudeyaṃ sayugmakam || 121 ||
oṃkārāṃgasvareṇaiva mukhaṃ nābhiṃ ca bandhayet |
bindupakṣasthale nyastvā dīrghacandrākṛtirbhavaḥ || 122 ||
anyonyamakaraṃ badhvā viharetkantukopamam |
vaśistobhūmidaṃ caiva stohakaṃ viṣabhūtale || 123 ||
p. 348)
trikoṇasaṃpuṭasarvāntaḥ piṇḍākṣaramaśekam |
bindujīvarasenaiva vilikhetsādhakottamaḥ || 124 ||
agniṃ tatra pratiṣṭhāpya saṃpūjya vidhinā punaḥ |
salohamaṃgulīkaṃ ca tāmrapātre nidhāya ca || 125 ||
ājyena hutvā saṃpātaṃ nikṣipedaṃgulīyake |
trikoṇa saṃpuṭasyāntaḥ piṇḍākṣaramaśeṣakam || 126 ||
bandhutīvrarasenaiva vilikhed kottamaḥ |
agniṃ tatra pratiṣṭhāpya saṃpūjya vidhinā punaḥ || 127 ||
trailohamaṃgulīyaṃ ca tāmrapātre nidhāya ca |
ājyena hutvā saṃpātaṃ nikṣipedaṃgulīyate || 128 ||
p. 349)
śatavṛddhā ca saṃpādya vidadhyādaṃgulīyake |
sādhyasyāṃguliṃ nikṣipya abhīṣṭhaphalasiddhidam || 129 ||
vajrābhiṣekamātraṃ tu tanmantrairnandikeśvara |
likhitvāṣṭadalaṃ padmaṃ karṇikāyāṃ ṣaḍaśrakam || 130 ||
madhye trikoṇaṃ tanmadhye piṇḍāntaṃ madhyasādhyakam |
ṣaṭkoṇe ca ṣaḍaṃgaṃ ca pūrvādidalake punaḥ || 131 ||
rephādivarṇamārabhya likhedbījāṣṭakaṃ kramāt |
sānusvarānlikhitvā tu bāhye vṛttatrayaṃ bhavet || 132 ||
bindunādasamāyuktaṃ svaraṣoḍaśakaṃ nyaset |
tadbahiḥ kādimāntaṃ ca pañcaviṃśatibhiryutam || 133 ||
p. 350)
tadbahirvṛttake vāpi hakārāntāṣṭakaṃ likhet |
tadbāhye bhūpuraṃ likhya tatkoṇeṣuhakārakam || 134 ||
tanmadhye pūrṇakumbhaṃ ca nidhāyāvāhya daivatam |
aṣṭagandhādibhiḥ pūjya sarvapuṣpaiśca bhaktiyuk || 135 ||
abhiṣekaṃ tataḥ kuryāt sarvarakṣākarī parā |
ikārāntaṃ likhetpiṇḍaṃ ṣoḍaśasvaraveṣṭitam || 136 ||
tanmadhye sādhyanāmābhirvahnigehadvayāvṛtam |
nakāre rephamālikhya jvalatpāvakasaprabham || 137 ||
tadbahirbhānubījaṃ ca kādijāntākṣarīṃ nyaset |
tanmadhye tadbahirbhūyo bhūmaṇḍalayugaṃ nyaset || 138 ||
p. 351)
saṃvartakaṃ ca tatkoṇeṣyālikhya nandikeśvara |
etaccakraṃ samabhyarcya gandhapuṣpādibhiḥ kramāt || 139 ||
grahakṣvelabhayādīnāṃ nāśanaṃ yantradhāraṇam |
kāśvānyabimbayugmasya madhye cintāmaṇiṃ likhet || 140 ||
sādhyākhyāṃ caiva tanmadhye koṇeṣvagnyādiṣaṭkakam |
koṇe pārśveṣu vaikāramukāraṃ ca kramāllikhet || 141 ||
tadbahirbhānubimbaṃ ca tanmadhye praṇavaṃ likhet |
tadbāhye bhūpuradvandvaṃ saṃlikhya vidhivatpunaḥ || 142 ||
lākṣāgorocanābhyāṃ ca tatpātre vilikhetkramāt |
saṃpūjyābhyarcya puṣpādyaiḥ dhārayedyantramuttaram || 143 ||
p. 352)
āyuṣkaraṃ puṣṭikaraṃ lakṣmīvardhanameva ca |
apavādādi doṣaghnaṃ vaśyake?tsaumyavardhanam || 144 ||
coravyālamahāge?ga bhūtāpasmārahārakam |
rakṣāmadhyagataṃ hyetat sarvarakṣākaraṃ param || 145 ||
vahnimaṇḍalayugmasya madhye madhyākṣaraṃ likhet |
mūlamantraṃ ca saṃlikhya bāhye * lopamujvalam || 146 ||
agnijvālāvṛtaṃ caiva viṣavṛkṣaiḥ samantataḥ |
sāgraśākhāvṛtaścaiva japtvā saṃ * * * * * || 147 ||
* * * * * pūjya sthāpayedyatita sattama |
vyāghracoravarāhāśca śatruvargavarāhakāḥ || 148 ||
p. 353)
na vrajanti samīpe'pi lokarakṣākaraṃ param |
evaṃ prathamasadyādi sa * * * * * * * || 149 ||
* * * * * * tasmin dehānte muktimāpnuyāt |
ityacintyaviśvasādākhye ardhanārīśvara pūjāvidhiḥ pañcadaśaḥ paṭalaḥ ||
lokasaṃrakṣaṇārthāya * * * śaṃsanāya ca |
devānāṃ prārthanāsidhyai gajāsyāsurarūpiṇaḥ || 1 ||
nāśāya vighnarājasya cotpattyai śaṃkarasvayam |
gajarūpaṃ samāsthāya devyā saha || 2 ||
* * * * * * jāntāṃ śṛṇutvaṃ nandikeśvara |
aṣṭāraṃ padmamālikhya pūrvādyaṣṭadale punaḥ || 3 ||
p. 354)
dalamūle suradvandvayuktaṃ ṣoḍaśakaṃ nyaset |
pūrvasya dalamadhye'pi kavargaṃ pañcakaṃ nyaset || 4 ||
āgneye'pi cavargaṃ syādyāmye caiva ṭhavargakam |
rākṣase ca tavargaṃ syātpavargaṃ paścime nyaset || 5 ||
oṃ śrīṃ glīṃ śirase svāhā | oṃ hrīṃ hrūṃ śikhāyai vaṣaṭ |
oṃ klīṃ gaiṃ kavacāya hum | oṃ glauṃ goṃ netratrayāya vauṣaṭ || 6 ||
oṃ gaṃ gaḥ astrāya phaṭ | uktaṃ ṣaḍaṃgaṃ parikīrtitam |
ṣaḍaśraṃ karṇikāmadhye tanmadhye ca trikoṇakam || 7 ||
yonirūpamidaṃ dhyātvā daleṣu navaśaktayaḥ |
tīvrā ca jvālinī kandā * * * * * * * * || 8 ||
p. 355)
* * * * vatī sandhyā navamī vighnanāśinī |
sarvaśaktipadaṃ coktā kamalāsanasannutiḥ || 9 ||
pūrvādīśānaparyantaṃ daleṣu kramaśo nyaset |
aṣṭaśaktiṃ ca vinyasya navamī kāmyadāyinī || 10 ||
sakala saṃpattiyute kamalāsana madhyame |
devamāvāhya sarvaśrī vacanaṃ vighnanāśanam || 11 ||
aiṃkṣavaṃ cādimadhye tu ratnadvīpaṃ vicintayet |
mandārapārijātādi kalpavṛkṣaiḥ samāhitaḥ || 12 ||
sarvartuphalasaṃyuktaiḥ abhīṣṭhaphaladāyibhiḥ |
jyotsnābālātapairyuktaṃ caturdikṣu suśītalam || 13 ||
p. 356)
malayānilapotena nṛdvacchīkarahāriṇā |
kharinādinā
sevitaṃ sarvadā vajrapravālamaṇipallavaiḥ || 14 ||
sarvagandhasamopetaiḥ puṣpaiḥ phalasamanvitaiḥ |
koṭikoṭimahāśākhā
raṃgadā caiva mikṣucāpamanantaram || 15 ||
tathā triśūlaṃ cakraṃ ca sarvabhāgagatāḥ kramāt |
vāme padmaṃ ca pāśaṃ ca raktotpalamanūpamam || 16 ||
mañjīraṃ * * * * * * * * * ndra nirmalam |
saratnaṃ hema kuṃbhaṃ ca pūritaṃ vasubhirvṛtam || 17 ||
puṣkareṇa dadhānaṃ taṃ kuṃkumābhamanūpamam |
kirīṭamakuṭopetaṃ netratrayavirājitam || 18 ||
p. 357)
śūrpa * * * * * * * * * * * * vṛtān |
kṣepayantaṃ madonmattaṃ sarvābharaṇabhūṣitam |
tasya vāmorusaṃlīnāṃ jagatkāraṇakāraṇām || 19 ||
suvarṇavarṇāṃ suśroṇīṃ sarvalakṣaṇa saṃyutām |
ardhacandrasamākāralalāṭāṃ candramaṇḍitām || 20 ||
triṇetrāṃ caturbhujāṃ devīṃ sarvābharaṇabūṣitām |
savyahastena deveśaṃ śliṣyantīṃ premanirbharām || 21 ||
vāmahastena pāśaṃ ca dadhānāṃ madavihvalām |
devaṃ ca vāmahastena nibiḍastanamadhyamam || 22 ||
śliṣyantaṃ sarvadā samyagānandāmṛtanirbharam |
ratnaughaṃ puṣkarāgreṇa sādhikā ca muhurmuhuḥ || 23 ||
p. 358)
varṣantaṃ devadeveśaṃ cintayetsādhakottamaḥ |
āvāhanādibhissarvaiḥ saṃpūjya parameṣṭinam || 24 ||
tadvaddevīṃ samabhyarcya bhaktiyukto dṛḍhavrataḥ |
trikoṇabāhyaṣaṭkoṇa syāntarāgre ca devayoḥ || 25 ||
bilvamūle ca viṣṇuṃ ca śriyaṃ sarvāṃgasundarīm |
caturbhujaṃ viśālākṣaṃ śaṃkhacakragadāmbujam || 26 ||
dadhānaṃ tasya vāme ca līnāṃ padmakaradvayam |
* * * * * * * * * * leṣṭhāṃ pārvatīṃ tathā || 27 ||
paraśvathaṃ ca śūlaṃ ca varadaṃ cābhayaṃ tathā |
dadhānaṃ bhāvayitvā māṃ pāśāṃkuśasamujvalām || 28 ||
p. 359)
pūrve pippalavṛkṣasya mūle kāmaṃ ratiṃ tathā |
ikṣucāpaṃ ca puṣpeṣuṃ abhayaṃ varadaṃ tathā || 29 ||
tasya devīṃ karābhyāṃ tu raktotpalayutāṃ smaret |
uttare bhūmidevīṃ ca varāhaṃ viṣṇuvigraham || 30 ||
gadācakrābhayavarān dadhānaṃ ca caturbhujaiḥ |
tasya devīṃ śukraṃ caiva kaṇṭhiśaṃkalamodbhavam || 31 ||
dadhānāṃ varṇāntāṃ sarvābharaṇasaṃyutām |
priyaṃgumūle sandīptāṃ bhāvayennandikeśvara || 32 ||
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu |
saṭkoṇamadhye ṣaḍvighnān sarvābhīṣṭa pradāyakān || 33 ||
p. 360)
āmodamagrabhāge ca pramodaṃ sumukhāsvatam |
gaṇapaṃ ratnasaṃkāśaṃ gajavaktrasamanvitam || 34 ||
mauktikābhaṃ śaṃkhanidhiṃ padmākhyaṃ maṇī sannibham |
dvitīyāvaraṇaṃ proktaṃ tṛtīyaṃ cāṃgasaṃyutam || 35 ||
caturbhiśca tribhiścaiva paṃcamaṃ lokapālakaiḥ |
svasvanāmnā ca gandhādyaiḥ pūjayennandikeśvara || 36 ||
catvāriṃśatsahasraṃ ca caturlakṣamataḥ param |
catussahasra saṃyuktaṃ japasaṃkhyā kramoditā || 37 ||
vā * * * * * ṇāṃ ca catvāriṃśatpratarpayet |
japānte juhuyādaṣṭadravyaistattu daśāṃśataḥ || 38 ||
p. 361)
pṛthukaṃ modakaiścaiva lājaiścekṣustilaṃ tathā |
saktavo nālikeraśca kadalī phalamaṣṭakam || 39 ||
etairdravyaiśca juhuyād anvahaṃ bhaktisaṃyutaḥ |
guruṇācābhiṣiktaśca kalaśaiśca caturvidhaiḥ || 20 ||
caturdalayute padme tanmūlena kṛte tathā |
kṣīrapādapabilvaṃ ca vaṭaṃ pippalameva ca || 41 ||
phalinīṃ ca samādāya teṣāṃ cākṣaya vāribhiḥ |
pūjayetkalaśānsamyak gaṇeśānṣaṭ samarcayet || 42 ||
vinyasyāmṛtabījaṃ tu catvāriṃśacchataṃ japet |
abhiṣiṃcedguruḥ śiṣyaṃ anugrahapurassaram || 43 ||
p. 362)
hemapuṣ.paiḥ samabhyarcya hemayajñopavītakaiḥ |
hemāṃgulīyakaiścaiva citravastraiśca vrīhibhiḥ || 44 ||
śiṣyo'pi dakṣiṇāṃ dadyādgurubhaktisamanvitaḥ |
vibhavasyānusāreṇa deśikāya nivedayet || 45 ||
paścātsarvāṇi kāryāṇi sādhakopi samācaret |
aṣṭadravyaiśca hutvā tu tattaddravyasamāptaye || 46 ||
kāñcanāptyaiva madhunā juhuyādayutadvayam |
gokṣīreṇa jñānasidhyai lakṣmyai gosarpiṣā tathā || 47 ||
kīrtyai śarkarayā lājaiḥ sarvasidhyai dadhiṃ hunet |
annenānnasamṛddhiḥ syāttilairgranthasamṛddhaye || 48 ||
p. 363)
taṇḍulaissahitaireva kusumbhairvāsasaistathā |
abhīṣṭakṣetramṛtsnāṃ ca saṃgṛhya kṣīramiśritam || 49 ||
juhuyātkṣetrasidhyai ca rājyasidhyai viśeṣataḥ |
pratipakṣakṣatriyasya nagarotsavamṛtsnubhiḥ || 50 ||
aṣṭadravyādibhissārdhaṃ kṣīraissahaiva homayet |
rājyāptirnacirādeva sidhyatyeva na saṃśayaḥ || 51 ||
kanyārthī śālijaiḥ puṣpaiḥ pu dyotibhiranvaham |
juhuyātpatikāmī ca chinnodbhavasamidvaraiḥ || 52 ||
āktaiḥ strimadhuraiścaiva varaṃ sā labhate kṣaṇāt |
rājyānāṃ vṛddhaye padmaiḥ ta k phalairapi || 53 ||
p. 364)
mantriṇāṃ kairavairevamaśvatthādibhiragrajān |
samidvaraiśca juhuyāl lavaṇairaśvāyavaitasaḥ || 54 ||
dṛṣṭayepyantyajātīnāṃ pāribhadrasya puṣpakaiḥ |
madhuratrayasaṃyuktaiḥ juhuyānnandikeśvara || 55 ||
pāṭalaiḥ putra saṃsidhyai rājyasya śatruśāntaye |
dūrvākāṇḍasya homena dīrghāyuśca bhavetsadā || 56 ||
apāmārgasamiddhomād vismṛtyādivināśanam |
chinnodbhavaissamidbhiśca pañcamṛtasamanvitaiḥ || 57 ||
kālakūṭādigaralanāśanaṃ sarvasiddhidam |
caturthitaṃ japennityaṃ gurau bhaktisamanvitaḥ || 58 ||
p. 365)
dehānte muktimāpnoti sa tatraiva na saṃśayaḥ || 58 1/2 ||
ityacintya viśvasādākhye mahāgaṇapatipūjāvidhiḥ ṣoḍaśaḥ paṭalaḥ ||
kṣipraprasādavighneśa mantrapūjāvidhiṃ śṛṇu |
bhogamokṣapradaṃ caiva sarvavighnanivāraṇam || 1 ||
pañcārdhakaṃ cārdhacandraṃ saṃparttaḥ kramataḥ param |
sūkṣmayuktaṃ tathānāstramagnibījasamanvitam || 2 ||
lohito vahniyuktaśca bhṛguḥ pāśasamanvitaḥ |
atradīrgha samāyuktaḥ śikhā vāyurnamontakaḥ || 3 ||
mūlabījasya dīrghādyaiḥ jātiyuktaiḥ ṣaḍaṃgakam |
tīvrādinavaśaktisthadevaṃ padme supūjayet || 4 ||
p. 366)
pūrvavadgandhapuṣpādyaiḥ vighnaṃ samyak prapūjayet |
raktāṃgaṃ rāgasaṃyuktaṃ raktamālā vibhūṣitam || 5 ||
pāśāṃkuśaṃ sadantaṃ ca kalpadrumalatāyutam |
triṇetraṃ puṣkarasyāgre bījāpūrasamanvitam || 6 ||
baddhapadmāsanopetaṃ bālārkasamatejasam |
yajñopavītasaṃyuktaṃ brahmacārisvarūpiṇam || 7 ||
tadbahirdalamūle tu pūjayedaṣṭamūlakān |
vighnaṃ vināyakaṃ caiva vīraṃ śuramanantaram || 8 ||
varadaṃ gajavaktraṃ ca tathaiva hyekadantakam |
lambodaramiti proktaṃ svasvanāmnā ca bījayuk || 9 ||
p. 367)
gaṃ vighnāya namaḥ | gaṃ vināyakāya namaḥ |
gaṃ vīrāya namaḥ | oṃ gaṃ śūrāya namaḥ || 10 ||
gaṃ varadāya namaḥ | gaṃ gajavaktrāya namaḥ |
gaṃ ekadantāya namaḥ | gaṃ lambodarāya namaḥ || 11 ||
prathamāvaraṇaṃ caitenmātṛbhiśca tatoṃgakaiḥ |
caturthaṃ lokapālaiśca kramāddevaṃ prapūjayet || 12 ||
ghṛtena pāyasenaiva śarkarābhiśca homayet |
indirāle ca yaśase sarvasidhyai viśeṣataḥ || 13 ||
kevalena ghṛtenaiva jagatsadyo vaśaṃ nayet |
satvacaṃ nālikeraṃ ca koṣṭhayuktaṃ kramāddhūnet || 14 ||
p. 368)
ekamekaṃ hunennityaṃ catvāriṃśaddinaṃ tathā |
vāṃchitārthaṃ samabhyaiti cāṣṭadravyaiśca homayet || 15 ||
aṣṭadravyasya homena sarvasiddhiśca jāyate |
dinānte tarpaṇaṃ kuryād bhautiko naiṣṭhikastathā || 16 ||
gṛhayātrā bhautikasya kaivalyaṃ naiṣṭhikasya tu |
catvāriṃśaddinātsiddhiḥ mantrasya tu viśeṣataḥ || 17 ||
maṇḍalātsavituścaiva sopānaṃ rājataṃ bhavet |
tanmārgeṇāgatastoye tasyaisākāṃkṣitaṃ labhet || 18 ||
mastake tarpaṇaṃ vighnaḥ prīṇāti ca muhurmuhuḥ |
pūjāhomaṃ ca kāryaṃ ca mahāgaṇapateriva || 19 ||
p. 369)
sarvāgamocitaṃ devaṃ sarvavighnavināśanam |
tameva paścādvakṣyāmi śṛṇutvaṃ nandikeśvara || 20 ||
pūrvoktasnānasaṃyuktaḥ pūrvoktaguṇavāṃcchuciḥ |
svakīyācārasaṃyuktaḥ vratāpī lobhavarjitaḥ || 21 ||
vāṅmaunena samāyuktaḥ sādhayedvighnarājakān |
uttamaṃ tāramuccārya pañcāntakamataḥparam || 22 ||
binduyuktaṃ gaṇairyuktaṃ pataye nama ityapi |
oṃ gaṃ gaṇapataye namaḥ |
tarpaṇe ca hute caiva svāhāntaṃ mantramuccaret || 23 ||
dīrghayuktasvabījaiśca pūrvavacca ṣaḍaṃgakam |
oṃ hāṃ hṛdayāya namaḥ oṃ hīṃ śirase svāhā || 24 ||
p. 370)
oṃ hūṃ śikhāyai vaṣaṭ | oṃ haiṃ kavacāya hum |
oṃ hauṃ netratrayāya vauṣaṭ | oṃ haḥ astrāya phaṭ || 25 ||
evaṃ ṣaḍaṃgaṃ saṃpūjya karāṃganyāsamācaret |
aikṣavāmbhodhimadhye tu dvīpe kanakaratnake || 26 ||
kalpadrumasamopetaṃ divyapuṣpalatānvitam |
divyadrumalatopetaṃ divyamārādhasevitam || 27 ||
haṃsakokilabhṛṃgādyaiḥ śukakekī samāvṛtam |
sarvartuphalasaṃyuktaṃ panasaiścandanairapi || 28 ||
cūtajambūkapitthaśrīrambhā ḍāḍimapūgayuk |
nālikeraiśca vividhairikṣubhirmātulaṃgakaiḥ || 29 ||
p. 371)
divyairanyaiśca tarubhiḥ pūrvapuṇyaniṣevite |
tanmadhye pārijātaṃ ca nānāratnasamanvitam || 30 ||
anekaśākhāsaṃyuktaṃ phalapuṣpasamanvitam |
niśchidrapallavairyuktaṃ candrakāntasuśītalam || 31 ||
bālārka raśmibhiryuktaṃ sarvaśobhāsamanvitam |
tasya madhye'pyanantādi śivādyāsnāpanaṃ smaret || 32 ||
tanmadhye mātṛkāpadmaṃ pūjayetpūrvavatkramāt |
anekaśākhāsaṃyuktaṃ phalapuṣpasamanvitam || 33 ||
tīvrādinavaśaktīśca pūjayennandikeśvara |
tanmadhye ca trikoṇe ca tasya madhye ca bhāvayet || 34 ||
p. 372)
gajaḥ krīḍaṃ śiraḥ padme pūjayedvighnanāyakam |
āvāhanādi naivedyaṃ pūjayetpūrvavatkramāt || 35 ||
modakaṃ nālikeraṃ ca kājasaktutilāśca ye |
ikṣuṃ ca pṛthukaṃ caiva rambhāphalayutaṃ kramāt || 36 ||
dravyairaṣṭabhiretaistu hutvā pratipadādibhiḥ |
caturthyārabhya vā samyak śubhavāre śubhe dine || 37 ||
pūjayedvighnarājaṃ taṃ tadagreṇa gaṇādhipam |
nair-ṛtyāṃ tu gaṇeśaṃ ca vāyavyāṃ gaṇanāyakam || 38 ||
tadbāhyadalamūle ca ṣaḍaṃgaṃ pūjayetkramāt |
dalāṣṭakasya madhye tu vakratuṇḍaikavaktrakau || 39 ||
p. 373)
mahodaraṃ gajāsyaṃ ca lambodaramanantaram |
vikaṭaṃ vighnarājaṃ ca dhūmravarṇaṃ ca pūjayet || 40 ||
mātṝśca pūjayetpaścāccaturthāvaraṇe kramāt |
tadbahirlokapālāṃśca dalānte svasvanāmabhiḥ || 41 ||
praṇavādinamo'ntaiśca pūjayedbhaktisaṃyutaḥ |
saptapratiyutaṃ divyaṃ prathamaṃ ratnanirmitam || 42 ||
dvitīyaṃ hemavarṇaṃ syāt tṛtīyaṃ rājataṃ bhavet |
caturthaṃ sālatāmreṇa paṃcamaṃ sphaṭikaṃ bhavet || 43 ||
ṣaṣṭhaṃ sīsamayaṃ proktaṃ prākāramāyasaṃ bahiḥ |
evaṃ tu saptabhissālaiḥ veṣṭitaṃ cintayedbahiḥ || 44 ||
p. 374)
māṇikya va pradvāre ca śaṃkhapadmanidhīyataḥ |
śaṃkhaṃ śaṃkhenduvarṇābhaṃ padmayuktanibhaṃ bhavet || 45 ||
mahodarau hrasvabāhū śaṃkhapadmabhṛtāvubhau |
gaṇapadvādaśānāṃ ca tathāṃgānāṃ svarūpakam || 46 ||
raktavarṇā gajamukhāḥ pāśāṃkuśanamoyutāḥ |
evaṃ saṃcintya saṃpūjya japasaṃkhyādi vakṣyate || 47 ||
catvāriṃśatsahasraṃ ca caturlakṣajapaṃ bhavet |
daśāṃśaṃ tarpaṇaṃ caivamabhiṣekāhutikriyā || 48 ||
ghṛtaissamidbhirannaiśca aṣṭadravyairviśeṣataḥ |
prāṇapratiṣṭhāmantreṇa japtvā mūlaṃ tataḥ kramāt || 49 ||
p. 375)
aṣṭottaraśataṃ japtvā tūṣṇīmetatprabhakṣayet |
sādhyadiśyamanobhūtvā saptarātrādvaśīkṛtam || 50 ||
madhuratrayasaṃyuktaṃ gaḍūcī vahnihomataḥ |
sarvopadravanāśaśca jvaranāśaśca jāyate || 51 ||
tilataṇḍulakairlakṣmīvardhanaṃ vaśyakṛdbhavet |
kanyārthīlājakaiścaiva mayūratrayakekṣubhiḥ || 52 ||
saptarātraṃ ca juhuyād varārthī caivameva hi |
nālikeraiśca juhuyāccaturthīṃ prati sādhakaḥ || 53 ||
rājaśrīstasya vaibhūyādanvahaṃ vardhate kramāt |
ghṛtasaṃsiktahaviṣā sarvakāryaṃ ca sādhayet || 54 ||
p. 376)
dadhisaṃmiśralavaṇairardharātre hutakriyā |
ākarṣaṇādibhiścaiva saṃvādasya phalaṃ tathā || 55 ||
mayūratrayasaṃyuktaiḥ palāśakusumaistathā |
homātkavitvasaṃsiddhirbṛhaspatisamo bhavet || 56 ||
bilvaiḥ saṃsiktajaiścaiva svarṇapuṣpasamudbhavaiḥ |
utpalairbandhujīvaiśca nandyāvartaiśca campakaiḥ || 57 ||
pāṭalairnāgapuṣpaiśca punnāgairmadhuratrayaiḥ |
homenendrasamaḥ śrīmān gurubhaktiviśāradaḥ || 58 ||
śarkarā lājahomena tejasvī cārkasannibhaḥ |
ātmāna manusaṃcintya samyagghutvā vicakṣaṇaḥ || 59 ||
p. 377)
sāmyasya hṛdayāmbhonnaṃ jīvayuktaṃ prabandhayet |
pātighnabadhvā tatsarvaṃ kaṇṭhaṃ tatpuṣkareṇa tu || 60 ||
ghṛṇiśca śirasi nyasya gaṇapaiḥ pṛṣṭhapārśvayoḥ |
talaprahārairabhitaḥ preryamāṇaṃ vibhāvayet || 61 ||
saptarātra prayogeṇa sarvāghagharṣaṇaṃ bhavet |
svabījayuktabhūbījaṃ anusvarayutaṃ tathā || 62 ||
candraṃ caṇḍasamopetaṃ glaukāraṃ stambhanaṃ bhavet |
haridrayā śarāvāsyaṃ madhye sādhyasya nāma ca || 63 ||
glaukāraṃ madhyasaṃvītaṃ saṃlekhya tadanantaram |
prāṇapratiṣṭhāṃ kṛtvā tu vakṣyamāṇakrameṇa tu || 64 ||
p. 378)
amuṣya prāṇa ihaprāṇa amuṣya jīva iha sthitaḥ |
amuṣya sarvendriyāṇi vāṅmanaḥ kāyakarma ca || 65 ||
prāṇāśca iha āyāntu svāhāntaṃ mantrakaṃ bhavet |
guruḥ śiṣyaṃ śakramataḥ kuryātprāṇapratiṣṭhikām || 66 ||
anenaiva krameṇaiva sādhyaprāṇānpratiṣṭhipet |
pītapuṣpaiḥ samabhyaryca mūlamantreṇa saṃjapan || 67 ||
sahasrakaṃ japaṃ kṛtvā śarāveṇānya saṃpuṭam |
catuṣpade tu nikhanena madhyarātrau viśeṣataḥ || 68 ||
sādhyaṃ cādho mukhaṃ dhyātvā cātmānaṃ vighnanāyakam |
sṛk gajastambhanaṃ caiva gamanaṃ krodhameva ca || 69 ||
p. 379)
utsāhastambhanaṃ caiva dharmahāniṃ ca varjayet |
sādhyasādhakayornāma likhedyoṣāracena ca || 70 ||
iṣṭakāyugale caiva pūrvavanmantrasaṃpuṭam |
trisahasraṃ japitvā tu nikhanetsainyamārgake || 71 ||
senāstambhaṃ bhavedevamaṣṭadravyaiśca pūjayet |
ebhirdravyaṃ tu bālebhyo dadyānnityaṃ tu bhaktiyuk || 72 ||
śatrunāma likhedbimbe tatpatrāṇāṃ rasena ca |
navasāhasrajāpena sādhitaṃ ripumārgake || 73 ||
nikhanetstaṃbhāsthā naṃ pūrvavadvighnapūjane |
pāpiṣṭhaṃ dharmarodhiṃ ca piśunaṃ bhaṃjanaṃ tathā || 74 ||
p. 380)
devadravyāpahāriṃ ca gurudravyāpahārakam |
uccāṭayetsvadeśāttu tadupāyamihocyate || 75 ||
śmaśānāṃgāramāhṛtya taponidhanavṛkṣake |
vicūrṇya tadakṣakaṃ ca mantra saṃpuṭamālikhet || 76 ||
gajāsihasṛkaṃ caiva vairigehe vinikṣipet |
taccūrṇamātrasaṃparkād deśāddeśāntaraṃ vrajet || 77 ||
śmaśānāsthi samādāya iṣṭārthāṃgulasaṃmitam |
sahasrajaptametena śatrudveṣe nikhānayet || 78 ||
uccāṭanaṃ bhavedetat pāpakarmaratasya hi |
nimbakākālayaṃ gṛhya dagdhvā cāṃgāravārake || 79 ||
p. 381)
śmaśānacityā taddagdhvā taddeśodbhūtavahninā |
tanmadhye śatrusaṃjñāṃ ca mantrasaṃpuṭake likhet || 80 ||
trisahasraṃ japitvā tu tanmūrdhni ca vinikṣipet |
deśāddeśāntaraṃ bhūtvā duḥkhībhavati niścayam || 81 ||
pāpasmṛtiyutaṃ krūraṃ aśikṣitamanarthakam |
homayeduktamārgeṇa śṛṇutvaṃ yattaducyate || 82 ||
tannāmamakṣaraṃ madhye likhitvā karmasaṃpaṭam |
tālapatre ca puttalyāṃ nidhāya tadanantaram || 83 ||
madhūcchiṣṭena tatsarvaṃ piṇḍaṃ kṛtvārdharātrake |
tīkṣṇaṃ ca tailenājyena śmaśāne śuṣkadūrdhare || 84 ||
p. 382)
samidbhirdāhayettattat saptarātra prayogataḥ |
mohanaṃ ca bhavettasya vismṛtiśca viśeṣataḥ || 85 ||
dharmasya kṛtametacca prāyaścittaṃ ca kārayet |
bhūrjapatre likhetsādhya vi * * tamanukramāt || 86 ||
kulālahastamṛtsnāṃ ca saṃgṛhyākṛtivadbhavet |
tasyodare vinikṣipya bhṛṃgīsnehena lepayet || 87 ||
āloḍhya tajjalenaiva lipedvaśyamanuttamam |
athāñjalikarīṃ caindravallīlakṣmīṃ ca bhadrikām || 88 ||
viṣṇukrāntiṃ ca vārāhiṃ bhṛṃgīpūrvāṃ ca devikām |
sahāṃ caiva samuddhṛtya pratyekaṃ tu śataṃ japet || 89 ||
p. 383)
aṣṭottaraṃ japitvā tu dhārayetsarvavaśyakam |
pratyekamuktaṃ tatrāpi sarvasaṃyojanaṃ śṛṇu || 90 ||
daśāṃśamañjaliḥ proktā ravisaṃkhyendrikā latā |
lakṣmīrvasusamāṃśāsyā drumāṃgaṃ sarvabhadrikā || 91 ||
viṣṇukrāntiṃ manosaṃkhyā musalī ṣoḍaśāṃśakam |
mayūradvyaṃśakaṃ proktaṃ vaśye dūrvā viśeṣataḥ || 92 ||
devī tu guṇasaṃkhyā syādekāṃśaṃ tu sadā bhavet |
aṣṭottaraśataṃ japtvā pratyekaṃ tadanantaram || 93 ||
saṃyojya piṣṭvā sakalaṃ śuṣyaiḥ pūrṇayute dadhi |
gulikīkṛtya saṃjapya sahasraṃ bhakti saṃyutam || 94 ||
p. 384)
gaṇanāthaṃ ca saṃpūjya tilakālepanaṃ bhavet |
bhasma saṃyuktametattu sarvavaśyakaraṃ param || 95 ||
sarvapāpakṣayaṃ caiva dhanadhānyavivardhanam |
mahāgaṇapapūjāyāṃ yatproktaṃ taddhi yujyate || 96 ||
ukta sādhanataḥ paścāccaturāvṛttisādhanāt |
pratyakṣī bhavati kṣipraṃ gaṇanātho viśeṣataḥ || 97 ||
ityacintya viśvasādākhye kṣipragaṇādhipapūjāvidhiḥ saptadaśaḥ paṭalaḥ ||
māyānāṃ tu ca sarveṣāṃ jñānarūpāṃ parāṃ śivām |
vāgīśvarīṃ mahādevīṃ śṛṇutvaṃ nandikeśvara || 1 ||
p. 385)
prathamaṃ kalaśaṃ proktaṃ atra tadanantaram |
tāveva varṇau dīrghaṃ ca vāri pañcāntakaṃ punaḥ || 2 ||
svarahīnaśca dīrgheṇa yuktaṃ toyamataḥ param |
yāntau sūkṣmeṇa saṃyuktau svāhāntaṃ tu daśākṣarī || 3 ||
jātiyuktaṃ ṣaḍaṃgaṃ ca vakṣyāmi tadanantaram |
ādyantasvaraṣaṭkasya madhyamaṃ yaccatuṣṭayam || 4 ||
etannapuṃsakaṃ tyaktvā sevitaṃ tvādaśaṃ bhavet |
kavargaṃ ca cavargaṃ ca ṭavargaṃ ca tavargakam || 5 ||
pavargaṃ ca yakārādi kṣakārāntaṃ bhavetkramāt |
evamādi ṣaḍaṃgaṃ ca hṛdayādi ṣaḍaṃgakam || 6 ||
p. 386)
svaradvandvaṃ yathā saṃkhyaṃ kādiyāntena saṃpuṭam |
akāraṃ prathamaṃ vidyāt kavargaṃ ca sa bindukam || 7 ||
aṃkāraṃ ca namo'ntaṃ ca hṛdayaṃ ca bhavedidam |
evamādi kavargādi svarasaṃpuṭitaṃ bhavet || 8 ||
aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ hṛdayāya namaḥ |
iṃ caṃ chaṃ jaṃ hyaṃ ñaṃ īṃ raṃ śirase svāhā || 9 ||
uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ śikhāyai vaṣaṭ |
eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ kavacāya hum || 10 ||
oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ netratrayāya vauṣaṭ |
aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aḥ astrāya phaṭ || 11 ||
p. 387)
evamuktaṃ ṣaḍaṃgaṃ ca mūlamantrārṇakaṃ nyaset |
dvādaśānte vakāraḥ syāt śrotrayordevakaṃ nyaset || 12 ||
netre daśākṣaradvandvaṃ nāse vādidvayaṃ tathā |
nikāraṃ cāsya madhye tu vinyasennandikeśvara || 13 ||
liṃge gadeṃ ca svāhāśca vyāvīkaraṃ samācaret |
pūrvoktaṃ ca guṇairyuktaḥ sādhakotsāha saṃyutaḥ || 14 ||
śaucamācamanaṃ snānaṃ sandhyāvandana saṃyutam |
nityānuṣṭhānakaṃ kṛtvā gurubhakti samanvitaḥ || 15 ||
sthānaśuddhiṃ ca dehaṃ ca pātraśuddhi manantaram |
dravyaśuddhiṃ ca mantrāṇāṃ tathā kṛtvā ca bhāvayuk || 16 ||
p. 388)
puṇḍarīkaiśca suśvetaiḥ nandyāvartaiśca jātibhiḥ |
sugandhaiścaiva puṣpaiśca candanairindubhistathā || 17 ||
kāleyakaiḥ puraiścaiva kuṃkumaiḥ kapimāṃsakaiḥ |
rocanā rasaṃyuktaiḥ sugandhaiḥ śītalairjalaiḥ || 18 ||
pādyamācamanaṃ cārghyaṃ dhūpadīpaṃ tathaiva ca |
naivedyamapi tāmbūlaṃ mukhavāsaṃ ca kalpayet || 19 ||
anantādi samārabhya mātṛkāmbujakāntagam |
pañcāsanamidaṃ dhyātvā karṇikāyāṃ viśeṣataḥ || 20 ||
vidyeśvarīṃ ca tanmadhye tadūrdhve śvetapaṃkajam |
kesare kāmarājaṃ ca vāgbhavaṃ tasya madhyame || 21 ||
p. 389)
tanmadhye cāpi vāgīśīṃ arthapañcakavāsinīm |
śuddhasphaṭikasaṃkāśāṃ sukhāsīnāṃ śucismitām || 22 ||
jaṭāmakuṭaśobhāḍhyāmardhendukṛtaśekharām |
caturbhujāṃ triṇetrāṃ ca sarvalakṣaṇasaṃyutām || 23 ||
pustakaṃ vāmahastena lekhanīṃ dakṣiṇena ca |
śuddhasphaṭikamālāṃ ca vāmahastena ghaṇṭikām || 24 ||
peśalāṃ hlādavadanāṃ śukakekī subhāṣiṇīm |
cārukuṇḍalakeyūramuktābharaṇabhūṣitām || 25 ||
candrāmṛtarasasnātāṃ santataṃ bhaktavatsalām |
sarvagandha susaṃliptavṛttapīnonnatastanīm || 26 ||
p. 390)
śvetamālā samāyuktāṃ śvetavastropaśobhitām |
kaṭhinastanayugmāṃ ca viśālajaghanāṃ śivām || 27 ||
evaṃ dhyātvā jagaddhātrīṃ dīkṣitānāṃ tu mātaram |
āvāhādbhaviṣyantaṃ pūjayecchivavatkramāt || 28 ||
tarpayecca jagatsarvaṃ tattadyogena mantritām |
vidyeśvaryāśca purato dalamadhyeṣu cāṣṭasu || 29 ||
yogāṃ satyāṃ ca vimalāṃ pūrṇāṃ caiva tathaiva ca |
smṛtiṃ ca medhāṃ prajñāṃ ca pūrvavannandikeśvara || 30 ||
tadbahiśca ṣaḍaṃgaṃ ca hṛdayaṃ pāvake dale |
vāyavye tu śikhāṃ yajet * * * * * * * * || 31 ||
p. 391)
īśāne kavacaṃ caiva pūrve netraṃ kṣipetpunaḥ |
savye tu dalamadhye tu pūjayenmantra rājakam || 32 ||
saumyāśca śvetavarṇāśca devyaḥ padmadṛśastathā |
namorudrānvitāścaitā iti śakvari saṃkhyakāḥ || 33 ||
dalāgre mātaraścaiva tadbāhye lokapālakāḥ |
svasvanāmnā ca saṃpūjya svasvarūpaṃ vibhāvayet || 34 ||
daśalakṣaṃ japitvā tu daśāṃśaṃ tarpaṇaṃ bhavet |
abhiṣekaṃ hutaṃ caiva bhaktiyuktaḥ samācaret || 35 ||
śvetapadmaiḥ payo'bhyaktairjuhuyādayutāvadhi |
madhuratraya saṃsiktaiḥ śvetaiśśubhaiśśītalairapi || 36 ||
p. 392)
palāśaiśca gaḍūcyāvā samidbhirghṛtamiśritaiḥ |
prātaḥ snātvā samācamya nyāsādisahitaḥ kramāt || 37 ||
śuddhapātre śuddhajalaṃ divyadṛṣṭyā vilokya ca |
mūlamantra sahasraṃ ca japitvā tajjalaṃ pibet || 38 ||
saṃvatsareṇa kavitā gadyapadyakramānvitā |
hṛdayāvadhike toye sthitvā bhāskarabimbake || 39 ||
vāgīśvarīṃ ca tanmadhye dhyātvā bhāskaramaṇḍale |
sahasra tritayaṃ japtvā maṇḍalāvadhi nityaśaḥ || 40 ||
jātyalaṃkāra saṃyuktā prabhūtakavitā bhavet |
trisvādu madhubilvotthaiḥ supatraiścā yutaṃ hunet || 41 ||
p. 393)
lakṣmīkavitvasaubhāgyaṃ lokavaśyaṃ ca jāyate |
kṛtāñjali samiddhomāṃ madhuratrayasaṃyutām || 42 ||
mahatī kavitāśaktirūcitā tasya jāyate |
brahmīrasena payasā ghṛtayuktaṃ supācayet || 43 ||
sahasratritayaṃ japtvā nityaṃ prātastulepayet |
karṣakatrayamātreṇa kavitā maṇḍalādbhavet || 44 ||
viśvauṣadhaṃ ca suśveṣāṃ jananīdvayasaṃyutam |
saindhavaṃ cājamodaṃ ca vācaścaitā ca pippalīḥ || 46 ||
yaṣṭiṃ ca jīrakaṃ caiva cūrṇayitvā samāṃśakam |
brāhmīrasena bahuśo bhāvayitvā vicakṣaṇaḥ || 47 ||
p. 394)
ghṛtena śīdhunāmiśrya trisahasraṃ japetkramāt |
ardhamāsa prayogena bhakṣayedardhamātrakam || 47 ||
eṣāṃ japena mūkasya kavitvaṃ bhavati dhruvam |
tasmātkavitva saṃsiddhiravivāraṃ tu sādhake || 48 ||
pañcāśadauṣadhīkvāthaṃ kalaśe saṃmilitā bhavet |
sahasraṃ tu dinādau tu japtvā nityaṃ tu māsakam || 49 ||
tajjalenābhiṣekaṃ ca medhālakṣmīyaśaḥ kramāt |
kavitvaṃ ca yaśovaśyaṃ draviṇatvaṃ ca sidhyati || 50 ||
tajjalenābhiṣiktāstrī vandhyā satputrakaṃ labhet |
akārādikṣakārāntaṃ pañcāśadapi cauṣadhīḥ || 51 ||
p. 395)
śrīgandhaṃ ca tathāraktamāgaruṃ candrameva ca |
uśīraṃ kuṣṭhakaṃ caiva parikuṃkumameva ca || 52 ||
takkolajātī māṃsī ca muraṃ coraṃ tathaiva ca |
gandhaṃ ca rocanāṃ caiva patraṃ tadanu pippalīm || 53 ||
bilvaṃ guhaṃ raktatṛṇaṃ lavaṃgaṃ kuṃbhivardhanīm |
udumbaraṃ kāmarīkāṃ vārāmajjaṃ tathaiva ca || 54 ||
śvetaśaṃkhaprasūnaṃ ca mayūraśikhayānvitam |
lākṣāgnimandhasiṃhīṃ ca kuśadarbhaṃ tathaiva ca || 55 ||
kṛṣṇaśaṃkhaprasūnaṃ ca vaṭaṃ bandhūkameva ca |
bṛhatīṃ pāṭalīṃ citrāṃ tulasīṃ kiṇikaṃ tathā || 56 ||
p. 396)
catvāriṃśadimāḥ proktā daśapuṣpamanantaram |
indravallīṃ ca bhṛṃgīṃ ca viṣṇukrāntiṃ ca sūkarīm || 57 ||
kṛtāñjaliṃ ca dūrvāṃ ca śrīdevīṃ ca sabhāṃ punaḥ |
lakṣmīṃ caiva sadābhadrāṃ śubhavāre śubhe dine || 58 ||
samādāyātha pañcāśadauṣadhīḥ pāpanāśinīḥ |
etābhirgulikāṃ kuryād bhasmasthāṃ ca viśeṣataḥ || 59 ||
bhūtapretapiśācāśca coravyāghrādayastathā |
sujaptā mūlamantreṇa dhāritā sarvasiddhidā || 60 ||
jyotiṣmatyāśca tailaṃ ca mūlamantreṇa sādhitam |
kramaśaḥ prāśayennityaṃ ṣaṇmāsādvākpatirbhavet || 61 ||
p. 397)
aśuddhaḥ śaivajātosau tapasā vijitendriyaḥ |
nityasnānarato bhaktaḥ paradūṣaṇavarjitaḥ || 62 ||
pūrvaproktaguṇopeto dayāluḥ sādhakottamaḥ |
anadhītāni śāstrāṇi vaktuṃ śaktiśca tasya vai || 63 ||
caturguṇaṃ tu bhajatāṃ vāgīśīṃ varadojvalām |
paścātsannidhimāgatya vāṃcchitārthaṃ dadeddhruvam || 64 ||
nityamaṣṭottaraṃ japtvā kaivalyaṃ padamāpnuyāt || 64 1/2 ||
ityacintya viśvasādākhye vāgīśvarīvāgīśvarīpūjāvidhiḥ aṣṭādaśaḥ
paṭalaḥ ||
p. 398)
nandikeśvaraḥ ||
devadeva mahādeva anātha parameśvara |
tvadīyāṃ mūrtimenāṃ ca pūjāṃ kartuṃ prasīdame || 1 ||
narāṇāmapi bhaktānāṃ pūjāmārgaṃ vadaprabho |
īśvara uvāca |
bhaktijñānaika nirataṃ ratnagarbhaṃ śṛṇuṣva tat || 2 ||
atriḥ kṣaṇā kālakaṇṭhā kāyugrayekṣaroḥ |
tudhyāmadhyagatā sabhyaṃ vaṭamūlanivāsine || 3 ||
dhyānaikamātranirata namo rudrāya śambhave |
tāraśaktinirūcco'yaṃ mantraḥ ṣaṭtriṃśadakṣaraḥ || 4 ||
ṣaḍaṃgaṃ tāraśaktyādi hṛdādyaṃgairmataḥ kramāt |
ṣaḍbhirdvābhyāṃ tathāṣṭāṣṭa pañcatrīṇi tathā kramāt || 5 ||
p. 399)
mūlamantrasya varṇaiśca ṣaḍaṃgamabhidhīyate |
evaṃ ṣaḍaṃgaṃ vinyasya jyeṣṭhādyaṃguliṣu nyaset || 6 ||
karṇe caiva stanadvandve dvayaṃ hṛnnābhike dvayam |
kaṭyodvayaṃ ca guhyaikaṃ pādayośca catuścatuḥ || 7 ||
śeṣadvayena sarvāṃgavyāpakaṃ vinyasetkramāt |
akārādikṣakārāntamātṛkānyāsamācaret || 8 ||
śabdopadeśamūlaṃ yat bhūtaṃ pyārṇakaṃ nyaset |
varṇaṃ ca catvāriṃśaṃ tu navavargavirājitam || 9 ||
svaravargadvayaṃ proktaṃ ādyaṃ pañca catuḥparam |
saptavyañjana vargaṃ syāt saptaṣaṭpañca varṇakam || 10 ||
p. 400)
trivargadīptamanyaṃ syāt teṣāmutpattirucyate |
karṇatāloṣṭhakarajeṣvekamātra pravṛttitaḥ || 11 ||
a i u savarṇā syurādyavargaḥ svayaṃ bhavet |
astikāreṇa saṃyogādekāraḥ syātpareṇa tu || 12 ||
e ai kāreṇa vargo yadi māntena tatpunaḥ |
kaṇṭherdhamātrakāṃ mauṣavivṛtātprāṇaghoṣavān || 13 ||
aparo jāyate varṇo hakāro vyañjanottamaḥ |
tālī ca ṣaṭkato yassyātkevomantoṣayoścayaḥ || 14 ||
dante la iti vargo yat dvitīyaṃ parameva tat |
sparśa bāhyatvasāmānyasvaragambhīralāghavaiḥ || 15 ||
p. 401)
kaṇṭhatāluka dantoṣṭhaṣvāsanvargāstu pañca vai |
prasiddhāyāṃ lipaukasyāṃ vargā ye pañca saṃmatāḥ || 16 ||
antyā dvidvicatustrirvāsteṣvamī kīrtitāḥ kramāt |
tālu mūrdhni ca de yuṣṭhak saṃyuktaṃ vivṛto havaiḥ || 17 ||
śaṣasairnavavargācca iti vṛtalipikramaḥ |
mūlādhārātparā vāṇī sūtramātrā samanvitā || 18 ||
tadūrdhve nābhideśe'pi paśyantī cārdhamātrikā |
hṛdayādudgatā saiva tripānmadhyamasaṃjñitā || 19 ||
ekamātrānvitā saiva vaikharī saṃśadākṣarā |
vaktrepi vāṣṭasthāneṣu saṃparkāśca dahṛṣṭayaḥ || 20 ||
p. 402)
utpattau vaikharī paścān madhyamā śrutisaṃgame |
paśyantī cārdhasaṃparke parātvanubhavānugā || 21 ||
utpattirlayamityuktaṃ tatraivotpattirucyate |
khegakṣābhūmayāvarṇā varṇāḥ saṃbhavataḥ kramāt || 22 ||
iti bhūtayamāyasmāt tenabhūtalipirbhavet |
ākāśādi pṛthivyantaṃ ye varṇāḥ samudāyajāḥ || 23 ||
sarve lipiṃ ca saṃgṛhyamādyantaṃ śivaśaktimān |
* * * * ilāmena gulikakṣmādikhātmavat || 24 ||
saṃhārakramaṇaṃcedaṃ proktaṃ śaktiśivātmakam |
lipirapyeva veha kramātkramagatā bhavet || 25 ||
p. 403)
krame tu khādivṛddhyāntā vyutkrameṣvādikhāntajā |
visargāntā ime proktā vyutkrame bindumastakāḥ || 26 ||
visargaḥ śaktibījaṃ syādbinduḥ śivamayaḥ smṛtaḥ |
bhavasvarā navādhāre hādiparnamukhe tathā || 27 ||
hakāraṃ mūrdhni vinyasya yakāraṃ tu lalāṭake |
rephaṃ dakṣaśirobhāge vakāraṃ vāmake tathā || 28 ||
lakāraṃ paścime bhāge gaṃkarāgre pakārakam |
kakāraṃ bāhumūle ca khakāraṃ korparāntakaḥ || 29 ||
sakāramaṃgulīnāṃ ca mūle gaṃ maṇibandhane |
vāmahaste ca vargaṃ syāṭṭavargaṃ dakṣapādake || 30 ||
p. 404)
tavargaṃ vāmapāde ca vāmapārśve pakārakam |
phakāraṃ nābhideśe ca vakāraṃ pṛṣṭhapārśvake || 31 ||
sakāraṃ guhyadeśe ca ṣakāraṃ vahnimadhyame |
sakāraṃ hṛdi vinyasya evaṃ bhūtalipikramaḥ || 32 ||
sarvapāpaharaṃ divyaṃ sarvajñānavivardhanam |
evaṃ krameṇa vinyasya pūjayennandikeśvara || 33 ||
śuddhācāraḥ śuciḥsnātaḥ śuddhaśaivo jitendriyaḥ |
bhasmasnānayuto dakṣo rudrākṣeṇopavītakaḥ || 34 ||
snānaśuddhiyutaḥ paścād āsanopari saṃsthitaḥ |
prāṇāyāmatrayaṃ kṛtvā bhūtaśuddhiṃ tataḥ kramāt || 35 ||
p. 405)
antaryāgaṃ tataḥ kṛtvā karanyāsamataḥ param |
śrīkaṇṭhādi ca vinyasya mātṛkānyāsakaṃ punaḥ || 36 ||
śrīnandikeśvara uvāca |
asādṛśya jagannātha mokṣakāraṇanāyaka |
pāśanirvāṇadīkṣāṃ ca vadabhaktānukampayā || 37 ||
īśvara uvāca |
prathamaṃ maṇḍapaṃ kuryādalaṃ kārairalaṃkṛtam |
saptāhe paṃcarātre vā tridine sadya eva vā || 38 ||
dīkṣāpūrvaṃ tu kartavyaṃ yugapatyaṃ kurārpaṇam |
gomayālepanaṃ kṛtvā kuṇḍavedyādi sarvaśaḥ || 39 ||
liṃgārcanaṃ sthaṇḍilaṃ ca pūrvavannandikeśvara |
pūrvoktalakṣaṇairevaṃ maṇḍalasyāpi vedikā || 40 ||
p. 406)
dravyaṃ ca devatānyāsaṃ pūrvavatsamyagācaret |
trayastriṃśacca sūtreṇa pūrvottarasamaṃ nyaset || 41 ||
madhye padmaṃ catuṣṣaṣṭi padayuktaṃ suśobhanam |
aṣṭapatrasamāyuktaṃ rekhāgraṃ tena lekhayet || 42 ||
kṛṣṇenābhyaraṃ jñeyaṃ vṛttaṃ śvetamiti smṛtam |
tadbahissamavṛttaṃ tu tadbahiḥ śvetamucyate || 43 ||
sarvavarṇānsamāstīrya śeṣaṃ yuktyā prakalpayet |
tadbāhye caturaśraṃ tu kalpayetkalpavittamaḥ || 44 ||
īśānaṃ karṇikāmadhye puruṣaṃ pūrvavatkramāt |
aghoraṃ dakṣiṇe vaktre vāmadevaṃ tu cottare || 45 ||
p. 407)
sadyaṃ paścimavaktre tu pūjayedbrahmapañcakam |
āgneyyāṃ hṛdayaṃ pūjya aiśānyāṃ tu śiro yajet || 46 ||
nair-ṛtyāṃ tu śikhāṃ pūjya vāyavyāṃ kavacaṃ yajet |
netraṃ tu purato nyasya kesare tu viśeṣataḥ || 47 ||
astramīśānake nyasya śeṣaṃ pūrvavadācaret |
saṃskāradīkṣāśiṣyāṇāṃ varjitaṃ cāṣṭakaṃ tathā || 48 ||
ekonaviṃśatkartavyamityuktaṃ sadguṇādhikam |
kartā brāhmasaṃyukto dvijātyādyabhimānakaiḥ || 49 ||
vihīno rudraputratva bhāvayuktobhiyogyakaḥ |
etairguṇairvihīnaścen nirvāṇasyāpya yogyakaḥ || 50 ||
p. 408)
punaḥ saṃskāradīkṣāṃ ca kṛtvā nirvāṇamācaret |
śivāgniṃ pūrvavatpūjya dīkṣākāryaṃ samārabhet || 51 ||
dīkṣā tu pāśacchedaṃ hi tatkāryaṃ krūrakaṃ bhavet |
krūrakāryeṣu sarveṣu mantrāṇāṃ dīpanaṃ mukhe || 52 ||
pauṣṭike vaśyake śāntau vaṣaṭkārāntamantrakaiḥ |
vauṣaḍvaṣaḍsamopetaiḥ sudhābījoparisthitaiḥ || 53 ||
mantraiśca homaṃ kartavyaṃ kuryātsarvatra nādike |
huṃkāramūlamantrasya śikhāmantramudīritam || 54 ||
vahnireva śikhā proktā atra granthabhṛllālitam |
mātṛkāyāmapi ca nāsti tadupari likhyate || 55 ||
p. 409)
* * * * * * * * tāmanādikraterapi |
ekaikadhā tadāhṛtya pratyekaṃ tatkrameṇa vā || 56 ||
prathamaṃ tāramuccārya śikhāṃ ca tadanantaram |
mūlamantraṃ ca tatpaścāt punaśca śikhayānvitam || 57 ||
huṃphaḍantaṃ samuccārya mūlamantrasya dīpanam |
oṃ haṃ phaṭ pūrvamuccārya huṃkāraṃ tadanantaram || 58 ||
hṛdayaṃ ca manaścaiva śikhāhṛdayadīpanam |
oṃ hūṃ hāṃ huṃ phaṭ śikhāyāmapi huṃkāraṃ śikhābījamanantaram || 59
||
anantaraṃ tadeva syāt pūrvavaccāntakaṃ bhavet |
oṃ iṃ huṃ phaṭ |
netradīpanamevaṃ hi hauṃ saṃpuṭitaṃ tathā || 60 ||
oṃ huṃ hauṃ huṃ huṃ phaṭ |
astradīpanamantraṃ tu saṃskāraṃ madhyasaṃpuṭam |
pūrvavacchikhayā caiva mantrāṇāṃ dīpanaṃ bhavet || 61 ||
oṃ huṃ haḥ huṃ phaṭ |
evaṃ dīpanasaṃyuktaṃ mūlāṃgairdīpitaṃ śiśum |
sasavyabhāgadeśasthaṃ śiṣyaṃ saṃpūjya deśikaḥ || 62 ||
kanyāvinirmitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam |
astreṇa prokṣitaṃ varma kuṇḍāntaṃ mūlamantrakam || 63 ||
suṣumnābhāvitaṃ sūtraṃ śuddhamūlena yojayet |
śiṣyaṃ taṃ śikhayābadhnyātpādāṃguṣṭhāvalambakam || 64 ||
pādāṃguṣṭhācchivāgre tu bandhayenmuktikāṃkṣiṇām |
narasya savyabhāge tu nāryāccāpyapasavyake || 65 ||
p. 411)
śaktimantreṇa śaktiṃ ca pūjitāṃ tasya mūlataḥ |
saṃhāriṇāṃ bharaṇāya sūtraṃ te naiva vinyaset || 66 ||
suṣumnā mūlamantreṇa gṛhītvā bāhyasūtrake |
nyastvā dhyātvā hṛdābhyarcya kavacenāvakuṇṭhayet || 67 ||
sannidhānaṃ bhavedetad hṛdayasya viśeṣataḥ |
nāryāścāpyevamevaṃ hi kuryātsarvatra yuktitaḥ || 68 ||
tattvadhvā ca padādhvā ca varṇādhvā mantra eva ca |
bhuvanādhvā kalādhvā ca ṣaḍadhvānaḥ kramānnyaset || 69 ||
tāraṃ hṛdayamādyeṣu caturthyantaṃ namo'ntakam |
oṃ hāṃ tantrādhvane namaḥ oṃ hāṃ padādhvane namaḥ || 70 ||
p. 412)
oṃ hāṃ varṇādhvane namaḥ | oṃ hāṃ mantrādhvane namaḥ |
oṃ hāṃ bhuvanātmane namaḥ | oṃ hāṃ kalādhvane namaḥ || 71 ||
sūtre ṣaḍvidhamadhvānaṃ vinyasya śivabhāvayuk |
apaḥ prāptaṃ talenaiva prokṣayecchiṣkaṃ prati || 72 ||
tena mantreṇa puṣpeṇa śiṣyasya hṛdi tāḍayet |
huṃkāraṃ recakenaiva śiṣyasya hṛdi vinyaset || 73 ||
ajapāmadhya jīvasya viyogaṃ hetinā kuru |
huṃ phaṭ |
oṃ hāṃ svāheti mantreṇa paricchidyāttathā punaḥ || 74 ||
evaṃ śaktyā tu caitanyamavispaṣṭaṃ tu bhāvayet |
nāḍībhūte ca sūtre vai saṃhāriṇyā ca yojayet || 75 ||
p. 413)
oṃ jaṃ ātmane namaḥ |
ityuccārya ca sūtre tu vyāpakaṃ vātmano bhavet |
kavacenāva kuṇṭhyaiva hṛdayena iti trayam || 76 ||
ātmasannidhikāryāya kuryāttannandikeśvara |
vidyādehaṃ tu vinyasya śāntyatītasya darśanam || 77 ||
* * * * * lāyāṃ ca tatvāsyamitaraṃ tathā |
mantrabhūtamiva dhyātvā nāḍīsūtre tu bhāvayet || 78 ||
oṃ hāṃ śāntyatītakalāpāśāya namaḥ |
anenaiva tu mantreṇa darśanāya japetkramāt || 79 ||
tathaivamastramapyevaṃ padaṃ varṇācca ṣoḍaśa |
etasyāṃ bhuvanānyaṣṭau bījaṃ nāḍī ca tadvayam || 80 ||
p. 414)
viṣayaṃ ca guṇaṃ caivaṃ kāraṇaṃ ca sadāśivam |
hṛtāyāṃ śāntyatītāyāṃ antarbhāvyaṃ pratāḍayet || 81 ||
oṃ hauṃ śāntyatītakalāpāśāya huṃ phaṭ |
gṛhītvā saṃhāriṇyā ca nidātyātmatra mastake || 82 ||
āhuti tritayaṃ dadyāt purassannidhi hetave |
dve tatvevākṣare dve ca bījanāḍīkhagadvayam || 83 ||
guṇau mantrau tathābjastha mevaṃ kāraṇamīśvaram |
padāni dvādaśaṃ proktaṃ bhuvanaṃ daśasapta ca || 84 ||
viṣayaṃ ca tathāpyekaṃ śānteratyantamuttamam |
kṛṣṇāyāṃ madhyataḥ smṛtvā tāḍayitvā ca pūrvavat || 85 ||
p. 415)
saṃhāriṇyā samāyojya mukhīsūtre niyojayet |
oṃ haiṃ haiṃ iti bījena sānnidhyāyāhutitrayam || 86 ||
tatvāni saptavidyāyāḥ padamapyekaviṃśatiḥ |
ṣaḍvarṇamantramekaṃ ca pañcaviṃśatimekakam || 87 ||
trayoguṇāśca viṣayamekaṃ tatra tu kāraṇam |
jihvāyāmatiraktāyāmantarbhāvyotkramātpunaḥ || 88 ||
bīje nāḍikhagadvandve pūrvavannandikeśvaraḥ |
ādāya tāḍya saṃśodhya hṛtsūtre sthāṇunā yajet || 89 ||
hrūṃ hrūṃ mantraṃ samuccārya sannidhānāhutitrayam |
caturviṃśati tatvāni pañcaviṃśati varṇayuk || 90 ||
p. 416)
bījanāḍīkhagadvandvaṃ pādadvyadhikatriṃśakam |
lokānāṃ ca caturṇāṃ ca ṣaṣṭirguṇa catuṣṭayam || 91 ||
trīṇi mantrāṇi viṣayamekaṃ kāraṇamacyutam |
pratiṣṭhāmadhyamaṃ dhyātvā śuklāśāntānamādikam || 92 ||
kuryādānābhisūtrasthaṃ sannidhānāhutiṃ yajet |
hrīṃ lokamaṣṭottaraśataṃ ekaviṃśatpadāni vai || 93 ||
bījanāḍīsamīrāṇāṃ dvayamindriyayorapi |
varṇamevaṃ ca tatvaṃ ca viṣayaṃ caiva meva hi || 94 ||
mantraṃ catuṣṭayaṃ proktaṃ nivṛttau ca tathaiva ca |
jihvāyā pītavarṇāyā madhye saṃbhāvya tāḍayet || 95 ||
p. 417)
gṛhītvā pādabhāgāntaṃ sūtre saṃyojya pūjayet |
tantrasannidhikāryāya juhuyādāhuti trayam || 96 ||
ityādāya kalāsūtre yojayecchiṣya vigrahān |
dīkṣāyāṃ tu sabījāyāṃ samayācārapāśataḥ || 97 ||
dehārambhakadharmācca mantrasiddhiphalādapi |
vāṃchitārthāya dharmācca vyatiriktaṃ tu bandhanam || 98 ||
kalānāṃ madhyagaṃ sūtraṃ kṣmaṃcaitanyamarodhakam |
anainaiva krameṇaiva kuryāttarpaṇadīpanam || 99 ||
svasvamantreṇa tuṣṭyarthaṃ āhuti tritayaṃ bhavet |
dīpane tu hunettadvat huṃphaḍantaṃ śarāṇunā || 100 ||
p. 418)
oṃ śāntyatītakalāpāya svāhā | iti tattat-
tarpaṇe pāśāya huṃphaṭ | iti trayāhutiḥ || 101 ||
vyāpti bodhāya sūtraṃ tat kalā sthāneṣu pañcasu |
saṃmṛjya kuṃkumājyena tatra sāṃgaṃ śivaṃ yajet || 102 ||
kalāmantrairhuṃphaḍantairbhitvā pāśānanukramāt |
praviśyānte namaskāraṃ grahāṇāṃ bandhanaṃ bhava || 103 ||
oṃ huṃ hāṃ hauṃ hāṃ huṃ śāntyatīta kalāgrāhāmi |
badhnāmi ityādi mantraiśca kalāgrahaṇa bandhanam || 104 ||
pāśādināpakośo grahaṇaṃ bandhanaṃ tathā |
sarvavyāpārarodhaṃ ca puṣpaṃ prati vibhāvayet || 105 ||
p. 419)
tatsūtramupadiśyāya śiṣyāṃse ca niveśayet |
dvisṛktvādya ca nāśāya mūlena ca śataṃ hunet || 106 ||
puruṣasya śarāvāntaṃ sūryāstra parito bhavet |
hṛdāstraṃ saṃpuṭenaiva nidhāya tadanantaram || 107 ||
praṇavārghyaṃ gṛhītvā tu deśiko yāgamandirāt |
bahirgatvā tataḥ kuryān maṇḍala tritayaṃ kramāt || 108 ||
naiṣṭhikānbhautikāṃścaiva saumyāsyānaindravaktrakān |
krameṇa vaśyānśiṣyāṃśca prāśayecculukatrayam || 109 ||
pañcagavyena pūrvaṃ syāt pāṇinā kuśayā saha |
madhye madhye cācamanaṃ vidadhyānnandikeśvara || 110 ||
p. 420)
dvitīye carukaṃ proktaṃ grāsatrayasamanvitam |
aṣṭagrāsamitirvāpi darśanasparśavarjitam || 111 ||
palāśapatrairmuktyarthaṃ aihikyārthaplave tale |
hṛdā tu sakalagrāsaṃ bhājayeddeśikottamaḥ || 112 ||
paścādācamanaṃ kāryaṃ śuddhaireva jalaiḥ punaḥ |
dantakāṣṭhaṃ hṛdā datvā cakṣuṣā śodhitaṃ tadā || 113 ||
jalena śodhayetpaścād dhautamūrdhvamukhaṃ kṣipet |
vidandhāmaṃ vinā sarvaṃ śodhanaṃ pātamuttamam || 114 ||
aśobhananivṛttyarthaṃ hetinā juhuyācchatam |
nānyāthādoṣamokṣāya śatamaṣṭottaraṃ hunet || 115 ||
p. 421)
mūlamantreṇa kartavyaṃ prītyarthaṃ nandikeśvara |
samarpya sthaṇḍileśāya sarvakarmāṇi bhaktiyuk || 116 ||
tasya pūjāsamāptiśca caṇḍeśasyāpi pūjanam |
nirmālyaśodhanaṃ kṛtvā gomayenopalepayet || 117 ||
mūlena bhūmiṃ saṃśodhya caruśeṣaṃ tu homayet |
lokapālāṃśca kalaśān pūjayitvā nirudhya ca || 118 ||
bāhyarakṣābhavedyantu visṛjedgaṇapālakān |
saṃkṣepeṇa krameṇaiva lokapālabaliṃ kṣipet || 119 ||
āgneye vāruṇe vāpi snātvāyā gālayaṃ viśet |
naiṣṭhikānbhasmaśayyāyāṃ hṛdādakṣiṇaśīrṣakān || 120 ||
p. 422)
bhautikāndarbhaśayyāyāṃ pūrvamaulyastrarakṣitān |
śikhābaddhaśikhānsarvān hetinā rakṣitānpunaḥ || 121 ||
svapnādhipannimantraṃ ca gurustatropadeśayet |
oṃ hili hili śūlapāṇaye svāhā taṃ cāpi paścimām || 122 ||
oṃ hili hili pāṇaye svāhā | oṃ namaḥ śivaḥ |
śambho triṇetrāya piṃgalāya mahātmane || 123 ||
vāmāya śambhave viśva svapnādhipataye namaḥ |
oṃ hili hili nigine śūlapāṇaye namaḥ || 124 ||
evaṃ mantraṃ ca śiṣyāṇāmupadiśyātha śāyayet |
bahirnirgatya saṃprāśya pañcagavyaṃ caruṃ guruḥ || 125 ||
p. 423)
yathā dṛṣṭaṃ tu svapnaṃ hi pṛcchecchiṣyāṃstathā guruḥ |
ramaṃ dhvajaṃ chatraṃ ca gajaṃ vṛṣabhamuttamam || 126 ||
kṣīraṃ māṃsaṃ madhuṃ caiva madhumadyajalaṃ tathā |
gaṇādyārohaṇaṃ cāpi śuklamālyānulepanam || 127 ||
dīpamujvalamagniṃ ca brahmāṇaṃ vedapāragam |
sumālāṃ ca vadhūṃ vāpi veśyāṃ sarvāṃgalakṣaṇam || 128 ||
pitrośca darśanaṃ vāpi gurordarśanamuttamam |
ratnahemāṃgulīyādibhūṣaṇaṃ svapnamuttamam || 129 ||
arkādibimbatapanaṃ patanaṃ cāndhakūpake |
tailābhyaṃgaṃ maṣīlepaṃ aṃgacchedaṃ tathaiva ca || 130 ||
p. 424)
vidhavādarśanaṃ cāpi navavastrāvakuṇṭhanam |
mṛdbhāṇḍanavakaṃ cāpi potrikāmahiṣādibhiḥ || 131 ||
mardanaṃ cāpi kṛṣṇaṃ ca niśīye pūṣadarśanam |
bhujaṃgadarśanaṃ cāpi bādhakāścaivamādi ca || 132 ||
kākakaṃkakharādīnāṃ darśanaṃ cā śubhāvaham |
prāyaścittaṃ tu kartavyaṃ tattaddṛṣṭyānurūpataḥ || 133 ||
nityaṃ naimittikaṃ kṛtvā praviśedyāgamaṇṭapam |
ācamya vidhivacchuddhaḥ soṣṇīṣo bhūṣaṇānvitaḥ || 134 ||
deśikaḥ śodhyamadhvānaṃ pūrvoktaṃ cātmani nyaset |
bhāsvaraṃ śivahastaṃ ca bhāvayennandikeśvara || 135 ||
p. 425)
kuṃbhe śivaṃ ca saṃbhāvya sarvābharaṇa saṃyutam |
indrādīnapi dikpālānpūjayitvā samāhitaḥ || 136 ||
sthaṇḍile maṇḍale vāpi pūjayecchivamavyayam |
pāvakaṃ pūjayetpaścād darpaṇaṃ pūrvakāvadhi || 137 ||
duḥsvapnaśāntaye paścān mūlamantrāṃśakaṃ hunet |
huṃkāraṃ saṃpuṭenaiva hutvā mantrasya dīpanam || 138 ||
kumbhamaṇḍalayormadhye cāntarbalirvidhīyate |
śiṣyāṇāṃ ca praveśāya kabdhvājñāṃ ca bahirbhavet || 139 ||
pūrvavanmaṇḍalāre * * * * samayantadā |
saṃpātahomaṃ tannāḍīrūpamarhakarāṃgakam || 140 ||
p. 426)
mūlena sannidhārthāya juhuyādāhutitrayam |
sthaṇḍile tu samabhyarcya pāśaviśleṣakaṃ gurum || 141 ||
aṣṭottaraśataṃ jñeyaṃ bhuvanānyava saptavai |
kapālo jaladehaśca vajradehaḥ pramardanaḥ || 142 ||
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ |
agnīrudro hutāśaśca piṃgalaḥ khādako hariḥ || 143 ||
jvalano dahano babhrurbhasmāntaśca kṣayāntakaḥ |
kālamṛtyuharo dhātā vidhātā kartṛsaṃjñakaḥ || 144 ||
kālo dharmopyadharmaśca saṃyoktā ca viyojakaḥ |
nair-ṛto māraṇo hantā krūradṛṣṭirbhayānakaḥ || 145 ||
p. 427)
ūrdhvaśepho virūpākṣo tralohitadaṃṣṭravān |
mahābalo mahābāhurdaśaite vandyarākṣasāḥ || 146 ||
valaścātibalaścaiva pāśahasto mahābalaḥ |
śvetaśca jayabhadraśca dīrghabāhurjalāntakaḥ || 147 ||
baddhavāsyaśca bhīmaśca daśaite śa neritāḥ |
śīghro laghurvāyuvegaḥ sūkṣmastīkṣṇaḥ kṣayāntakaḥ || 148 ||
pañcāntrikaḥ pañcaśikhaḥ kapardī meghavāhanaḥ |
niśīśo rūpavāndhanyaḥ saumyadeho jaṭādharaḥ || 149 ||
lakṣmīdharo haraḥ kāmī prasannaśca prakāśitaḥ |
vidyādharo jñānadharaḥ sarvajño vedapāragaḥ || 150 ||
p. 428)
mātṛvṛttaśca piṃgākṣo bhūtabālo balipriyaḥ |
sarvavidyāvidhātā ca sukhaduḥkhakarau daśa || 151 ||
annabālakadhīmānyaḥ pātālā tathā |
vṛkṣo vṛṣadharo dhīro grasnaśca sarvatomukhaḥ || 152 ||
lohitaśca phaṇīndraśca daśa rudrasamāśritāḥ |
guruvibhurgaṇādhyakṣaḥ stridaśavanditaḥ || 153 ||
saṃvāhaśca vivāhaśca nāgo lipsurvicakṣaṇaḥ |
vīrabhadro'tha kālāgnirudro hāṭaka eva ca || 154 ||
kūṣmāṇḍakaśca sāmyaśca brahmā viṣṇuśca sītamaḥ |
rudraścāhurime rudrāḥ kaṭāhābhyantare sthitāḥ || 155 ||
p. 429)
etānyevādināmāni bhuvanānāmidaṃ param |
aṣṭāviṃśatpadānāṃ tu viprato tiṣṭhati kramāt || 156 ||
bhavo bhavodbhavo haṃsaḥ sarvabhūta sukhapradaḥ |
sarvasānnidhyakara brahmaviṣṇurudrārcita aśubhā || 157 ||
pūrvasthita sākṣi sākṣi kuru kuru pataṃga pataṃga |
jñānajñāna śabdaśabda sūkṣma sūkṣma śivaśśarva || 158 ||
oṃ namaḥ śiva oṃ namaḥ śivāya namo namaḥ |
evamekona viṃśatiḥ padamantramataḥ param || 159 ||
sadyo hṛdayastha netrāṇi catvāri kramato bhavet |
hakāraśca sakāraśca varṇadvayamudīritam || 160 ||
p. 430)
iḍā ca piṃgalā caiva nāḍīdvayamudīritam |
vāyudvayaṃ ca saṃproktaṃ prāṇāpānakramādubhau || 161 ||
indriyadvayamevāpi ghrāṇaṃ paścādupasthakam |
viṣṭayaṃ bhaya tu ityukto guṇapañcakamucyate || 162 ||
śabdaḥ sparśaśca rūpaṃ ca raso gandha iti kramāt |
maṇḍalaṃ pārthivaṃ pītaṃ caturaśra mataḥ param || 163 ||
indreṇa cihnitaṃ caiva vistṛtaṃ śatakoṭiyuk |
kalāyāṃ ca nivṛttiḥ syādyonayopi caturdaśa || 164 ||
tirye ca paṃcamānuṣyamekaṃ devatvamaṣṭadhā |
paśavaśca mṛgāścāpi sarvabhaṃgāḥ sarīsṛpāḥ || 165 ||
p. 431)
sthāvaraṃ ceti pañcaitāḥ sūryabhūtāśca yonayaḥ |
mānuṣyamekamanyattu devayonigataṃ śṛṇu || 166 ||
paiśācā rākṣasā yakṣā gandharvāścaindra saṃjñikam |
prādeśaṃ brāhmyamityeva devatāṣṭakayonayaḥ || 167 ||
pārthivaṃ tatvamaṣṭānāṃ ayekārāspadaṃ bhavet |
prakṛtāścālayaṃ teṣāṃ bhoge buddhau ca kāraṇam || 168 ||
brahmāpyavasthājāgraṃ tu nivṛttirvyāpakaṃ smaret |
oṃ hāṃ hāṃ hāṃ samuccārya nivartteśca kalāḥ punaḥ || 169 ||
pāśāya huṃphaḍantaṃ ca namontaṃ mantramuccaret |
oṃ hāṃ svāhāṃ nivṛttikalāpāśāya huṃ phaṭ || 170 ||
p. 432)
evaṃ kṛtvā tataḥ pāśaṃ kuṇḍamadhye vinikṣipet |
oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ || 171 ||
anenaiva tu mantreṇa recayodbhavamudrayā |
kuṇḍamadhye tu saṃsthāpya cārghyaṃ datvā namo'ntayuk || 172 ||
oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ |
anenaiva tu mantreṇa svāhāntenāhutitrayam || 173 ||
oṃ hāṃ nivṛttikalāpāśāya svāhā |
sānnidhyaṃ tarpaṇaṃ caiva punareva tribhistathā || 174 ||
brahmāṇaṃ ca nivartau tu samāvāhyātha pūjayet |
oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ || 175 ||
p. 433)
brāhmaṇe naiva mantreṇa cāsanaṃ tarpaṇaṃ bhavet |
svāhāntena punastena mantreṇoccāraṇaṃ bhavet || 176 ||
oṃ hāṃ brahmaṇe svāhā brahman tavādhikā |
oṃ brahman tavādhikāreṇa sa mumukṣuṃ dīkṣayāmyaham || 177 ||
bhāvyaṃ tvayānukūlyena vidhiṃ vijñāpayediti |
āvāhayettato devīṃ raktāṃ vāgīśvarīṃ tadā || 178 ||
icchājñānakriyārūpāṃ ṣaḍvidhādhvaikakāriṇī |
pūjayettarpayeddevīṃ bhaktibhāvasamanvitaḥ || 179 ||
tathā vāgīśvaraṃ devaṃ yoniṃ saṃkṣobhadakṣakam |
oṃ hāṃ haṃ hāṃ huṃphaḍantena cātmane nama ityapi || 180 ||
p. 434)
śiṣyasya hṛdayaṃ tāḍya puṣpeṇa ca viśeṣataḥ |
sphuratsphuliṃgasaṃkāśaṃ tasya caitanyavigraham || 181 ||
hṛdi kṛtvā nivṛttisthaṃ pāśaṃ chindatattu jyeṣṭhayā |
oṃ hāṃ hāṃ haḥ huṃphaḍantaṃ ca oṃ svāhityanena ca || 182 ||
pūraṇenāṃkuśenaiva mudrayākarṣya bhāvayuk |
ātmamantreṇa saṃgṛhya yojayedātmani sphuṭam || 183 ||
oṃ hāṃ haṃ hāṃ ātmane namaḥ |
vāgīśvarasya saṃyogaṃ vāgīśvaryāśca bhāvayet || 184 ||
caitanyaṃ kevalenaiva kuryādbhāvasamanvitam |
brahmādikāraṇatyāgaṃ kramānnītvā śivāspadam || 185 ||
p. 435)
garbhādhānārthamādāya yugapatsarvayoniṣu |
sarvayonisvarūpāyā vāgīśvaryā varāṃgake || 186 ||
vāgīśī garbhanāle tu pūrvaṃ taddhātumelitam |
paścādvāgīśvarīgarbhe vāmayādbhavasaṃjñayā || 187 ||
mudrayānayākṣiptaṃ bhāvayennandikeśvara |
oṃ hāṃ haṃ hāṃ ātmane namaḥ iti pūjayedbhāvasaṃyutaḥ || 188 ||
anenaiva tu mantreṇa tarpaṇaṃ pañcadhā bhavet |
sarvayoniṣu śudhyarthaṃ hṛdayena tu homayet || 189 ||
garbharakṣādibhiryāntaṃ tatra puṃsavanaṃ tathā |
dehimeñjana kurvīta śirasā yugapattadā || 190 ||
p. 436)
śikhāmantreṇa kartavyamadhikāraṃ viśeṣataḥ |
varmaṇā sarvabhāgaṃ ca mantreṇa viṣayātmanoḥ || 191 ||
abhedaṃ moharūpaṃ ca layaṃ tatra vibhāvayet |
mūlena
garbhādhānādikāryeṇa pañca pañcāhutīrhunet || 192 ||
ardhapañcakanāsāya hṛdayena śataṃ hunet |
pāśaviśleṣaṇe caiva malaśaktitiraskṛtau || 193 ||
svāhāntenāstramantreṇa pañcapañcāhutīrhunet |
malādyantaḥsthapāśasya saptadhāstreṇa japtadhā || 194 ||
kartavyācchedanaṃ kuryāt kalāśāstreṇa tadyathā |
oṃ huṃ nivṛttikalāpāśāya huṃ phaṭ nā punaḥ || 195 ||
p. 437)
chitvā vimalavatsūtraṃ vartulīkṛtya sadguruḥ |
ājyapūrṇasṛvasyāgne nidhāyāgnau tu homayet || 196 ||
bhasmīkṛtya kalāstreṇa dadyātpañcāhutiṃ kramāt |
pāśāṃkuśanivṛttyarthaṃ oṃ aṃ astrāya phaḍiti || 197 ||
oṃ aṃ astrāya phaṭ |
astreṇa cā hutiṃ dadyāt prāyaścittāya vai bhavet |
tatra brahmāṇamāvāhya pūjayettarpayettathā || 198 ||
oṃ hāṃ pūrvaṃ samuccārya śabdabrahma tathaiva ca |
śukaṃ brahmangṛhāṇeti juhuyādāhuti trayam || 199 ||
oṃ hāṃ śabdasparśau śuklabrahmangṛhāṇa svāhā |
mantreṇānena santarpya prārthayettu viśeṣataḥ || 200 ||
p. 438)
daṇḍinaḥ śeṣapāśasya brāhmaṇasya paśormayā |
sandhānaṃ punarāstheyaṃ śivājñā sādhayediti || 201 ||
visṛjya tatra brahmāṇaṃ nāḍyādakṣiṇayā śanaiḥ |
kumbhakenātmamantreṇa saṃhāriṇyā ca mudrayā || 202 ||
ātmānaṃ ca viśeṣeṇa rāhumuktaikadeśavat |
pañcāṃgabindubimbaiśca bhāvayennandikeśvara || 203 ||
gṛhītvā yojayetsūtre recakenodbhavāya bham |
arghyapātrajalaṃ dhyātvā sudhāmayamanaupamam || 204 ||
bindubhissamyagabhyarcya śiṣyasya śirasi kṣipet |
pitarau tau visṛjyātha vauṣaḍanta śarāṇunā || 205 ||
p. 439)
vidhessaṃpūraṇākhyāya pūrṇāhutimathācaret |
nivṛttiśodhanaṃ hyetat pratiṣṭhāmārabhetkramāt || 206 ||
tatvadvayasya sandhānaṃ śuddhāśuddhiryavairbhavet |
hrasvadīrgha prayogeṇa cānnānnādānta saṃhitām || 207 ||
oṃ hāṃ hlāṃ hrīṃ |
aptejo vāyurākāśamātrendriyabuddhayaḥ |
guṇatrayamahaṃkāraṃ caturviṃśati niti || 208 ||
pratiṣṭhāyāṃ niveśaṃ hi tatvānyetāni bhāvayet |
khādirāntākṣarāṇyeva pañcaviṃśatireva ca || 209 ||
ṣaṭpañcāśacca lokānāṃ tatsaṃkhyābhiśca rudrakān |
amareśaṃ prabhāvaṃ ca naimiśaṃ puṣkaraṃ tathā || 210 ||
p. 440)
āṣāḍhaśca tathā daṇḍī bhārabhūtirathāṣṭamaḥ |
lakulīśo hariścandraḥ śrīśailo daśamo bhavet || 211 ||
alpīyo'mṛtakeśaśca mahākālāya madhyamaḥ |
kedāro bhairavaśceti dvitīyā * * * ritam || 212 ||
tato gayā kurukṣetraṃ nākhalaṃ nakhalaṃ tathā |
vimalaṃ cāṭṭahāsaṃ ca mahendro bhīmasaṃjñakaḥ || 213 ||
vaistrāpadaṃ rudrakoṭiravimukto mahālayaḥ |
gokarṇī bhadrakarṇaśca svarṇākṣaḥ sthāṇureva ca || 214 ||
artha * * * sarvajño bhāsurastadanantaram |
subāhurmantrarūpī ca viśālo jaṭilastathā || 215 ||
p. 441)
raudraśca piṃgalākṣaśca kāladaṃṣṭrī bhavettataḥ |
binduraścaiva ghoraśca prājāpatyo hutāśanaḥ || 216 ||
kāmarūpī tathā kālakaṇṭho'pyatha bhayānakaḥ |
pataṃgaḥ piṃgalaścaiva haro vidhātra saṃjñakaḥ || 217 ||
śaṃkukarṇo bhavānīśaḥ śrīkaṇṭhaścandramaulinā |
saheto bhavanirvṛttau samābāhyātha pūjayet || 218 ||
oṃ hāṃ brahmaṇe nama iti paryantāḥ kramātproktāḥ padāṃcchṛṇu |
vyāpi vyāpin rūpārūpaprathamaprathamatejastejaḥ || 219 ||
jyotirjyotirūpa anagni adhūma abhasma anāde |
nā nā nā nā dhū dhū dhū dhū oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ || 220 ||
p. 442)
anidhana nidhanodbhava śiva paramātmalparemeśvara |
mahādeva sadbhāveśvara | mahātejo yogādhipate || 221 ||
muñca muñca prathama prathama śarvaśarveti dvātriṃśatpadāni |
bījaṃ ca reca yo mantro vāmadeva śiva śikhānāḍī || 222 ||
suṣumnānālirī * * * * dānāsamādhikau |
rasanāvāyusaṃyuktamindriyaṃ ca tadā bhavet || 223 ||
rasastu viṣayo rūpaḥ sparśaśśabdarasā guṇāḥ |
abjopetārdhacandraṃ ca maṇḍalaṃ vāruṇaṃ tathā || 224 ||
svapnāvasthā pratiṣṭhāyāṃ kāraṇaṃ viṣṇurucyate |
bhuvanāmā jagatsarvaṃ bhuvānāntargataṃ smaret || 225 ||
p. 443)
praviśyena svamantreṇa sūtre dehe viyojayet |
oṃ hrāṃ hrīṃ hrāṃ samuccārya pratiṣṭhāṃ ca kathāṃ tathā || 226 ||
pāśāya huṃphaḍantaṃ ca mantrametadudīritam |
oṃ hrāṃ hrīṃ hrāṃ pratiṣṭhākalāpāśāya huṃphaṭ || 227 ||
svāhāntenāpyanenaiva pūraṇenāṃkuśākhyayā |
mudrayā caivamākarṣed huṃphaḍantaṃ sa bījayuk || 228 ||
oṃ hrūṃ hrāṃ pratiṣṭhākalāpāśāya huṃphaṭ |
* * * mudrayā gṛhya kumbhakena hṛdānyadhaḥ || 229 ||
tābhyāṃ tatsūtramādāya pūrvavannandikeśvara |
oṃ hrāṃ hrīṃ pratiṣṭhā kalāpāśāya namaḥ || 230 ||
p. 444)
anenaiva tu mantreṇa gṛhītvā bhāvamudrayā |
recakeṇa viśeṣeṇa kuṃbhe caiva vidhāpayet || 231 ||
oṃ hrāṃ hrīṃ pratiṣṭhā kalāpāśāya namaḥ |
anenaiva tu mantreṇa cāpayitvā vibhāvayet || 232 ||
āhutitritayenaiva svāhāntenaiva bhāvayet |
sannidhānāhutiṃ caiva pūrvavatkuryādguruḥ || 233 ||
hṛdayāni namontena viṣṇave madhyame bhavet |
oṃ hrāṃ viṣṇave namaḥ |
anenaiva tu mantreṇa viṣṇumāvāhya pūjya ca || 234 ||
oṃ viṣṇo tavādhikāresminmumukṣuṃ dīkṣayāmyaham |
bhāvyaṃ tvayānukūlena viṣṇuṃ vijñāpayediti || 235 ||
p. 445)
vāgīśvarīṃ ca vāgīśamāvāhyābhyarcya pūjayet |
puṣpeṇa dakṣahastena śiṣyavakṣasi tāḍayet || 236 ||
oṃ hāṃ haṃ samuccārya vyomaṣoḍaśasaṃyutam |
huṃphaḍantaṃ samuccārya praviśenmantrapūrvakam || 237 ||
oṃ hāṃ haṃ hāṃ haḥ huṃ phaṭ |
ete naiva tu mantreṇa vātmānaṃ vibhajedguruḥ |
pāśayuktaṃ tu śastreṇa jyeṣṭhayāṃkuśamudrayā || 238 ||
tārādi huṃphaḍantena mantreṇaiva viśeṣataḥ |
oṃ hāṃ haṃ hāṃ haḥ huṃ phaṭ |
pūrvoktena tu mantreṇa svāhānta sphuṭitena ca || 239 ||
ākṛṣyātmani saṃyojya namo nānātmaneti ca |
oṃ hāṃ haṃ hāṃ ātmane namaḥ |
pitroḥ saṃyogamuddhārya mudrayodbhavayānayā || 240 ||
p. 446)
iḍayā tadane naiva devīgarbhe niyojayet |
gātrotpattau tathā paṃcaśirasā janmane tathā || 241 ||
adhikārāya yogāya śikhāyā kavacāṇunā |
saṃsārapāśaśastreṇa srotaśśiṣyaiḥ śivāṇunā || 242 ||
hudvā tatra śucau garbhādhānādi pūrvavat |
pāśaviśleṣaṇaṃ cāpi śirasā tadanantaram || 243 ||
niṣkṛtyai śatakṛtvastu homayennandikeśvara |
śastreṇa pañcadhā kṛtvā malaśaktitirohake || 244 ||
pāśaviśleṣaṇo pañca juhuyācca viśeṣataḥ |
saptāstrajaptaṃ kartavyaṃ chindyādastreṇa tattadā || 245 ||
p. 447)
kalābījasamāyuktamuccārya praṇavādikam |
pratiṣṭhāṃ ca kalāpāśāya haḥ punaḥ || 246 ||
huṃphaḍantena mantreṇa vidadhyādbhāvasaṃyutaḥ |
oṃ hāṃ pratiṣṭhākalāya pāśāya haḥ huṃphaṭ || 247 ||
vimṛjya vartulīkṛtya pāśānastreṇa pūrvavat |
ājyaṃ tu pūrvavaddatvā kalāstreṇa hutaṃ bhavet || 248 ||
pāśāṃkuśanivṛttyarthaṃ pañcāstreṇa hunettadā |
aṣṭāhutiṃ ca juhuyāt prāyaścittanivṛttaye || 249 ||
oṃ haḥ astrāya huṃ phaṭ |
viṣṇumāvāhya saṃpūjya tarpaṇaṃ ca hṛdā bhavet |
adhikārādikaṃ sarvaṃ sarvavannandikeśvara || 250 ||
p. 448)
oṃ hāṃ viṣṇo rasaṃ caiva śuklaṃ ca tadanantaram |
gṛhāṇasvāhāntamuccārya mantramevaṃ bhavettadā || 251 ||
oṃ hāṃ viṣṇorasaṃkhyā gṛhāṇa svāhā |
niśśeṣapāśadagdhasya paśostasya hare tvayā || 252 ||
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti |
tato visṛjya viṣṇuṃ ca raudrātmānaṃ viśodhayet || 253 ||
rāhuṇāmuktacandrasya bimbārdhasadṛśaṃ tadā |
saṃhāramudrayātmasthaṃ vidhāyodbhavamudrayā || 254 ||
saṃyojya sūtre vinyasya toyabinduṃ yadā purā |
vahne visṛjya pitarau pūjayetkusumādibhiḥ || 255 ||
p. 449)
pūrṇāhutiṃ ca juhuyāt pratiṣṭhā śodhanāya ca |
vidyāsandhānakāryārthaṃ pūrvoktakalayā saha || 256 ||
tatvaparṇādikaṃ sarvaṃ pūrvavannandikeśvara |
oṃ hrāṃ hrīṃ hrūṃ hāṃ ca sandhāne rāgaṃ cā śuddhavidyayā || 257 ||
niyatiśca kalā caiva kīlo māyā tathaiva ca |
śuddhavidyā ca tatvānāṃ saptakaṃ ca kramādbhavet || 258 ||
ralapāśśaṣasā varṇāḥ ṣaḍvidyāyāṃ samīritāḥ |
ekaviṃśatpadaṃ proktaṃ tārādyaṃ nandikeśvara || 259 ||
oṃ namaśśivāya śarvaprabhave śivāya īśāna-
mūrdhāya tatpuruṣāya vaktrāya aghora hṛdayāya || 260 ||
p. 450)
vāmadeva guhyāya sadyojātamūrtaye namonamaḥ |
guhyātiguhya goptre anidhanāya sarvayogādya || 261 ||
sarvajña sarvavidyādhipāya jyotīrūpāya parameśvara |
parameśvara acetanācetana vyomāvyoma | rudrāṇāṃ || 262 ||
bhuvanānāṃ ca * * * svarūpamatha kathyate |
pūrvantu vāmadevaḥ syāt tattatsarvabhavodbhavaḥ || 263 ||
vajradehaḥ prabhurdhātā kramavikramasuprabhaḥ |
ardhaḥ praśāntanāmā ca paramākṣarasaṃjñikaḥ || 264 ||
divaṃ ca sudive babhrurakṣayaśśaṃbhureva ca |
adṛṣṭarūpadhārānau tathā rūpavivardhanaḥ || 265 ||
p. 451)
namo namo mahāvīryaḥ citrāṃgastadanantaram |
kalyāṇa iti vijñeyāḥ pañcaviṃśati saṃkhyayā || 266 ||
mantro ghorāharau nāḍyanna ca dve tatra te tathā |
pūjā ca hastirjihvā ca vyānanāgau maruddvayam || 267 ||
rūpaṃ viṣayamevaṃ ca pādanetramathendriyam |
śabdaḥ sparśaśca rūpañca traya eva guṇāḥ smṛtāḥ || 268 ||
avasthā vā suṣuptiḥ syādrudro devaśca kāraṇam |
bhāvayedbhuvanādiṃ ca vidyāmūrdhagate tadā || 269 ||
tāḍanaṃ cedanaṃ tatra praveśaṃ ca niyojanam |
vidyayā hṛtpradeśe tu grahāṇāṃ karṣaṇaṃ bhavet || 270 ||
p. 452)
ārohyātmani saṃgṛhya kalākuṇḍe niyojayet |
kāraṇaṃ rudramāvāhya śiṣyaṃ vijñāpya bhaktiyuk || 271 ||
kuryādāvapanaṃ pitroḥ śiṣyavakṣasi tāḍayet |
caitanyaṃ pūrvavattatra mantreṇa ca viyojayet || 272 ||
pūrvoktavidhinākṛṣya cādā yātmani yojayet |
iḍayā yojayedbharge saṃgrāhya dvādaśāṃśataḥ || 273 ||
dehotpattiṃ tataḥ kuryājjanādhi kṛtireva ca |
bhogaṃ virāmaṃ strotaśca tatvānāṃ ca viśodhanam || 274 ||
malakarmādi mokṣāya niṣkṛtyai ca vidhānavit |
pūjayettarpayeccaiva śatāhutyā ca tatra vai || 275 ||
p. 453)
pāśaviśleṣaṇaṃ cāpi hetinā nandikeśvara |
mūlaśakti tirodhāne cchedane mardane tathā || 276 ||
vartulīkaraṇaṃ caiva dāhe cāṃgulināśane |
prāyaścittaniṣedhārthaṃ rudrasyāvāhanaṃ tathā || 277 ||
pūjanaṃ cāpi tatsarvaṃ vidadhyātpūrvavattadā |
rūpaṃ granthiṃ ca gulphaṃ ca rudrāya viniveśayet || 278 ||
oṃ hāṃ rūpaṃ gandhau śuklau rudra gṛhāṇa svāhā |
śaivīmājñāṃ ca saṃśrāvya rudraṃ visṛjya kāraṇam || 279 ||
rudraṃ tathādhikāre'sminmumukṣuṃ dīkṣayāmyaham |
bhāvyaṃ tvayānukūlyena bhaktyā vijñāpanaṃ bhavet || 280 ||
p. 454)
bandhāya na punaḥstheyaṃ śivājñāṃ bhāvayediti |
ātmanyātmānamādhāya pāśastatra niyojayet || 281 ||
ardhenduṃ śirasi nyasya pitarau visṛjettadā |
pūrṇāhutiṃ ca kṛtvā tu vidhānena viśeṣataḥ || 282 ||
tāḍanādiṃ ca vidhinā sarvaṃ kuryācca sadbudhaḥ |
vidyāsvabījametvaṃ hi repheṇa tu viśeṣataḥ || 283 ||
oṃ hāṃ hūṃ hāṃ vidyākalāpāśāya huṃphaṭ |
anenaiva tu mantreṇa vidyāvāca viśodhanam || 284 ||
śāntyāṃ vidyāṃ ca saṃyojya vidhissaṃvardhayā bhavet |
etadvayaṃ ca śāntau ca vilīnaṃ bhāvayetkramāt || 285 ||
p. 455)
īśvaraṃ caiva sādhākhyaṃ ubhayaṃ tatra bhāvayet |
pakṣavarṇau ca saṃproktau bhuvanādhiparudragāḥ || 286 ||
svanāmnaiva ca vikhyātāḥ pūrva saṃkhyā samanvitāḥ |
prabhavakṣamayakṣudrā vimalaśśiva ityapi || 287 ||
ghano nirañjanaścaiva oṃkārassuśivastathā |
dīptā ca kāraṇaṃ caiva tridaśeśvara ityapi || 288 ||
tridaśaḥ kālanāmā ca sūkṣmaścāmbuja iśvaraḥ |
rudrāścāṣṭādaśatvete śāntyāśca bhuvanādhipaḥ || 289 ||
bhuvanānāṃ ca patayaḥ kramādete samīritāḥ |
padānāṃ ca viśeṣeṇa praṇavādyaṃ bhavettadā || 290 ||
p. 456)
oṃ vyomavyāpine vyomarūpāya sarvavyāpine |
śivāya anantāya anāthāya anāśritāya || 291 ||
dhruvāya śāśvatāya yogapīṭha saṃsthitāya |
nityayogine dhyānāhārāya * * * * * * || 292 ||
evamuktaṃ tathā vyāptiḥ praṇavādyaṃ bhavettadā |
puruṣe kavacau mantrau bīje binduyakārakau || 293 ||
nāḍīdvayamalaṃ pūṣyā yaśasvinyapyanantaram |
mārutau kūrmakṛkarau tvarāgaḥ syāttathendriyaḥ || 294 ||
viṣayasparśa evaṃ syādguṇasparśanivāraṇau |
īśvarastu karaṃ proktamadhastāttu turīyakam || 295 ||
p. 457)
śāntimadhyagataṃ dhyātvā sarvaṃ ca bhuvanādikam |
pūrvavattāḍanaṃ bhedaṃ praveśamapi yojanam || 296 ||
ākarṣaṇaṃ grahaṇaṃ ca śāntervadanasūtrataḥ |
svasminsaṃropya saṃgṛhya kalāṃ kuṇḍe niyojayet || 297 ||
īśaṃ tavādhikāre'smin mumukṣuṃ dīkṣayāmyaham |
anukūlena bhavatā bhāvyaṃ vijñāpanādikam || 298 ||
pitreṇāvāhanaṃ caiva śiṣyasya tāḍanādikam |
ātmānaṃ vidhinā samyak svasminneva niyojayet || 299 ||
hṛdayenāhutiṃ pañca śarīreṇotpattaye bhavet |
śirasā pañcajanārthaṃ adhikāro śikhā bhavet || 300 ||
p. 458)
bhogaṃ ca kavacenaiva saṃhāraṃ hetinā bhavet |
mūlena srotasāṃ sidhyai sidhyai tatvahṛdā bhavet || 301 ||
garbhādhānādikaṃ sarvaṃ pūrvavannandikeśvara |
pāśaviśleṣaṇaṃ cāpi tanutreṇa tadā bhavet || 302 ||
niṣkṛtyaiva śataṃ hutvā malaśaktinirohaṇe |
hetinā pañcajuhuyādevaṃ pāśaviyojane || 303 ||
astraṃ tu sarvathā japtvā kartaryastreṇacchedayet |
bījena saṃpuṭaṃ kuryāt tathā śāntikalāntare || 304 ||
pāśāya huṃ huṃ huṃ phaḍantaṃ kramānmantramudīritam |
hauṃ hauṃ śāntikalāpāśāya huṃ phaṭ || 305 ||
p. 459)
samastaṃ vartulīkṛtya pāśānastreṇa pūrvavat |
ājyapūrṇasṛve sthāpya kalāstreṇa hutaṃ bhavet || 306 ||
pāśāṃkuśanivṛttyarthaṃ hetinā pañcadhā hunet |
aṣṭāhutīśca juhuyāt prāyaścittanivṛttaye || 307 ||
oṃ haḥ astrāya phaṭ |
īśvaraṃ hṛdaye vāhya pūjanaṃ tarpaṇaṃ bhavet |
tasmai śuklaṃ ca vidhinā kurvīta tadanantaram || 308 ||
oṃ hāṃ īśvaraṃ budhya huṃkārau śuklaṃ gṛhāṇa svāhā |
dagdha niśśeṣapāśasya śiśorasyeśvara tvayā || 309 ||
nayanārthaṃ tu kartavyaṃ śivājñāṃ śrāvayediti |
īśvaraṃ tatra visṛjed rudrātmānaṃ niyojayet || 310 ||
p. 460)
rāhuṇāgrastapañcāśaccandrabimbasamaṃ tadā |
śiṣyāmātmani saṃbhāvyaṃ vidhinā yojayettadā || 311 ||
śiṣyaṃ saṃyojayedbhāvo yojayedbhavamudrayā |
mūlena kuryācchiṣyasya śirasyamṛtabindukam || 312 ||
vahnervisṛjya pitarau kusumādisupūjitau |
pūrṇāhutiṃ ca vidhinā juhuyānnandikeśvara || 313 ||
śāntyāmapi vidha * * * * nādi ca pūrvavat |
bījameva viśeṣaḥ syāt kalānāṃ śucihetave || 314 ||
śāntyāyāśśāntyatītāyāṃ sandhānāṃ tu viśuddhaye |
pūrvavattatra kurvīta tatra varṇādikaṃ kramāt || 315 ||
p. 461)
oṃ hāṃ hauṃ samuccārya sandhāne tu bhavedidam |
uktau śaktiśive tatve bhuvanāṣṭakamīritam || 316 ||
dīpiko raucikaścaiva mocakaścaurdhvagāmikam |
vyomarūpamanādyaṃ ca tathānāśritamaṣṭamam || 317 ||
nivṛttiśca pratiṣṭhā ca vidyā * * * * hṛdhi |
ilikā rodhikā sapta sahapañcadaśa smṛtāḥ || 318 ||
tāraṃ padaṃ tathaiśānau mantro varṇāstu ṣoḍaśa |
akārādi visargāntā bījanādahakārakau || 319 ||
nāḍyantaṃ kūhuḥ śaṃkhinī cayā tadanantaram |
devadattaṃ tathā caiva nāñjayamaṣṭadhaḥ param || 320 ||
p. 462)
indriye sparśane śrotre viṣayaireva ityapi |
guṇaśca śabdotītaḥ syāt turīyāditakaṃ bhavet || 321 ||
sadāśivaḥ kāraṇaṃ syād iti tatvādipañcakam |
śāntyatītakalāsaṃsthaṃ dhyātvā tattāḍanādikam || 322 ||
huṃphaḍantena saṃtāḍya kalāpāśaṃ vibhidya ca |
namontaṃ huṃphaḍantena praviśyātra niyojayet || 323 ||
śikhāhṛtsaṃpuṭaṃ kṛtvā svāhāntāṃkuśamudrayā |
ākṛṣya pūrakeṇaiva caitanyaṃ vibhajettataḥ || 324 ||
astreṇa pāśayuktaṃ tad bhaktyā vijñāpayediti |
pūjāmāvāhanaṃ pitrostarpaṇaṃ sannidhiṃ tadā || 325 ||
hṛtsaṃpuṭātmabījena śiśuvakṣasi tāḍayet |
oṃ hāṃ haṃ hāṃ huṃphaṭ |
anenaiva tu mantreṇa caitanyaṃ vibhajettataḥ || 326 ||
astreṇa pāśayuktaṃ tajjyeṣṭhayā sṛṇimudrayā |
oṃ hāṃ haṃ hāṃ huṃ phaṭ |
hṛtsaṃpuṭātmabījena svāhāmākṛṣya bhāvayuk || 327 ||
ādāya tannamontena svātmanyeva niyojayet |
oṃ hāṃ haṃ hāṃ haḥ ātmane namaḥ |
pitrossaṃyogamudbhāvyaṃ bhavedudbhavamudrayā || 328 ||
iḍayā recakenaiva devigarbhe niyojayet |
pūrvoktavidhinā sarvaṃ garbhādhānādikaṃ bhavet || 329 ||
pāśaviśleṣaṇārthāya mulena tadanantaram |
niṣkṛtyai ca śataṃ homaṃ vidadhyānnandikeśvara || 330 ||
p. 464)
malaśakti tirodhāne pāśaviśleṣaṇe tathā |
pañcapañcāhutīrdadyān mantreṇa ca yathā purā || 331 ||
saptadhā japta śāstreṇa pāśaṃ chindyādanantaram |
oṃ hāṃ śāntyatītakalāpāśāya huṃphaṭ || 332 ||
vimṛśya vartulīkṛtya pāśāmastreṇa pūrvavat |
pūjya pūrṇe sṛ dhyātvā kalāstreṇa ca homayet || 333 ||
pāśāṃkuśaniṣedhārthaṃ juhuyātpañcavāhutīḥ |
aṣṭāhutīśca juhuyāt prāyaścitta nivṛttaye || 334 ||
hṛdayāsya sadādevaṃ pūrvavattarpaṇaṃ bhavet |
adhikāraṃ ca kuryācca pūrvoktavidhinā punaḥ || 335 ||
p. 465)
oṃ hāṃ sadāśiva namo binduśuklagṛhāṇa svāhā |
niśśeṣadagdhapāśasya śivonasya sadāśivam || 336 ||
bandhāya natvayā stheyaṃ śivājñāṃ śrāvayediti |
pūrṇāhutiṃ ca visṛjen mūlena ca sadāśivam || 337 ||
tato'tha hutvā cātmānaṃ śaraccandramivotthitam |
saṃyojya raudryasaṃhāramudrayā gurumātmani || 338 ||
vidadhyācchivadehasthaṃ uddhatyodbhavamudrayā |
prathārita śirogrīvo nādoccāra samanvitaḥ || 339 ||
āpyāyanādi dadyāttu śirasādhyāmbu bindukam |
bhaktyā saṃpūjya pitarau visṛjettadanantaram || 340 ||
p. 466)
khaṇḍitau śiṣyadīkṣāyāṃ yanmayā pitarau yuvām |
kāruṇyāttatkṣamitvā me vrajamaṃ sthānamātmanaḥ || 341 ||
śikhāmantritakartaryarodhamantrasvarūpiṇīm |
śivāstreṇa śikhāṃ chidyācchiṣyasya caturaṃgulam || 342 ||
oṃ huṃ śikhāyai huṃ phaṭ. |
sṛksṛvakṣālanaṃ śiṣya snānamācamanaṃ guruḥ || 343 ||
kuryāttatra viśeṣeṇa bhāvabhakti samanvitaḥ |
astreṇa tāḍanaṃ kṛtvā caitanyaṃ ca niyojayet || 344 ||
viśiṣyākṛṣya saṃgṛhya pūrvavaddvādaśāntataḥ |
svakīyahṛdayāmbhoje yojayennandikeśvara || 345 ||
p. 467)
viśiṣya hṛdayāmbhoje yojayennandikeśvara |
sṛvaṃ ghṛtena saṃpūrya daśosyācca sṛvaṃ kramāt || 346 ||
kṛtvā nityoktamārgeṇa kambusannibhamudrayā |
prasāritaśirogrīvo nādoccārasamanvitam || 347 ||
dhyānadṛṣṭiḥ śiraśśāntaḥ purābhāvayutaḥ punaḥ |
maṇḍalātkalaśādagneḥ śirassvasmādanākulam || 348 ||
ṣaḍvidhayānamānīya srugatra prāṇanāḍikā |
candārkanāśanaṃ jñātvā viṣuve ca bhavettadā || 349 ||
saptabhedayutaṃ dhyātvā kramānnādamudīrayet |
prāṇasya rodhaḥ prathamaṃ tatsvarūpāvalokanam || 350 ||
p. 468)
anāhatakramoccāri viśiṣṭaṃ mantrasaṃjñakam |
brahmanāḍyantarālasthanādaṃ tattu turīyakam || 351 ||
kāraṇānāṃ ca santyāgātsaptamaṃ viṣuvaṃ bhavet |
tasmiṃcchāntiṃ ca gacchettu layamicchati tatkṣaṇāt || 352 ||
suṣumnākulamāsādya nādepyūrdhvagatiṃ vrajet |
tadgatiśśaktiviṣayamupadeśena labhyate || 353 ||
sarvaprāṇasya śaktyantamāsanaṃ mānavarjitam |
tatkālaviṣuvaṃ ṣaṣṭhaṃ tathā tītaṃ ca saptamam || 354 ||
viṣuvaṃ tatvasaṃjñāyāṃ tasmintasyāṃ viyojayet |
pūrakaṃ kumbhakaṃ dhyātvā hyādāya mukhamādarāt || 355 ||
p. 469)
uddharet kramaśo mūlaṃ śikṣyādāśu manolayam |
manolayāttathā muktiriti śāstrasya niścayaḥ || 356 ||
ṣaḍadhvajīvabodhe'sminhakāre vidyudujvale |
nābhervitastiṃ saṃyāpya hakāraṃ paritaḥ sthitam || 357 ||
tatopari makāraṃ tu hṛdayaṃ caturaṃgulam |
tato'ṣṭāṃgulakarṇāntamukāraṃ viṣṇumucyate || 358 ||
caturaṃgulajihvāntamukāraṃ rudradaivatam |
sādākhyaṃ brahmarandhrāntaṃ nādarūpaṃ vibhāvayet || 359 ||
tadbrahmarandhramadhyasthāṃ śaktiṃ ca visṛjetkramāt |
divyaṃ pipīlikā sparśaṃ tasminsaṃbhavati kṣaṇāt || 360 ||
p. 470)
anubhūya ca tatsarvaṃ dvādaśāntaṃ tataḥ kṣaṇāt |
nirguṇaṃ nirmale śuddhe vācyavācaka varjite || 361 ||
nityānandamaye sūkṣme bhāvābhāva vivarjite |
kaivalye cidghane śānte śive tu paribhāvayet || 362 ||
śiṣyātmānaṃ ca tatraiva līyamānaṃ vibhāvayet |
ājyadhārāṃ ca juhuyājjvālānte'pi pare śive || 363 ||
sāyujyasya sthiratvāya mūlena juhuyāttadā |
vauṣaḍantaṃ samuccārya pūrṇāṃ ca vidhinā hunet || 364 ||
hauṃ vauṣaṭ |
guṇapādanametasya tārayuktaṃ hṛdāṇunā |
ātmavatsarvajño bhava iti svāhāntaṃ mantrakaṃ bhavet || 365 ||
p. 471)
oṃ hāṃ ātmassarvajño bhava svāhā |
oṃ hauṃ ātman aluptaśaktibhava svāhā || 366 ||
oṃ haḥ ātman anantaśaktibhava svāhā |
itthaṃ ṣaḍguṇamātmānaṃ gṛhītvā paramākṣarāt || 367 ||
vidhānabhāvenopetaḥ śiṣyadehe ca yojayet |
tīvraśaktinipātasya janitaśramaśāntaye || 368 ||
arghyāmṛtodabindubhiḥ śiṣyamūrdhani secayet |
śivakumbhādikānsarvānvadayecca kramādguruḥ || 369 ||
iśvara pradakṣiṇe bhāge maṇḍale tanniveśya ca |
uttarāsyaṃ ca tanmūrdhni dakṣiṇe tu vibhāvayet || 370 ||
p. 472)
tvayā cānugṛhītoyaṃ mūrtimāsthāya cātmakam |
deve vahnau gurussa syād bhaktināthasya vardhayā || 371 ||
devamevaṃ ca vijñāpya praṇamya ca guruḥ svayam |
śreyasābāhvini brūyādāśiṣya śivamādarāt || 372 ||
kṛṣṇa puṣpaṃ ca devāya dadyādbhaktisamanvitaḥ |
īśīkumbhādikalaśajalaistamabhiṣecayet || 373 ||
maṇḍalādiṣu pūjāṃ ca tasminnevopasaṃharet |
sarvadīkṣā ca jñānaṃ ca śarvānugrahato bhavet || 374 ||
tasmātsarvaprayatnena guruśuśrūṣaṇaṃ param |
nairantaryeṇa bhaktyā ca śuśrūṣā ca bhavetpunaḥ || 375 ||
p. 473)
gurvanugrahaṇaṃ paścāt śuśrūṣā ca bhavetparam |
nirvāṇa dīpitaḥ śiṣyo guru saṃsṛṣṭi yogyakaḥ || 376 ||
parārthaliṃgapūjāyāmadhikāro'sya vidyate |
śāvasūtikajaṃ caivamāśaucaṃ ca na vidyate || 377 ||
bhautikasya viśeṣeṇa snānamātreṇa śuddhidam |
ityacintya viśvasādākhye karmanirvāṇadīkṣāvidhirdvātriṃśatpaṭalaḥ ||
prāyaścittavidhāne tu punardīkṣā vidhīyate |
tena kāraṇataścāpi pūrvoktaguṇavarjitaḥ || 1 ||
punastadguṇa sidhyarthaṃ tritatvasyādarārcanam |
evamādiṣu sidhyarthaṃ tritatvakramadīkṣayet || 2 ||
p. 474)
tritatva karmadīkṣāṃ ca śṛṇutvaṃ nandikeśvara |
liṃgārcanādikaṃ sarvaṃ pūrvavatkuruyānmukham || 3 ||
maṇḍale kumbhake caiva svasminnagnau ca śiṣyake |
sarvatrāpi śivaṃ yaṣṭvā pūrvoktavidhinā tadā || 4 ||
ādyavidyākriyāntaṃ tu vinyāsādikramānnyaset |
agnermukhasya homaṃ ca mantrāṇāṃ dīpanaṃ punaḥ || 5 ||
pūrvavatkarma kurvīta paścātsūtrāvalambanam |
śiṣyasya mūrdhni śaktiṃ ca saṃpūjyādāya mudrayā || 6 ||
hauṃ śaktaye nama iti tatsūtre yojayetkramāt |
kavacenmavakuṇṭhyaiva tarpaṇādi ca pūrvavat || 7 ||
p. 475)
ṣaḍaṃganyāsakaṃ kuryāt pūrvavannandikeśvara |
sāmānyārghya jalenaiva prokṣayecchiṣyamastake || 8 ||
śiṣyasya hṛdaye tāḍya puṣpeṇa vidhinā tadā |
saṃpraviśyātha mantreṇa pāśaviśleṣaṇaṃ bhavet || 9 ||
vidhinākarṣaṇaṃ kuryāt śaktiṃ sūtreṇa yojayet |
oṃ hāṃ pūrvaṃ samuccārya haṃ hāṃ ātmane namaḥ || 10 ||
paścāttu mūrtivinyāsamāvāhyādikramādyajet |
mantrāṇāṃ tarpaṇaṃ kṛtvā śivatatvaṃ vilokayet || 11 ||
oṃ hāṃ śivatatvāya namaḥ |
haṃphaḍantena santāḍya śikhā saṃpuṭitena ca |
namontena ca mantreṇa śirassūtre tu vinyaset || 12 ||
p. 476)
oṃ hāṃ ātmane huṃ phaṇṇamaḥ |
saṃpūjya śivatatvaṃ tu varmaṇā cāvakuṇṭhayet |
mantrāṇāṃ tarpaṇaṃ kṛtvā śivatatvaṃ vilokayet || 13 ||
oṃ hāṃ śivatatvāya namaḥ
huṃphaḍantena saṃtāḍya śikhā saṃpuṭitena ca |
namontena ca mantreṇa śiraḥ sūtre tu vinyaset || 14 ||
oṃ huṃ ātmane huṃphaṇṇamaḥ |
saṃpūjya śivatatvaṃ tu varmaṇā cāvakuṇṭhayet |
tarpaṇaṃ pūjanaṃ cāpi pūrvavadvidhinā bhavet || 15 ||
vidyā tatvaṃ ca madhye tu sūtrayetpūjayedguruḥ |
p. 477)
oṃ hrīṃ vidyātatvāya namaḥ |
puṣpatāḍanapūjādi pūrvavatkuryāttataḥ || 16 ||
vilokayedātmatatvaṃ oṃ hāṃ ātmatatvayuk |
namontaṃ mantramuccārya pūrvavatpūjayedguruḥ || 17 ||
oṃ hāṃ ātmatatvāya namaḥ |
tāḍanādi kramātsarvaṃ pūrvoktavidhinā caret |
mantrāṇāṃ tṛptaye caiva juhuyādāhutitrayam || 18 ||
śivatatvādikānpāśān huṃphaḍantāṃśca dīpayet |
anāhatājñayormadhye sūtraṃ kāśmīravāriṇā || 19 ||
rañjayeddīpanaṃ paścān mantrāṇāṃ ca kramaṃ bhavet |
p. 478)
śivatatvāya huṃphaḍ dīpanaṃ bhavet || 20 ||
oṃ huṃ huṃ śivatatvāya huṃ phaṭ ||
tatsūtre tu śivaṃ pūjya pāśacchedamanantaram |
hṛtsaṃpuṭitabījena teṣāṃ grahaṇabandhanam || 21 ||
savyaskandhe tu śiṣyasya sūtraṃ tadviniveśayet |
ṣaḍaṃgena hunetpaścāt pūrṇāṃ mūlena kārayet || 22 ||
saṃpātaṃ satkṛtaṃ sūtraṃ mantraissatpātra saṃpuṭam |
śivakumbhasamīpe ca rakṣārthaṃ viniveṣṭayet || 23 ||
pūrvavatpañcame sādi carubhāgaṃ tathaiva ca |
baliṃ ca dantakāṣṭhaṃ ca pūrvavatsthāpayenniśi || 24 ||
p. 479)
ācāryaścarukaṃ prāśya pūrvavacca samarpaṇam |
adhivāsanamityāhurdīkṣākarmāpyanusmaret || 25 ||
svāpaṃca kṛtvā brāhme tu sasyāti dvayakaṃ caret |
śiṣyaṃ praveśya kuṇḍasya pārśve caiva kramāttadā || 26 ||
nāḍīsandhānakaṃ kṛtvā punassantānasūtrakam |
śikhāyāṃ mastakālambi badhnīyācchiṣyake tadā || 27 ||
āsanopari saṃveśya cātmatatvaṃ vilokayet |
ṣaḍadhva parivṛttaṃ ca vyāpakenāvalokayet || 28 ||
tāḍanaṃ pūrvavatkuryād vyāpya śiṣya hṛdāntakam |
gṛhītvā śiṣyacaitanyaṃ vahnimadhye vinikṣipet || 29 ||
p. 480)
pūjāntaṃ tarpaṇaṃ sarvaṃ śivamantreṇa pūrvavat |
paścād brahmāṇamāvāhya pūjayecchrāvayediti || 30 ||
śiṣya vakṣasi puṣpeṇa tāḍayitvā tu pūrvavat |
tadātmani praveśaṃ ca kuryātsanmārgavāyukaḥ || 31 ||
punaḥ svātmani śiṣyasya caitanyaṃ yojayetkramāt |
gurumaṇḍalaparyantamādāyodbhavamudrayā || 32 ||
vāgīśīgarbhanāḍau tu yojayennandikeśvara |
pūjanaṃ tarpaṇaṃ kṛtvā saṃskāravidhipūrvakam || 33 ||
utpattibhoganāśāya srotasāṃ śuddhaye tathā |
maṃtramāyādi niṣkṛtyai śivaṃ sāṃgaṃ ca pūjayet || 34 ||
p. 481)
malakarma tirodhānapāśavicchedanāya ca |
astreṇa homayetpaścāt tataḥ saptāstra japtayā || 35 ||
kartavyāyaśatatvaṃ ca hetinācchedayettataḥ |
vimṛśya vartulīkṛtya sṛgagre dhārayetkramāt || 36 ||
oṃ hāṃ ātmatatvāya huṃphaṭ. |
anena homayetpaścātpāśāṃkuśa nivṛttaye |
śatamaṣṭottaraṃ hutvā prāyaścittamanantaram || 37 ||
paścācchuṣkaṃ kramāddadyād brahmaṇe ca viśeṣataḥ |
oṃ hāṃ brahman gandharasa rūpasparśa śabdatvāt || 38 ||
śuklaṃ brahmāṇaṃ svāheti vijñāpya visṛjetkramāt |
p. 482)
pūrvavacchiṣya caitanyaṃ svasminnādāya deśikaḥ || 39 ||
mukhasūtre ca tatpaścād yojayennandikeśvara |
suyobhūmārghyavārīṇi śiṣya mūrdhni ca nikṣipet || 40 ||
ātmatatvasya śuddhyarthaṃ pūrṇāhutimathācaret |
śuddhena vātmatatvena vidyātatvaṃ ca bandhayet || 41 ||
oṃ hāṃ ātmatatvaṃ ca vidyātatvamataḥ param |
caturthyānta ci tatvaṃ ca namontaṃ mantramuccaret || 42 ||
oṃ hāṃ ātmatatva vidyātatvābhyāṃ namaḥ |
śuddhānāmapyaśuddhānāṃ hrasvadīrghaprayogataḥ ||
evaṃ mantraṃ samuccāryaṃ vidyātatvaṃ vimarśayet || 43 ||
p. 483)
śiśorladhvāṭavargāntaṃ vidyātatvaṃ vibhāvayet |
ṣaḍaṃgaṃ vyāpakaṃ caiva kṛtvā puṣpādi tāḍanam || 44 ||
pūrvavadviṣṇumāvāhya saṃpūjya vidhinā tataḥ |
vaktrasūtraṃ ca saṃtāḍya śiṣyacaitanya saṃgraham || 45 ||
pūrvavatkārayitvā tu praveśāditi deśikaḥ |
yojayet svātmaniyutaṃ dvādaśāntagataṃ nayet || 46 ||
tasmātpradeśādānīya vāgīśa garbhake nyaset |
utpattibhoga saṃhāranāthāya juhuyāttadā || 47 ||
śivenāṣṭottaraśataṃ vahnau hutvā tu pūrvavat |
mūlaśaktitirodhānaṃ hetinā pūrvavadbhavet || 48 ||
p. 484)
astreṇa saptadhā japtvā kartavyācchedayettadā |
vimṛjya vartulīkṛtya juhuyātpūrvavadguruḥ || 49 ||
prāyaścittaṃ tu kartavyamastreṇa vidhinā bhavet |
oṃ hāṃ viṣṇorhi saṃbhāvya buddhyahaṃkārarūpakam || 50 ||
śuklaṃ gṛhāṇa svāheti viṣṇostarpaṇakaṃ bhavet |
oṃ hāṃ viṣṇo buddhyahaṃkārarūpaṃ śuklaṃ gṛhāṇa svāhā || 51 ||
pratibandhāya vijñāpya viṣṇorvisarjanaṃ bhavet |
ādāyādāya caitanyaṃ svātmanyeva viśeṣataḥ || 52 ||
śiraḥ sūtre tu madhye lepe yojayennandikeśvara |
arghyāmṛtāmbubindūni śiṣya mūrdhni vinikṣipet || 53 ||
p. 485)
puṣpeṇa tāḍanaṃ kuryāt tatrāvāhya ca sādaram |
vahnau nikṣipya saṃpūjya tarpayecca yathākramam || 54 ||
śivaṃ dhyātvāhanaṃ paścāt pūjanaṃ tarpaṇaṃ caret |
tatpāde dīkṣayāmyenaṃ rudraṃ taṃ paribhāṣya ca || 55 ||
yadātvanugṛhītavyaṃ rudraṃ vijñāpayediti |
śiṣyacaitanyamādāya praviśyāntastato guruḥ || 56 ||
svātmanyeva sthitaṃ kṛtvā gurumaṇḍalagaṃ yajet |
udbhavena tamādāya vāgīśīgarbhanālake || 57 ||
niyojayetkramādbhūyo janita syāhutitrayam |
mūlaṃ na kuryādaṃgaicca hetinā homamārabhet || 58 ||
p. 486)
tirodhānāya pāśānāṃ śodhanāya viśeṣataḥ |
pāśānāṃ chedanāddāha prāyaścittaṃ ca pūrvavat || 59 ||
rudrasya pūjanaṃ kṛtvā tasya śuklasamarpaṇam |
oṃ hāṃ rudra mano bindusvarūpaṃ śuklakaṃ tathā || 60 ||
gṛhāṇa svāhāyāntaṃ tu mantrametadudīritam |
tirodhānāya pāśānāṃ śodhanāya viśeṣataḥ || 61 ||
pāśānāṃ chedanaṃ dāhaṃ prāyaścittaṃ ca pūrvavat |
rudrasya pūjanaṃ kṛtvā tasya śuklasamarpaṇam || 62 ||
oṃ hāṃ rudra manobindusvarūpaṃ śuklakaṃ tathā |
gṛhāṇa svāhāyāntaṃ tu mantrametadudīritam || 63 ||
oṃ hāṃ rudra manobinduśuklagṛhāṇa svāhā |
p. 487)
saṃpūjya vidhinā ceśaṃ visṛjettadanantaram |
brahmanśiṣyasya caitanyaṃ niveśya kṣaṇamādarāt || 64 ||
recakenāti saṃśuddhaṃ śirassūtre kṛtannayet |
amṛtopamasya bindūni śiṣyamūrdhani nikṣipet || 65 ||
śivatatvasya śuddhyarthaṃ pūrṇāhutimathācaret |
oṃ huṃ śikhāyai huṃphaḍitimantreṇa netrajaptadhā || 66 ||
kartaryā hetinā caivacchedayetpūrvavacchikhām |
gomayāntaṃ niveśyaināṃ ājyapūrṇaṃ sṛci sthitam || 67 ||
tacchikhāṃ ca vidhānena homayetkṣālayetsṛcam |
deśikopi tataḥ snāyād bhasmanā bhāvasaṃyutaḥ || 68 ||
p. 488)
vāribhiḥ snāpayecchiṣyaṃ kramāduktavidhānataḥ |
tasminyojana vistīrṇaṃ caitanyaṃ ca śiśoḥ punaḥ || 69 ||
yojayitvā vidhānena sṛksṛvau mūrdhni vigraham |
brahmādikāraṇānāṃ ca tyāgamantraissamuccaran || 70 ||
śivohamityahaṃkārī bodharūpaṃ pare śive |
ājyadhārāṃ ca visṛjecchiṣyātmānaṃ niyojayet || 71 ||
bhaktiḥ śāntiśca viśvāso gurvājñā pālanaṃ tathā |
calasmatha samāyuktaḥ sarvakleśavivarjitaḥ || 72 ||
gurudroha śivadroha samayadroha eva ca |
adīkṣitasya bandhutvaṃ kṛtaghnatvāvivekatā || 73 ||
p. 489)
paradoṣāvalokaśca sadādoṣāvalokanam |
etairaṣṭaguṇairhīno gurvājñāpālanādikaḥ || 74 ||
pūrvoktaiśca guṇaissarvaiḥ prapañcācāravarjitaḥ |
āgamoktaguṇairyukto gurudhyānaparāyaṇaḥ || 75 ||
evamādīni tasyoktvā bahistamabhiṣecayet |
evaṃ tritatvapakṣānte proktaṃ tatsarvamācaret || 76 ||
ityacintya viśvasādākhye tritatvakarmavidhistrayoviṃśatiḥ paṭalaḥ ||
mantrasya sādhanaṃ vakṣye sarvasiddhikaraṃ param |
cakraṃ mantraṃ tato dhyānaṃ vakṣye'haṃ nandikeśvara || 1 ||
p. 490)
prakṣālya pāṇipādau ca vidhyuktācamanaṃ caret |
rucirāsanamādāya śodhayedastra mantrataḥ || 2 ||
karanyāsaṃ prakurvīta pūjayennyāsadevatām |
śirordhvaṃ pūjayetpadmaṃ pūjayedgurumaṇḍalam || 3 ||
tato gurupradhānena tritatvaṃ dhyāyayettadā |
etanmantraṃ pravakṣyāmi sarvamantraikanāyakam || 4 ||
nādaṃ kālasamopetaṃ praṇavenaiva saṃyutam |
guṇārṇave śivaśrīśrīśivāya ca namontakam || 5 ||
japenmantramiti khyātaṃ kalpayeccakrakaṃ punaḥ |
sādhakasyāgrake pṛṣṭhe kalpayetpraṇavadvayam || 6 ||
p. 491)
tasya bāhye tu parito gaṇanāge prakalpayet |
tadbāhye vṛttamālikhya pratidikchūlakaṃ nyaset || 7 ||
tadbahiścaturagreṣu catuṣkoṇeṣu lekhayet |
stambhinī mohinī caiva jambhinī haṃsinī tathā || 8 ||
śaktīnāṃ caiva catvāri mātṛkākramato bhavet |
stambhine stambhinī svāhā mohine mohinī svāhā || 9 ||
hastine hastinī svāhā |
mantrāṇyetāni coccārya caturdikṣu prapūjayet || 10 ||
khaḍgakheṭadharāssarve bhīmarūpā mahābalāḥ |
pradakṣiṇa krameṇaiva dhyānaṃ kṛtvā viśeṣataḥ || 11 ||
p. 492)
etaccakrasya madhye tu dhyāyettatra trimūrtikāḥ |
mūlādhāre tathā rudraṃ brahmāṇaṃ hṛdayepi ca || 12 ||
bhrūmadhye viṣṇumevātra triṣu sthāneṣu kalpayet |
pāvakena nibhaṃ rudramekāsyaṃ tryakṣaraṃ vibhum || 13 ||
caturbhujasamāyuktaṃ varadābhayasaṃyutam |
paraśvadhaṃ mṛgaṃ caiva dadhānaṃ sarvabhūṣitam || 14 ||
jaṭāmakuṭasaṃyuktamādhinaṃ śaktisaṃyutam |
brahmāṇaṃ hṛdaye dhyāyet kanakābhaṃ caturbhujam || 15 ||
caturānana saṃyuktaṃ prativaktraṃ trilocanam |
akṣamālāṃ kuṇḍikāṃ ca dadhānaṃ ca dvihastakam || 16 ||
p. 493)
sāvitryā ca sarasvatyā uttare dakṣiṇepi ca |
āsīnaṃ śaktisaṃyuktaṃ pūjayedvidhinā saha || 17 ||
bhrūmadhye sthāpayedviṣṇuṃ śyāmavarṇaṃ triṇetrakam |
caturbāhu samāyuktaṃ śaṃkhacakra samanvitam || 18 ||
varadābhayasaṃyuktaṃ sarvābharaṇabhūṣitam |
kirīṭamakuṭopetaṃ pītāmbaradharaṃ harim || 19 ||
evaṃ dhyātvā viśeṣeṇa bhaktya saha susaṃsthitam |
karṇikordhve trikoṇe tu kalpayetkalpavittamaḥ || 20 ||
evaṃ dhyātvā sadāyogī pūjayedvidhinā saha |
pūjānte tu yathā nyāyaṃ bhāvayejjyotiruttamam || 21 ||
p. 494)
mūlādhārātsamārabhya śivāntaṃ tu vicintayet |
śivasthāne sthitaṃ kṛtvā cintayedamṛtaṃ budhaḥ || 22 ||
viṣṇusthāne vrajetpaścāt brahmasthāne vrajettataḥ |
rudrasthāne viśedyogī bhāvayettu viśeṣataḥ || 23 ||
pūjayedgandhapuṣpādyaiḥ tritatvaṃ tu samāhitaḥ |
bhakṣyabhojyādi tatsarvaṃ rudrasthāne viśeṣataḥ || 24 ||
sadidhyānaṃ sadāmantraṃ gurubhaktiṃ ca kārayet |
ājñāsiddhimavāpnoti pāśāṃkuśa nivāraṇāt || 25 ||
kāraṇānāṃ trayāṇāṃ ca dhyānājjanmanivāraṇāt |
tasmātsarva prayatnena tritatvaṃ bhāvayetsadā || 26 ||
yogajñānaṃ samāsādya kramānmokṣāya vaibhavet || 26 1/2 ||
ityacintyaviśvasādākhye (tritatva bhāvanā) caturviṃśatiḥ paṭalaḥ ||
p. 495)
samayāditi tatvānāṃ proktā dīkṣā viśeṣataḥ |
sādhāraṇa guṇānāṃ ca śiṣyāṇāṃ ca vidhīyate || 1 ||
atīvaguṇasaṃpannau patiśiṣyau viśeṣataḥ |
ekatatvaṃ kriyādīkṣā tasya vai pāśamocanam || 2 ||
yadi vā sarvadīkṣāśca kārayennandikeśvara |
prāyaścittārthakatve'pi deśikasyārcayā parā || 3 ||
maṇḍapaṃ maṇḍalaṃ kumbhaṃ liṃgārcana matastadā |
agnikāryaṃ ca cārghyaṃ ca mantrāṇāṃ dīpanādikam || 4 ||
pūrvavatkarma kurvīta deśiko bhāvasaṃyutaḥ |
pūrvavatsūtrabandhaṃ ca kuryācchiṣyasya mūrdhani || 5 ||
p. 496)
kālāgnyādiśivāntaṃ tu kalpayettatvakaṃ kramāt |
raktau saṃsūtasūtāṃ vā śivatatvāgrakaṃ nyaset || 6 ||
āvāhanādikaṃ sarvaṃ pūrvavannandikeśvara |
garbhādhānādikaṃ kṛtvā śivamagnau tu pūjayet || 7 ||
śivamantreṇa kartavyaṃ sarvaśukla nivedanam |
mūlena pūrṇāṃ juhuyāt tatra prātopagarbhitam || 8 ||
pāśanirvāṇamevaṃ hi śivasāyujya siddhaye |
śatamūlena juhuyāt sthiratvātpāśanāśane || 9 ||
maṇḍalasyāvalokaṃ ca nāmācārādi pūrvavat |
śarīramarthaṃ prāṇaśca sadgurubhyo nivedayet || 10 ||
p. 497)
yena kena prakāreṇa guru saṃtoṣaṇaṃ param |
evamādi kriyādīkṣāsaṃpanno guṇasattamaḥ || 11 ||
sa eva yogadīkṣāyāmadhikārī ca nānyathā || 11 1/2 ||
ityacintya viśvasādākhye (yogadīkṣādhikāraḥ) pañcaviṃśatiḥ paṭalaḥ ||
yogadīkṣāṃ pravakṣyāmi śṛṇutvannandikeśvara |
yujiyoga iti dhātvarthe yajjīvaśśivayorapi || 1 ||
saṃśleṣo yoga ityuktaḥ sahamārga iti sphuṭam |
asadbhāva kṣayatvaṃ ca jñānasadbhāvabhāvakam || 2 ||
śivatatveti saṃyogo yogadīkṣeti kathyate |
maṇḍalaṃ maṇḍapaṃ kuṇḍaṃ kuṃbhaṃ devārcanādikam || 3 ||
p. 498)
pūrvoktaguṇasaṃyuktaṃ yamairniyamibhirgatam |
atyanta iva saṃprāptavāñcāyukta malolupam || 4 ||
evaṃ vidhaguṇairyuktaṃ dīkṣayecchiṣyamuttamam |
mantradīpāttatṛptādi pūrvavannandikeśvara || 5 ||
agnikāryaṃ tu tatsarvaṃ pūrvoktavidhinā caret |
vāgīśvarīṃ ca vāgīśaṃ pūrvavatpūjayedguruḥ || 6 ||
śiṣya vakṣasi puṣpeṇa bhedanādi ca pūrvavat |
garbhādhānādi saṃskāraṃ pūrvavadvidhinā caret || 7 ||
tataḥ śiṣyasya dehe'pi daśanāḍīśca cintayet |
iḍā ca piṃgalā caiva suṣumnā ca tathā bhavet || 8 ||
p. 499)
gandhārī saptajihvā ca pūṣā caiva yaśasvinī |
alambuṣā kuhūścaiva śaṃkhinī daśamī smṛtā || 9 ||
prāṇādivāyavaścaiva caturdaśa samanvitāḥ |
prāṇaśca prathamo vāyurapāno vyāna eva ca || 10 ||
udānaśca samānaśca nāgaḥ kurmañca saptamaḥ |
kṛkaro devadattaśca dhanañjaya itīritaḥ || 11 ||
vaivanto mukhyakaścaiva antaryāmi prapañcakam |
evaṃ caturdaśa proktāḥ prāṇādyā vāyavastvamī || 12 ||
tāsu nāḍiṣu sarvāsu vāyavo.pi caranti ca |
svasvasthāne tu nāḍīnāṃ vāyūnāṃ sthāpanaṃ bhavet || 13 ||
p. 500)
praṇavena ca śaktyā ca śatabījajapādibhiḥ |
sthāpayetpūjayed dhyātvā śivarūpaṃ ca bhāvayet || 14 ||
nāḍīnāṃ ca trayo mukhyāḥ suṣumneḍā ca piṃgalā |
tāsāmapi suṣumnāyāṃ mukhyatvaṃ ca prakīrtitam || 15 ||
tanmadhye brahmanāḍīti śivaśaktyālayaṃ param |
mūlādhāraṃ samārabhya brahmarandhrāvasānakam || 16 ||
asya sthitaśca vijñeyo navadhāropalakṣitāḥ |
gudaṃ meḍhrāntaraṃ caiva līnamūlamanantaram || 17 ||
tataśca hṛdayaṃ paścāt karṇamūlamanantaram |
tālumūlaṃ ca kodaṇḍadvayormadhyamanantaram || 18 ||
p. 501)
lalāṭaṃ brahmarandhraṃ ca navādhārā itīritāḥ |
mūlādhāraṃ catuṣpatraṃ tadūrdhvaṃ ṣaḍdalaṃ bhavet || 19 ||
aṣṭapatraṃ tatastasmādanāhatamitīritam |
kaṇṭhaṃ ca dvādaśaṃ proktaṃ ṣoḍaśaṃ tālumūlakam || 20 ||
tadvallalāṭa bhrūmadhyaṃ śivasthānamanantaram |
ṣaṣṭyuttaratriśatakaṃ varṇabhedātkramātsmaret || 21 ||
hemābhaṃ sphaṭikābhaṃ ca vahnirūpamanantaram |
taruṇādityasaṃkāśaṃ bhāsvaradyutisannibham || 22 ||
sarvatejomayaṃ paścān manovācāmagocaram |
eṣu sthāneṣu brahmādyān kāraṇāṃśca prakalpayet || 23 ||
p. 502)
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
kriyāśakti jñānaśaktiricchāśaktiḥ śiva param || 24 ||
vahnisūryendubimbānāṃ sthānaṃ tatraiva bhāvayet |
vahnimaṇḍalakaṃ nābhau hṛdaye sūryamaṇḍalam || 25 ||
kodaṇḍadvayamadhye ca candramaṇḍalamīritam |
kriyāśaktau ca binduśca jñānaśaktau tu nādakam || 26 ||
icchāśaktau kalāproktā tatraiva paramāmṛtam |
tadūrdhvaṃ tu śivasthāne cānandāmṛtamuttamam || 27 ||
evaṃ dhyātvā tu tanmadhye mantrāṇāṃ navakaṃ smaret |
ardhyatoyena saṃprokṣya śiṣyadehe tu deśikaḥ || 28 ||
p. 503)
kuṇḍastha vahni jvalanaṃ vāyunā ca yathā bhavet |
tadvadādhāradeśasthaṃ tattanmantramudīrayet || 29 ||
mūlādhāre ca tāraṃ ca marālaṃ śaktiśaṃbhuyuk |
navadarbhāgrakoṇaiva navavāraṃ japetkramāt || 30 ||
bindunādakalāyuktaṃ brahmarandhrāvasānakam |
bisatantunibhajyotiruccareddeśikottamaḥ || 31 ||
jvaladdīpaśikhākāraṃ mantrarūpaṃ vibhāvayet |
anyonyaṃ vidyududyotaṃ sūtrasūtropari sthitam || 32 ||
mūlādhāramidaṃ codyat svādhiṣṭhānamanantaram |
śivatantraṃ samuccārya devadevaṃ tu pūjayet || 33 ||
p. 504)
karṇamūle kriyāśaktiṃ bhṛguṃ ca manuyuksvaraḥ |
candrakhaṇḍadvayaṃ caiva mantroccāraṇadīpanam || 34 ||
bhautikaṃ bindusaṃyuktaṃ krośaṃ pārthivena tu |
mahāmāyāṃ ca saṃyojya bījadvayamudīritam || 35 ||
indrāgnisūryasaṃkāśaṃ bhāvayeddeśikottamaḥ |
tasmādārabhyakodaṇḍayugmamadhyaṃ tu bhāvayet || 36 ||
sūryaṃ cāgnisamaprakhyaṃ jñānabimbe tu bhāvayet |
jñānabimbācca tasmāttu candrapiṇḍāmataḥ param || 37 ||
pūrvaṃ vahniṃ ca sūryendū bhāvayejjyotiruttamam |
śivabījaṃ śivasthāne bhāvayennandikeśvara || 38 ||
p. 505)
evaṃ dhyātvā ca saṃpūjya svasminpūjya ca śiṣyake |
pūjayitvā vidhānena sūtravinyāsamācaret || 39 ||
śikhādīpaṃ ca sūtrāṇāṃ parimāṇaṃ ca bhāvayet |
cubukāntaṃ hṛdāntaṃ ca nābhyantaṃ viṣṇudeśakam || 40 ||
mūlādhāragataṃ caiva pañcasūtrāṇi vinyaset |
evaṃ pañcavidhaṃ sūtraṃ śiṣyasya śikhayānvitam || 41 ||
śrotratvakcakṣurjihvā ca ghrāṇaṃ caiva tu pañcakam |
vākpāṇipādau pāyuśca varāṃgamiti pañcakam || 42 ||
śabdaḥsparśaśca rūpaṃ ca raso gandhaśca pañcakam |
vacanādānagamanaṃ visargānandapañcakam || 43 ||
p. 506)
tatvānāṃ viṃśatiṃ caiva mukhasūtre tu vinyaset |
hṛtsūtre tu manobuddhirahaṃkāratrayaṃ nyaset || 44 ||
cittaṃ ca rāgo māyāṃ ca kalāntannābhisūtrake |
vidyāṃ ca niyatiṃ kālaṃ sadadhiṣṭāna sūtrake || 45 ||
śuddhamāyā śuddhakalā dvādaśaṃ bhāvayetkramāt |
prokṣaṇaṃ tāḍanaṃ caiva hetinā ca viśeṣataḥ || 46 ||
saṃpraviśya ca huṃkāra yuktarecakayogataḥ |
ajapāṃ tasya caitanyaviśleṣaṃ pūrvavadbhavet || 47 ||
saṃhāramudrayā sūtre mukhe caiva niyojayet |
oṃ hāṃ haṃ hāṃ svātmane namaḥ || 48 ||
p. 507)
vyāpakaṃ rakṣaṇaṃ caiva sannidhānāhutiṃ tathā |
nivṛtyālokanaṃ caiva pūjanaṃ pūrvavaccaret || 49 ||
evamanyeṣu sūtreṣu nāḍībhūmeṣu yojayet |
śiṣyacaitanyamākṛṣya svātmanyeva niyojayet || 50 ||
pūrvavatpiḍa saṃyogaṃ bhāvayennandikeśvara |
garbhādhānādi saṃskāraṃ pūrvavadvidhinā caret || 51 ||
tato visṛjya vāgīśīṃ vāgīśaṃ ca tathaiva ca |
vimalāsanamāvāhya pūjayitvā vidhānataḥ || 52 ||
tasmai śuklāya vaidadyāt śrotrādyānandanāvadhi |
tāraṃ ca śaktimupagaṃ brahmānandaikamuccaret || 53 ||
p. 508)
tatastatvaṃ ca sohaṃ ca śirasā ca bhajetkramāt |
oṃ hrīṃ haṃsaḥ brahmaṇe śrotraṃ sohaṃ svāhā || 54 ||
oṃ hrīṃ haṃsaḥ brahmaṇe jihvā sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe ghrāṇaṃ sohaṃ svāhā || 55 ||
oṃ hrīṃ haṃsaḥ brahmaṇe vāci sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe pāṇiṃ sohaṃ svāhā || 56 ||
oṃ hrīṃ haṃsaḥ brahmaṇe pādaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe pāyuṃ sohaṃ svāhā || 57 ||
oṃ hrīṃ haṃsaḥ brahmaṇe upasthaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe śabdaṃ sohaṃ svāhā || 58 ||
p. 509)
oṃ hrīṃ haṃsaḥ brahmaṇe sparśaṃ so'haṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe rūpaṃ sohaṃ svāhā || 59 ||
oṃ hrīṃ haṃsaḥ brahmaṇe rasaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe gandhaṃ sohaṃ svāhā || 60 ||
oṃ hrīṃ haṃsaḥ brahmaṇe vacanaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe ādānaṃ sohaṃ svāhā || 61 ||
oṃ hrīṃ haṃsaḥ brahmaṇe gamanaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe visargaṃ sohaṃ svāhā || 62 ||
oṃ hrīṃ haṃsaḥ brahmaṇe ānandaṃ sohaṃ svāhā |
etairviṃśatibhirmantrairbrahmaśuklaṃ nivedanam || 63 ||
p. 510)
niśśeṣadagdhapāśasya brāhmaṇasya śiśoḥsvāhā |
bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 64 ||
mukhasūtraṃ samādāya vartulīkṛtya pūrvavat |
ājyapūrṇasrave datvā cāstramantreṇa homayet || 65 ||
kumbhastha savyanāḍyā ca brahmāṇaṃ visṛjettadā |
mūlādhāre ca saṃsthāpya pūjayennandikeśvara || 66 ||
viṣṇo tavādhikāreṇa mumukṣuṃ dīkṣayāmyaham |
bhāvyaṃ tvayānukūlyena viṣṇuṃ vijñāpayediti || 67 ||
viṣṇuśuklaṃ tataḥ kuryān manobuddhirahaṃkṛtam |
pūjya mantraṃ ca tāraṃ ca dviruccāryātha homayet || 68 ||
p. 511)
oṃ hrīṃ haṃsaḥ viṣṇave manaḥ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ viṣṇave buddhissohaṃ svāhā || 69 ||
oṃ hrīṃ haṃsaḥ viṣṇave ahaṃkāraṃ sohaṃ svāhā |
evaṃ śiṣyaṃ ca dadyāttu govindaṃ visṛjettadā || 70 ||
adhiṣṭhāne tamāvāhya sthāpayedvisṛjetkramāt |
hṛdantasūtramānīya vartulīkṛtya pūrvavat || 71 ||
ghṛtapūrṇasṛve datvā hetimantreṇa homayet |
kalaṃkapañcakadvyaṃśamuktacandranibhaṃ śubham || 72 ||
bhāvayetsvapyatopyenaṃ suṣuptau tu niyojayet |
nābhisūtreṇa caitanyamarghyatoyena pūjayet || 73 ||
p. 512)
tāḍanādikramaṃ sarvaṃ saṃskārāntaṃ tu pūrvavat |
rudramāvāhya saṃpūjya sthiratvādisamanvitam || 74 ||
niśśeṣadagdhapāśasya rudrasya ca śostvayā |
bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 75 ||
rudrāya pūrvavacchalkaṃ bhaktiyuktau pratāpayet |
cittaṃ ca rāgaṃ māyāṃ ca kalāṃ tatraiva dāpayet || 76 ||
oṃ hrīṃ haṃsaḥ rudrāya cittaṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ rudrāya rāgaṃ sohaṃ svāhā || 77 ||
oṃ hrīṃ haṃsaḥ rudrāya māyāṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ rudrāya kālaṃ so'haṃ svāhā || 78 ||
p. 513)
ebhirmantraiśca śuklaṃ ca dāpayedbhaktisaṃyutaḥ |
maṇipūrakadeśe tu rudraṃ taṃ sthāpayetkramāt || 79 ||
kalaṃkaṃ tryaṃśahīnaṃ ca candrabimbasamaprabham |
suṣuptāvaṇumāvāhya pūjayeddhṛdayāṇunā || 80 ||
niśśeṣadagdhapāśasya paśorasya śiśostvayā |
bandhāya na punaḥstheyaṃ śivājñāṃ śrāvayediti || 81 ||
īśvarāya punaḥ śuklaṃ dāpayennandikeśvara |
vidyāṃ ca niyatiṃ kālaṃ pūrvavanmantrasaṃpuṭam || 82 ||
oṃ hrīṃ haṃsaḥ īśvarāya vidyāṃ sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ īśvarāya niyatiṃ sohaṃ svāhā || 83 ||
p. 514)
oṃ hrīṃ haṃsaḥ īśvarāya kālaṃ sohaṃ svāhā |
etaiśśuklapradānaṃ ca kuryādbhaktisamanvitaḥ || 84 ||
tasmādīśvaramāvāhya sthāpayeddhṛdayāmbuje |
pūjayitvā vidhānena bhaktiyukto jitendriyaḥ || 85 ||
adhiṣṭhānagataṃ sūtramādāyoddhṛtya pūrvavat |
ājyapūrṇasṛgagne tu nidhāyāstreṇa homayet || 86 ||
pāśāṃkuśanivṛttyādipūrṇāhuti vidhiṃ caret |
kalaṃkaṃ caturaśraṃ va hīnaṃ candramasākṛtim || 87 ||
turīyaṃ nadite yetā para ** tmarūpakam |
tāḍanādi vidhānaṃ ca saṃskārāntaṃ ca pūrvavat || 88 ||
p. 515)
sadāśivaṃ tamāvāhya pūjayedbhaktipūrvakam |
śuddhamāyāṃ śuddhakalāṃ śuklaṃ dadyātsamāhitaḥ || 89 ||
mūlamantreṇa saṃyojya pūrva mantraiśca homayet |
oṃ hrīṃ haṃsaḥ hauṃ sadāśivāya śuddhamāyāṃ sohaṃ svāhā || 90 ||
oṃ hrīṃ haṃsaḥ hauṃ sadāśivāya śuddhakalāṃ sohaṃ svāhā |
evaṃ śuklapradānaṃ ca kartavyaṃ nandikeśvara || 91 ||
niśśeṣadagdhapāśasya devasya ca śiśostvayā |
bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 92 ||
viśuddhadehe cābāhya sādākhyaṃ tatvamuttamam |
sthāpanaṃ pūjanaṃ caiva kārayedbhaktisaṃyutaḥ || 93 ||
p. 516)
ādhāya sūtramādāya vartulīkṛtya pūrvavat |
sṛgagre ghṛtapūrṇe tu juhuyāddhṛdayāṇunā || 94 ||
kalaṃkairakhilairmuktaṃ śaradrājasamaprabham |
śuddhatejoghanamayaṃ caitanyaṃ bhāvayetpunaḥ || 95 ||
haṃsamantrātsamādāya praṇavena tu yojayet |
praṇavācchaktibīje tu tasmānmūle tu yojayet || 96 ||
oṃ haṃsaḥ oṃ hrīṃ hainyāya haum |
etanmantraṃ samuccārya mūlādhāre niyojayet || 97 ||
cidghane nirmale śānte nitye sarvavivarjite |
śuddhamātmānamapyasmin yojayecchiva bhāvayet || 98 ||
p. 517)
mūlādhāraṃ samārabhya dvādaśāntāntakaṃ smaret |
navātmarūpakaṃ mantramuccarennādasaṃyutam || 99 ||
nādaṃ bhṛgusamopetaṃ saṃvartakamanantaram |
kālayukta mahendraṃ ca vāruṇaṃ vahnisaṃyutam || 100 ||
marut ṣaṣṭhasvaropetaṃ bindunādavibhūṣitam |
etaṃ navākṣaraṃ piṇḍaṃ halamātrābhiyojayet || 101 ||
anenaiva tu mantreṇa darbhāgreṇa susaṃspṛśet |
mūlādhāraṃ samārabhya dvādaśāntavidhiṃ smaret || 102 ||
vatsarūpaṃ taṃ śiṣyaṃ śiṣyaṃdehaṃ vibhāvayet |
gandhapuṣpādibhiḥ pūjya prāṇādīṃśca hi kārayet || 103 ||
p. 518)
abhiṣekaṃ bahiḥ kṛtvā śivo'haṃ bhāvayedguruḥ |
punargandhādibhiḥ pūjya śeṣaṃ pūrvavadācaret || 104 ||
yogapaṭṭaṃ punardadyāt kavacena vidhānavit |
jñānena yogadīkṣāyāmadhivāso na vidyate || 105 ||
tasmādyogaṃ ca visṛjed gurupādaṃ samarcayet |
hemapuṣpopahāraiśca hemayajñopavītakaiḥ || 106 ||
makuṭairmudrikābhiśca sarvābharaṇakairapi |
vicitraratnanicayairbhūmigoratnabhaktibhiḥ || 107 ||
ṣaṣṭhādibhirna vāsaiśca gurave bhaktito dadet |
yogadīkṣāsamāyuktaḥ śivaḥ sākṣānmahītale || 108 ||
ityacintyaviśvasādākhye (yogadīkṣā) ṣaḍviṃśatiḥ paṭalaḥ ||
p. 519)
yogināmupakārārthaṃ nāḍīcakramihocyat |
nābheradhastātkandasya tiryagūrdhvāgatānanāḥ || 1 ||
ṣaṇṇavatyaṃgulāyāma svadehaṃ sarvadehinām |
deva * * * * * * * * * * * * caret |
sa eva śivayogī syāt tridaśairabhivanditaḥ || 2 ||
dehasthavahninā caiva yogābhyāsagatena ca |
yogī tu yogābhyāsena nirṇayelloka saṃcayam || 3 ||
gudameḍhrāntaraṃ caiva kālāgnermaṇḍalaṃ bhavet |
trikoṇamujvalākāraṃmanujānāṃ viśeṣataḥ || 4 ||
paśūnāṃ caturaśraṃ syāt pakṣiṇāṃ vṛttameva hi |
tiraścāṃ dīrgharūpaṃ syād hṛdaye ca catuṣpadam || 5 ||
p. 520)
tiraścāmaṇḍajānāṃ ca kandamadhye pratiṣṭhitam |
kandānnavāṃgulasthāne manuṣyāṇāṃ ca nāmataḥ || 6 ||
tatraiva nāḍyo vai sarvāḥ pradhānaṃ ca caturdaśa |
nābhideśe patantīva dvādaśāra samanvite || 7 ||
cakresminbhramate jīvo malamāyādibhirvṛtaḥ |
ūrdhvādho bhajate jīvo jāgrādikaraṇaissaha || 8 ||
lūtikāvalaye lūtā yathā bhramati nityaśaḥ |
jīvādayaśca prāṇaśca caratyanvahamūrjitaḥ || 9 ||
prāṇārūḍho bhavedātmāpyadhaḥ kuṇḍalinī bhavet |
kandamadhye sthitā caiva suṣumnā nāḍiruttamā || 10 ||
p. 521)
vīṇādaṇḍadhanurdaṇḍamaurvī ca brahmarandhragā |
brahmanāḍī ca tanmadhye suṣumnā citrarūpiṇī || 11 ||
avyaktā savyā vijñeyā tasya vāme savyake |
sitaraktāsitāstredhā suṣumnā varṇitā bhavet || 12 ||
iḍā ca śaṃkhakundābhā piṃgalātaparūpiṇī |
parito nābhicakrasya prāṇavāyusamanvitā || 13 ||
indoścāramiḍāyāṃ tu piṃgalāyāṃ tu bhāskaraḥ |
tāmasaścandra evoktaḥ sūryo rājasa ucyate || 14 ||
madhye ca sātvikānāḍī guṇatrayasamanvitā |
sarasvatī śuklavarṇā ca sitāmburuhasannibhā || 15 ||
p. 522)
* * * * * * * * hastijihvā ca mauktikā |
yaśasvinī himendvābhā citrā viśvodarā śubhā || 16 ||
kuhū * * * ñjanābhā ca * * * * śaṃkhinī |
payasvinī payovarṇālaṃbuṣā pītavarṇikā || 17 ||
mayūrakaṇṭha sadṛśāgāndhārī varṇato bhavet |
iḍāmṛtaṃ viṣaḥ piṃgā bāhyā rātrinibhā bhavet || 18 ||
sarasvatī kuhūścaiva suṣumnāpārśvataḥ sthite |
iḍāyāḥ pūrvapṛṣṭhe ca gāndhārī hastipiṃgale || 19 ||
piṃgalā pūrvapṛṣṭhe ca sthitā pūṣā yaśasvinī |
payasvinyāśca pārśvābhyāṃ pūṣā tadvatsarasvatī || 20 ||
p. 523)
cinyāḥ? pārśvayoścaiva gāndhārī ca payasvinī |
alambuṣā tu nandīśa kaṇṭhamadhyādadhaḥ sthitā || 21 ||
suṣumnā pūrvabhāge tu piṃgalāṃ ca kuhūstathā |
adhaścordhve ca vijñeyā vāraṇā * * milinī || 22 ||
yātyasya pādāṃguṣṭhāntaṃ sthirā caiva yaśasvinī |
savyanāsāntagā tatra piṃgalācordhvagāminī || 23 ||
piṃgalā pṛṣṭhasaṃlīnā pūṣā dakṣiṇa netragā |
payasvinī tathā nandin savyakarṇāntagā bhavet || 24 ||
jihvāgrāntaṃ sarasvatyāḥ sthitiratra prakīrtitāḥ |
śaṃkhinī cordhvagā bhūtvā kaṇṭhāntatvātha gocarā || 25 ||
p. 524)
iḍāyāḥ pṛṣṭhataḥ sthitvā gāndhārī vāmanetragā |
iḍā ca savyanāsāntaṃ savyabhāge ca saṃsthitā || 26 ||
pādāṃguṣṭhāntagā caiva hastijihvā ca vāmake |
kukṣau vighnodaya nāma mūrtipūrtividhāyinī || 27 ||
alambuṣā vāyumūlādadhobhāge vyavasthitā |
etāsāmeva nāḍīnāṃ dvisaptati sahasrakam || 28 ||
nāḍījālamabhūttatra jīrṇāvaśvattha patravat |
caturdaśa su nāḍīṣu vāyavo'pi caturdaśa || 29 ||
prāṇāpānasamānāśca udāno vyāna eva ca |
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 30 ||
p. 525)
mukhyā vairāgakaścaivamantaryāmī prapañcakam |
evaṃ caturdaśa proktāḥ prāṇādyā vāyavastvamī || 31 ||
tasmānnāḍīṣu sarvatra vicarantyeva vāyavaḥ |
eteṣu pañca mukhyāso sa prāṇāpānayostayoḥ || 32 ||
prāṇaśca mukhyassarveṣāṃ vāyūnāṃ prāṇināmayam |
āsya nāḍikayormūle niśvāsocchvāsavṛttikaḥ || 33 ||
prayāṇaṃ kurute prāṇo hṛnmadhye nābhimadhyame |
tasmātprāṇasya mukhyatvaṃ apānasyāpi vartanam || 34 ||
annapānādikaṃ sarvamadho nayati dehinām |
śakṛnmūtrendriyāṇāṃ ca nissārastena vai bhavet || 35 ||
p. 526)
aṃgānāṃ ca vināmaṃ ca vyānaśca kurute bhṛśam |
udāno mukhanetre tu kampayatyadharoṣṭhakam || 36 ||
gātramarmāṇi sarvatra todaṃ ca kurute bhṛśam |
samānaḥ sarvagātreṣu saṃkhyāyaiva vyavasthitaḥ || 37 ||
pītaṃ bhuktaṃ sarvarasaṃ vyāpayannagninā saha |
dvisaptati sahasrāṇāṃ nāḍīnāṃ madhyame caret || 38 ||
svayaṃ nayati gātreṣu samānasya gatistathā |
nāgasyodgārakaṃ kṛtyaṃ kūrmonmīlanimīlanam || 39 ||
kṛkaraṃ kṣutakaṃ caiva devadatto vijṛmbhaṇe |
dhanaṃjayo ghoṣayutaḥ prāṇahīnaṃ na muñcati || 40 ||
p. 527)
mukhyo'pi manasā yukto vairambho buddhisaṃyutaḥ |
antaryāmyapyahaṃkārī prapañcaścitta saṃyutaḥ || 41 ||
rājāvartanibhaḥ prāṇo vahnivajjvalate sadā |
jaṭharasthaṃ jalaṃ cānnaṃ vibhajedagninā saha || 42 ||
vahnau jalaṃ puraḥ sthāpya cānnādina jalopari |
indragopakasaṃkāśaṃ tadadho'pāna eva ca || 43 ||
jvalanaṃ dīpya tatraiva vāyunāpānagaḥ śanaiḥ |
atyuṣṇajalasaṃyuktamannaṃ vyaṃjana saṃyutam || 44 ||
malāśayasya tiryo'tha drava pakvaṃ karottadā |
svedamūtraṃ bahirgacchet rasaṃ vīrya kramādbhavet || 45 ||
p. 528)
rasācchroṇitamutpannaṃ rudhirānmāṃsa saṃbhavaḥ |
māṃsānmedopasaṃkrāntaṃ medaso snāyurasthike || 46 ||
asthināpi ca majjāsyānmajjā sāmojasā saha |
śakṛjjātaṃ kramādevaṃ saptadhā dhāturucyate || 47 ||
vidyudagnisamaprakhye vyāne'pyudānadārakam |
udānaṃ padmakiñjalkasannibhāgni samaprabham || 48 ||
gokṣīradhavalākāraḥ samānaḥ prokṣaṇe rataḥ |
kusumbhapuṣpasadṛśo hikkābhīti pravartakaḥ || 49 ||
pītavarṇaḥ sa kūrmaḥ syājjāḍya romāñca kampakṛt |
kṛkaraḥ kṛṣṇavarṇaḥ syād bhrūvikṣepaṃ ca kārayet || 50 ||
p. 529)
agnivarṇo devadattaḥ tandrīkumbhādi karmakṛt |
śveto dhanaṃjayaḥ prokto dehadhāraṇake rataḥ || 51 ||
evaṃ bhojaśca saṃkalpa saṃvibhāgo bhavettadā |
sūtādidoṣa nirmukto'pyannadoṣa vivarjitaḥ || 52 ||
sarvānugraha siddhyarthaṃ śivaprāptiḥ kramādbhavet |
yamastu daśadhā prokto niyamaḥ procyate tathā || 53 ||
śaucaṃ tapaśca saṃtuṣṭiḥ svādhyāyeśvarapūjanam |
siddhāntaśravaṇaṃ bhavyaṃ hrī tā ca japaṃ hutam || 54 ||
vāruṇāgneyatīrthānāṃ kāyaśuddhirbhaveddhruvā |
akṛtvāvarjanādeva karmaśuddhirathocyate || 55 ||
p. 530)
satyena vācā śuddhiḥ syāddīkṣāyāssarvaśuddhaye |
śaucaṃ tu ṣaḍvidhaṃ proktaṃ tapaścāndrāyaṇādikam || 56 ||
tapassaṃtāpanaṃ tvarthe cendriyāṇāṃ ca śodhanam |
kṛcchrādibhiḥ kāyadoṣaḥ kāraṇānāṃ ca śoṣaṇam || 57 ||
akṛtya bhogasaṃśoṣo madamātsaryavarjanam |
taporūpamidaṃ proktaṃ yogasādhanamuttamam || 58 ||
alpalābhena tṛptaḥ syātsaṃtoṣaḥ pūrvavadbhavet |
sarvadā duḥkhamāpnoti sarveṇaḥ paripūraṇaḥ || 59 ||
śaivāgamasyādhyayanaṃ tadabhinna purāṇakam |
ātmānuṣṭhāna yogyeṣu pradeśeṣvavalokanam || 60 ||
p. 531)
nityamabhyasanaṃ caiva svādhyāyamiti kīrtitam |
anenaiva tu mūrtiḥ syāt prasiddhaṃ nandikeśvara || 61 ||
liṃgārcanādi tatsarvaṃ pūjanaṃ pūrvamīritam |
svagurorbhakti saṃyukto deśakālānurodhanāt || 62 ||
avirodhajanaissardhamayogyairāstikya saṃyutaḥ |
siddhāntaśravaṇaṃ caiva siddhāntaśravaṇaṃ bhavet || 63 ||
gurusvātantrya saṃyuktaḥ svasvātantryavivarjitaḥ |
kulālahastamṛtsneva gurvājñā pālanāmataḥ || 64 ||
bhavyametatsvarūpaṃ hi śāpānugrahahetukam |
āgamoktaṃ vidhānaṃ tu kutsitaṃ karma yadbhavet || 65 ||
p. 532)
tasminbhavati yā lakṣmī hrīstu śaiveyamīritā |
dīkṣottare ca guruṇā copadiṣṭaiśca mantrakaiḥ || 66 ||
bhaktiviśvāsasaṃmohaṃ gurvājñāpālanādikam |
kurvantaṃ kṛpayā yuktaṃ śiṣyamātrādisaṃyutaiḥ || 67 ||
mātrānyūnādhikaṃ kṛtvā klīlasūtrādivarjitaiḥ |
candrārkanāśanaṃ kṛtvā bhāṣyopāṃśakamānasaiḥ || 68 ||
bhāṣyātparamupāṃśu syād upāṃśormānasaṃ param |
evaṃ gurumukhāllabdhvā japaṃ kurvīta tajjapaḥ || 69 ||
agnikāryaṃ hutaṃ proktaṃ pūrvamevaṃ hutakriyā |
niyamo daśadhā prokto yamādyābhiśca viṃśatiḥ || 70 ||
p. 533)
etairviṃśatibhirhīne yogo pāpaṃ pradāpayet |
mohāddānaṃ prakuryāccecchiṣyeṇa vṛjinaṃ vrajet || 71 ||
tasmātsarva prayatnena yogyāya ca dadedguruḥ |
padmaṃ ca svastikaṃ caiva gomukhaṃ viśadaṃ tathā || 72 ||
sūkṣmaśca hyekapādaṃ ca kukkuṭaṃ vīrameva ca |
padmāsanaṃ ca khaṃ puṣṭaṃ kūrmaṃ vimalameva ca || 73 ||
daṇḍaṃ caṇḍaṃ ca gokarṇaṃ siddhāsanamataḥ param |
vṛttiṃ ca kaṭikaṃ caiva gajāsyaṃ ca mayūrakam || 74 ||
āsanaṃ viṃśatiḥ proktaṃ pratyekaṃ ca śṛṇu kramāt |
urdhvopari tu nandīśa kṛtvā pādatale śubhe || 75 ||
p. 534)
padmāsanaṃ bhavedetat sarveṣāṃ pūjitaṃ param |
jānūrvorantarāle tu kṛtvā pādatale śubhe || 76 ||
pūrvavadṛjukāyaḥ syāt svastikaṃ sarvaśobhanam |
savye dakṣiṇagulphāttu pṛṣṭhapārśve ca yojayet || 77 ||
dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhaṃ tathā |
śiropari ca pādābhyāṃ karṇapārśve ca yojayet || 78 ||
hastābhyāṃ bhūmisaṃsthānaṃ atajjughādorbhujāntare |
viṃśadantamiti proktaṃ sūcī ca tadanantaram || 79 ||
hastābhyāṃ bhūtalena syād dakṣiṇaṃ coparisthitam |
śarīrāṃghrīdvayaṃ cāpi vaktrāyordhvaśarī bhavet || 80 ||
p. 535)
sūcīvatsthitiratyugraṃ sūcīti khalu viśrutam |
ākāśagamanārthāya śanaiḥ kukkuṭavadbhavet || 81 ||
ekapādaṃ tu bhūmau tu cānyapādaṃ kaṭau nyaset |
tasya pādatale nyastvā vāmapāṇiṃ ca dakṣiṇam || 82 ||
ūrdhvaṃ kṛtvāṃgulībhistu chādanaṃ caikapādakam |
atyugratapasāṃ sādhyametadāsanamuttamam || 83 ||
padmavaccāsanaṃ kṛtvā hastābhyāmūrumadhyame |
korparāvadhi cākṛṣyādaṃgaṃ tatkukkuṭaṃ bhavet || 84 ||
ekāṃghrimūrau vinyasyādanyāṃghriṃ ca bhuvaḥ sthale |
jānukorparasaṃyogād vīrāsanamitīritam || 85 ||
p. 536)
vyākhyānāya bhavedetat sarvaśāstrārtha bodhakṛt |
savanīpārśvayoreva vṛṣaṇasyātha gulphagau || 86 ||
nikṣipya pādapārśvau ca pāṇibhyāṃ dṛḍhabandhanam |
bhadrāsanaṃ bhavedetat sarvavyādhiviṣāpaham || 87 ||
saṃyojyāṃghritaladvedve punarantarvisarpaṇam |
pṛṣṭhapārśve karadvandvaṃ aṃghrivyagropa saṃsthitam || 88 ||
pṛṣṭhe mukhaṃ nakhaṃ pṛṣṭaṃ vāyurodhapradhānakam |
padmavaccaraṇaṃ kṛtvā pāṇibhyāmūrumadhyame || 88 ||
nikṣipya tābhyāmābadhyāt kandhare pūrvavadbhavet |
prāṇārodhanakaṃ caiva kāyāgnerati dīpanam || 90 ||
p. 537)
namaskārāñjaliṃ kṛtvā garbhastha śiśuvatkramāt |
apāmākarṣaṇe śastaṃ mūlāgnerdīpanaṃ bhavet || 91 ||
piṇḍāsanamidaṃ proktaṃ gokarṇaṃ tadanantaram |
pārśvayoḥ pādayugalaṃ nikṣipya jānunī ubhe || 92 ||
bhūtale sthāpya hastābhyāṃ saṃyoge dakṣiṇaṃ param |
ūrdhvakāyaḥ sthitaḥ samyak gokarṇaṃ vāyubandhanam || 93 ||
jānvornikṣipya hastau tu vāṃgulīśca prasārya ca |
vyāttāsyaḥ krūramīkṣeta nāsāgravyagralocanaḥ || 94 ||
tāpavātādiśamanaṃ dāvānalanirodhanam |
pādadvayaṃ ca saṃyojya tasminpṛṣṭhe nidhāya ca || 95 ||
p. 538)
ṛjukāyassamāsīnaḥ pāṇibhyāṃ pādake nyaset |
apānākarṣaṇaṃ kuryāt kāyāgnervardhanaṃ param || 96 ||
ekāṃgameva hastaṃ ca vinasya pṛthivītale |
vakṣoruhaṃ ca hastena prasārya tadanantaram || 97 ||
gṛhītvācāryahastaṃ ca jānvaṃghriṃ ca prasārayet |
pādāṃguṣṭhāvalokaṃ ca gajāvanamitīritam || 98 ||
pṛṣṭhapārśve ca śamanaṃ vāyūnāṃ ca bhavettadā |
āyuṣyavardhanaṃ khyātamatisāranirodhanam || 99 ||
avaṣṭabhya bhuvaṃ samyak talābhyāṃ tu karadvayoḥ |
hastayoḥ korparadvandvaṃ anyadeśe nidhāya ca || 100 ||
p. 539)
samunnataśiraḥ pādau daṇḍavadvyomni saṃsthitaḥ |
mayūrāsanametattu sarvapāpa praṇāśanam || 101 ||
sarvarogāśca naśyanti viṣāṇaviṣayāṇyapi |
aṃgānāṃ ca kramānyāhuḥ sadāśugamanaṃ bhavet || 102 ||
āsanaṃ viṃśatiḥ proktaṃ śreṣṭhaṃ sthitasukhāsanam |
prāṇāyāmamatho vakṣye nāḍiśuddhyādi pūrvakam || 103 ||
sarvapāpaharaṃ śreṣṭhaṃ sarvavyādhini vāraṇam |
śivaprakāśaṃ satataṃ kramātkaivalyakāraṇam || 104 ||
anena kālavyāyāmaṃ yatnasādhyaṃ ca vāruṇam |
gaṃgāditīrthagaṃ sarvaṃ prāṇāyāmena sidhyati || 105 ||
p. 540)
tadvinā cānyagamanaṃ bhāgyahīnāya saṃbhavet |
tasmātsarvaprayatnena prāṇāyāmaṃ caredguruḥ || 106 ||
niśśabde nirjane caiva jaladheranyadeśake |
śītātapa vinirmukte mahāpātakavarjite || 107 ||
matkuṇastrīpipīlyādimaśakādi vivarjite |
kṛtaghnāḥ krodhinaścaiva gurvājñā laṃghinastadā || 108 ||
antyajānāṃ ca nilaye yogābhyāsaṃ na kārayet |
śaucamācamanaṃ kṛtvā prātarutthāya saṃyataḥ || 109 ||
vāruṇāgneya vāyavyaṃ māhendraṃ mānasaṃ tathā |
pratyekaṃ vividhaṃ snānaṃ yogināṃ ca viśeṣataḥ || 110 ||
p. 541)
mantrasnānamathaikaṃ tu sarvapāpanikṛntanam |
pūrvamevaṃ prakāraṃ tu proktamanyattaducyate || 111 ||
gurupādajalenaiva tatsnānaṃ vāruṇaṃ bhavet |
āgneyaṃ bhasmanārakṣaḥ vāyavyaṃ prāṇāyāmakam || 112 ||
māhendramamṛtaṃ snānaṃ mānasaṃ yogadarśanam |
celājinakuśaiścaiva mṛdāsana kṛtaṃ bhavet || 113 ||
śirordhve gurupadmaṃ ca pūjayennandikeśvara |
tatkarṇikāyāmāgneya dale vighneśvaraṃ yajet || 114 ||
pūrvānanodagāsyo vā cakṣurdehāsanasthitaḥ |
samagrīvaśiraḥkāyo dantairdantānna saṃspṛśet || 115 ||
p. 542)
nāsāgragatadṛṣṭiśca tatrasthaṃ śaśimaṇḍalam |
bindumadhyagataṃ caiva niṣyandatsudhayānvitam || 116 ||
vilokayettadatraiva netrābhyāṃ susamāhitaḥ |
agnibījaṃ tu saṃsmṛtya savyanāsāpuṭāntare || 117 ||
purayedvāyunā samyak pādāṃguṣṭha śirodikam |
vāmanāsāpuṭenaiva pūrayetpūrvavadbudhaḥ || 118 ||
recayetsavyakenaivamabhyasedevameva tu |
pañcaṣaṭsaptasaṃkhyākaiḥ kaniṣṭhaṃ madhyamottamam || 119 ||
ardhaṃ cāpi tadardhaṃ vā nityamevaṃ samabhyaset |
prāṇāyāmaḥ samabhat nāḍīśodhana mucyate || 120 ||
p. 543)
trisandhyameva jaṭharād ūrdhvamagneśca vardhanam |
śarīra saṃyutaṃ caiva nādābhivyakti jihvakam || 121 ||
sāsamartasya saṃsiddhirvatsāra tu catuṣṭayāt |
yāvadetāni cihnāni saṃpaśyettāvadācaret || 122 ||
nāḍīśuddhiriyaṃ proktā prāṇāyāmamanantaram |
prāsādena tu mantreṇa praṇavena tathaiva ca || 123 ||
prāṇāyāmāvarūḍhaṃ ca hṛdaye japyanekṣaram |
na tatra lakṣaṇaṃ vidyāt sadā sarveṣu vartate || 124 ||
pūrvaṃ ṣoḍaśamātraṃ tu pūrayedudayaṃ budhaḥ |
catuṣṣaṣṭimātrakaṃ kumbhaṃ pūrṇakumbhaṃ tathā bhavet || 125 ||
p. 544)
recayedūrdhvavāyuḥ ca dvātriṃśanmātrayā tataḥ |
ṣoḍaśaprāṇāyāmaṃ tu nityameva tu cābhyaset || 126 ||
uttamaṃ madhyamaṃ caiva madhamaṃ ca tathaiva ca |
adhamaṃ dvādaśodghātaṃ caturviṃśatimadhyamam || 127 ||
ṣaṭtriṃśaduttamaṃ prāhuḥ śīkṣāyāmasya lakṣaṇam |
dhāraṇā dvādaśāyāmaṃ dhyānaṃ dvādaśadhāraṇam || 128 ||
dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate |
recakaṃ sarvathā tyajya pūrakaṃ kumbhake nyaset || 129 ||
recyārecyāmaśaktaścet prāṇāyāmaṃ caretkramāt |
kampanaṃ caiva bhramaṇaṃ bhramaṇaṃ cāplutiṃ tathā || 130 ||
p. 545)
kāyasthitimavāpnoti prāṇasthitimavāpnuyāt |
cittasthitimavāpnoti cittaśuddhimavāpnuyāt || 131 ||
tataḥ saṃpīḍitaṃ vāyuṃ nāsāgreṇa virecayet |
utkṛṣyotkṛṣya yogena śrāntaḥ śrāntaḥ punaḥ punaḥ || 132 ||
trirudghātaprayogena naśyantigudakīlakāḥ |
sthūlasthaṃ vā trideśaṃ vā kṛtvā yogī samāhitaḥ || 133 ||
nimnapradeśaśirasā nirharedgudakīlakān |
liṃgotthānkalaśānghorānsarvadeha gatāṃstathā || 134 ||
sarvāṃgadhāraṇāyogād apakarṣāpayogavit |
yoganidrāṃ samāśritya dṛṣṭādṛṣṭaṃ lipau svapet || 135 ||
p. 546)
yadyatpaśyati yuktātmā tatsarvaṃ tasya jāyate |
svapne'pi yogayuktasya yoganidrāprabhāvataḥ || 136 ||
abhyarthitosyakenāpi svayaṃ vā sandhyayānvitaḥ |
vidhānametatkurvīta satyametanmayoditam || 137 ||
manoviṣaya saṃbaddhaṃ tattatsamyaksamācaret |
nityaṃ ṣoḍaśa sandhyāyāṃ māsamātraṃ samabhyaset || 138 ||
ka * bhrūṇahanāt pāpātpramucyeta na saṃśayaḥ |
janmāntarakṛtaṃ pāpaṃ ṣaṇmāsācca punāti saḥ || 139 ||
saṃvatsarasamabhyāsāt śivajñānaṃ kare sthitam |
yogābhyāsācca satataṃ prāṇānāṃ saṃyamo bhavet || 140 ||
p. 547)
tena mānasanāśaḥ syān muktistasya kare sthitā |
antarākarṣaṇaṃ vāyoḥ bāhye tatpūrvakaṃ bhavet || 141 ||
recakaṃ tadbhavennandin kramādevaṃ bhaveddhi vai |
svedaḥ kampaśca pulaka ānandānāmanantaram || 142 ||
uttānamuttamaṃ tasmāduttamaṃ bhavati dhruvam |
layātprāṇasya medhāpi sukhī ca bhavati kṣaṇāt || 143 ||
prāṇānnāśātsamuttiṣṭhedāsanena sahaiva tu |
niśvocchvāsarūpasya haṃsarūpasya madhyataḥ || 144 ||
madhyabījasyanayanācchivānandamayaṃ bhavet |
prāṇasya layanādeva kumbhake na bhavetpunaḥ || 145 ||
p. 548)
vāyorāpūraṇaṃ caiva recakaṃ ca tathaiva ca |
ubhau visṛjya yoge tu vāyordhāraṇamuttamam || 146 ||
prāṇāyāmaśca * * * * * * * * * * *
sarvaṃ virecya cāpūrya paścātkuṃbhakasaṃyutaḥ || 147 ||
sahitaṃ vā kevalaṃ vāpi kumbhakaṃ nityamabhyaset |
yāvatkevalasiddhiḥ syāttāvatsahitamabhyaset || 148 ||
abhyāsātkumbhake siddhe recapūrakavarjite |
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate || 149 ||
manojavatvasaṃsiddhirnālaṃ līlaśiroruhaḥ |
na jarā pitriṣā tasya vaijayantī na dṛśyate || 150 ||
p. 549)
nādasyotpattijanakaṃ kuṃbhakena samanvitaḥ |
prāṇasaṃ * * * *
eṣa prāṇajayopāyaḥ sarvamṛtyunivārakaḥ || 151 ||
udaraṃ vāyunāpūrya nāsāgre nābhimadhyame |
pādyaṃguṣṭhadvayorvāpi prāṇavāyośca dhāraṇā || 152 ||
aśeṣavyādhinirmukto jīvennirmalamānasaḥ |
pavanasya jayopāyo nāsāgrālokanaṃ bhavet || 153 ||
nābhimadhyasthito vāyurnāsāgre nābhimadhyame |
nābhimadhyasthito vāyurvyādhināśāya vai bhavet || 154 ||
aṃguṣṭhayośca dhāraṇāddehalāghavamuttamam |
dvijacañcapuṭenaiva vāyunālambitaḥ śanaiḥ || 155 ||
p. 550)
śramadāhādayo na syuḥ tasya kāyaḥ sthiro bhavet |
agastyodaya kāle tu rājadantadvayāntarāt || 156 ||
vāyoḥ pānaṃ ca kurute ṛtudvandvācca vākpatiḥ |
ṛtudvayena rogāśca nāśaṃ yānti na saṃśayaḥ || 157 ||
ānīya jihvayā mūle vāyuṃ tanmūlarodhanāt |
amṛtaṃ yaḥ pibedyogī sarvasiddhiṃ ca gacchati || 153 ||
caitanyamiddhayānīya kodaṇḍadvayamadhyame |
tasminnamṛtapānena sarvavyādhiharaṃ param || 159 ||
nāḍīdvayena vā kṛṣya ! vāyuṃ nābhau ca jāṭhare |
pārśve ca ghaṭikāmātradhāraṇānmāsamātrakam || 160 ||
p. 551)
dṛḍhagātro viśuddhātmā vyādhibhiḥ so'pi mucyate |
ekamāsaṃ trisandhyāyāṃ mārutaṃ jihvayā pibet || 161 ||
sudhāmayaṃ yastu devaṃ nābhau tatpārśvayorapi |
gulmāṣṭhīlaplahādyādi gātravi * rśanāni ca || 162 ||
jaṭharāntastharogā ye te sarve yānti nāśanam |
viṣajvaropamṛtyuśca te sarve yānti nāśanam || 163 ||
karālaścālisaṃkāśo netraṃ ca garuḍopamam |
abhyāsādeva tatsarvaṃ vāyorvijayameva hi || 164 ||
svastikāsanamārūḍhaḥ samāhitamanāstathā |
indriyāṇi vaśīkṛtya viṣayebhyo nivartya ca || 165 ||
p. 552)
udgrīva prāṇāyāmaṃ ca gudamutkṛṣya santatam |
sarvaṃ sakṛtsamutsṛjya śanaiḥ kampuli mārgakam || 166 ||
saṃkocayati tadvaktuḥ pūrvavatpraṇavena tu |
kāraṇāgnikarābhyāṃ ca bandhayedaṃgulīyakaiḥ || 167 ||
pracchādya dhārayedyāvad dānasya codayāvadhi |
mūrdhni caiva viśeṣeṇa prāṇasaṃyamanaṃ param || 168 ||
suṣumnāyāṃ brahmarandhre prāṇavāyorgatirbhavet |
tena nādodbhavaścaiva śuddhasphaṭikanirmalaḥ || 169 ||
vīṇādaṇḍavadāmūrdhno nādasya dyuti vidyate |
ādau śaṃkhadhvanirmadhye meghadhvaninirantaram || 170 ||
p. 553)
vyomarandhragataḥ paścād nirjarāṇāṃ varo bhavet |
somarandhragate vāyau nityacaitanyake sthite || 171 ||
satatānandasaṃyuktaḥ tena vāyurjito bhavet |
prāṇāyāmarataḥ śuddho recapūrakavarjitaḥ || 172 ||
vāmagulphena saṃpīḍya savanī ca sirāmayaḥ |
vṛṣaṇasya dvayoreva sarvopari ca dakṣiṇam || 173 ||
jaṃghorvorantare nandin dūtanicchidrakaṃ bhavet |
* * * * ranugrīvaḥ śiraḥ karṇassamodaraḥ || 174 ||
netrābhyāṃ savyagulphaṃ ca nirakṣopari saṃsthitam |
mantrābhi praṇavenaiva nādaṃ pūrṇaṃ samuccaret || 175 ||
p. 554)
hastadīpilayā tulyopyāsane'yaṃ viśeṣataḥ |
vapuṣo lāghavaṃ caiva jaṭharāgni vivardhanam || 176 ||
dṛṣṭacihnastato bhūtvā suṣumnā nāḍimadhyame |
rodhayenmārutaṃ paścān manolayamupaiti vai || 177 ||
nāḍīprasṛtimadhye ca mitāśanamatastadā |
anenaiva tu madhyasthā vāyudhāraṇataḥ kramāt || 178 ||
kuṇḍalinyāḥ prataptiḥsyātpavanādyuktavahninā |
svasthānātpatito bhūtvā prasārya phaṇabhṛttanum || 179 ||
prabodhaṃ yāti sahasā nābhimūle tu cakriṇī |
brahmarandhre suṣumnāyāḥ prāṇāyāmaśca gacchati || 180 ||
p. 555)
tadantarāsaṃ manasā tāramuccārya dhārayet |
hṛtpradeśe punaḥ karṇe bhrame vāyau ca dhārayet || 181 ||
kramāttasmātsamānīya prāṇāgniṃmanasā saha |
sahasaiva samuccārya dhārayennandikeśvara || 182 ||
tatravyoti marutpūrṇe sarvāṃge ca samanvitaḥ |
ātmabhāvitatāttatra gagane sūryabimbavat || 183 ||
utkrāntyutkṛtabuddhiśca samyagyogaṃ samabhyaset |
prāsādena ca dīrgheṇa nāsāgre taṃ samuccaret || 184 ||
vibhitya manasā mūrdhni brahmarandhreṇa yogavit |
samuccaretpraṇavāṃśca mahāprāṇaśca madhyame || 185 ||
p. 556)
gātrātīte jagatprāṇe nityānandamaye śive |
svātmānaṃ yojayettatra punarjanma na vidyate || 186 ||
prāṇāyāmaṃ ca yogacchet kāle kāle viśeṣataḥ |
sarvapāpātpraśamane prāṇāyāma samo nahi || 187 ||
āhutiryātatasseyaṃ pratyāhāramudīrayet |
śabdādiviṣayādibhyo balādāharaṇaṃ bhavet || 188 ||
sa eva pratyāhṛtastebhyastadānīṃ sa vimucyate |
yogyaṃ paśyati yatsarvaṃ tatsarvaṃ cātmani kramāt || 189 ||
pratyāhāraḥ punaścaiva nityakarmakriyāśca vai |
svasminneva ca yaḥ paśyettadanuṣṭhānakaṃ bhavet || 190 ||
p. 557)
bahirvinā ca manasā pratyāhāraṃ ca so bhavet |
yogeṣu ca catuṣkeṣu śivayogaṃ pradhānakam || 191 ||
karmāṣṭādaśakeṣveva sthānātsthānācca saṃhṛtiḥ |
pratyāhārastatasteṣāṃ evaṃ proktaṃ caturvidham || 192 ||
aṣṭādaśānāṃ marmāṇāṃ sthānaṃ ca kramataḥ śṛṇu |
prasārya caraṇāṃguṣṭhau dvitīyā gulphakau bhavet || 193 ||
jaṃghāmadhye tṛtīyaṃ syāccaturthaṃ cintyamūlakam
pañcamañjānuyugalaṃ ūrvordvandvamataḥ param || 194 ||
saptamaṃ ca mayormūlaṃ aṣṭamaṃ pādamūlakam |
mūlādhāraṃ tu navamaṃ adhiṣṭhānaṃ tataḥ param || 195 ||
p. 558)
ekādaśaṃ tu * * * * * * yaṃ dvādaśaṃ bhavet |
trayodaśa viśuddhiḥ syāt tālumūlaṃ caturdaśa || 196 ||
nayane ṣoḍaśaṃ cālli * * * * * madhyame |
lalāṭaṃ saptadaśakaṃ mūrdhācāṣṭādaśa smṛtaḥ || 197 ||
marmasvaṣṭādaśasveṣu sthānāni ca kramācchṛṇu |
sārdhāṃgulaṃ catuṣkaṃ ca aṃguṣṭhadvayamānakam || 198 ||
tathaiva gulphamānaṃ syājjaṃghāmadhyaṃ daśāṃgulam |
jaṃghāmasyasthitermūlaṃ rudrāṃgulamiti smṛtam || 199 ||
aṃgulīdvayasaṃyuktaḥ tasmājjānvośca mānakam |
* * navāṃgulaṃ corū tadūrdhvaṃ saptamaṃgulam || 200 ||
p. 559)
ūrumadhyāttato nandin gurumūlaṃ navāṃgulam |
sārdhadvyaṃgulakaṃ proktaṃ mūlādhāraṃ hi madhyamam || 201 ||
tadūrdhvaṃ meḍhradeśaṃ tu sārdhadvyaṃgula saṃyutam |
meḍhrānnābhiṃ vijānīyāt punassārdhadaśāṃgulam || 202 ||
caturdaśāṃgulaṃ nābherhṛnmadhyau nandikeśvara |
ṣaṣṭhāṃgulaṃ tu tanmadhyāt kaṇṭhakūpāntamānakam || 203 ||
kaṇṭhādupari jihvāyāṃ mūlaṃ tu caturaṃgulam |
nāsāmūlaṃ tu jihvāyāṃ mūlāttu caturaṃgulam || 204 ||
netrasthānaṃ tu tanmūlādardhāṃgulamitaṃ bhavet |
kodaṇḍadvayamadhyaṃ tu arkāṃgulamiti kramāt || 205 ||
p. 560)
guṇāṃgulaṃ tadūrdhvaṃ syāllalāṭaṃ nandikeśvara |
lalāṭādbrahmarandhraṃ tu guṇāṃgulamitīritam || 206 ||
eṣu sthāneṣu manasā vāyusaṃsṛtimabhyaset |
sthānātsthānātsamāhṛtya pratyāhaṃ samabhyaset || 207 ||
nāśaṃ gacchanti rogāśca yogaṃ gacchanti yoginaḥ |
pratyāhāraṃ punarvakṣye śṛṇu tvannandikeśvara || 208 ||
aṃguṣṭhānmūrdhaparyantaṃ vāyunā pūrṇakumbhavat |
mārutaṃ dhārayannāsā prāṇāyāmapravedanāt || 209 ||
vyomarandhrātsamākṛṣya lalāṭāntamadho nayet |
lalāṭācca bhruvormadhye rodhayennandikeśvara || 210 ||
p. 561)
evamādi daśasthāne sthāne sthāne'pi rodhayet |
aṃguṣṭhāvadhikaścaiva pādayostannirodhayet || 211 ||
sthānātsthānātsamākṛṣya dhārayetsu samāhitaḥ |
evaṃ tu pratyāhāraṃ ca kurvato'sya manīṣiṇaḥ || 212 ||
ācandratārakaṃ dāhet jīvetpāśāṃkuśaṃ hṛtam |
nāḍībhyāṃ vāyumāpūrya kuṇḍalinyāstu pārśvayoḥ || 213 ||
yugapaddhārayedyāgī saṃsārāttu pramucyate |
hṛdaye caiva māpūrya dhārayennandikeśvara || 214 ||
paramānandasadbhāvaṃ tasya vai hi prakāśayet |
kiṃ punastasya rogasya nāśaṃ gacchati tatkṣaṇāt || 215 ||
p. 562)
nāsābhyāṃ vāyumāropya pūrayitvodara sthitam |
bhruvoḥ kodaṇḍamadhyāttu stanadvandvādanantaram || 216 ||
āropya dhārayedyogī kramādyāti parāṃgatim |
bhrūmadhyāntaṃ samāropya cātmanaḥ prāṇamārutam || 217 ||
suṣumnārandhragaṃ yāvan manolayamupaiti vai |
tāvadevaṃ prakurvīta vidhinānnandikeśvara || 218 ||
jñānadeśena saṃyogaṃ tasya dhāraṇamucyate |
pañcaprakāramevaṃ tu tadidānīṃ śṛṇuṣvatha || 219 ||
yamādiguṇa yuktasya svasmiṃśca manasaḥ sthitiḥ |
dhāraṇeti tathā proktā nābhideśe samāśritā || 220 ||
p. 563)
hṛdayākāśamadhye tu bahirākāśadhāriṇam |
athavā pṛthivī tatvaṃ pādādājānu saṃsthitam || 221 ||
jānvādi pāyuparyantaṃ jalatatvaṃ vyavasthitam |
pāyusthānaṃ samārabhya hṛdantaṃ vahnisaṃyutam || 222 ||
anāhatātsamārabhya kodaṇḍadvayamadhyagam |
vāyutatvamiti proktaṃ tasmādūrdhvāntamambaram || 223 ||
kāraṇānāṃ ca pāpānāṃ kalānāṃ pañcakaṃ tathā |
adhvanāṃ ca viśeṣeṇa bhūtaśuddhiḥ kramādbhavet || 224 ||
pādādimūrdhaparyantaṃ brahmanāḍīṃ susaṃsmaret |
pītaṃśvetaṃ tathā raktaṃ vajrasaṃnibhameva ca || 225 ||
p. 564)
śuddhasphaṭikasaṃkāśaṃ pañcasthāne pṛthak pṛthak |
tejoghanaṃ bodharūpaṃ kāraṇānāṃ ca pañcakam || 226 ||
evaṃ dhyātvā kramādyogī sthāne sthāne tu saṃharet |
brahmasthāne tu ghaṭikāpañcakaṃ dhārayetkramāt || 227 ||
tattejassaṃcayaṃ gṛhya viṣṇusthāne ca saṃharet |
viṣṇusthāne ca ghaṭikā paṃcakaṃ paṃcakaṃ pṛthak || 228 ||
sadāśivāntamāhṛtya jñānasthāne ca yojayet |
anyadeśe ca kartavyaṃ tadāsyādanyathā yadā || 229 ||
putra snehi sravetkṣīraṃ duḥkhānte śrunipātanam |
kāmārthacendriya grāmadrāvaṃ jñāna sukhaṃ bhavet || 230 ||
p. 565)
tasmātsarva prayatnena nārdhvaṃ na tu bhāvayet |
dhyaicintāyāśca dhātvartheniścala jñānamucyate || 231 ||
lakṣye tu mānsaṃ kṣiptaṃ sahamārge viśeṣataḥ |
śabdaḥ sparśaśca rūpaṃ ca rasogandhaḥṣaḍindriyam || 232 ||
svasthāne nilayaṃ paśyetsamānaṃ dhanamocanam |
mṛtaṃ cāmaradehatvaṃ gurutejassatārakam || 233 ||
māsaissarvaprayatnena ṣaḍbhirdvandvavivarjitaḥ |
paścādānandasaṃprāptirvedaśāstrāṇi vindati || 234 ||
ityacintyaviśvasādākhye aṣṭāṃgayoga vidhiraṣṭāviṃśatiḥ paṭalaḥ ||
p. 566)
vakṣye rasāyanaṃ divyaṃ iha tantre subhāṣitam |
yogināmupakārārthaṃ jñānināṃ tu viśeṣataḥ || 1 ||
raso vai sa iti hyuktaḥ tasmācchiva itīritaḥ |
aṣṭamūrtermaheśasya vīryaṃ rasamudīritam || 2 ||
etadvīryamayo nityaṃ sevate bhaktisaṃyutaḥ |
śivavadvīryavān pūjyaḥ śivalokādi saṃsthitaiḥ || 3 ||
darśanaṃ rasarājasya saptajanmasu tatphalam |
saptajanmakṛtaṃ pāpaṃ darśanānnaśyati dhruvam || 4 ||
sparśanānnāśayennandin gohatyāṃ nātra saṃśayaḥ |
brahmahatyādibhiḥ pāpāḥ strīvadhā bālaghātakāḥ || 5 ||
p. 567)
rasabhasmaniṣevāttu mucyate nātra saṃśayaḥ |
rogī tu rogī na jñānī kālapādena bhākhilam || 6 ||
svadeśakālayoreva saṃjñā iṣṭaphalapradāḥ |
anyadeśenya kāle tu ta evāniṣṭahetavaḥ || 7 ||
vaināśike vadharkṣe tu sārdhacandrāṣṭa-ṛkṣake |
vadharkṣe tasya janmarkṣe vipadādau viśeṣataḥ || 8 ||
tasyaivāṣṭamarāśau tu maraṇādi kriyāmitāḥ |
yamāśleṣāgnirūpāṇi śraviṣṭhā vāruṇo maghāḥ || 9 ||
jyeṣṭhā ca trīṇi pūrvāṇi varjayetpuṣṭikarmaṇi |
saurivāro'tha varjyaḥ syāt tathāhyaṃgāravārakam || 10 ||
p. 568)
duṣṭakarmapraśastaṃ syād vairiṇo mohanādike |
śivāditrayanindāyāḥ duṣṭānāṃ sādhanaṃ param || 11 ||
anenaiva vidhānena ca syāccharddhirbhavettadā |
śubhakarmāṇi sarvāṇi karturiṣṭadine nayet || 12 ||
svarṇasteyena caitasya śivāya dviguṇaṃ dadet |
aghora navalakṣe tu japecchuddhimavāpnuyāt || 13 ||
arcitaḥ śivaśṛṃgaṃ tu nābhinandanti ye narāḥ |
dṛṣṭvāpi na nameccaiva nastuvantyapramādataḥ || 19 ||
upacāraṃ na kurvanti śivāgni guru saṃnidhau |
śivabhakti priye saktāḥ tepi cāntyanta pāpinaḥ || 20 ||
p. 569)
śivanindāsamāpyete prāyaścittaṃ tu tadbhavet |
śivajñānaṃ saṃpūjya ye'dhīyante likhanti ca || 21 ||
guruśiṣyakramādīnyaḥ śṛṇvannapi paṭhannapi |
lohena vikrayaṃ vāpi cānyajñānarato'pi vā || 22 ||
ayogya deśake sthāpya sāmarthyo'pyanadhīyate |
śivajñānakathāpekṣaṃ kṛtvācānyatprajalpanam || 23 ||
arcitvāpi ca kutsīta sthānajalpana eva hi |
jñānanidrāsamaṃ sarvaṃ tadvacchuddhirvidhīyate || 24 ||
akṛtvā gurupūjāṃ ca śivajñānamadhīyate |
śuśrūṣāṃ cāpi bhaktiṃ ca viśvāsaṃ ḍambhavarjanam || 25 ||
p. 570)
bandhuṃ priyajanaṃ caiva deśāntaragataṃ tathā |
śatrubhiḥ paribhūtaṃ ca tyajellobhādupekṣakaḥ || 26 ||
taddharmapatnīṃ putraṃ ca mitraṃ caivāvamānataḥ |
jyeṣṭhāva mānakaṃ cāpi svasāntānikadūṣaṇam || 27 ||
svasāntānika bhinnatvaṃ śabdārthānyonya nindanam |
gurunindāsamaṃ sarvaṃ proktaṃ vai nandikeśvara || 28 ||
naiṣṭhikaṃ pitṛmātrādīn sakṛccāpyarthadānakam |
etaṃ sudikṣu kuryād acintyagranthasaṃkhyayā || 29 ||
* * * * * * * * * * ṇavānbhavettadā |
alpabuddhiśca medhāvī cālpavīryo mahābalaḥ || 30 ||
p. 571)
raso rasāyane caiva yasya buddhirmahīyate |
tasya vai sakalaprāptirbhavediti na saṃśayaḥ || 31 ||
naṣṭabuddhirasānāṃ ca rasajñānaṃ tu durlabham |
tena jānanti ye mūḍhāḥ satyaṃ pratyakṣaśaṃkanam || 32 ||
tena pūjitamātrṇa liṃgārcanasamaṃ bhavet |
sarvavyādhikṣayaṃ gaccheducchrite bhaktito rase || 33 ||
athavā bhasmasaṃyuktaṃ sadā bhakṣettu cennaraḥ |
trailokyaṃ bhuñjate so'pi bhavattasyājarāmaram || 34 ||
phalametena vidhinā bhakṣite sṛtabhasmake |
idṛśaṃ prastutaṃ tasya jāyate sādhakasya tu || 35 ||
p. 572)
vātapittakaphādīnāṃ nāśanaṃ nātra saṃśayaḥ |
gulmavyādhirujaṃ hanti grahabhūtavimardanam || 36 ||
bādhiryaṃ ca tathāsrāvaṃ dantaśūlarujāpaham |
timiraṃ paṭalaṃ kācaṃ mahāghoraṃ bhagandaram || 37 ||
caturaśīti śūlāni śirasyaṣṭādaśāni tu |
jvaramaṣṭottaraśataṃ lūtāścāṣṭādaśastathā || 38 ||
raktapittāmahāghorā nāśaṃ yānti na saṃśayaḥ |
apasmāra grahā ye ca ye grahāpakṣarākṣasāḥ || 39 ||
aṣṭāśītisahasrau tu grāhituryasya jantavaḥ |
bhasmastratasya bhakṣāttu nivartanta iti grahāḥ || 40 ||
p. 573)
phalenaikena strasya bhasmanā yogināṃ bhavet |
ajīrṇaṃ sāpyasaṃskārasādhakaṃ bhakṣayennaraḥ || 41 ||
brahmahā sa durācārī mahādrohyātmaghātakaḥ |
kalpakoṭisahasrāṇi kalpakoṭiśatairapi || 42 ||
pītaṃ tadraurave ghore ghore'pi ca sudusvare |
svamāṃsaṃ bhakṣitaṃ tena kṣudhayā ca prapīḍitaḥ || 43 ||
tasmātsarvaprayatnena bālasūtaṃ na bhakṣayet |
sabījaṃ bījahīnaṃ tu dvividhaṃ pāradaṃ bhavet || 44 ||
saṃskārahīnaṃ nirbījaṃ sa * * * na saṃyutam |
sabījasmṛtabhakṣaṃ tu hemaratnasutīkṣṇayuk || 45 ||
p. 574)
bhartākartā svayaṃ sākṣāt śāpānugrahadāyakaḥ |
triphalaṃ bhakṣitaṃ yena kāmarūpī bhavennaraḥ || 46 ||
tasyāṃgaprabhavaḥ svedo'hyaṣṭalohāṃśca vedhayet |
tatsarvaṃ kāñcanaṃ divyaṃ bhakṣayedvimalaṃ tataḥ || 47 ||
kāmarūpatvamāpnoti gajādīnāṃ ca jātibhāk |
yaṃ yaṃ kāmayate bhāvaḥ hemabhasmani bhakṣite || 48 ||
eko doṣo'hi sūkṣmosti bhakṣite bālasūtake |
trisaptāhe tu saṃprāpte tāmrākṣo jāyate bhṛśam || 49 ||
kāminīyāḥ sahasraṃ tu kṣobhayeddivasāntare |
nārīsaṃge tu nandīśa śarīro kramaṇe rasaḥ || 50 ||
p. 575)
tasmātsarvaprayatnena strīsevāṃ tu na kārayet |
rasabhasma sadā samyag uparyupari bhakṣayet || 51 ||
mahāsiddhiṃ ca labhate nātra kāryā vicāraṇā |
bhautikaḥ pāpanāśārthaṃ svalpaṃ svalpaṃ ca bhakṣayet || 52 ||
naiṣṭhikasya vi * * ṇa coktamārgasya sevanam |
aṇimādyaṣṭa saṃsiddhiṃ kramādeti na saṃśayaḥ || 53 ||
naiṣṭhikopi viśeṣeṇa dhāraṇāyogasiddhibhāk |
mutkālaṃ tu viśeṣeṇa pāradaṃ bhakṣayedgurum || 54 ||
tasmātsarvaṃ laghuḥ kāryaṃ bhakṣaṇaṃ tu rasāyanam |
āloko rātribhāga sphuṭa ravikiraṇasyādivākālabhāvāḥ saṃdhyālokopalabdha
prakṛtibhirasastutyajyate smābhiretat || 55 ||
ityacintya viśvasādākhye rasāyanavidhi rekona triṃśatpaṭalaḥ ||
p. 576)
atha vakṣye viśeṣeṇa ṣaḍādhārasya lakṣaṇam |
ādheyī ṣaḍvidhaṃ proktaṃ ādhārādheya lakṣaṇam || 1 ||
ādhāraṃ gudamityāhuḥ svādhiṣṭhānaṃ tu guhyakam |
maṇipūraṃ tu nābhau tu hṛdayaṃ tadanāhatam || 2 ||
viśuddhiḥ kaṇṭhadeśe tu ājñā bhrūmadhya eva ca |
padmādhāramiti proktaṃ ādheyaṃ tu ṣaḍakṣaram || 3 ||
mūlādhāramajagranthi saṃjñadeśaṃ smarenmalam |
* * ṇaṃ kāñcanaprakhyaṃ catuṣpatrābhamujvalam || 4 ||
gudameḍhrāntarālasthaṃ cintayedyogavittamaḥ |
caturdaśaiva sāntāni akṣarāṇi vicintayet || 5 ||
p. 577)
haṃsaṃ tāraṃ ca śaktiṃ ca śaṃkhadhvaninibhaṃ param |
bhṛṃganādaṃ tataḥ paścāt parāśaktisvarūpakam || 6 ||
ādhārapadmamityuktaṃ iti guhyaṃ śivālayam |
vyomākṣaraṃ tu tadbījaṃ tejasā bhāskaraprabham || 7 ||
svādhiṣṭhānaṃ tadūrdhve tu ṣaṭpatra kamalojvalam |
balatejodharairyuktaṃ svacchavāri samaprabham || 8 ||
udvabhra iva varṇena bindunādavibhūṣitam |
ḍhaphāntaṃ daśavarṇaughaiḥ taruṇāditya saprabhaiḥ || 9 ||
maṇipūrākhyakamalaṃ daśapatraṃ prabhojvalam |
krodhīśabījasaṃyuktaṃ bhāvayennandikeśvara || 10 ||
p. 578)
tadūrdhve tu dviṣaṭpatraṃ madhyamadhye vibhāvayet |
kaṭhāntadvādaśārṇaughaiḥ sahasrakiraṇaprabhaiḥ || 11 ||
anāhatākhyamādhāraṃ nādastenābhiriṣyate |
indrabīja sa saṃyuktaṃ tadbījaṃ rocanaprabham || 12 ||
ṣoḍaśasvara saṃyuktaṃ viśuddhākhyāvasaṃgamam |
śuddhasphaṭikasaṃkāśaṃ ṭhakārākṣarabījayuk || 13 ||
ājñākhye ca bhruvormadhye dalayugmaṃ saroruham |
akṣapāṇiyutaṃ caiva repheṇa tu samujvalam || 14 ||
bindunādakalāyuktaṃ śaktiyuktaṃ ca bhāvayet |
ṣaḍadhvasandhisaṃyuktaṃ sarvabodhapravartakam || 15 ||
p. 579)
jñānāmṛtarasopetaṃ mokṣasādhanamuttamam |
ṣaḍādhāramiti proktaṃ guruvaktreṇa labhyate || 16 ||
ityacintyaviśvasādākhye ṣaḍādhāravidhiḥ triṃśatpaṭalaḥ ||
navādhāra vidhiṃ vakṣye śṛṇutvannandikeśvara |
ādhāraṃ prathamaṃ proktaṃ svādhiṣṭhānaṃ dvitīyakam || 1 ||
tṛtīyaṃ maṇipūraṃ tu caturthaṃ hṛdayaṃ bhavet |
pañcamaṃ tu viśudhyākhyaṃ kaṇṭhamūle tu bhāvayet || 2 ||
kriyā padmaṃ tālumūle divyāgratayutaḥ param |
ātmako daṇḍayanmadhyaṃ saptamaṃ jñāna bimbakam || 3 ||
p. 580)
lalāṭaṃ cāṣṭamaṃ proktaṃ candrabimbaiśca yānvitam |
tadūrdhvaṃ brahmarandhraṃ syānnavamaṃ nandikeśvara || 4 ||
mūlādhāraṃ samārabhya viśudhyantaṃ tu pūrvavat |
kriyājñānākhyakācaivamicchāśaktistrimaṇḍalam || 5 ||
pratyekaṃ ṣoḍaśadalaṃ pratyekaṃ ṣoḍaśasvaram |
bindunādakalāyuktaṃ parānandāmṛtaṃ cayam || 6 ||
tadūrdhve tu śiraḥsthānaṃ sarvatejomayaṃ param |
ṣaṣṭyuttaratriśatakaṃ patrasyāpi dalaṃ bhavet || 7 ||
adhomukulitākāraṃ lambamānacatuṣkalam |
parāśakti mahāpadmaṃ tridaśairapi durlabham || 8 ||
p. 581)
evaṃ dhyātvā padaṃ yogī kramānmokṣaṃ ca gacchati |
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ || 9 ||
evaṃ jñātvā sadā yogī sa eva śivavigrahaḥ |
ādhārasya pradhānāntaṃ kuṇḍalīṃ ca śṛṇuśvatha || 10 ||
sarvaśaktimayaścaivamādimadhyānta susthitā |
nīvāraśūkavartinyasyuptā cedbhujagākṛtiḥ || 11 ||
caitanya yojanītatve parātparatare śive |
ādhārāṇāmaśeṣāṇāṃ bhedinī bodhinī parā || 12 ||
niṣyandāmṛtadhāre va svābhiśaktisvarūpiṇī |
maṇḍalatrayasaṃbhedī tāravattu trivartulā || 13 ||
p. 582)
evaṃ dhyātvā sadā yogī navādhārāṇi tatparaḥ |
paścātsā kuṇḍalī devī pīyūṣa varṣakī śivam || 14 ||
āpyāyayantī sarvatra siddhimuktipradāyinī |
mūlakuṇḍalinī devī dṛṣṭvā mantrāṇi bījakāḥ || 15 ||
suramuccārasaṃyuktā tattadrūpasmṛtiṃ pibet |
evaṃ ca kuṇḍalī proktaṃ pyatigahvā mahodayā || 16 ||
ityacintyaviśvasādākhye navādhārakuṇḍalinī vidhirekatriṃśatpaṭalaḥ ||
nandikeśvara uvāca |
akṣarāṇāṃ ca sarveṣāṃ utpattiṃ prathamaṃ vibho |
akṣarādakhilaṃ jātaṃ kṣarāṇābhāvavarjanāt || 1 ||
p. 583)
ata evākṣarāṇāṃ tu pratyāhārakrameṇa tu |
akārādi kṣakārāntaṃ mātṛkākṣarato bhavet || 2 ||
sādākhyasya hṛdambhojaparamākāśamadhyataḥ |
paranādātsamudbhūtaḥ tuṭikālo ninādate || 3 ||
tuṭibhirdaśabhiryukto nādādbindu paro bhavet |
tatkālena tu saṃyukto binduśca parabindutaḥ || 4 ||
bindorbījasamutpattiḥ tatrāpi ca viśeṣataḥ |
bījasya bālabhāve tu parāvāṇī vibhṛmbhitā || 5 ||
sā vai dviguṇitākārā ceṣadyauvanamāgatā |
paśyantyabhikhyā triguṇitā yauvanaṃ madhyamā bhavet || 6 ||
p. 584)
vaikharīrūpamāpannā caikamātrā samanvitā |
tadakṣaramidaṃ nāma kalādīrghādadīrghatāḥ || 7 ||
trimūrtiplutamityuktaṃ dvimūrtāddīrghamucyate |
icchājñānakriyābhedaiḥ sa bindustrividho bhavet || 8 ||
kriyābindossamudbhūtā akāroścottarottamaḥ |
jñānabindossamudbhūtamākāraṃ sthitirūpakam || 9 ||
icchābindusamudbhūtamākāraṃ mokṣasādhanam |
akārokāra saṃyogād oṃkārasvarṇamuttamam || 10 ||
makāreṇa ca saṃyuktaṃ tāramevaṃ samutthitam |
akṣaratraya saṃyuktaṃ śabda brahmaravo bhavet || 11 ||
prathamaṃ varṇamadhye tu mathanādudbhavaṃ tathā |
ekatra mathanādeva yathā pīyūṣa saṃbhavam || 12 ||
ravaścaiva dhvaniścaiva anusvāra visargakau |
pañcavarṇāḥ praśasyante akārāntabhavātkramāt || 13 ||
oṃkārādi trivarṇaṃ tu ukārākṣarasaṃbhavam |
kādibhāntākṣarāṇyevaṃ makārājjanitāni vai || 14 ||
yakārādi caturvaṇā ravataśca samudbhavāḥ |
dhvanitaśca samutpannā tathaivaṃ śādibhāntakam || 15 ||
lalayornirviśeṣatvādakṣayossaṃgamādapi |
laladvayasya cotpattiḥ pūrvameva samīritā || 16 ||
p. 586)
devadevasya saṃvyāptyā varṇānāṃ vyāptirīritā |
praṇavākāratassarva varṇotpattirapīṣyate || 17 ||
tritatvaṃ ca trilokaṃ ca tripuṇṭraṃ praṇavātmakam |
akārādikṣakārāntaṃ varṇānāṃ pṛthageva tu || 18 ||
vāhanāsanarūpādikā ca vaiśeṣikīmatā |
svacchavarṇāruṇaśvetapītavarṇāstu bhūtaśaḥ || 19 ||
hrasvadīrghāḥ kavacapayaṣṭāścādyāpi vigrahāḥ |
ketvantā varṇakastulyaṃ * * * * pravālakāḥ || 20 ||
vaiḍūrya puṣya vajrendra nīlagomedagāruḍaiḥ |
lakṣayojanavistīrṇacaturmāsyoṣṭadṛgbhujaḥ || 21 ||
p. 587)
jaṭāmakuṭasaṃyuktā vāsāścandanasaurabhāḥ |
ūrjitābhāṇakṛṣṭo gambhīro valayāyudhaḥ || 22 ||
vṛttāsanopala varṇo hyakāraḥ kūrmavāhanaḥ |
cakrāsanaścakranibho muktābhūṣaśca ṭaṃkadhṛk || 23 ||
dvimukho lakṣavistīrṇo ākāro jajavāhanaḥ |
caturaśca triṇayanaḥ kṣatriyaśca napuṃsakaḥ || 24 ||
etadvistaramāyāmo vajrīvaiḍūryabhūṣaṇaḥ |
* * kavo madakana ikāraḥ kūrmavāhanaḥ || 25 ||
padmāsanne mandagatirmadhuraḥ padmayugyadhṛk |
divākalpassagandhaḥsyādikāro haṃsavāhanaḥ || 26 ||
p. 588)
klastrāsanaṃ ca dvibhujaṃ śūlahastaṃ kharasvaram |
kāṣāyagandhamākṛṣya bhūṣita tavigraham || 27 ||
tryaśryāsanaṃ mānabhaṃgākalpaṃ baddhamṛgatvacam |
caturaśrāsanaṃ svādu kapilāpāśavajradhṛk || 28 ||
suvarṇābharaṇaṃ jāṭhimalpakāmorarudvayam |
caturbhujastriṇetraśca muktāhāropavītakam || 29 ||
prasannadṛṣṭissubhago jaṭāmakuṭahṛtpriyaḥ |
khaḍgacakradharaḥ svādu mayū * * rṇakaḥ || 30 ||
daśayojana ūkāraścakravākākhyavāhanaḥ |
tryarāsano nivarṇaśca dvibhujaḥ śūlavajrabhṛt || 31 ||
p. 589)
rajvarasvara ekāraḥ svādurgaru * * * * |
taptakāñcanasaṃkāśaḥ gandhastrivṛkā || 32 ||
sarvavyāpī sarvaśaktiḥ sarvejyaṃ padmasaṃbhavaḥ |
sarvānukumbhakassarva devatānāṃ ca śāstrakṛt || 33 ||
nirvikartā samūrtīnāṃ sudhī durlakṣaṇaḥ |
sarvatomukhavadvāhuroṃkāro vṛṣavāhanaḥ || 34 ||
vṛttāsanaṃ pītavāṇīścaturbāhuśśatorjitāḥ |
vajrapāśadharaḥ svādukāṣāyaṃ puṣpasaurabham || 35 ||
bhavanaṃ svedaṃ malaśśūlagadādhṛgghoradustaraḥ |
pāśahā śobhanākā * * * * karavāhanaḥ || 36 ||
p. 590)
pītasraggandhamālyānulepaḥ sthiragatissudṛk |
jaṭāmakuṭadhṛcchūlī musalī kuliśāyudhaḥ || 37 ||
divyākalpaścakravartī pumānkṣatriyapuṃgavaḥ |
sahasravistaro lakṣārāmaṣaṭkoṇa * * kaḥ || 38 ||
bhajavāhanastambhana * * * * ṇa puṣpayuk |
indrādhidaivataṃ proktaṃ kakāro sakṣarottamaḥ || 39 ||
triṃśatkoṭīnmato vyālabrāhmaṇonyadhidaivataḥ |
śaktitomarasaṃpannaḥ śubhamālyānulepanaḥ || 40 ||
suvarṇaśca khakāraḥ khagamastabhasmṛtaḥ |
pumārṇaḥ śaludhūvāgaḥ śvetavastraḥ prasannadhīḥ || 41 ||
p. 591)
muktābharaṇabhūṣaśca dvibhujaḥ phalapadmayuk |
padmāsanagataḥ sādhuhaṃsavāhaḥ prasannadhīḥ || 42 ||
mālyādaśāyāmo nakāro yakṣadaivataḥ |
vyāsa vatadāstamaśaktimān jharjharasvaraḥ || 43 ||
kaṭhoragandhaḥ kṣāraśca raudradṛsṭirnapuṃsakaḥ |
uṣṭroṣṭāṣṭakahmathapīṭho vidvāndhūmro mahābalaḥ || 44 ||
* * * ścahalādākhyaṃ mohakṛdvodhamaiśvaraḥ |
śūrpāsāḥ kākavāho durgandhasvarasaṃśrayaḥ || 45 ||
yāmo napuṃsakaśśakti bhiṇḍipālaparaśvathān |
vibhṛnnayassahasrāṃśu hutabhṛt bhurka ca || 46 ||
p. 592)
* * * no haṃsavāhaḥ śvetābharaṇasaṃyutaḥ |
jaṭāmakuṭasrakcchaṃkhapadmadhārī caturbhujaḥ || 47 ||
yāmyassuragatīstrīliṃgostrī liṃgo'pi priyākṛtiḥ |
sahasrakoṭī vistīrṇaḥ cakāro ratnabhūṣaṇaḥ || 48 ||
nṛplāhe sanorkāho mahāgandhasvaro dvijaḥ |
śaktivajradharo muktākalpo varuṇadaivataḥ || 49 ||
puṣpādaumṛtagandhāśca sāhasro vāruṇo jaṭī |
makuṭī ca jakāraḥ syādhukāraśca tathāpi ca || 50 ||
kākavāhaḥ kṛṣṇavarṇo duṣṭakarmā napuṃsakaḥ |
ṭaṃkadhṛṅniṣṭhuro ghorasvayojanasamīritaḥ || 51 ||
p. 593)
sarvaraudrācchivaharaḥ aryamṇaḥ śīghrahastu naḥ |
sanomṛtarasaḥ kālo * * * * dvibhujaḥ pumān || 52 ||
madano varṇaśca vajradhṛgvajravarṇadhṛk |
vyālopavītīcandrā daivakāṣṭhuḥ prakīrtitaḥ || 53 ||
gajavāho dhanuṣpīṭhaḥ śaṃkhacakra nibhomṛtam |
vajrapadmāyudho jambūdvīpamānassurakṣitaḥ || 54 ||
saṃka * * * * svādugandhaḥ koveraṣṭhe ṣitaḥ |
kaustubhāgaṃ pumānmeṣavāhaḥ susvādumandhavān || 55 ||
vidyādharapriyo raudraḥ kālāgni samaśaktikaḥ |
vaśyākṣakṛtsvādugandha * * * * ka saṃjñakaḥ || 56 ||
p. 594)
bhiṇḍipālatanurvajrī bhī * ḍiparamāyudhaḥ |
sahasrayojanāyāmaḥ satyavāso'dhidaivataḥ || 57 ||
jaṭāmakuṭadhārī ca kheṭakāropitadvidhaḥ |
sahasrayojanāyāmaḥ tadardhārdhāyutaḥ pumān || 58 ||
ṭaṃkākṣayuk caturbāhuḥ koṭyāgo vṛkavāhanaḥ |
* * * padmapīṭhaśca madhuraḥ kinnarārcitaḥ || 54 ||
divyākalpassugandhārtharṇakāraścaiva daivataḥ |
krūraḥ kaṭukamṛtsvādurasaṣaṇmukha eva vā || 60 ||
ṭaṃkāṃkuśadhanurdaṇḍa pāśaśūlamusuṇḍibhṛt |
tomarī * * * * * yāmyassānugrahaścataḥ || 61 ||
p. 595)
dhūrdhūraprīti * gneyatādṛśo yassamastadaḥ |
napuṃsakaḥ kṛṣṇavarṇaḥ ūrdhvahṛtkrūravāhanaḥ || 62 ||
krūradhvaniśca * rgandhassarva yajñopavītavān |
* * * * gadāgnimusalī śūladhanveyamau varaḥ || 63 ||
pumānkapotavāhaśca nāsanomukhataśca saḥ |
caturviṃśati vistīrṇo raudrī ghaṭimusuṇḍibhṛt || 64 ||
* * * gaṃgā tāṭaṃka * * cakrāyudho hi dhṛk |
sitapavareṇa raudrā dhūrdhūrārthī ca nair-ṛtaḥ || 65 ||
śatāyavordhvaviṣkambho dvibhujaśca napuṃsakaḥ |
kākavāhasvaraḥ kṛṣṇavastraścitrāsya utkacaḥ || 66 ||
p. 596)
vyāghracarmottarīyaśca haladhṛgraudrakarmakṛt |
madhuguggulutailākhya naro gī kaṭhorakaḥ || 67 ||
duṣṭaveṣṭyo makārastu saṃprokto yama daivatam |
daśapu * * mājyotā madhujñānāsarojadhṛk || 68 ||
sarvāyudhaścaturbāhuḥ cā ghrogaruḍavāhanaḥ |
ṣaṭkoṭyāyāmakośena vismṛtena ca bhūṣaṇaḥ || 69 ||
sarpopa vītī daivādipūjito vyāpakaśca yaḥ |
pumānvidyutprabhassiddho gāruḍaḥ kamalāsanaḥ || 70 ||
daśodaśoṣṭa doṣāṃkī svāduraiścānakacchapaḥ |
daśakoṭīparīṇāhaḥ pumānugraprabhoṣṭadoḥ || 71 ||
p. 597)
muktopavītī kauberī śaṃkhacakragadādharaḥ |
gaṇeśān jāsanaḥ puṣpagandhaḥ prokto vakārakaḥ || 72 ||
kaṭakanniprayolakṣa vistīrṇā viṣṭhuratvaraḥ |
umā bhedayo dhūma ūrdhvavaktro napuṃsakaḥ || 73 ||
bhakāro raudradaivatyo nair-ṛtyādyadhidaivataḥ |
dayātmakaḥ prabhonanda pumānambujāsanaḥ || 74 ||
anantasyaṃ karunnastu sarvakalpoti daivataḥ |
vyālabhūmyāsuraśrīghramadyakaśśokakadvijaḥ || 75 ||
vṛttādi cāghneṇa vāhopyaya napuṃsakaḥ |
dūrvāvarṇo dhakārastu saṃprokte yamadaivatam || 76 ||
p. 598)
dvādaśādityabhāvyaśca koṭimāno napuṃsakaḥ |
trikoṇagaśca āgneye repho mahiṣavāhanaḥ || 77 ||
strīpītastambhane śakte gadāhastaśca pārthivaḥ |
* * * * * * aindro rukāraḥ parikīrtitaḥ || 78 ||
sāśveta bindukāraktastrīliṃgo matsyavāhanaḥ |
vākāro varuṇo vaśya tuṣṭi sthivarṇakārakaḥ || 79 ||
daśabāhussudīrghaśca pañcasāhasāpi smṛtaḥ |
strīliṃgo madhurorarkaśca vāhaścaturbhujaḥ || 80 ||
* * * * * * carakta candaṇaparaḥ priyaḥ |
raktāmbaradhara * * * * * * vanaḥ priyaḥ || 81 ||
p. 599)
raktāmbarapadmapīṭha śaṃkhacakraśca dhṛkkaṭāḥ |
mukhya kalpo vaśyakṛṣṭa śāntyā dṛṣṭiṃ prasā * * || 82 ||
* * * * * * * ca proktaścandrādhidaivataḥ |
pumānmayūragrīvābha śatruhāpāśavajradhṛk || 83 ||
lakṣāyataḥ kaṣkabhaḥ kūrmavāhāsanasvabhūḥ |
iṣakastambhakūrcābhā gandhakāḥ || 84 ||
pumānśoṇoṣṭa bāhuśca tataḥ śaṃkhagadāyudhaḥ |
lakṣāyatostu vistīrṇo vaiḍūryabhūṣaṇaḥ || 86 ||
kauberī madhuraścaiva jaṭāmakuṭadhṛk ca saḥ |
śvetaśvetāṃkuśasvāpi sarvavyāpī napuṃsakaḥ || 86 ||
p. 600)
sarvāyudhaḥ sarvakartā saumyagandhaśca mandakāḥ |
sa śrīdaivatya strīkālajñobhijñaśśakārassarvataḥ || 87 ||
pulliṃgaḥ pītavarṇaśca mānapravistaraḥ |
caturaśrāsanaḥ sarvākalpasrag gajavāhanaḥ || 88 ||
dviṣardo vajraśaṃkhāri gadāpāśa musuṇḍibhṛt |
lastyādgaruḍagandharvā paripaṭyā dharārcitaḥ || 89 ||
kūdākṣaraḥ kṣakāraśca mantrabījaṃ napuṃsakaḥ |
parṇīgandharasākāra * * vāhasahetibhiḥ || 90 ||
pataṃgajāti svabhāvaśca yaṃ pṛthak padaśāditaḥ |
sayogabhedādete'pi saṃprāptavāhāṃginaḥ || 91 ||
p. 601)
devatārūpavaiṣamya māyāstā mandratāyeyāḥ |
saṣa ullaṃghya saṃyogā madhano dvipastāṃ yathā || 92 ||
rajanarakṣa sakṣvārasaṃyogādraktatāpi ca |
vaiṣamānihatānye ca yathā śakti viśeṣataḥ || 93 ||
eka eva tu mantrāṇāṃ kalādiguṇabhedataḥ |
saṃpado vipadaścaiva kuryātsvalya parasya vā || 94 ||
sṛṣṭau sthitau sa caṇḍaṃ hāre jñāne mokṣe ca hetavaḥ |
svarāḥ ṣoḍaśa saumyāḥ syurviśeṣeṇa ṣaḍakṣaram || 95 ||
hāsvaśca sūryarūpaṃ hi tādihānnākṣarāṇi vai |
kṣakāraśca vakāraśca ṭhakāraṃ ca caturthyakam || 96 ||
aṇoraṇutarāndhūlādvandhūlādvāpta carācara |
aṇoraṇutarāndhūva sūryāśośca na vidyate || 97 ||
dīrghākṣarāṇi tasyaiva sūryā
p. 602)
uṃgudaṃ caradīn vanyākṣaramathocyate |
ṛ ṝ ḷ ḹ ca * rṇāśca mādilākṣāntarāṇi vai || 98 ||
manakṣarāṇi vahneśca vatāraścandrabījakam |
hakāraṃ vyavarṇaṃ syāt somasūryāgnirūpakam || 99 ||
pṛthivyādikalānāṃ tu mūlādhārādi vakṣyate |
sṛṣṭirūḍhi smṛtirmedhā kāntilakṣmīstathā svadhā || 100 ||
dhṛti ṛddhiritiproktaḥ kalābhūmi samudbhavāḥ |
sthirā vyapālinīśāntiraiśvarī mamakā ratiḥ || 101 ||
prītiśca mānasī kṛṣṇa dīrghāraśca kalādaśaḥ |
tāmasī mohanī madhyā candrākṣarakrodhinī bhayāt || 102 ||
p. 603)
* * * * * * * * * lāstakṣasamudgatāḥ |
pītāśvetāruṇā kṛṣṇāścatasro vāyusaṃbhavāḥ || 103 ||
indrikādi vikramāyā mohinī recikā pare |
mṛtajñānā va vyāpinīstyapini vyomarūpā sadyānandā ṣoḍaśā narāḥ || 104 ||
tapanī tāpanī dhūmrā marīcī jaḍinī ruci |
suṣumnā bhogadā viśvā bodhinī dhāriṇī kṣamā || 105 ||
kabhādyāvastradhāsorā ṣaṭāntā dvādaśeritā |
mṛtāmaranadā pūṣā puṣṭidā carati smṛtiḥ || 106 ||
śaśinī candrikā kāntirjyotsnāgniḥ prītiśāradā |
pūrṇā pūrṇāmṛtākāmadāśvinyasasvarāṃ kalāḥ || 107 ||
p. 604)
sajīvani svadhāpāpaharṣiṇī kledinī sudhāḥ |
ajarī hyamarī ghorā gambhīrā varṣaṇī tathā || 108||
āhlādinī tathānandā klinnā saubhāgyavardhanī |
subhagā va surūpī ca kalā śaktiśca ṣoḍaśā || 109 ||
ānandinī mahānandi prītirdivyā ca kāminī |
kīrtirlakṣmīssṛtiścaiva tathaiva janarañjinī || 110 ||
medhā kāmāsthirā sṛṣṭiḥ subhagā pālinī parā |
kalāḥ ṣoḍaśa vikhyātāḥ paramānandadāyinā || 111 ||
ityacintyaviśvasādākhye akṣarodayavidhirdvātriṃśatpaṭalaḥ ||
p. 605)
samādhirvakṣyate sūkṣme sarvadvandva vivarjitaḥ |
jñānameva samādhiḥ syāt tadviśuddhastathocyate || 1 ||
jāgratsvapnasuṣuptānte tatsambandhamanityatām |
etatturīyānītaṃ tu ātmano nityameva tu || 2 ||
jāgrādi dvividhaṃ jñeyaṃ bhavamokṣagataṃ tu yaḥ |
samārgamadhyamaṃ jñeyaṃ bhavamārgamathocyate || 3 ||
tattatkarmānusāreṇa jarā sādhomukhaṃ bhavet |
mukhe jāgramiti jñeyaṃ tasmātsvapnakṛtāntukam || 4 ||
hṛdayādi samārabhya nābhyantaṃ tu suṣuptamam |
tasmādadhasturīyaṃ tu tasyātīyaṃ tu liṃgakam || 5 ||
p. 606)
jāgrādisthānamevaṃ hi pravartaka mihocyate |
jāgratkāle tvaco vyapti svapne vaktraṃ tathaiva ca || 6 ||
suṣupte māṃsadāvyāptisturye medasi sthitaḥ |
tadantastu tadātīta jīvavyāpta prakīrtitāḥ || 7 ||
śrotratvakcakṣurjihvā ca prāṇānāñcaiva pañcakam |
śabdasparśaṃ ca rūpaṃ ca raso gandhaśca pañcamam || 8 ||
vākpādapāṇipāyūpasthaṃ caiva tu pañcamam |
vacanādānagamana visargānanda pañcakam || 9 ||
prāṇasvapāno vyānaśca udānaśca samānakaḥ |
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 10 ||
p. 607)
manobuddhirahaṃkāraḥ ścittaṃ kṣetrajña eva ca |
rāgamāyākalāvidyā niyatiḥ kāla eva ca || 11 ||
śabdāditvaca dīrghaśca ghrāṇādīṃśca manādikam |
rā * * kāmatparyantaṃ ekatriṃśacca svapnake || 12 ||
saṃjñataistaireva * * * pratisañca svapnakam |
jāgre viṣayabhuktiśca svapno na styāgatistakam || 13 ||
ayasāgni samāyogādvāyogniścavadāyasam |
tadvaścaitanyaye yāgaḥ karaṇādinām || 14 ||
prāṇādi caiva cittaṃ ca vāgādīśca tathaiva ca |
aṣṭādaśa suṣuptau tu vartate nandikeśvara || 15 ||
p. 608)
ātmā prāṇā ca vidyā ca turīyamiti kīrtitam |
caitanyamātramekantu * * * taṃ mahodayam || 16 ||
kiṃ tu guhyatamaṃ vakṣye śṛṇutvaṃ nandikeśvara |
ātmano'pi yavānbhoktuṃ prakṛtirhyativardhanam || 17 ||
prakṛtāni yadrāni syāt sāvasthā sāgra ucyate |
vinākaraṇa dehānāṃ vyāparairātmanaḥ kṛtiḥ || 18 ||
vṛttirmānasasvapno vasthābhāveṣu kevalam |
svasthaṃ viṣayasaṃgośca khedalīnneyamātmani || 19 ||
manaḥ kṛtiśca niśceṣṭā suṣuptannandikeśvara |
namo vyāpārahīne tu cittāvidyāgamāgati || 20 ||
p. 609)
* ryantaśca parāvasthā turyātīto hi nirjana |
aṣṭādaśamadṛśyānāmaṣṭayodṛṣṭi dṛśyayoḥ || 21 ||
svayaṃ vedyoparaṃ jyoti jñānarūpo mahatprabhuḥ |
sthūlaṃ sūkṣmaṃ ca susūkṣmaṃ ca ativṛttiṃ tathāntikam || 22 ||
sthūlaṃ jāgṛ saṃjñeyaṃ sūkṣmaṃ svapna mihocyate |
suṣuptistu susūkṣmaṃ syāditi sūkṣmaṃ turīyakam || 23 ||
tatodhikaṃ turyātītaṃ evaṃ pañcavidhaṃ smṛtam |
svapnaścaiva suṣuptiśca * * * tadadhiṃ ca vai || 24 ||
jāgrasthānaṃ pradṛśyeta yogamahyastamakramāt |
jāgredaśya pravṛttiṃ ca pratyāhāreṇa śāmyati || 25 ||
p. 610)
dhāraṇāya jayetsvapna randhranenai suṣuptikam |
samādhinā turyatītaṃ turīyaṃ tu śivena tu || 26 ||
jāgrādipañcāvasthāyāṃ atīte jñānarūpakam |
sadgurorupadeśena prakāśo na na saṃśayaḥ || 27 ||
evaṃ jñātvā viśeṣeṇa samādhiṃ kārayedbudhaḥ |
rūpaśūnyamitijñeyaṃ samādhirabhidhīyate || 28 ||
cittaśuddhisthitaṃ kṛtvā śivalakṣaṇameva hi |
ānandaṃ śivayogaṃ tu śivayogaṃ sadābhyaset || 29 ||
nānandaṃ śivayogaṃ tu tacca dehe vyavasthitam |
ānandaṃ jihvate jantostasmādānandamicchate || 30 ||
p. 611)
svarūpaṃ haritaṃ śūnyaṃ bhāsavibhāsitam |
jñānādirahitaṃ buddhiścittāhaṃkāranāśanam || 31 ||
tamasā manasā dhyātvā tāśayannāśabhāvanam |
pāpanāśaḥ parāmuktiryattatsaṃsāranāśanam || 32 ||
cintayā rahitaṃ yacca ātmano muktireva hi |
ānandāntargatā muktiḥ tasyaiva tu na saṃśayaḥ || 33 ||
nandanandaka ityukte trailokyajñānarūpakam |
yogaṃ vakṣyehyarūpaṃ ca yogarūpamarūpakam || 34 ||
* * kurūpanāśāntarūpaṃ yogavināśanam |
sā darśanaṃ svaśelliṃgaṃ sparśalakṣaṇamārabhet || 35 ||
ityacintyaviśvasādākhye (samādhi vidhiḥ) trayastriṃśatpaṭalaḥ ||
p. 612)
atha vakṣye viśeṣeṇa samādhi rājamuttamam |
sandhyākāle'thavā kāle sandhyāvandana pūrvakam || 1 ||
liṃgārcane tu kāle celliṃgārcanamathācaret |
paścādyogaṃ samabhyasya te kāle yogameva tu || 2||
tyāginassarvakālaḥ syāccandrasyārkasya nāśanam |
gurossamīpadeśe tu ca sadyogi samīpataḥ || 3 ||
sadguṇopeta śiṣyeṇa sahito vā caretsadā |
sāntānikena sahito liṃgārcanayutena ca || 4 ||
samādhistho yadā yogī vidhinādyadhikaṃ yadi |
sahāyo liṃgapūjāṃ ca kuryādasyāpi yoginaḥ || 5 ||
p. 613)
śaucamācamanaṃ caiva prathamaṃ tu dvitīyakam |
āsanaṃ tu tṛtīyaṃ tu cottarābhimukhasthitiḥ || 6 ||
caturthaṃ bhasmanā snānaṃ pañcamaṃ rasabhasmakam |
ṣaṣṭhaṃ rudrākṣamālābhirupavītādi bhūṣaṇam || 7 ||
saptamaṃ tu gurudhyānaṃ aṣṭamaṃ nāḍiśodhanam |
navamaṃ dāhanaṃ caiva daśamaṃ plāvanaṃ tathā || 8 ||
ekādaśaṃ prāṇāyāmaṃ sanyāsaṃ dvādaśaṃ punaḥ |
mantranyāsantu nandīśa ṣaḍaṃganyāsa pūrvakam || 9 ||
trayodaśaṃ nāḍisaṃsthā suṣumnā ca caturdaśa |
mūlādhāraḥ pañcadaśa ṣoḍaśaṃ brahmanāḍi vai || 10 ||
p. 614)
* * ve adhiṣṭhānaṃ aṣṭādaśaṃ maṇipūrvakam |
ekonaviṃśaddhṛdayaṃ viśuddhirviṃśatirbhavet || 11 ||
ekatriṃśacca vā bhūmi jñānadeśamataḥ param |
trayo bimbaṃ caturviṃśaṃ * * * * śivaṃ bhavet || 12 ||
sthāṇuliṃgaṃ pañcadaśaṃ samādhistadanantaram |
ānandaṃ saptaviṃśatyā tadbhedaṃ ca punaḥ śṛṇu || 13 ||
pūrvoktaṃ ca vinā tu syuḥ ratnagarbhaṃ śṛṇuṣvatha |
śivākhyaṃ gururūpaṃ tu bhāvayettu prayatnataḥ || 14 ||
rūpaṃ ca rūpavarṇaṃ ca anantaṃ kurute va hi |
prabhayā vahate yastu sarvadoṣa nibarhaṇam || 15 ||
p. 615)
mantra dhyānaṃ prakurvīta sadāśiva vapuḥ svayam |
yadyacchivamayaṃ rūpaṃ śiṣyo dhyāyansamāhitaḥ || 16 ||
tattadvarataraṃ jñeyaṃ śivākhyāṃ gururūpakam |
evaṃ dhyātvā samāyogī niścalena samāhitaḥ || 17 ||
nivṛttiṃ ca pratiṣṭhāṃ ca vidyāṃ śāntiṃ tathaiva ca |
śāntyatītāṃ kriyāśaktiṃ jñānaśaktiṃ tathaiva ca || 18 ||
icchāśaktiṃ parāśaktiṃ navāyā kṣema bhāvayet |
ādyaṃ tatvaṃ ca pūrvoktaṃ paścādetāśca bhāvayet || 19 ||
sṛṣṭyādi daśakalā bhūmau sthirādirdaśa vāruṇāḥ |
tāmasī mohanītyādidaśavahnikalāḥ smṛtāḥ || 20 ||
p. 616)
hṛdi pādādikāścaiva bhavodhādhoścatuṣṭayam |
rauravāśca dvādaśānu tāpanyādi kathāḥ smaret || 21 ||
śuddhikādyā vyomakalā śuddhadeśe vibhāvayet |
tatra nāmādinavakaṃ dhyāyedvai nandikeśvara || 22 ||
bindusthānena jīvanyādyāśca ṣoḍaśa bhāvayet |
ajāsthānena vāyukte kalāṣoḍaśakaṃ smaret || 23 ||
ānandamohānandinyātyādissaṃbhāvayetkramāt |
candrasthāne mṛtānādapūṣādyāścātha ṣoḍaśa || 24 ||
prītyādinavakaṃ tasya tasya madhye tu bhāvayet |
mūlādhāre ca santādyāstadūrdhve bālaṣaṭkakam || 25 ||
p. 617)
saphapaṃ dakṣaraṃ caiva kālāntaṃ dvādaśaṃ bhavet |
akārādi kṣakārāntaṃ kāntādeśe ca pūrvavat || 26 ||
bhakṣavarṇadvayaṃ cāpi tālumūle vibhāvayet |
svarāstatraiva bhrūmadhye candrabimbe tu ṣoḍaśam || 27 ||
vāṅmanotītamatraiva brahmarandhraṃ ca bhāvayet |
mūlādhāre guhaṃ proktamādheyaṃ paramaṃ viduḥ || 28 ||
haṃsamantrasamāyuktaṃ śaktibījasamanvitam |
prāsādaṃ ca tadūrdhve tu saṃcintya tadanantaram || 29 ||
adhiṣṭhāne ca praṇavaṃ nābhau cintāmaṇirbhavet |
mṛtyuṃjayaṃ ca hṛdaye śivayantraṃ viśuddhike || 30 ||
p. 618)
tribrahmarūpaṃ kālādiṣu sthāneṣu ca bhāvayet |
śivabījaṃ tadūrdhve tu śaktibījaṃ tu bhāvayet || 31 ||
śivena śakti * * * na śaktirahitaśśivaḥ |
sthānaṃ prati ca yatproktaṃ tejorūpaṃ ca bhāvayet || 32 ||
sakalī kṛtya vā dhyāyet śivayogī sanirmalaḥ |
sādheyamevaṃ proktaṃ syāt jñānadeśaṃ tathocyate || 33 ||
jñānadeśaṃ na jānanti tridaśairapi durlabham |
netra madhye tataścittaṃ svakīye sanniveśayet || 34 ||
sanniveśya tatastiṣṭhet ekacittaḥ prasannadhīḥ |
jyotirākāśamevaṃ tu yāvadāste prayatnataḥ || 35 ||
p. 619)
tāvannirgatya bhūtātmā dehādūrdhvaṃ vyavasthitaḥ |
paśyate ca jagatkṛtsnaṃ svakāyasyoparisthitam || 36 ||
sapta lokāṃśca tatraiva paśyate yogacakṣuṣā |
jñānadeśasya cārdraṃ tu sthāṇuliṃgaṃ prakīrtitam || 37 ||
mūlādhāraṃ samārabhya brahmarandhrāva sānakam |
samastatejasāṃ tejaḥ pradāne ca pravīṇakam || 38 ||
ṣaṭtriṃśattatvavijñānaṃ tatvānāmādika svayam |
* * prameya sādṛśyaṃ parandhāma mahodayam || 39 ||
śāntaṃ tvanāmayaṃ caiva yadi vā jīvarūpakam |
cidghanaṃ sarvagaṃ sūkṣmaṃ ānandamacalaṃ dhruvam || 40 ||
p. 620)
viśvākṣaṃ sarvato vaktraṃ sarvākṣaṃ sarvabāhukam |
sarva * * * * * dayam |
sarvajanaṃ sarvakāryaṃ paraṃ parataraṃ śivam || 41 ||
bisatantunibhaṃ jyotirbhāvayedyogamuttamam |
kuṇḍalī jagadādhāra pṛthunāmasvarūpiṇī || 42 ||
jyotīrūpā nodanādaśaktiyutāḥ pa * * * |
* * traṭyakṣareṇaiva brahmarandhrāntamucyate || 43 ||
nīvāraśūkavattanvī piṃgarūpā tathaiva ca |
tattadādhārapadmāni nirbhidya brahmarandhragāḥ || 44 ||
lambāvajā mukulāṃ caivamudbodhyā mṛtadhārayā |
karṣantīṃ ca śivaṃ tatra pūjaya * * * * līḥ || 45 ||
p. 621)
kramādūrdhvādadhaścaiva plāvayantī ca bhāvayet |
turyāta padmaṃ caitanyaṃ tatraivaṃ bhojayetkramāt || 46 ||
evaṃ tyaktvā samādhyantaṃ nadā tutraiva cintayet |
samādhirvakṣyate sūkṣmamādhārādheya va || 47 ||
kālāntaragate raśmau dhoṇiyo dṛśyate rajaḥ |
tatparaṃ paramāṇūnāṃ parimāṇaṃ pracakṣate || 48 ||
rūpāṇāṃ caiva sarveṣāṃ parimāṇasamūhakam |
ekaikaṃ tu śchaya pohe tu ścasmañcintayettadā || 49 ||
śiva * * * * * * jñānasthānaṃ layaṃ nayet |
nirālambo matastasmin śaivaṃ tejaśca dṛśyate || 50 ||
p. 622)
śivabimbasya tanmadhye mūlonmīlita locanaḥ |
krameṇaikāgra evātaḥ śaiva jyotiśca dṛśyate || 51 ||
anāhate tatadhṛ * saṃsthitaṃ yugapadmanaḥ |
ādyantaśūnyātītaṃ tat śivatejaḥ prakāśate || 52 ||
prasāda pañcanādena plutamuccārayetkramāt |
dhyātavyaṃ tu parāśaktyā śāntyatītā prakāśate || 53 ||
cakradviṣaṭkaiḥ sāvartau bhediṣvevaṃ sumatsanaiḥ |
sthūla * * * śāmukteṣvannatasyā mahodayaḥ || 54 ||
cāpalādidhvanairhṛdyaiḥ kramāddīrghairniveśitam |
anyane viṣayaṃ caitat tallaye līyate śive || 55 ||
p. 623)
dvādaśānte ca hṛdaye saṃghaṭṭātprāṇavāyunā |
ba * dyorbhāvite yoge sarvānandatvamaśnute || 56 ||
ādhāre vāpi śaktau vā pramiṣatvānmanolaye |
śaktyā viṣasya kampādikṣepa śāntau parasthitiḥ || 57 ||
āśiraḥ prāṇamāpūrya brahmādhyāhyavasānike |
savi * * * dā yogādvāraśānni śivo bhavet || 58 ||
sūkṣmaṃ kramokramaṃ śaktiṃ āmūla jyotirūpiṇam |
brahmarandhrā praśāntyantaṃ dhyāyīta syācchivodayaḥ || 59 ||
vikuṇḍalānaṣṭayakrān ārucyodbodhanāmbujam |
śaktiṃ kośyatrayaṃ bhitvā khe paraḥ syāttadūrdhvataḥ || 60 ||
p. 624)
mahācchrutimate vyomni candrārkādennarembude |
saṃvartya cakṣurekāgro yogī paśyetsvayaṃ nabhaḥ || 61 ||
śivaikyāvyāvanauṣaddhyā gāḍho baddho manorasaḥ |
prāṇaḥ kumbhādibhiḥ kṣiptaḥ kuryāttacchiva kāñcanam || 62 ||
antardhānaṃ samādāya vicaredbhuviśiṣyate |
ānande ca bhavedyogī sarvadā nandikeśvara || 63 ||
aṇimādyaṣṭasiddhiśca sidhyatyeva na saṃśayaḥ |
ākāśagamanādīni sarvajñānasamṛddhayaḥ || 64 ||
bhavanti sarvabhuvanaṃ karāmalakavaccaret |
yogadṛṣṭyā tu sakalaṃ paśyate tu carācaram || 65 ||
p. 625)
yogināṃ dṛṣṭijānandaḥ visamo bhavati dhruvam |
ānandalakṣaṇaṃ vakṣye śṛṇutvaṃ nandikeśvara || 66 ||
ānandaṃ dvividhaṃ proktaṃ aparaṃ paramityapi |
aparaṃ trividhaṃ proktaṃ mohajīvitasaṃjñakam || 67 ||
lokaṃ ca vibhave devamohānandamathocyate |
tārāṇāṃ putrapautrādi labdhikānandamohijā || 68 ||
bhakṣyabhojyādijanitaṃ jīvitānandasaṃjñakam |
sa tu kīrttyādisaṃjñāntaṃ laukikānandamucyate || 69 ||
sakalāmapi sarveṣāṃ mohānandasthitaṃ param |
etatkāraṇarūpaṃ tu priyāṃgaṃ lakṣaṇānvitam || 70 ||
p. 626)
uttamaṃ ṣoḍaśāṃgaṃ syāt caturviṃśati madhyamam |
triṃśat madhamaṃ jñeyaṃ śaktilakṣaṇamucyate || 71 ||
sarvāvayavasaṃpūrṇaṃ sarvalakṣaṇa saṃyutam |
sarvaśobhanasaṃyuktā kṣaṇavedhakarāpakā || 72 ||
mohānandasya mūlaṃ ca jīvitādyāśca labdhavān |
aparānanda saṃprāptiḥ siddhirasyaiva cocyate || 73 ||
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
ekaikaḥ pañcadhā jñeyaṃ śabdapañcakamucyate || 74 ||
priyāṇāṃ guptavacanaṃ saṃyogaśaraṇaṃ bhavet |
gandharvodvāhatantrasya śravaṇaṃ ca tadudbhavam || 75 ||
p. 627)
mitaṃ ca rāgajanakaṃ svātmastutiraso bhavet |
śabdapañcakamevaṃ hi sparśapañcakamucyate || 76 ||
priyāsaṃsparśanaṃ caiva putrasparśaṃ tathaiva ca |
suhṛdāliṃganaṃ caiva gandhavāhasumarśanam || 77 ||
yatheṣṭakālaṃ śītoṣṇa sparśaṃ caiva tu pañcamam |
priyādarśanamevaṃ tu priyāṃ vīkṣya digambarām || 78 ||
nṛttādidarśanaṃ caiva su hiraṇyādi darśanam |
vicitra darśanaṃ caiva sparśapañcakamīritam || 79 ||
bhakṣaṇaṃ bhojya lehyaṃ ca peyaṃ śoṣyaṃ ca pañcadhā |
rasapañcakamevaṃ syāt tattatkāle samudbhavam || 80 ||
p. 628)
madagandhaṃ cottamaṃ ca candanādi sugandhakam |
puṣpagandhasudhāghrāṇaṃ ghrāṇapañcakamucyate || 81 ||
rāgaṃ vardhati mūrkhāṇāṃ rāgaṃ muñcati paṇḍitāḥ |
sadupāya samopetaḥ krīḍansarpeṇa dṛśyate || 82 ||
jñānayoga samopetaḥ krīḍansarpeṇa dṛśyate |
jñānayoga samāyuktaṃ tatvamindriya pañcamāḥ || 83 ||
pañcaviṃśatimānandaṃ aparānandajaṃ bhavet |
evaṃ buddhyā svanandīśaparānandamathocyate || 84 ||
trividhaṃ tatparānandaṃ gauravaṃ jñānayogajam |
etattrayaṃ parānandaṃ mokṣakāraṇakaṃ bhavet || 85 ||
p. 629)
āgamaśravaṇāṃgānāṃ guroḥstutiparaṃ tathā |
guroḥ priyavacaḥśrāvamupadeśaśataṃ tathā || 86 ||
evaṃ pañcaka saṃyuktaṃ śravaṇānandajaṃ bhavet |
liṃgasparśanakaṃ caiva bhūtyādi sparśanaṃ tathā || 87 ||
gurupādāmbujaṃ spṛṣṭvā guroḥ saṃsparśanaṃ tathā |
jñānadeśasya saṃspṛṣṭaṃ sparśapañcakamīritam || 88 ||
darśanaṃ śivaliṃgasya śivayajñādi darśanam |
yogadṛṣṭyādilokaṃ ca rūpapañcaka saṃbhavam || 89 ||
guruprasāda bhakṣyādi gurupādāmbujaṃ jalam |
yogāmṛtarasāsvādaṃ trividhaṃ rasamucyate || 90 ||
p. 630)
yogātsamutthitaṃ gandhaṃ divyagandhamanūpamam |
brahmendrādi surāṇāṃ ca sarveṣāṃ janmakoṭibhiḥ || 91 ||
alabdhaṃ mokṣadaṃ divyaṃ bodhānandamavācyakam |
kadā kiṃcinna kasyāpi dattavānādiśa sthitam || 92 ||
tatsmṛtyā jananivyāli paramānandajaṃ param |
evaṃ parātparaṃ jñeyaṃ varjanādi ca bhojanam || 93 ||
etāni sthūlasūkṣmāṇi sūkṣmāṇi ca bhavanti vai |
parātparataraṃ guhyaṃ grāhyagrāhakavarjitam || 94 ||
rāgārāgavinirmuktaṃ dvaitādvaita vivarjitam |
cintyācintya vinirmuktaṃ vācyavācaka varjitam || 95 |
p. 631)
evamānanda saṃprāptau muktireva na saṃśayaḥ |
guruvaktreṇa tatsiddhirānandastu na saṃśayaḥ || 96 ||
ānandaṃ bhāvayedyogī sarvakleśanibarhaṇam |
ityacintyaviśvasādākhye samādhirājaścatustriṃśatpaṭalaḥ ||
yogānāṃ paramaṃ hyetat nirādhāraṃ śṛṇuṣva tat |
daśakā ca sabhāyādi pūjanaṃ pūrvavadbhavet || 1 ||
sandhyāyāstu viśeṣosti parā sandhyā sadoditā |
prātassandhyā piṃgamāyaṃ suṣumnā madhyamo bhavet || 2 ||
śuddhāpāṃ paścimāṃ sandhyāṃ madhyarātre suṣumnayā |
dvādaśātma samaprakhyā bisatantumayā śivā || 3 ||
p. 632)
ākāreṇātma tatvena bhāvayetpiṃgalārmatām |
suṣumnāyāṃ tu tatkoṭi sadṛśīṃ bhāvayecchivām || 4 ||
ukāreṇa ca vidyāṃ tāṃ rasame dhyānagocarām |
sāyāhne cakṣuṣāyāṃ ca tilānalasamaprabhām || 5 ||
visatantu nibhāṃ jyotiścandrakoṭisu śītalām |
makāreṇa śivākhyena parā śaktyā vibhāvayet || 6 ||
madhyarātre suṣumnāyāṃ svarāsandhyāṃ prabhāvayet |
sarvatejomayīṃ devīṃ candrārkadvaya nāśinīm || 7 ||
bindumadhyagatāṃ devīṃ parāṃ sandhyāmupāsayet |
akāraṃ mūladhāraṃ syādukārāntopari nyaset || 8 ||
p. 633)
tasyopari * * * * makāropari bindavam |
bindoruparinādaḥ syānnādasyopari śakriḍai || 9 ||
evaṃ tu parigaṃ śaktyā sandhyopāsyā tu yoginaḥ |
viṃśatiṃ ca visṛjyātha ānandāṃśca vimarśayet || 10 ||
manobuddhirahaṃkāraḥ visṛjettatra deśike |
rāgamāyākalāścāpi visṛjecca turīyake || 11 ||
vidyādi śuddhakālāntaṃ visṛjetturyāntagam |
* * * * paraṃ tatvamānasānāṃ layaṃ bhavet || 12 ||
manaso layataścaiva parāṃ muktiṃ samaśnute |
kevalātma svarūpaṃ sa jñānarūpe tu bhāvayet || 13 ||
p. 634)
jñānātītaṃ paraṃ tatvaṃ sarvagaṃ sarvatomukham |
bhāvaṃ śivaṃ ca saṃbhāṣya svasti caivaṃ vibhāvayet || 14 ||
na śivena vinā śaktiḥ na śaktirahitaḥ śivaḥ |
evaṃ dhyātvā mahāyogī tvakhaṇḍita mahodayaḥ || 15 ||
dhyātā dhyeyaṃ ca salilaṃ śivaḥ syātparamaṃ padam |
sarvoparāganirmuktaṃ tattu tiṣṭhati kevalam || 16 ||
nirmalākārarūpaṃ yat tadvadbhāti parā śivaḥ |
sarvamāyāti vijñānaṃ tatturīyāya kalpate || 17 ||
ahameveti yajjñānaṃ śuddhatatvādinītikam |
nirmale svacchamādarśe manorājyaṃ purākṛtim || 18 ||
p. 635)
khonmukhonomiṣadyaśca dhyāyanvaśyo bhavettadā |
ghaṭānāṃ dvīparahitaṃ vijñānāntaṃ tu sarvagam || 19 ||
naitatvagarantaḥsthāyī nānu paśyansukhī bhavet |
tāsāmidaṃ ca tadrūpaṃ paśyanviśvamayo bhavet || 20 ||
grāhakohanidaṃ rābhyamiti vittiśśiśorapi |
aikyaṃ mayādamaṃ paśyan yogī pūrṇatvamaśnute || 21 ||
ahaṃtayedaṃ vimṛśan prasphuradvā ca maṇḍalam |
svaśarīramivaikāgraṃ sarvātmādhyāyate śivaḥ || 22 ||
ākāśaṃ ca padāddehaṃ bahirantaśca cinmayam |
jagadvā yugapadyogī vimṛśaṃstatkṣaṇācchivam || 23 ||
p. 636)
bhedayantramidaṃ madhye vidhāyāntarbahirmahaḥ |
cidrūpaṃ sarvatodhikyaṃ bhāvayedbhedamadyuti || 24 ||
haritentarbahirvedaścidabdātpuścalannapi |
manonmīlātvahaṃ ceti vimṛśantyāpya tiṣṭhati || 25 ||
yasyā āsyendriyadvāra jātā vyaktistu cinmayī |
suhittilīnāṃ tu viśvaṃ vimṛśaṃ syācchivo bhavet || 26 ||
sāmānyādvā viśeṣāṇāṃ nāpaiti haritāvidhi |
tanau ca tasya bhidyeta iti dhyātvā tu yolayaḥ || 27 ||
vyāpinyā nāgrake nitye śūnye cāvadhivarjite |
adhaścakre bahiśceti parassamadhirohati || 28 ||
p. 637)
rūpasya saṃsthito yogī yogopari vilokayet |
nirālambamanāḥ śīghraṃ cicchaktyā ca śivo bhavet || 29 ||
nirupādhini cidrūpe viśrānte sarvadṛkkriye |
yogahīnā hata draṣṭuṃ kiṃ vā kartuṃ nirākṛtiḥ || 30 ||
nirādhāramamuṃ yogamabhyasya śivamāpnuyāt |
anena sadṛśo yogo nāstyevaṃ nandikeśvara || 31 ||
iti acintya viśvasādākhye nirādhārayogavidhiḥ paṃcatriṃśatpaṭalaḥ ||
jñānadīkṣāṃ pravakṣyāmi satvamuktiṃ sahetukīm |
yattatvaṃ tucchivaṃ vyāptibodhakaṃ mohavarjitam || 1 ||
p. 638)
pūrvadikṣā samopetaṃ śiṣyāṇāmuttamaṃ tathā |
śarīrabhedamātraṃ yat prāṇabhedo na kiṃcana || 2 ||
evaṃ guruḥ svabhaktyā ca jñānadīkṣāṃ ca kārayet |
āṇavaṃ śaktisaṃbhūtaṃ śāmbhavaṃ trividhaṃ bhavet || 3 ||
śaktiṃ śāmbhavadīkṣā ca kriyate tattvayā mayā |
anyairāṇava dīkṣā tu mandatīvrādibhedataḥ || 4 ||
maṇḍapaṃ maṇḍalādiṃ ca pūrvavannandikeśvara |
vicitraṃ maṇḍapaṃ kṛtvā coktadravyairviśeṣataḥ || 5 ||
adhivāsanavarjyaṃ vai madhyarātre viśeṣataḥ |
sugandhamakṣataṃ puṣpaṃ dhūpadīpaṃ caruṃ tathā || 6 ||
p. 639)
sarvadravyasamāyuktaṃ asaṃkhaṃ ca samanvitaḥ |
dravyaśuddhiṃ tataḥ kṛtvā pūrvoktena vidhānataḥ || 7 ||
maṇḍalaṃ pūrayecchitvā madhyarātrerviśeṣataḥ |
sugandhapuṣpairdhūpaiśca śiṣyamābharaṇādibhiḥ || 8 ||
śivacittaṃ yadālabdhaṃ kālādhvāntaṃ tathaiva ca |
bhūtavidyā praveṣṭavyā tāraratnena deśikaḥ || 9 ||
śivaśakti sadā yogāt sthāpyaṃ pañcāmṛtaṃ tadā |
śivamantreṇa śaktyā ca japetsanmārganāyakaḥ || 10 ||
yāvajjñānamidaṃ budhvā sthiratvaṃ tāvadantakam |
japitvā paramānandaṃ gurujñānarasaṃ param || 11 ||
p. 640)
bhāvanāttatra yadbhūtaṃ śiṣyavaktre nidhāpayet |
kāritaṃ caiva tatraiva sarasaṃ śiṣyagocaram || 12 ||
prāsādaṃ śivamantraṃ syāt vāgīśaktiṃ ca mantrakam |
pūrvameva tu saṃsādhyamābhyāṃ mantreṇa kārayet || 13 ||
susaṃvedyādbhavejjñānaṃ saderadamukhadvitiḥ |
yogāmṛtarasānmukto maṇḍalaṃ mudrayānvitam || 14 ||
nṛttagītaṃ ca vādyaṃ ca svecchā krīḍā pravartate |
sadānando bhaveddehe kṣudhānidrā tathā nahi || 15 ||
nṛttaṃ hasitaṃ jñānaṃ ca dhāvanaṃ svecchayā caret |
saptasopānasaṃpannaṃ sopānaguṇasaṃpadam || 16 ||
p. 641)
prathamaṃ triguṇaṃ proktaṃ dvitīyaṃ marthapañcakam |
pañcābhijñāstṛtīyaṃ tu caturthaṃ siddhiraṣṭakam || 17 ||
dvīpañca pratyayaṃ pañca ṣaṣṭhaṃ daśaphalaṃ bhavet |
ānandaṃ saptamaṃ jñeyaṃ sidhyamantyavacintayā || 18 ||
āṇavaṃ kampanādi syācchaktistu kathitā dvayam |
kleśādi varjitaṃ cittaṃ śāmbhavaṃ triguṇaṃ matam || 19 ||
marīcidhūmakedoru pratīpagamaṃ ca tathā |
svayamevedamādadhyāt sarvaṃ pradeśo dīpapañcakam || 20 ||
vārdhī ca paryayo jñānasmṛtiḥ pūrvoṣitasya ca |
divya cakṣuśca śrotraṃ ca pañcābhijñānavanti ca || 21 ||
p. 642)
svasyopaṣṭaṃ ca siddhiśca jñānarūpeṇa sidhyati |
nirbījakaraṇānyeva viṣātpraharaṇaṃ tathā || 22 ||
vahnerujvalanaṃ caiva nāḍyā vāyorjayaṃ tathā |
yadbindunādamamaladehasaṃgamanaṃ tathā || 23 ||
dhūmajyotirdarśanaṃ ca svacchandaṃ mṛtyukāryakam |
daśapratyayamevaṃ hi aṣṭādaśabalaṃ śṛṇu || 24 ||
ādhayaśca pariṣkāro muktipraṇatiruccayaḥ |
utpattiśca balaṃ tāpadharmacittaṃ tapaḥ phalam || 25 ||
tatpadaṃ ca mahattādi sādhyaṃ samyak krameṇa vai |
labhate jñānabandhādi te nirdeśaguṇaṃ viduḥ || 26 ||
p. 643)
sahajaṃ vāṅmanotītaṃ akhaṇḍita mahodayam |
sarvasiddhimayaṃ sarvatrailokyaikya sunāyakam || 27 ||
yogasiddhiśca śiṣyasya tīvrāttīvrataraṃ bhavet |
niyatiścāpadandhe ca kalāguṇavatī tathā || 28 ||
vidyādhārasya vedhena nāśamāra * * * ṇaḥ |
śāntopāyamidaṃ proktaṃ śāmbhavaṃ tatra vidyate || 29 ||
sādākhyadvāpadandhe ca vaiśamauñjī virājate |
śuddhavidyādharādvedhaḥ śāmbhavo vāyamīritam || 30 ||
śiṣyasya yādṛśī bhaktistādṛśī pratipāditā |
etairetadvijānīyāt pratyayairāvaṇādikām || 31 ||
p. 644)
jñātvā vilokya kṛpayā śiva hastaṃ ca dāpayet |
praṇāmaṃ kārayetpaścāt tasya nāma ca dāpayet || 32 ||
pātra daṇḍāsanādīṃśca pūrvavad vyāpayedguruḥ |
agnikārya kṛtaṃ vāpi nāgnikāryakṛtaṃ bhavet || 33 ||
śarīramarthaṃ prāṇaṃ ca gurave sannivedayet |
śarīraprāṇakaṃ caiva gurvanujñāpurassaram || 34 ||
tadājñeyā cānubhavaṃ satataṃ bhakti saṃyutaḥ |
vittaṃ tu sakalaṃ tasmai gurave tu samarpayet || 35 ||
svasvātantryaṃ ca sarvaṃ ca visṛjya manasā tadā |
vācā ca karmaṇā caiva gurvarthaṃ tu caredbudhaḥ || 36 ||
p. 645)
abhiṣekaṃ tataḥ kṛtvā pūrvavannandikeśvara |
pṛthivyā guṇagandhādi śuddhavastrādināpi ca || 37 ||
alaṃ kuryātpunaśśiṣyaṃ pratimāṃ kālayedguruḥ |
yāgāttadaivataṃ caiva visṛjennandikeśvara || 38 ||
ityacintya viśvasādākhye jñānadīkṣāvidhiḥ ṣaṭtriṃśatpaṭalaḥ ||
tatvānāṃ nirṇayaṃ vakṣye śṛṇutvaṃ nandikeśvara |
rasasaṃjñasya tatvasya saṃjñāyuktaṃ vadāmyaham || 1 ||
śuddhatvācchiva saṃjñā ca paratvātparamucyate |
cidghano jñānapūrṇatvāt eko sādṛśya pūrṇataḥ || 2 ||
p. 646)
* * cca sarvagatvācca prabhurityasya saṃjñakam |
sukhānanda svarūpatvāt citsaṃjñā tasya vairiṇaḥ || 3 ||
carācarasya jagataḥ sotpattau kāraṇaṃ param |
tasmājjagadekabījaṃ tu saṃjñitaṃ nandikeśvara || 4 ||
cetanā cetanānāṃ tu svasvakarmānusārataḥ |
sukhaduḥkhādyahaṃbhāvaṃ karmapākaṃ vidhāya ca || 5 ||
sarvasyānugrahatvācca sarvānugrahasaṃjñakam |
nirajñānatvātkaivalyāt nirvāṇasya pradāyakam || 6 ||
jñānakriyā svabhāvaṃ tu jñānecchāśakti saṃśrayāt |
saṃsārāmbhodhimagnānāmuttārātpālanātpatiḥ || 7 ||
p. 647)
nivṛttyādi kalābhistu śivaṃ mantratanurbhavet |
sṛṣṭipālana saṃjñā ca tirodhānamanugraham || 8 ||
prapañcasya svabhāvatvāt pañcakṛtsaṃjñakaṃ bhavet |
evamādyāṃ prasaṃkhyāyāṃ kalāstāḥ saṃprakīrtitāḥ || 9 ||
cidacidanugrahārthāya cāvomnokṣastu śakti vai |
asyaiva cāvibhāgā ca jvālena ca havirbhujā || 10 ||
itaretarāśrayaṃ caiva śivaśaktyorabhinnatā |
svecchāvigrahiṇāṃ vettau cidacidrakṣaṇāva hi || 11 ||
parabinduḥ parāśaktiḥ mayāmāyā ca kuṇḍalī |
yūpavyoma tathaivecchā tasya paryāya vācakāḥ || 12 ||
p. 648)
icchājñāna kriyā caiva śive sthitvā sadaiva vai |
śivasvecchānurūpārthaṃ jñānecchā śaktimādimān || 13 ||
svasvaṃ kāryātprakurvanti sadānugraha kāraṇāt |
jñānaśaktiḥ kriyāśaktiḥ samastaṃ yadvijṛmbhitam || 14 ||
sadāśivākhyaṃ tatvaṃ tu sakalaṃ niṣkalaṃ bhavet |
kriyāśaktyulbaṇatvaṃ ca jñānaśaktyāpakarṣaṇaḥ || 15 ||
tatra tatprasarannattuṃ īśvarākhyamidaṃ bhavet |
kriyāśaktyāpakarṣaṃ ca jñānaśaktyulbaṇaṃ tathā || 16 ||
vidyātatvasya cotpattiḥ jñānagarbhābhavattadā |
bindoḥ kalāśca saṃjātaṃ sarvatatvasya dhārakam || 17 ||
p. 649)
nadyodbinduśca saṃjātau etau sādākhyamāśritau |
śuddhānāṃ pañcatatvānāṃ kalāsambandhavarjanāt || 18 ||
utkarṣāpakarṣaṇannāsti śivatatvācca niścayam |
vastutaśśivatatvasya tatvamantroditaṃ param || 19 ||
anantacittaśaktitvaṃ śivasyaiva svābhāvajam |
jvāla eva hutāśasya jyotsnā caiva himatviṣaḥ || 20 ||
bhaveyaṃ bhaveśśaktyā śivasyāhyasyate vapuḥ |
jantorjanmasya mokṣāya śivaśśakti samanvitaḥ || 21 ||
anādimala siddhānāṃ vastūnāṃ mokṣakāraṇam |
jaḍavargasyāpyevameva sarvānugrāhakaṃ bhavet || 22 ||
p. 650)
śivassamānarūpaṃ śivavigrahameva hi |
sakale niṣkale caiva sarvatraiva samānatā || 23 ||
sāyujyamiti tatproktaṃ sārūpyaṃ muktitulyatā |
sārūpyaṃ mūrtisārūpyaṃ svecchāvigrahadhāraṇāt || 24 ||
śivalokādi saṃprāptiḥ sālokyaṃ muktināmataḥ |
etaccatuṣṭayaṃ śaktisāyujyaṃ cottamaṃ bhavet || 25 ||
nocecchiṣya paraprāpti hetukasya viśeṣataḥ |
malavāsanayā tasya vidyeśvarapadasthitiḥ || 26 ||
vāsanā paripākena dīkṣayā paramāpnuyāt |
karmaṇonādibhūtatvāt bhoktavyaṃ mokṣakāraṇāt || 27 ||
p. 651)
bhuktyarthaṃ karaṇaṃ devaṃ bhuvanaṃ cāpi sarvaśaḥ |
tacchambhuḥ kṛtavānbhuktyai karaṇaṃ cāpi śaktitaḥ || 28 ||
anādiśaktisahitā māyā sūkṣmā ca vyāpinī |
anādinidhanāpyekā caivo pādāna kāraṇam || 29 ||
sarveṣāṃ janmajananīṃ mohasaṃjananīdṛśam |
svakīyaśaktibhiśśambhurmāyāṃ vikṣobhya karmataḥ || 30 ||
puruṣaṃ pratibhogyārthaṃ śarīrādīndriyāṇi ca |
dadyācchivo'pi śaktyā ca karaṇena viśeṣataḥ || 31 ||
anantaśaktirūpāyāṃ māyā tatkāla saṃbhavā |
bhūtaṃ bhavadbhaviṣyacca tridhārūpo bhavetpunaḥ || 32 ||
p. 652)
malānāṃ paripakvānāṃ kālaścitasya saṃbhavaḥ |
punaśca māyāniyatiṃ janayāmāsa daivatāḥ || 33 ||
niyamaṃ rūpamāsthāya khilannikhilanna devayet |
saiva māyā punaścaiva kalāmajanayatkramāt || 34 ||
annāstramāṇavaṃ caiva sthūlamekatra bhidya ca |
jñānaśaktau pratiṣṭhāpya vyañjayetkartṛśaktikām || 35 ||
kamābandhana dhātvarthastanubandhāya cātmanām |
kālanatvamidaṃ proktaṃ maṇḍūnāṃ bhogakāraṇāt || 36 ||
pracchādya ca jñānaśaktiṃ kartṛśakti prakāśanam |
aśuddhākhyālpakā caiva paretānnandikeśvara || 37 ||
p. 653)
saiṣā kalā ca kālena niyatyā sahitā punaḥ |
māyānniyati paryantaṃ svasva vyāpārakarmaṇā || 38 ||
saṃbhūya kāryaṃ kurvanti trayassṛṣṭyādikovidau |
kalayā puruṣāṇāṃ tu saṃbhūtā kartṛśaktikā || 39 ||
śabdādiviṣayāṃścaiva karaṇaṃ ca tathā bhavet |
sukhaduḥkha moharūpeṇa guṇatraya samanvitā || 40 ||
sā vidyā cātmano bhogyā buddhisaṃjñā bhavettadā |
śabdādi viṣayaṃ cāpi yadā grahaṇabuddhi vai || 41 ||
saiṣābhikāraṇākhyā syādvidyātatvaṃ dvidhā bhavet |
kṣīrasya khala saṃyogādadhīnāṃ ca tathā bhavet || 42 ||
p. 654)
kṣīraṃ mathitvāttu nāmadvitvaṃ yadā bhavet |
tatvavidyaiva buddhiḥ syātkaraṇaṃ ca tathaiva ca || 43 ||
viṣyanneva punassṛṣṭau viyanne tatra vai śivaḥ |
pralayānte tu yadvastu sarvajñādi guṇairyutam || 44 ||
sarvaṃ mayādhi nirmuktaṃ tattatvamiti kīrtitam |
tatrātmanāmalaṃ caiva bandhajanmatvakāraṇam || 45 ||
malānāṃ vāsanaṃ caiva nāśānmokṣo na saṃśayaḥ |
malānāṃ nāśanaṃ caiva dīkṣāyāśca bhaveddhruvam || 46 ||
catvāriṃśattu saṃskāro viprādyairapyanuṣṭhitaḥ |
tatastvaṃgagarbhādhānamanantaram || 47 ||
p. 655)
puṃsavanaṃ ca sīmantaṃ viṣṇo balimanantaram |
jātakarma tathā nāmakaraṇaṃ niṣkramaṃ tathā || 48 ||
annaprāśanakaṃ caiva priyāsaṃgamanaṃ tathā |
vaiśvadevaṃ tathotsargaṃ pañcatvekatva saṃskṛtiḥ || 49 ||
pārāyaṇaṃ ca godānaṃ snānamācārakaṃ tathā |
aṣṭādaśa śarīrasya saṃskāroyamudīritaḥ || 50 ||
devayajñaṃ ca pitryaṃ ca bhūtayajñaṃ tathaiva ca |
mānuṣyaṃ brahmayajñaṃ ca pañca yajñāḥ prakīrtitāḥ || 51 ||
sthālīpākaṃ cāgrayaṇaṃ śrautaṃ smārtaṃ ca paitṛkam |
paitramāsayujaścaitāḥ saptaite pākayajñakāḥ || 52 ||
p. 656)
agniyādheya * * * * paurṇamāsī tathaiva ca |
āgrayaṇeṣṭikaṃ caiva cāturmāsyādanantaram || 53 ||
nirūḍhapaśubandhaṃ ca sautrāmaṇirathā mam |
haviryajñāśca saptaite somasaṃsthastathocyate || 54 ||
agniṣṭome agniṣṭoma ukthyaḥ ṣoḍaśakastathā |
vājapeyotirātrāṇi aptoryāmaśca saptamam || 55 ||
catvāriṃśattu saṃsthā vai vaidikakrama supriyāḥ |
kṛtavatopyuktamārgeṇa dīkṣayā mokṣa eva hi || 56 ||
nāsti dīkṣā samaṃ tīrthaṃ nāsti dīkṣāsamaṃ tapaḥ |
nāsti dīkṣā samaṃ nīlaṃ nāsti dīkṣāsamaṃ dhanam || 57 ||
p. 657)
nāsti dīkṣā samodharmo nāsti dīkṣā samoguṇaḥ |
nāsti dīkṣāsamaṃ jñānaṃ nāsti dīkṣā samā smṛtiḥ || 58 ||
nāsti dīkṣāsamaṃ śreyo nāsti dīkṣāsamaṃ kulam |
vāsanānāśanaṃ cāpi dīkṣājñānakriyāstathā || 59 ||
caryācaryāpi catvāri dīkṣā saṃvardhanāddhruvam |
vāsanāparipakvaṃ ca vandhyaṃ kuryācca vāruṇam || 60 ||
dharmādharmātmikā buddhiḥ karmajāṃ vāsanāmapi |
śivaliṃgārcanādeva nāśanāya na saṃśayaḥ || 61 ||
vāsanā caraṇodbhūtaṃ pañcavāyormatastathā |
harṣaścaiva vināśaśca śeṣaṃ caiva manolayān || 62 ||
p. 658)
* * * * * * * * nityasya ca samādhinaḥ |
jñāne ca tālaṃ saṃyuktaṃ māyikepi catustathā || 63 ||
nāśameti kramādvakṣye śṛṇutvaṃ nandikeśvara |
śivā bhūtaśravaṇācchivajñānaṃ pratiṣṭhitam || 64 ||
nityānubhavataścaiva darśanācchravaṇādapi |
janitā vismṛtiścāpi kṣayameti na saṃśayaḥ || 65 ||
sṛṣṭikālasya devyāśca kandarpasya svabhāvataḥ |
sthiratvātpuruṇavaryāṇāṃ kulayoṣitsamāśrayāt || 66 ||
jātimatrāvatī vipraḥ caṇḍālakulasthitiḥ |
dīkṣājātiśśivājātiḥ tulyajātirna vidyate || 67 ||
p. 659)
sṛṣṭikramādeva dīkṣā dīkṣayā rahitaḥ pitā |
jaganmātā śivā proktā sarveṣāmātmanāṃ tathā || 68 ||
* * cintākulajñānāṃ nāśameti śṛṇu kramāt |
kāladairghyādasyayasya pitṛmātṛ pitāmahāḥ || 69 ||
putramitra kalatrāṇi bhātṛmātulasodarāḥ |
paścāttṛtīyasturīyaḥ teṣāṃ cāpi sahasraśaḥ || 70 ||
svayaṃ pitrādikā bhūtāstasmāttattatkramo na hi |
sarvāṇyapi ca jantūni eka evāditaṃ tathā || 71 ||
karmaṇāṃ sāhacaryeṇa ṛṇātpitrādi sarvaśaḥ |
tasmādruciracintādi nāsti vijñānasādhane || 72 ||
p. 660)
nivṛttyāvani paryantaṃ prātastatrādhivāsanā |
śarīraṃ tejasā hyante tathaivaṃ nandikeśvara || 73 ||
saptaṣaḍvāsanākāryaṃ manovākkāya karmasu |
vyāpya vṛttiṃ karotyeva tatvavṛttiṃ tadanyathā || 74 ||
nayadhā ca viśanneva śivajñānaṃ viśeṣataḥ |
naivāsti kiṃcitkartavyaṃ vāsanāyukta karmasu || 75 ||
vāsanārāga saṃprāpti rasti cenna sa tatvavit |
deśikastatva vijñānaṃ jñātvā tatvaprakāśakam || 76 ||
sa eva tatvajñānasya mūrtito muktasusravaḥ |
ityacintyaviśvasādākhye tatvanirṇayaḥ saptatriṃśatpaṭalaḥ ||
p. 661)
vakṣyāmi śṛṇunandīśa ṣaḍadhvavidhimuttamam |
tatvādhvā bhuvanādhvā ca mantrādhvā ca tṛtīyakam || 1 ||
kriyādhvā samayādhvā ca kalādhvā ṣaṣṭhakaṃ bhavet |
ṣaḍadhvabhiśca sarvatra vyāptameva carācaram || 2 ||
uktvādhvanaḥ prasidhyarthaṃ bhuvanaṃ tu kṛtaṃ mayā |
kālāgneḥśatarudrāntaṃ brahmāṇḍamiti viśrutam || 3 ||
rajo vilomyate sarvajvālāspaṣṭārkarociṣām |
sthāne vibhāgarahitaḥ paramāṇurihoditaḥ || 4 ||
tadaṣṭāṣṭaguṇasthāne tṛtīye syātkacagraham |
līkṣāyugo yavo'pyevaṃ yavāṣṭakamathāṃgulam || 5 ||
p. 662)
dvādaśāṃgula saṃyuktaṃ tālaṃ tālāntaraṃ tatam |
tāladvayī karaṃ proktaṃ taddvayaṃ ca dhanurbhavet || 6 ||
dvidhanurdaṇḍa ityuktaḥ krośastaddvisahasrakaḥ |
krośatrayaṃ ca gavyūtiryojanaṃ taddvayaṃ bhavet || 7 ||
ekaṃ daśa śataṃ caiva sahasramayutaṃ tathā |
niyutaṃ prayutaṃ kāpe bṛndaṃ caiva tathārbudam || 8 ||
tasmādanantaraṃ sthānaṃ nyarbudaṃ tvabhidhīyate |
padmaṃ caiva mahāpadmaṃ śaṃkhaṃ ca tadanantaram || 9 ||
mahāśaṃkhaṃ ca vṛttaṃ ca mahāvṛttamanantaram |
samudraṃ ca mahatpūrvaṃ samudrākhyamanantaram || 10 ||
p. 663)
nikharvaṃ ca guruścaiva mahāvāyuranantaram |
ākāśaśca mahākāśamevaṃ parimitaṃ bhavet || 11 ||
sthānātsthānaṃ daśaguṇaṃ parimāṇaṃ viśeṣataḥ |
brahmāṇḍasya kapālaṃ tu yojanairnyarbudairmatam || 12 ||
tadūrdhve hemakālāgnestāvadeva ha * * * |
saṃsāra caṇḍate kālakoṭitejāstathā vidhaiḥ || 13 ||
rudraiḥ parivṛtonekaiḥ proktaḥ kālāgnirudrakaḥ |
sarvādhvāna tānaḥ yasmintejasi vartate || 14 ||
bhayamutpadyate śaktyā saṃhṛtyā coditaṃ prabhoḥ |
tasya svabhāvato jvālāḥ pravṛttā daśakoṭayaḥ || 15 ||
p. 664)
yojanānāṃ sahasreṇa dhūmasaṃkhyaissudāruṇam |
kālāgnibhuvanaṃ hyetat koṭiṣoḍaśayojanam || 16 ||
tataḥ puṭāstraya striṃśat daśalakṣo na koṭayaḥ |
kālāgnibhuvanaṃ hyetat tasyordhvaṃ narakāṇi vai || 17 ||
tasyāntarāṇi dvātriṃśallakṣakāṇi durātmanām |
yātanā * * * * yasthānāni kalpitāni hi pāpinām || 18 ||
teṣāṃ nāmāni vakṣyehaṃ śṛṇutvaṃ nandikeśvara |
rauravaṃ ca tamaścaiva śītamuṣṇaṃ ca bhāvakam || 19 ||
santāpajāmbujākālaṃ sūtramaṣṭamamucyate |
prasiddha narakāṇyete teṣāmadhipatīn śṛṇu || 20 ||
p. 665)
sūtrākhyaṃ kālakhaṇḍākhyaṃ kṣmādhārāmambarīṣakam |
taptāṃgāra mahīnāha saṃtāpāśceti kīrtitāḥ || 21 ||
bhavantyaṣṭau bhavatsāmamahāśabdapadānugāḥ |
lākṣā pralepaṃmāsādannaruddhāsanayoccasāḥ || 22 ||
parvatadvayaśalmalītotprati dīpakṣutpipāsakām |
kriyamāṇāni yaṃ caiva rājānaḥ parikīrtitaḥ || 23 ||
lābhastambhotha viṇmūtrastathā vaitaraṇī nadī |
tāmisrāścāyatāmisrāḥ kumbhīpākaśca rauravaḥ || 24 ||
mahāpāśānu vā vīci * * rājarājeśvari |
eṣā puṭānāṃ narakaiḥ sārdhayojanasaṃkhyayā || 25 ||
p. 666)
bhavanti koṭayaḥ * * dve tatkoṭimathaiva ca |
tataḥ kūrmāṇḍa bhūmiḥ syāt didināvana khaṇḍikā || 26 ||
ayogavitatadyena pūrveṇārthena kāñcanā |
yopya badhyātpaṭastasmāddhṛdayaṃ cārdhamāyasam || 27 ||
sahasra yojanākrānto nirayāṇāṃ patistathā |
kūṣmāṇḍa iti vikhyāto yugāntāgni samaprabhaḥ || 28 ||
vṛttākṣaḥ kruddhavadano bhūridaṃṣṭrassudāruṇaḥ |
paraśvathadharaścaiva tathā bhūtaiśca sevitaḥ || 29 ||
tato nandin pravakṣyāmi pātālānāṃ tu saptakam |
kulānāṃ caiva saptānāṃ pātālāntamudīritam || 30 ||
p. 667)
nāgāśca rākṣasāścaiva devatāpsarasastathā |
mahātala niṣaṇṇāśca krīḍante nirbharaṃ mudā || 31 ||
navalakṣāṇi cotsedhaṃ antaraṃ lakṣamucyate |
lakṣāṇi saptatiścaiva pātālānāṃ pramāṇataḥ || 32 ||
daityaśśaṃ kuśiśuḥ pūrve prahlādaḥ śiśupālakaḥ |
karkāntuko hiraṇyākṣo bṛhadgarbho balistathā || 33 ||
kādraveyāḥ kuṭilako vāsukirba * * stathā |
kārkoṭako'tha vālāṃgo * * * durdaśastathā || 34 ||
vikṛto lohitākṣaśca yamākhyo vikaṭānanaḥ |
karālo bhīmanirhāpi piṃgalaśceti rākṣasāḥ || 35 ||
p. 668)
teṣāmupari niśśeṣaḥ pātālādhipatistathā |
tatassauvarṇapātālaṃ daśalakṣapramāṇataḥ || 36 ||
tasminnuparideveśo hāṭakākhyo maheśvaraḥ |
nānāvikāra saṃyuktaṃ puraṃ koṭi samāvṛtam || 37 ||
tatsarvaṃ hāṭakaṃ yasmāt tasmādvai hāṭakeśvaraḥ |
tasyordhve navalakṣāṇi cāntaśceti kīrtitam || 38 ||
bhuvanaṃ daśalakṣāṇāṃ ucchrāyaṃ tu vidhīyate |
tataḥ koṭiśataṃ pṛthvī nānājana samāśrayāḥ || 39 ||
śailadvīpasaridvārinidhimaṇḍala maṇḍitā |
jambūśākakuśakrauñca śārṅgagomedaśca puṣkarāḥ || 40 ||
p. 669)
lakṣāṇi dviguṇā dvīpāḥ kṣīrādyābdhi harāvṛtāḥ |
kṣārakṣīrodadhissarpirikṣukaṃ ca madhūdakāḥ || 41 ||
svādūdakastviti khyātāḥ samudrāssapta kīrtitāḥ |
kṣīrodastu dvilakṣaḥ syād anyo dviguṇato'dhikam || 42 ||
karmasvarṇamayī bhūmiḥ lokālokaśca parvataḥ |
tataḥ parastādgarbhodaḥ kaṭāhaśceti bhūtalam || 43 ||
citraśailasaridvīpakānanodadhyalaṃkṛtam |
pṛthvī bhāgavatā jñeyā sarvadā nandikeśvara || 44 ||
bhūmernābhirjambu saṃjñaṃ tadvṛttaṃ lakṣayojanam |
kṣīrābdhinā parivṛttaṃ parivṛttena tāvatā || 45 ||
p. 670)
tasya madhye sthitaśśailo rājarājo hiraṇmayaḥ |
tiraskṛtāṃ śumajjyotiḥ merussurasamāśritaḥ || 46 ||
saṣoḍaśa sahasrāṇi kṣitoviṣṭo mahītalāt |
nādrunāmānato lakṣaṃ mūle ca ṣoḍaśa smṛtaḥ || 47 ||
triṣu pādontareṣvasya caturbaddheṣu parvatam |
nemayaḥ kaṭakākārā nirgatā dīptimattarāḥ || 48 ||
ekādaśa sahasrādyā anusāhasrakāḥ parāḥ |
naimitastatra kopānte lokapāla samāśrayāḥ || 49 ||
indrasya cakrapāṭākhyaṃ ratnasarvaprabhojvalam |
siddhagandharvamarutāṃ tadadhassarvasaṃsthitaḥ || 50 ||
p. 671)
tasyāmaṣṭasu śṛṃgeṣu paryaṣṭau saṃvyavasthitāḥ |
prācyādiṣvindramukhyānāṃ nāma tadbharagarbhakam || 51 ||
anekaratnaprabhavaṃ virājitanabho'ntarāḥ |
siddhasādhyagarudyuktā rugmabhūramarāvatī || 52 ||
raktapītamaṇiprāya hemaprakāragopurā |
tejovatī yadāgneya nagarī jyotiṣāvṛtā || 53 ||
lohaprākārasaṃyuktā mṛtyossaṃyaminī purī |
kālapāśapitṛvyādhi pretabhūtagaṇairvṛtā || 54 ||
nair-ṛtyāṃ nagarī kṛṣṇā daityaiḥ krūraiśca saṃvṛtā |
indranīlamahānīla nīlaratnaprabhānvitā || 55 ||
p. 672)
pratīcyāṃ varuṇasyāpi nagarī śuddhavatyapi |
śuddhasphaṭikasaṃkḷpta toraṇadhvajasaṃvṛtaiḥ || 56 ||
śuddhameghopamairmatsyaiḥ makaraikajvalograkaiḥ |
gaddhabāhasya nagarī sākṣādgandhavatī purā || 57 ||
dhautaśvetadhvajairyukta balevāhuta saṃsthitaḥ |
nagarī sā prabhājālaiḥ dīpyantī paritaḥ kramāt || 58 ||
somasya nagarī sākṣānmuktāsphaṭika nirmitā |
mahodayākhyāyakṣaiśca gandharvaiśca viśeṣataḥ || 59 ||
khaḍgavṛkṣośca * * * * * * * * * * * |
devasaṃghaiḥstutā bhāti puraiścaiva giriprabhaiḥ || 60 ||
p. 673)
aiśānyāṃ nagarīsākṣā yaśovatyamyabhivṛtā |
anekarudra saṃyuktā nānāratnairvirājitā || 61 ||
sarvartukusumairyuktā divyadevainiṣevitā |
nānāpakṣi samākīrṇā nānādruma vibhūṣitā || 62 ||
brahmaṇā nirmitā lokapālacakrānuvartinām |
bhūtaye svarga ityetā gaditā svargaśīlakaiḥ || 63 ||
brahmaṇo nagarī sākṣānmanovatyabhidhānvitā |
caturdaśa sahasraiśca yojanānāṃ pravistṛtā || 64 ||
madhye ca lokapālānāṃ merumadhye surairvṛtā |
yācakārāruṇo nunnairgaganaṃ hāsayanti yā || 65 ||
p. 674)
sāvitrya spardhamānena svargakāmādivartinī |
tasyāmupāsate devā munayaśca mahodayāḥ || 66 ||
mahāyogīśvarī skandhaiḥ yogādvetaiśca vāsavaiḥ |
meroḥ pañcamadigbhāge vaikuṇṭhaśikharaṃ bhavet || 67 ||
sarvālaṃkārasaṃyuktaṃ ṛddhisiddhi niṣevitam |
caturdaśasahasrāṇi vistārotsedhameva tu || 68 ||
sarvaratnamayābhāsaṃ pratyarka prākāratoraṇā |
tatraiva vasato viṣṇuḥ sarvadevagaṇairyutaḥ || 69 ||
bhūlokarakṣaṇārthāya vasanniti dinātmanaḥ |
ye sṛṣṭi sthiti saṃhārān kurvanti kramaśastathā || 70 ||
p. 675)
tadīśabhāge tasyādreḥ śṛṃgamāditya sannibham |
yakta jyotiṣkamityāhuḥ tathā paśupateḥ priyaḥ || 71 ||
tasya sā tuṣkaraṃ hemaratnacitreṣu saṃsthitāḥ |
skandanandimahākāla gaṇeśādi maheśvarāḥ || 72 ||
mūrdhni devādidevasya sthānaṃ tripuravidviṣaḥ |
evaṃ lakṣaṇa saṃyukto rājate parvateśvaraḥ || 73 ||
kailāsa iti vikhyāto nātmā vai nandikeśvara |
ārdrāyutagaṇairyuktaṃ brahmādyaiśca surottamaiḥ || 74 ||
iti meroradhosyānye dikṣu ye parvatāḥ sthitāḥ |
tatsaṃśiṣṭanavadvīpaṃ varṣāṇyasmin śṛṇuṣvatha || 75 ||
p. 676)
niṣadho hemakūṭaśca himavānacalottamaḥ |
merordakṣiṇato nīlaḥ śveta bhṛṃgī tu yāmyataḥ || 76 ||
sahasradvaya viṣkambhā daśoṃtsedhamavāntarāḥ |
prāgāyatāssaparvāṇaḥ sāgarāḥ śatakoṭayaḥ || 77 ||
tadardhenātha viṣkambho mālyavāngandhamādanaḥ |
yāmyottarau prāk praticyairmerutastāvadañcarau || 78 ||
paścānmālyādataḥ prācyāṃ varṣaṃ bhadrajanākulam |
sukto na pakejāmālaṃ pratīcyāṃ gandhamādanāt || 79 ||
niṣadhājvāni varṇaṃ tu yāmyato hemakūṭataḥ |
nāmnā kiṃ puruṣākhyātaṃ hāraktaṃ himavadgire || 80 ||
p. 677)
saṃjñamuda * * * tād hiraṇyaśveta parvatāt |
yaduttaraṃ śṛṃgayadaḥ kuruvarṣaṃ taducyate || 81 ||
brahmāṇaṃ durnimittāśca meroḥ sthityarthakāṃkṣiṇā |
viṣkambhākāravattatra parvatāssudṛḍhāstvamī || 82 ||
lakṣārdhonnata yassaptāsteṣāṃ pūrveṇa mandaraḥ |
vedo haridrā cūrṇābho yāmyato gandhamādanaḥ || 83 ||
nīlogiri pratīcyāṃ vai supārśvaṃ saumyatoruṇaḥ |
sahasrayojanocchrāyāsteṣu kalpadrumāḥ sthitāḥ || 84 ||
kambajamabjośvatthāśca vyagrodhaścottarāntikāḥ |
jambūphalarasodbhūtā meruparyanta nimnagāḥ || 85 ||
p. 678)
viśeṣamūlamevāsya kanakīkṛtyatāṃ mahīm |
tāṃ pītvā pakṣiṇaḥ sarvā mṛgāśśākhāmṛgādayaḥ || 86 ||
babhūvuḥ kāñcanā ye ca satvāstasyāṃ kṛtaghnavāk |
dvīpake tu bhūjjāmbū * * * * * * * * * || 87 ||
prabhāvatī yathā khyātaṃ jambūdvīpamidaṃ tataḥ |
prācyāṃ viṣkambhaśailasya mūle caitrarathaṃ vanam || 88 ||
saro'ruṇodakaṃ nāma tatra gomābjamaṇḍitam |
yāmyāṃ nimnage gandharva * * * * * * * * || 89 ||
nandanaṃ tadvanaṃ tatra saro mānasa saṃjñakam |
vaibhrājaṃ ca pule mūle sitodaśca samāvṛtaḥ || 90 ||
p. 679)
devasyaiva niṣevyeta kamalairaṃśumatprabhaiḥ |
saupārśve dhṛtimān * * * * * * * hṛdayāḥ || 91 ||
saugandhikāmbuja cinnassevyate pitṛbhissadā |
trayodaśa sahasrāṇāṃ jambūphalarasāśinaḥ || 92 ||
merorloko palabdhorddhā janāssatvaśikhāvṛtāḥ |
* * * * * * * * * * tiḥ pibasārabhuk || 93 ||
tejassatvajano divyadehabandhasukhī balī |
candrabimbadyutirnīlājāsano bhadravājinī || 94 ||
daśavarṣa sahasrāṇi janmanyāyūṃṣi yajvanaḥ |
triṃśābdaśca sahasrāyuḥ kāmavṛkṣa phalāśinaḥ || 95 ||
p. 680)
yugma pra * * puru * * jñāṃ puṣpadyutirjanāḥ |
bhūtave sahasrordhvāvekadik sandhilakṣaṇau || 96 ||
* * * veśayo siddhā cāmarairmunisevitam |
candrabhadrākarādhipau candraraktāṃburugajanau ailāvṛtaḥ || 97 ||
ta * * * * * rāyuḥ phalamūlaṃ ca bhojanam |
antarbhāvaṃ kuruṣveva sānnidhyātkatamastadā || 98 ||
madhyāni ca sahasrāṇi dvādaśāni hiraṇmayī |
janasyaindradviṣo nityaṃ aśvato lāṃkulaṃ phalam || 99 ||
tinīlarajasasyāmā * ke * * staśaḥ sthitaḥ |
janasyābdasahasrāṇi nyagrodhaphalamaśnutaḥ || 100 ||
p. 681)
rajatadyuti niṣpādaśvavadāyurgirau janaḥ |
raukmaṃ kiṃ puruṣe plakṣa bhojanābdāyuta sthitiḥ || 101 ||
iti kiṃ puruṣādīni varṣāṇyetāni tāni vai |
naveṣvavasthā bhedo'sti vivarṣeṣu kṛtādiṣu || 102 ||
navasāhasravistāraṃ samudrāntāyataṃ tathā |
nānājana padākīrṇaṃ jarārogabhayānvitam || 103 ||
īṣatsukhaṃ mahāduḥkhaṃ janāḥ kṛṣyannabhojanāḥ |
teṣāṃ śatāyuḥ kḷptiśca caturyugavaśātpunaḥ || 104 ||
guṇamevaṃ vinā * * śubhāśubha phalārjanam |
bhūrādīnāṃ samastānāṃ phalabhūḥ karmabhūryataḥ || 105 ||
p. 682)
karmabhūriti vikhyātā svargabhūmistathopari |
bhūmibhuktiphalaṃ prāpya śivaṃ saṃprāpya yatnataḥ || 106 ||
tatra bhāratavarṣaṃ ca navabhāgaṃ prakalpitam |
indradvīpādayastatra śṛṇutvaṃ nandikeśvara || 107 ||
indradvīpakaśeruśca tāmraparṇo gabhastimān |
nāgadvīpāśca sābhyaśca gāndharvo vāruṇastathā || 108 ||
kumārikākhyo navamo nānādrumalatānugāḥ |
nānājāti samākīrṇā bhaktākhye pratikīrtitāḥ || 109 ||
cāturvarṇya samāyuktaṃ caturāśrama saṃkulam |
nadānāṃ ca nadīnāṃ ca jñeyāḥ pañcaśatāni tu || 110 ||
p. 683)
koṭitīrtha samāyuktāḥ mahāpuṇyodayāḥ śubhāḥ |
himavaduttare bhāge kailāsaśikharaṃ mahat || 111 ||
raupyādrau tu śivo devyā ṛṣi siddhaissusevitaḥ |
sarvālaṃkāra saṃyuktaḥ divyavṛkṣairalaṃkṛtaḥ || 112 ||
devasādhyamaharnityaṃ sānnidhyamapi parvate |
aṣṭaṣaṣṭi mahākṣetraṃ vāraṇāsyādi pāvanam || 113 ||
aṃgadvīpādi ṣaḍdvīpāḥ sāgare lakṣyavasthitāḥ |
mahendro malayassahyaḥ śaktimānṛkṣaparvataḥ || 114 ||
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ |
dvīpālaṃ kārasaṃyuktāḥ cāmīkaranibhāḥ śubhāḥ || 115 ||
p. 684)
nānāvicitrasaṃyuktā ramante rākṣaseśvaraiḥ |
jambūdvīpaṃ samākhyātaṃ lavaṇodadhyutaṃ śṛṇu || 116 ||
lakṣādyaṃ ca suvimalaṃ vimalodadhirāspadam |
bhūdharā dvādaśāścaivaṃ prasiddhaṃ lavaṇodadhau || 117 ||
vṛṣabhaścaiva * * * dundubhiścaiva parvataḥ |
cakraścaiva tu maināko balākaṃ dakṣiṇastathā || 118 ||
nimnatāpi tayormadhye cābdhito baḍavāmukham |
varāhassomaketuśca nandanaṃ paścime diśi || 119 ||
kaṃsacandrastato droṇaścottare saṃvyavasthitāḥ |
lavaṇodadhirityuktaḥ śākadvīpaṃ tataḥ śṛṇu || 120 ||
p. 685)
śākadvīpe hyadhaśśeṣo vapuṣmānkuśadvīpakau |
jyotiṣmānkrauñcadvīpetuśā malyucimāṃstathā || 121 ||
gomedena samāproktā pañcadvīpādhipāḥ smṛtāḥ |
sapta sapta prajājātā saptasaptavibhāgaśaḥ || 122 ||
parvatādi samudrāntaṃ saptabhāgaḥ prakīrtitaḥ |
dvīpe tu puṣkarākhye tu vasānastu mahābalaḥ || 123 ||
dvau putrau tau samākhyātau dvīpau tau tatra kīrtitau |
parvataṃ valayākāraṃ mānasottaranāmataḥ || 124 ||
kṛtādi yugavatkālaṃ śākadvīpādivāsinām |
sindūrakāntimervādi vistāraṃ pañcakodadhi || 125 ||
p. 686)
saptalakṣādayassaṃkhyāḥ samāsātkīrtitāni vai |
tato hema mahābhūmiḥ vistāraṃ daśakoṭayaḥ || 126 ||
devānāṃ krīḍanārthāya procyate tatsamantataḥ |
lokālokassamākhyātaḥ parvato vṛttarūpavān || 127 ||
sahasrayojanārambhaḥ cocchrāyaṃ lakṣayojanam |
lokapālāḥ sthitāstatra siddhadeva samāvṛtāḥ || 128 ||
durlabhaśca sataissūryastvandhakārastataḥ param |
lokālokaṃ samāvṛtya garbhodadhi samudrarāṭ || 129 ||
garbhodadhiṃ samāvṛtya pārthivāvaraṇaṃ smṛtam |
pārthivaṃ tu samāvṛtya tadāhaṃ koṭivistṛtam || 130 ||
p. 687)
kaṭarāhānmahāmeruḥ pañcāśatkoṭikaḥ smṛtaḥ |
daśadikṣu samaṃ jñeyaṃ pramāṇaṃ daśakoṭayaḥ || 131 ||
bhūlokastu samākhyāto bhuvarlokamatha śṛṇu |
lakṣayojanamānena sūryalokaṃ vidhīyate || 132 ||
viśve dvau vasavaścāṣṭau rudraikādaśakaṃ tathā |
dvādaśādityaṃśumāhustrayastriṃśacca devatāḥ || 133 ||
tepi tatra vasantyeva nityamīśvara sevanāt |
meruṃ pradakṣiṇenaiva bhuvarlokamiti smṛtam || 134 ||
tataścopari lakṣye tu candralokaṃ vidhīyate |
candrārdhalakṣamātreṇa sthitaṃ nakṣatramaṇḍalam || 135 ||
p. 688)
lakṣadvaye budhaṃ vidyād dvilakṣe bhārgavaḥ smṛtaḥ |
lakṣadvaye tu cāṃgāro dvilakṣe tu bṛhaspatiḥ || 136 ||
saurirlakṣadvaye prokta udayo lakṣayojane |
atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ || 137 ||
bhṛgvaṃgiro marīciśca ṛṣayassapta kīrtitāḥ |
upariṣṭāddhruvaḥ proktaścaika lakṣasya yojanāt || 138 ||
grahāṇāmupariṣṭāttu dhruvāntaṃ sarvameva hi |
daśa pañcaiva lakṣāṇi bhūpṛṣṭhāttu dhruvāntakam || 139 ||
tatopari maharloko dvikoṭiryojanaṃ matam |
pañcāśītyardhalakṣāṇi janalokaḥ prakīrtitaḥ || 140 ||
p. 689)
aṣṭakoṭistapolokaḥ uparyupari saṃsthitaḥ |
dvādaśaiva tathā koṭiḥ pañcāśatkoṭayaḥ smṛtāḥ || 141 ||
śatayojana koṭyā vai proktaṃ brahmāṇḍadhārikā |
kapālīśāhvayo buddho vajradehaḥ pramardanaḥ || 142 ||
vibhūtiravyayaḥ śāstā pinākī tridaśādhipāḥ |
indrasya balamākramya prabhuśakti samanvitāḥ || 143 ||
vicaranti mahārudrā vahnirājñāsupūjitāḥ |
nir-ṛtyāṃ māṇavāṃ krodhahatrastamavilohitā || 144 ||
ūrdhvaliṃgo virūpākṣo daṃṣṭrī nāmaphalodayaḥ |
mahābalo mahābāhurdhūmaketussudaṃṣṭravān || 145 ||
p. 690)
nir-ṛterbalamākramya prabhuśaktisamanvitāḥ |
vicaranti mahārudrā rākṣaseśena pūjitāḥ || 146 ||
balopyatibalaścaiva pāśahasto mahābalaḥ |
śvetotha jayabhadraśca dīrghabāhurjalāntakaḥ || 147 ||
meghanādassunādaśca daśaite paścimāśritāḥ |
vāruṇaṃ balamākramya prabhuśakti samanvitāḥ || 148 ||
vicaranti mahādevā vāruṇena tu pūjitāḥ |
śīghro laghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ || 149 ||
pañcāntakaḥ pañcaśikhaḥkapardī meghavāhanaḥ |
pāvanaṃ balamākramya prabhuśaktisamanvitāḥ || 150 ||
p. 691)
vicaranti mahādevā vāyurājena pūjitāḥ |
vidyādharaśca sarvajño jñānadhṛgvedapāragaḥ || 151 ||
sureśvaraśca sarveśo bhūtapālo balipriyaḥ |
sukhado duṣkṛtaścaiva daśaite tu samāsataḥ || 152 ||
īśānabalamākramya prabhuśakti samanvitāḥ |
vicaranti mahādevā īśānena supūjitāḥ || 153 ||
viṣo vṛṣadharorantakoseśasvakhimāśanaḥ |
bhūtaro kumbharaścaiva phaṇīndro vajradaṃṣṭrakaḥ || 154 ||
adhobhāge'pi viṣṇośca balamākramya susthitāḥ |
vicaranti mahādevā īśānena supūjitāḥ || 155 ||
p. 692)
śambhurvibhurguṇādhyakṣaḥ tryakṣastridaśakāditaḥ |
saṃvāhaśca vivāhaśca nabholipsurvicakṣaṇaḥ || 156 ||
vīrabhadrādayo devā daśanandinprakīrtitāḥ |
ūrdhvepi brahmaṇopyātha ākramya prabhuśaktibhiḥ || 157 ||
vicaranti mahādevā brahmaṇā ca supūjitāḥ |
uktaṃ ca pṛthvītatvajñamāpyate tvamatha śṛṇu || 158 ||
brahmāṇḍopari toyākhyaṃ tatvaṃ daśaguṇāvṛtam |
vipadaṃ rudrakoṭīravimuktaṃ ca mahābalam || 159 ||
gokarṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇurudrakam |
pavitrāṣṭakamevaṃ hi vyomāvaraṇamāśritam || 160 ||
p. 693)
tanmadhye cāṣṭahaṃkāra prakṛtiṃ daśaguṇena tu |
chagalaṇḍadviraṇḍaṃ ca mokoṭaṃ muṇḍakeśvaram || 161 ||
kālāñcanaṃ śaṃkukaṇṭhaṃ sthūlaśaṃ ca sthaleśatam |
sthānāṣṭakamidaṃ vidyāt pūrvādyaiśānamantakam || 162 ||
śvetaṃ guhyāṣṭakaṃ proktaṃ raktaṃ guhyatamaṃ bhavet |
guhyādguhyāṣṭakaṃ kṛṣṇaṃ pavitraṃ cāpi dhūmrakam || 163 ||
śuddhasphaṭikasaṃkāśaṃ sthānamaṣṭakamīritam |
evaṃ pañcāṣṭakaṃ proktaṃ kalpanābhimastu pārthivai || 164 ||
svayameva yadanyeṣu vādiṣveva ca pañcasu |
plakṣākāraṃ tu bhuvanaṃ bhuvaneśairniyāmitam || 165 ||
p. 694)
evaṃ śrīkaṇṭhanāthasya bhogasthānaṃ prakīrtitam |
ata ūrdhvaṃ bhavedbuddhirbhaveddaśaguṇāvṛtā || 166 ||
paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃ caindrameva ca |
saumyaṃ prājeśvaraṃ brāhmyaṃ devayonyaṣṭakaṃ smṛtam || 16 ||
etatpuryaṣṭakaṃ viddhi buddhyāvaraṇamāśritam |
sthānānyuktāni sarvāṇi sarvaiśvaryayutāni ca || 168 ||
guṇāvaraṇamūrdhve tu buddherdaśa guṇāḥ smṛtāḥ |
akṛtaṃ ca kṛtaṃ caiva bhairavaṃ brāhmameva ca || 169 ||
vaiṣṇavaṃ tvatha kaumāraṃ aumaṃ śrīkaṇṭhameva ca |
proktaṃ yāmyaṣṭakaṃ hyevaṃ guṇāvaraṇamāśritam || 170 ||
p. 695)
yogeśvareṣu yo bhakto yogaṃ yujyati tatparaḥ |
teṣāṃ sthānāni divyāni kramādgacchanti yoginaḥ || 171 ||
asyāripatamūrdhve tu sthitaṃ daśaguṇāvṛtam |
gokarṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇu rudrakam || 172 ||
pavitrāṣṭakamevaṃ hi vyomāvaraṇamāśritam |
krodheśaścaṇḍa saṃvarto jyotiḥ piṃgalasūragaḥ || 173 ||
pañcāntakaikavīraśca śivena sahiteśvarāḥ |
mahādevāṣṭakaṃ hyevaṃ avyaktāvaraṇāsthitāḥ || 174 ||
avyaktaṃ prakṛtiścaiva pradhānaṃ ca ihocyate |
rudraḥ piṃgo gaṇeśāno bhuvaneśapurassarāḥ || 175 ||
p. 696)
aṃguṣṭhamātrāste devāssaṃguṣṭhācchivasaṃjñakāḥ |
kāmakrodhavinirmuktāḥ parameśvarabhāvakāḥ || 176 ||
tatraiva puruṣā jñeyā rāgākhyāvaraṇāśritāḥ |
ṣaṭkauśikāni bhūtānāṃ viṣayāṇīndriyāṇi vai || 177 ||
manobuddhirahaṃkāraḥ triguṇāśca viśeṣataḥ |
etairyuktaistu puruṣo rāgatatve vyavasthitaḥ || 178 ||
vidyātatvaṃ tadūrdhvaṃ ca rāgācchataguṇaṃ bhavet |
vāmadevo'tha bhīmaśca ugraścaiva bhavastathā || 179 ||
śarveśānau ca vīraśca īśvaraśca pracaṇḍadhṛk |
īśvaro vāpyumābhartā giriśo'nanta eva ca || 180 ||
p. 697)
* * nyekaśivaścaiva vidyāvaraṇamāśritāḥ |
kalātatvaṃ bhavedūrdhvaṃ vidyāyāṃ tattatodhikam || 181 ||
vāmo jyeṣṭhaśca raudraśca kālaścaiva kalastathā |
kalavikaraṇo balavikaraṇo balapramathana eva ca || 182 ||
sarvabhūtadamanaśca manonmanasa eva ca |
daśarudrāḥ sthitā hyete vigraheśāna ca smṛtāḥ || 183 ||
ata ūrdhvaṃ niyatyākhyaṃ kalāśataguṇādhikam |
ucchuṣṇāṃścambaraścaṇḍo mātaṃgo ghorarūpakāḥ || 184 ||
yāmodyaṣaṇḍabhācaryāḥ yetyāva * * * * tāḥ |
nivṛttyā śataguṇaṃ kālaṃ kālatatve vyavasthitāḥ || 185 ||
p. 698)
hālāhalaśca kroḍaśca vāḍavākhyāstṛtīyakāḥ |
sthūlarudro paṭarudro rudro gurvalayastathā || 186 ||
ete ṣaṭ kālatatve tu saṃsthitā bāhulā matāḥ |
kālordhvaśataguṇaṃ caiva māyātatvamihocyate || 187 ||
saṃpuṭa dvitayāmāsarudrāścaikādaśa sthitāḥ |
adhaśca saṃpuṭā vidyā dravordhvaṃ saṃpuṭā purā || 188 ||
aharīśastathādhyakṣaḥ tathā hariprabhuḥ smṛtaḥ |
daśośānastathā caiva prabalo gopatistathā || 189 ||
atho māyāpuṭasthāṃ tu ṣaḍṛvāste prakīrtitāḥ |
kṣemīśo brahmadhāmīśa vidyeśāstu tathaiva ca || 190 ||
p. 699)
viśveśvaraśśivaścaiva anantastu ṣaḍeva hi |
ūrdhvamāyāpuṭasthāstu rudrāste viprakīrtitāḥ || 191 ||
teṣāṃ madhye ca bhagavān ananteśo jagatpatiḥ |
bhāvayitvādyacotpattiṃ kurute svecchayā prabhuḥ || 192 ||
māyādyavaniparyantaṃ ye rudrāssaṃsthitāḥ kramāt |
bhujyante tatra tatraiva bhogāḥ pramuditātmanā || 193 ||
tasyānanaṃ samāśritya śivatatvaṃ samāśrayet |
māyāntaṃ lakṣaṇaṃ proktaṃ tadūrdhvaṃ lakṣaṇaṃ śṛṇu || 194 ||
māyordhvaṃ tu bhavedātmā sthitaḥ śataguṇena tu |
tadātmāvidhayaśśuddhā saṃjñāḥ kratvādibhirgaṇaiḥ || 195 ||
p. 700)
jagadbījamidaṃ jñeyaṃ śivavyaktikarāya ca |
arthapañcakanirmuktaḥ puruṣo syātmakastathā || 196 ||
śivaprakāśanirmuktamātmatatva mudīritam |
māyādyavaniparyantaṃ jīvabhūtaśśivecchayā || 197 ||
āditatvamidaṃ proktaṃ vidyātatvamatha śṛṇu |
ātmatatvāttu sāhasraṃ vidyātatvaṃ prakīrtitam || 198 ||
aiśvaraṃ tatvamūrdhvaṃ tu sarvatatvopari sthitam |
na śivena vinā śaktiḥ na śaktirahitaśśivaḥ || 199 ||
pṛthvī jalaṃ ca vahniśca vāyurākāśameva ca |
ahaṃkārastathā buddhirgaṇamavyaktameva ca || 200 ||
p. 701)
rāgatatvaṃ tatastasmin daśapañcendriyāṇi ca |
vidyākalā ca niyatiḥ kālatatvamanantaram || 201 ||
māyātatvamataścordhvaṃ kālatatvamanantaram |
śuddhavidyā tadūrdhve tu aiśaṃ tattatvamiśritam || 202 ||
sādākhyaṃ bindunādaśca śaktitatvamataḥ param |
śivatatvaṃ paraṃ proktaṃ ṣaṭtriṃśattatvamuttamam || 203 ||
ṣaṭtriṃśāni ca tatvāni śivatatvodbhavāni tu |
etānyuktāni tatvāni pañcatatve sthitāni tu || 204 ||
brahmāṇḍaṃ pṛthivi jñeyaṃ prakṛtyāntaṃ jalaṃ sthitam |
tejo vidyāntamevaṃ hi vāyurīśvaratatvayuk || 205 ||
p. 702)
vyomaśaktyantameṣāṃ vai vyomatatvañca saṃsthitiḥ |
nivṛttiḥ pṛthivījñeyā pratiṣṭhā ca jalaṃ bhavet || 206 ||
vidyātejaśca nirdiṣṭaḥ samāyuktastathaiva ca |
atītā śāntirvyometi kalāḥ pañca pratiṣṭhitāḥ || 207 ||
icchāśakti samudbhūtāḥ sarvabhūtasya dhārakāḥ |
pṛthivyādyātmatatvāntaṃ ātmatatvamudīritam || 208 ||
vidyātatvādi śaktyantaṃ vidyātatvamudīritam |
tasyordhvaṃ śivatatvaṃ tu tatvatrayamudīritam || 209 ||
pṛthivyādīni māyāntaṃ māyātatvamudīritam |
ātmaiva cātmatatvaṃ syāt sarvatatva prabhustataḥ || 210 ||
p. 703)
vidyādi śivatatvāntaṃ śivatatvaṃ parātparam |
prakṛtiḥ puruṣaścaiva īśvaraśca tridhā bhavet || 211 ||
māyā prakṛtirityuktā ātmānaṃ puruṣaṃ tviti |
vidyātatvāditatsarvamaiśvaraṃ tatvamuttamam || 212 ||
teṣu rudraiśca madhyādestatvārdheti prakīrtitam |
kalāpañcaka saṃyuktiradhvanāṃ pañcake tava || 213 ||
kalādhveti samuddiṣṭamadhvanāṃ trayamīritam |
etasminneva bhūtānāṃ varṇā lavaradā smṛtāḥ || 214 ||
lakāraḥ pṛthivī jñeyaḥ vakarojala mucyate |
repho hi vahnisaṃyukto yakāro vāyureva ca || 215 ||
p. 704)
hakaro vyomavarṇaḥ syāt evaṃ pañcākṣaraṃ bhavet |
varṇānāṃ kalayā sārdhaṃ varṇādhvā dhyānato bhavet || 216 ||
varṇātpadādhvakotpattiḥ padādhvānaṃ śṛṇu kramāt |
bhāvodbhāvodbhavaśśarvassarvabhūtasukhapradaḥ || 217 ||
sarvasādhyaikakaraṇaṃ brahmaviṣṇurudrārcitaḥ |
astutatpūrva sthitaḥ | sākṣisākṣi | ṛtu ṛtu || 218 ||
pataṃga pataṃga | pim.ga piṃga | jñāna jñāna | śabda sabda |
sūkṣma sūkṣma | śiva śiva | oṃ namaḥ | śivāya namonamaḥ || 219 ||
nivṛtteśca vadatvevamaṣṭāviṃśatinā vadet |
vyāpin vyāpin | arūpārūpa | prathama prathama || 220 ||
p. 705)
tejasteja | jyotirjyoti | rūpa | athaṃ | asmabhavaṃ
anāde | nā nā nā nā | dhū dhū | oṃ bhūḥ oṃ bhuvaḥ || 221 ||
anidhana anidhana | nidhanodbhava | śiva śiva |
paramātman maheśvara maheśvara | mahādeva maheśvara || 222 ||
mahāteja | yogādhi pataye muñca muñca | prathama
prathama | śivaśśarveti | | 223 ||
dvātriṃśatpada saṃyuktāṃ pratiṣṭhā ca viśeṣataḥ |
oṃ namaśśivāya sarvaprabhave īśānamūrdhāya || 224 ||
tatpuruṣavaktrāya aghorahṛdayāya vāmadeva |
guhyāya sadyojātamūrtaye oṃ namonamaḥ || 225 ||
p. 706)
guhyāti guhyagoptre anidhana ekaviṃśatiḥ |
vidyāyāḥ padānyuktāni * * * * * * tatra vai || 226 ||
oṃ vyomavyāpine vyomarūpāya sarvavyāpine |
oṃ śivāya anantāya anāthāya | anāśritāya || 227 ||
śālāthā ca yogapīṭhasaṃsthitāya nityayogine
śyānāhārāya || 228 ||
evaṃ dvādaśakaṃ proktaṃ śāntyayoga viśeṣataḥ |
omityeka padaṃ nityaṃ śāntyatīta kalāpadam || 229 ||
caturṇavati saṃyuktaṃ padādhvā ratnagarbhakam |
vakṣyate tatra tatrādhvā īśānādi śivāntakam || 230 ||
p. 707)
īśānaḥ puruṣaścaiva aghoro vāmadevayuk |
sadyamityeva muktaṃ syātpadmabrahmaparaṃ matam || 231 ||
śāntyatītādi pṛthvyantaṃ ekaikaṃ mantramuccaret |
hṛdayaṃ ca śiraścaiva śikhā kavacameva ca || 232 ||
netratrayaṃ ca tatraiva ṣaḍadhvā ca bhavettadā |
netraṃ vidānnivṛttyādi śāntyatītaśivāntakam || 233 ||
mūlamantraṃ śivaṃ proktaṃ mantrādhvā saṃyutaṃ param |
kalānāṃ vakṣyate tatra nivṛttyādyāśca pañca ca || 234 ||
nivṛttiśca pratiṣṭhā ca vidyāśāntistathaiva ca |
etāḥ pañca kalāḥ proktāḥ pañcabrahmakalāḥ punaḥ || 235 ||
p. 708)
* * * cāṃgadā jyeṣṭhā marīcirjvālinī tathā |
īśānasya kalāḥ pañca proktāstatputravā punaḥ || 236 ||
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |
puruṣasya kalāścāpi catastra iti kīrtitaḥ || 237 ||
tamo mohākṣayā niṣṭhā mṛtyurmāyāmayā tathā |
jarā caivāṣṭamī vidyā aghorasyetitāḥ smṛtāḥ || 238 ||
lākṣā jyeṣṭhā ca rakṣā ca rudrakā ca kapālinī |
kalakāmavikaraṇā svayamī tu parikriyā || 239 ||
vikaraṇā ca kāryā ca bhrāmaṇī mohinī tathā |
vāmadevakalāścāpi trayodaśakamīritam || 240 ||
p. 709)
vṛddhi-ṛddhirdyutirlakṣmīḥ medhā kāntiḥ svarā dhṛtiḥ |
sadyojāta kalāścāṣṭau aṣṭatriṃśadudīritāḥ || 241 ||
kalādhvā caiva muktastu caivaṃ ṣaḍadhva nirṇayam |
ṣaḍadhvabhiśca mārge'sminviśatyeva śivaṃ param || 242 ||
evaṃ ṣaḍadhva vijñaptiryasya sā pāśahā bhavet |
ityacintya viśvasādākhye (ṣaḍadhvanirṇayaḥ) aṣṭatriṃśatpaṭalaḥ ||
ataḥ paraṃ pravakṣyāmi dīkṣāṃ vijñāna saṃyutam |
viśeṣajñāna pūrvatvāt vicitratvādvijṛmbhaṇāt || 1 ||
vijñāna dīkṣā sā proktā dīkṣāṇāmuttamottamā |
mantrahīna kriyāhīna dhyānahīnādidīkṣite || 2 ||
p. 710)
paripūrṇatva siddhatvāt dīkṣāṇāṃ tu pavitriṇī |
dīkṣāya tacchivatvaṃ hi kṣīyate sarvasaṃśayaḥ || 3 ||
evaṃ viśiṣṭa rūpatvāt vijñānākhyeti kīrtitaḥ |
atyanta bhaktisaṃyuktaṃ gurudarśanamātrataḥ || 4 ||
romāñcita śarīraṃ ca ānandāśruvilocanam |
sarvadā śravaṇotkaṇṭhaṃ sarvadā śravaṇonmukham || 5 ||
sarvadā guruśuśrūṣā vāñcchāyuktamalolupam |
ājñāpālana saṃyuktaṃ sukhaṃ vā duḥkhameva vā || 6 ||
asvātantryaṃ ca taddehe kaulālika mṛdādivat |
samudrapatane caiva jāhnavyāṃ patane'pi vā || 7 ||
p. 711)
vyāghrasarpādipatane'pyājñā cedavicāraṇaḥ |
sarvasvaṃ jaladhau kṣiptaṃ iti cettena bhāvitam || 8 ||
tatkārye tu pravīṇatvaṃ kartavyānitarāṃ sadā |
bhūmau nikṣipya vittādī nanu vā jñānamārgaṇam || 9 ||
mātaraṃ pitaraṃ putraṃ bhrātṝnjāyāmaśeṣataḥ |
visarjane cettaccittaṃ tadvisarjanavallabham || 10 ||
vivarjitānāṃ sarveṣāṃ svīkāraṃ guruṇoditam |
tatrāvicārya dīkṣāntaṃ evamādiṣu sarvadā || 11 ||
pūrvoktadīkṣāsaṃyuktaṃ śiṣyaṃ vijñānadīkṣayā |
dīkṣayetkṛpayā pūrṇo gurussanmārganāyakaḥ || 12 ||
p. 712)
manovyāpāramātreṇa dīkṣayā vidyate kramāt |
sā dīkṣā jñānadīkṣā tu vijñānākhyā ca vai bhavet || 13 ||
manoramye śubhe deśe manoramye tu kālake |
manoramyākhavasthāsu ubhayossukhasāmyayoḥ || 14 ||
tadānīmeva sā dīkṣā sarvasaṃsāranāśinī |
pañcādhāra sthitaścāpi gurudehe vyavasthitaḥ || 15 ||
gurvadhvamaṇḍale caiva gurumaṇḍalamuttamam |
sarvasākṣimayaṃ tattu śivaṃ paramakāraṇam || 16 ||
paścādguruprasādena mantranyāsādi pūrvavat |
guroḥ pāṇitale caiva sthitaṃ sakalatīrthakam || 17 ||
p. 713)
aṃguṣṭhamūle brāhmyaṃ hi karāgre devamantrayoḥ |
devarṣibhistu saṃsevyaṃ aṃgulīparvasandhijam || 18 ||
manuṣyāṇāmṛṣīṇāṃ ca kaniṣṭhāmūlatīrthakam |
hastamūle tu bhūtānāṃ tīrthamityabhidhīyate || 19 ||
tarjanyaṃguṣṭhayormadhye pitṛtīrthaṃ vyavasthitam |
saptatīrthaṃ ca taddhaste vidyamānaṃ vibhāvayet || 20 ||
bindurūpāṇi tīrthāni bhāvayitvā vicakṣaṇaḥ |
tasya dakṣiṇa hastena śivamantreṇa vyāpitam || 21 ||
vāmaṃ tu śaktimantreṇa vyāpitaṃ bhāvayedguruḥ |
gandhaiḥ puṣpaiśca dhūpaiśca dīpaiśśiṣyaṃ ca kārayet || 22 ||
p. 714)
sukhāsane samāveśya taddṛṣṭigatamānasaḥ |
evaṃ vidho bhavecchiṣyo bhavedgururanantaram || 23 ||
mūlādhārāgni kuṇḍotthaṃ śivāgniṃ bhāvayettadā |
ājñādhvāne ca sarpīṃṣi candramaṇḍalagāṃ sudhām || 24 ||
śivamaṇḍalake caiva sruvāgniṃ sthāpya deśikaḥ |
manassruk buddhisruvaṃ ca samidhaśca kalāstathā || 25 ||
mūlakuṇḍalinā bāhulatāmudyamya cordhvataḥ |
iḍāṃ ca piṃgalāṃ cāpi somasūryaṃ ca bhāvayet || 26 ||
nādasvarūpadarbheṇa cājyaśuddhiṃ vidhāya ca |
pūrvamevāgni siddhatvād vinā cāgnimukhaṃ tathā || 27 ||
p. 715)
tāraśakyaṃ japitvānte śivaṃ cāpyanyasaṃpuṭam |
puṣpāntaṃ mantramevaṃ syāt jñānāhutīranuttamāḥ || 28 ||
oṃ haṃ saṃ seṃ sūryassohamīśāna tatpuruṣābhyāṃ |
so haṃ hauṃ svāhā | oṃ hrīṃ haṃsaḥ oṃ || 29 ||
piṃgalānāḍimārgeṇa mūlādhāre ca homayet |
oṃ hrīṃ haṃsaḥ oṃ hāṃ īśvaramayassohaṃ hauṃ svāhā || 30 ||
iḍayā ca hunetpaścān mūlādhāre ca homayet |
oṃ hrīṃ haṃsaḥ sūryasomāgnissohaṃ hauṃ svāhā || 31 ||
oṃ hrīṃ haṃsaḥ huṃ aghorassohaṃ huṃ svāhā |
oṃ hrīṃ haṃsaḥ tatpuruṣābhyāṃ sohaṃ svāhā || 32 ||
p. 716)
oṃ hrīṃ haṃsaḥ hiṃ vāmadevassohaṃ hauṃ svāhā |
oṃ hrīṃ haṃsaḥ aghoravāmadevābhyāṃ sauṃ hauṃ svāhā || 33 ||
oṃ hrīṃ haṃsaḥ saṃ sadyojātāya sohaṃ sauṃ svāhā |
oṃ hrīṃ haṃsaḥ śāntikalāyai sohaṃ hauṃ svāhā || 34 ||
oṃ hrī. haṃsaḥ | sadyojātavāmadevāghora tatpuruṣeśānebhyaḥ svāhā || 35 ||
evaṃ vidhaiśca mantraistu ekīkṛtya tu homayet |
oṃ hrīṃ haṃsassohaṃ hauṃ svāhā || 36 ||
anenaiva tu mantreṇa tṛptyantaṃ homamācaret |
daśāṃśamaṃgamantreṇa homayennandikeśvara || 37 ||
p. 717)
oṃ hrīṃ haṃsaḥ nivṛttikalāyai sohaṃ haiṃ svāhā |
oṃ hauṃ sohaṃ haiṃ svāhā | pratiṣṭhā kalāyai sohaṃ hauṃ svāhā || 38 ||
oṃ hrīṃ haṃsaḥ vidyākalāyai sohaṃ hauṃ svāhā |
oṃ hrīṃ haṃsaḥ śāntikalāyai sohaṃ hauṃ svāhā || 39 ||
oṃ hrīṃ haṃsaḥ śāntyatītakalāyai sohaṃ hauṃ svāhā |
vāgīśvaryāstu bījaiśca homayennandikeśvara || 40 ||
prāsādena tu mantreṇa pūrṇāhutimathācaret |
śiṣyacaitanyamākṛṣya mūlādhāre ca yojayet || 41 ||
tasmātpradeśādākṛṣya brahmaṇārghyaṃ taretpunaḥ |
gurumaṇḍalamadhye ca sadānandā mṛtojvale || 42 ||
p. 718)
śiṣyātmānaṃ ca saṃyojya kramātsanmārgadāyakaḥ |
śivarūpamidaṃ dhyātvā punarmūle ca yojayet || 43 ||
talādi sarvalokāntaṃ śivanāmāni homayet |
māyādibhūmiparyantaṃ ekatriṃśacca tatvakam || 44 ||
akārādi kṣakārāntaṃ akṣarāṇāṃ ca homakam |
vilomena ca tatsarvaṃ pratyekaṃ homamācaret || 45 ||
bhavādi praṇavāntaṃ ca catuṣṣaṇṇavatīpadam |
oṃ hrīṃ haṃsaḥ bhavassohaṃ hauṃ svāhā || 46 ||
oṃ hrīṃ haṃsaḥ bhavodbhavassohaṃ hauṃ svāhā |
ityevamādihomaṃ ca manasā juhuyādguruḥ || 47 ||
p. 719)
nivṛttyādikalāścaiva homayennandikeśvara |
pūrṇāhutīśśivenaiva homayecchivabhāvitāḥ || 48 ||
netratrayaṃ gurussākṣāt kṛpānandojvalākṛtiḥ |
śivaśaktyātmakaṃ budhvā śiṣyadehaṃ nirīkṣayet || 49 ||
santataṃ śivayāgārthaṃ ajapāmantrasaṃjñitam |
candrārkanāśanaṃ cāpi satataṃ yogavardhanam || 50 ||
jāgrataḥ svapato viddhi tiṣṭhataśca gamāgame |
santataṃ śivayāgaṃ ca nityaṃ tiṣṭhati tiṣṭhati || 51 ||
śiṣya caitanyamādāya gurumaṇḍalamadhyame |
saṃyojya tatra saṃlīnaṃ śivaṃ śiṣyaṃ ca bhāvayet || 52 ||
p. 720)
śiṣyadehe ca saṃyojya śivamūrtiṃ ca bhāvayet |
saṃhārakramamārabhya ṣaḍadhvāno viśeṣataḥ || 53 ||
sarvaṃ śiveti līnaṃ ca kuryātsanmārganāyakaḥ |
vācyavācakaśūnyaṃ tu manovācāmagocaram || 54 ||
aprameyamasādibhyamaprapañcamalakṣaṇam |
ādyanta śūnyaṃ kaivalyamasaṃjñamanantakam || 55 ||
parātparaṃ mṛtyumānaṃ dvaitādvaita vivarjitam |
evaṃ dhyātvā mahājñānī śiṣyamāliṃgya nirbharam || 56 ||
tanmūrdhnyādhāya yatkāle akhaṇḍitavapuḥ smaret |
ānandastasya tatraiva jāyate ca na saṃśayaḥ || 57 ||
p. 721)
kampaḥ svedaśca pulakaḥ sarvajñānasya codayaḥ |
saṃpadyate ca tatraiva śivarūpī viśiṣyakaḥ || 58 ||
puṣpamālyaṃ ca tatraiva svamūrdhnyādhāya nikṣipet |
hastābhyāmabhiṣekaṃ ca kuryātsanmārgadāyakaḥ || 59 ||
vijñāna dīkṣā hīnaścet kuto mokṣaḥ kutaḥ śivaḥ |
ityacintyaviśvasādākhye vijñāna dīkṣāvidhirekona catvāriṃśatpaṭalaḥ ||
samayānātma tatvaṃ ca śṛṇutvaṃ nandikeśvara |
śivaṃ parātparaṃ sūkṣmamaprameyamanuttamam || 1 ||
p. 722)
ādāvabhūd dvidhājñānaṃ adhikāra vibhedataḥ |
parātpareṇa bhedena pāpenāśvatthadarśakam || 2 ||
śivaprakāśakaṃ jñānaṃ śivajñānaṃ paraṃ smṛtam |
caidyaṃ tvapara vijñānaṃ paśupāśārtha darśakam || 3 ||
nandikeśvaraḥ |
bauddhādisamayāḥ kete tattadbhedaḥ kathaṃ bhavet |
tattattatvaṃ kathaṃ brūhi tadasaṃkarasaṃkaram || 4 ||
mithyotpattikathāṃ kasmātkathyatāṃ bhagavanmama |
īśvaraḥ |
bauddhaṃ ca ārhataṃ caiva pāñcarātraṃ ca śaivakam || 5 ||
samayaṃ caturvidhaṃ syāttu tattadbhedastu vakṣyate |
śāpakaṃ ca mahāyānaṃ tataḥ pratyekanāyakam || 6 ||
p. 723)
vibhajya vaibhāṣikatvaṃ tadantaṃ bandhabhedakam |
lokāyataṃ tu tatraiva mahāyānānugāmi ca || 7 ||
mahāyāne pūrvapakṣaṃ lokāyatamato bhavet |
pratyekanāyake tatra sautrītikapadābhratāḥ || 8 ||
yogācārastatastasmāt tantraṃ ca macyuto bhavet |
vaibhāṣikasthitirdvedhā pratyekaṃ śravakaṃ tathā || 9 ||
mahāyānaṃ ca tatraiva dvividhaṃ paramaṃ smṛtam |
parametānaśaśceti sumantraratha eva ca || 10 ||
paratonayastatvaṃ * sautrāntika udāhṛtaḥ |
dvidhā mantrasthayogāccaradire * * * va ca || 11 ||
p. 724)
dvividhastadyogā ca sānanāśca nirākṛtiḥ |
evaṃ mādhyamikā proktā mā * ṣamādvayastataḥ || 12 ||
sarve dharmapratiṣṭhāṃ hi vādinaste prakīrtitāḥ |
bauddhabhedasthitaṃ jñeyaṃ mahābhedamathocyate || 13 ||
laśrāvano niṣkalaṃka akalaṃka stridhā bhavet |
tribhistribhiḥ prakartavyamāśramaṃ ca caturvidham || 14 ||
gṛhastho bhikṣukaścaiva brahmacārī tathaiva ca |
vānaprasthaśca ityete āśramāśca udāhṛtāḥ || 15 ||
vaiṣṇavaṃ trividhaṃ proktaṃ tasya bhedamathocyate |
pañcarātraṃ bhāgavataṃ tathā vaikhānasaṃmatam || 16 ||
p. 725)
ityevaṃ trividhaṃ proktaṃ mīmāṃsā nyāyameva ca |
vaiśeṣikaśca sāṃkhyaśca ātma vā iti kramāt || 17 ||
vaidikānāṃ ca tadbhedaḥ prokto vāmākhyamucyate |
vāmaṃ tu trividhaṃ proktamanādiḥ pūrvapaścimam || 18 ||
caturvidhaṃ dakṣiṇaṃ syānmahāvratamataḥ param |
kālāmukhaṃ ca kāpālaṃ tadvatpāśupataṃ bhavet || 19 ||
śaivaścaturvidhaḥ proktaḥ siddhāntaṃ dvividhaṃ bhavet |
karmāntamevaṃ jñānāntaṃ jñānamūrdhvaṃ paraṃ smṛtam || 20 ||
caryā caiva kriyāyogaḥ karmaṇāṃ sādhanaṃ bhavet |
caryākriyā yogayuktaṃ jñānaṃ caiva bhavettadā || 21 ||
p. 726)
śaktiśśivaśca sādākhyaṃ mantraḥ prādhānyakātmakaḥ |
samāptakaluṣatvaṃ ca muktistatraiva cocyate || 22 ||
karmāvaraṇamevaṃ syāt tasyordhve tu nirāvṛtam |
bindurnādaśca śaktiśca paraścaiva parātparam || 23 ||
brahmaprāptyavadhiścaiva ātmānandasukhaṃ bhavet |
nirāvaraṇamevaṃ tu śaivabhedastathottaraḥ || 24 ||
eteṣāmekahomatvān na doṣāya tu saṃkaraḥ |
evaṃbhūta viśeṣo'sti tadviśeṣaṃ śṛṇuṣva tat || 25 ||
śiva sāmānyatā rūpaṃ śivavigrahameva hi |
virāgamārhataṃ caiva avyaktādvismṛtaṃ param || 26 ||
p. 727)
aiśvaryānandasaṃprāptiḥ paṃcarātrādibhedakam |
śaivaṃ parātparaṃ jñeyaṃ sarvatatvaikanāyakam || 27 ||
sarvamantramayaṃ jñeyaṃ sarvadevamayaṃ bhavet |
janmāntaratapobhiśca sanmārgajñāna saṃbhavam || 28 ||
na laṃghayettu gurvājñāṃ manovākkāyakarmabhiḥ |
laṃghane narakaṃ caiva jñānacorastathaiva ca || 29 ||
tasmātsarva prayatnena gurvājñāṃ na ca laṃghayet |
gurvārādhananiṣṭhasya kartṛjñānaṃ sphuṭaṃ bhavet || 30 ||
saptatvātsaṃbhavatvācca tatvamityabhidhīyate |
dehayuktasya tatsiddhirdehāntepi ca tasya vai || 31 ||
p. 728)
dehayukto labhejjñānaṃ siddhirdeha vivarjitā |
nānāvidhairupāyaiśca vāsanānāṃ ca vardhanam || 32 ||
avaśyakaraṇīyaṃ ca sa śivo nandikeśvara |
śaiva siddhāntayuktasya saṃjñāṃ vakṣye śṛṇuṣva tat || 33 ||
maṭhaṃ vṛkṣaśca gotraṃ ca gocaraṃ ca tathaiva ca |
pūjanāpañcakaṃ vāpi karmāvaraṇa yuktake || 34 ||
mukhandevaṃ maṭhaścāpi darśanaṃ vāsanaṃ tathā |
pañcatatvaṃ guhāṃ vāpi vṛkṣaṃ ca vanameva ca || 35 ||
gotragocarasantānadvādaśajñānakaṃ bhavet |
jñānācaraṇakaṃ tvaivaṃ nāsya nāma pṛthak pṛthak || 36 ||
p. 729)
mukhamīśānakaṃ cāpi daivaṃ śivamihoditam |
maṭhaṃ brahma ca vikhyātaṃ sanmārgaṃ darśanaṃ bhavet || 37 ||
jñānāditrayamityāhurāvāsāparvataṃ tathā |
manobhaṃgākhyamatulaṃ siddhimantraṃ guhāṃ tathā || 38 ||
jagaddhakṣovanaṃ bhūtaṃ śrotraṃ śuddhasugatvame |
gocaraṃ śivamantraṃ tu santānaṃ tanmayaṃ bhavet || 39 ||
evamādīṃśca saṃjñātvā satputrāya paraṃ parām |
bodhayetsarvavijñānamanenaiva vicāraṇāt || 40 ||
ityacintyaviśvasādākhye samayalakṣaṇavidhiścatvāriṃśatpaṭalaḥ ||
p. 730)
atha vakṣye viśeṣeṇa ratnagarbhābhirakṣitum |
viprādiṣu caturṣvevamabhiṣekaṃ tu ṣaṭsu ca || 1 ||
eteṣāṃ daśajātīnāṃ ācāryatvaṃ vidhīyate |
lokānuṣṭhāna saṃvādo jātibhedaśca nirṇayet || 2 ||
jātyācāreṇa cānyeṣāṃ pāvanāsana gauravāt |
daśadīkṣānna jātīnāmabhiṣekaṃ na kārayet || 3 ||
yadi nāma na vaikṣyaiva śivāgni vidhirīritaḥ |
tasmādyateśca kartavyaṃ śaivamārge viśeṣataḥ || 4 ||
ācāryāṇāṃ ca madhye vai yatīnāṃ kiṃci dantaram |
parahaṃsayatīnāṃ ca tapassanyāsināṃ ca yat || 5 ||
p. 731)
anayoragnikāryeṣu yogatvanna vidhīyate |
homaṃ vinā tayorevamabhiṣekaṃ vidhīyate || 6 ||
pūrvoktaguṇa saṃyuktaṃ pūrvadīkṣā samanvitam |
śrutajñānopa saṃyuktamācāryaguṇa saṃyutam || 7 ||
tamuddiśyābhiṣekaṃ ca vidadhyāddeśikottamaḥ |
sarve saṃpūrṇavatpūjyā maṇḍapādiśca pūrvavat || 8 ||
sthaṇḍiloparikumbhāśca adhame śivakumbhakam |
vardhanīṃ tasya vāmena vinyasecchakti saṃyutaḥ || 9 ||
vidyeśānaṣṭakumbheṣu tasya bāhye tu vinyaset |
pañcāśadauṣadhairvāpi daśapuṣpai * * na vā || 10 ||
p. 732)
sahadevyeka patraṃ tu bhadraṃ vaikaṃkataṃ tathā |
viṣṇukrāntiśca pañcaite pañcauṣadhamathāpi vā || 11 ||
candanāgarukarpūraṃ hrīberaṃ māsireva ca |
kuṃkumośīrakandaṃ ca caturjāti samanvitam || 12 ||
pañcaratnauṣadhairyuktā śālitaṇḍulakairyutā |
śuddhatoyena saṃpūrṇān cūtapallavaśobhitān || 13 ||
teṣu kṣārodadhikṣīradadhyodaghṛtasāgarāḥ |
ikṣu sārāmbu śuddhāmbugarbhotpannānsamudrakān || 14 ||
krameṇa bāhye saṃpūjya cāṣṭavidyeśvarānapi |
pūrve śikhaṇḍinaṃ caiva śrīkaṇṭhopi ca koṇake || 15 ||
p. 733)
trimūrtirdakṣiṇe bhāge caikarudraṃ tu dakṣiṇe |
vāruṇyāmekanetraṃ ca sūkṣmadaṃṣṭraḥ kṛto bhavet || 16 ||
anantarūpamaiśānye madhyādyante ca vinyaset |
madhye śivasamudraṃ ca vardhanyāṃ śaktisāgaram || 17 ||
nivṛttyādikalābhistu kumbhaiḥ pañcabhireva ca |
śivavatpūjayetsarvaṃ mūlamantrāṣṭavācakaiḥ || 18 ||
atha vāpyeka kumbhena tādṛśenābhiṣecanam |
pañcakumbheṣu vidyeśān dvau dvau kuṃbhe tu vinyaset || 19 ||
samudrāṇāṃ dvayaṃ cāpi tadvadeva tu vinyaset |
madhye ca śivakumbhaṃ ca śivāmbhodhiṃ tathaiva ca || 20 ||
p. 734)
tatpārśve vardhanīṃ cāpi śaktyambhodhi samanvitam |
maṇḍapottarabhāge ca snānamaṇḍapamuttamam || 21 ||
aṣṭāṃgulotthitāṃ vedīṃ dvau dvau hastau ca pārśvake |
śrīparṇādyāsane tatra vinyasyārcitamānasam || 22 ||
śiṣyaṃ niveśya pūrvāsyaṃ sakalīkṛtya pūjayet |
kulālodanamṛdbhasmadūrvāgomayagolakaiḥ || 23 ||
siddhārthaghṛtatoyaiśca kuryānnirmathanaṃ tataḥ |
kṣīrodānukrameṇaiva hṛdi vidyeśamantrakaiḥ || 24 ||
śiṣyaṃ tu dhārakairmantraiḥ kavacairabhiṣecayet |
śuddhavastreṇa saṃveṣṭya niveśya śivadakṣiṇe || 25 ||
p. 735)
pūrvokte cāsane śiṣyaṃ punaḥ pūrvavadācaret |
uṣṇīṣaṃ makuṭaṃ chatraṃ pāṇḍaraṃ cāmarāṇi vai || 26 ||
naiṣṭhikācāryavaryāya dadettatra tu bhedike |
rathāśvagajapatrādi karaṇīṃ kartarīṃ ghaṭīm || 27 ||
ubhayoryogyakaṃ caivamanyattasmāttu dāpayet |
akṣamālākuśau cāpi sruksruvau pustakādi ca || 28 ||
sanmārgapāragassohamabhiṣekodaye śive |
tṛptaye mantrajālasya juhuyātpañca cāhutīḥ || 29 ||
pūrṇāhutiṃ tathā dadyāt sthāpayennijadakṣiṇe |
śrotavyaṃ ca śivajñānaṃ śrāvayecca tadarthitam || 30 ||
p. 736)
pūrvoktaguṇa saṃpanne dīkṣāṃ śiṣye samāpayet |
svalpaṃ japaṃ cāgnikāryaṃ svalpamagnau ca homayet || 31 ||
svalpa dhyānaṃ svalpamantraṃ japaṃ tatra gurau bhavet |
āgamānāṃ cādhyayanaṃ sarvatraiva pulo bhavet || 32 ||
ityacintyaviśvasādākhye ratnagarbhavidhireka catvāriṃśatpaṭalaḥ ||
abhiṣekaṃ sādhakānāṃ vakṣye'haṃ nandikeśvara |
pūrvavanmaṇḍapādīṃśca pūjanaṃ cāgnikāryakam || 1 ||
nivṛttyādikalānāṃ ca trayaṃ vidyāntameva ca |
śāntaṃ samantamānīya śodhayennandikeśvara || 2 ||
p. 737)
tataḥ sadāśivaṃ dhyātvā mūlamantreṇa pūrṇayā |
śataṃ saṃyojya kurvīta guṇaṃ tādṛśamaṣṭadhā || 3 ||
aṇimā laghimā ceti prāptiḥ prākāmyameva ca |
mahimā ceśitatvaṃ ca vaśitvaṃ cecchayā yathā || 4 ||
kāmānāṃ ca vaśitvāddhī cāṣṭaiśvaryaṃ tvimāni hi |
oṃ hāṃ aṇimāśakte bhavatu svāhā || 5 ||
oṃ hāṃ ātman prāptiste bhavatu svāhā |
evamādi caturthyantaṃ svāhā yuktena melayet || 6 ||
pūrvavadyojanāṃ kṛtvā svāhā yuktena homayet |
pūrvavadyojanāṃ kṛtvā pañcabhiḥ kalaśaissaha || 7 ||
p. 738)
kutaṣañcassaha dhyātvā mantramantrasamanvitaiḥ |
mūlamantreṇa hotavyamaṣṭottaraśataṃ kramāt || 8 ||
tadante śāntikumbhena pañcamenābhiṣecayet |
pūrvādidik samudrāṇāṃ kalaśairabhiṣecayet || 9 ||
udaṅmukhāsanasthāya recakodbhava mudrayā |
pīyūṣavarṣabudhyā tu sādhakaṃ cābhiṣecayet || 10 ||
sādhyamantraśatāhutyā taissaptabhirabhiṣecanam |
śambhordakṣiṇabhāge'pi niveśya sakalīṃ priyām || 11 ||
pūrvavattasya vai kuryād uṣṇīṣaṃ kartarīmapi |
adhikāraṃ ca tatraiva dāpayennandikeśvara || 12 ||
p. 739)
satāraṃ sādhyamantraṃ ca samuccāryātha deśikaḥ |
recakena yathā dadyāt puṣpādi yutamañjalau || 13 ||
mahāprasāda ityuktāṃ śaradindusamujvalām |
hṛtpadme purakoṇaiva sādhake sanniveśayet || 14 ||
sādhyamantrāṇi saṃhṛtya pāvake bhāvasaṃyutaḥ |
dakṣiṇe maṇḍalādīnāṃ mātṛkāmbujamarcayet || 15 ||
tanmadhye sādhyamantrāṇi pūjayennandikeśvara |
gurorājñāṃ samāsādya prāṇāyāmaṃ kramātpunaḥ || 16 ||
sulagne śobhane kāle mantrasaṃrodhanaṃ bhavet |
yogītyaṇimādisidhyarthaṃ ghṛtasya payaso'thavā || 17 ||
p. 740)
sadguruścaiva sāhasraṃ śataṃ vā homamārabhet |
triṇayanāgamārthyādi pāraṃparyakramānugamam || 18 ||
sadgurorupadeśena sarvaṃ sidhyati tatkṣaṇāt |
ityacintya viśvasādākhye sādhakābhiṣeka vidhistricatvāriṃśatpaṭalaḥ ||
atha vakṣye viśeṣeṇa cāstreṇaivā bhiṣecanam |
bhūbhujānānnarāṇāṃ ca vandhyādīnāṃ ca yoṣitām || 1 ||
mahā nā yantritānāṃ sadyaḥ śāntipradaṃ śubham |
saubhāgyalakṣmīvijaya kāmyadharmādi siddhidam || 2 ||
oṃ śrīṃ pūrvamuccārya phaṃ granthiṃ huṃ phaṇṇamaḥ |
oṃ hṛdayāya huṃ phaṇṇamaḥ | oṃ śrīṃ ślīṃ śirase haṃphaṇṇamaḥ || 3 ||
p. 741)
oṃ śrīṃ kavacāya huṃphaṇṇamaḥ oṃ huṃ netrebhyo huṃ phaṇṇamaḥ |
mantraṃ sakṛtsamuccārya śarīre vinyasedguruḥ || 4 ||
oṃ aṃgādivinyaset paṃca oṃkārādinamontakam |
padmamaṣṭadalairyuktaṃ kṛtvā cāstraṃ samuccaret || 5 ||
caturaśre maṇḍale vā padmamaṇḍalite'pi vā |
tārāsanasthadeveśaṃ daśabāhusamanvitam || 6 ||
pañcavaktrayutaṃ caiva daśaśrotra samanvitam |
arghyaṃ prati triṇayanaṃ jaṭāmakuṭa saṃyutam || 7 ||
daṃṣṭrākarālamatyugraṃ mahānādaṃ mahābalam |
jihvābhirlelihānaṃ taṃ sūryakoṭyayutaprabham || 8 ||
p. 742)
evaṃ pāśupataṃ cāstraṃ vighnasaṃghātanāśanam |
aṇimāmadhyamāsīnaṃ pūjayetparameśvaram || 9 ||
lakṣamantrasya japataḥ saṃsiddhirbhavati dhruvam |
athavā japamātreṇa siddhaṃ kāryaṃ tataḥ śṛṇu || 10 ||
māraṇādiṣu kāryeṣu bindunādavihīnakam |
bhuktimuktyośca saṃsiddhirbindunāda samanvitam || 11 ||
praṇavaṃ vahnipitre'pi śrīkāraṃ caivakedale |
pakāraṃ nai-ṛte bhāge śrīkāraṃ vāyugocare || 12 ||
devanetreṣu huṃkāraṃ phaṭkāraṃ somadigdale |
evaṃ vinyasya saṃpūjya vidhinā homamādiśet || 13 ||
p. 743)
vahnau tu saṃskṛte tatra navātmā bhuktibhistataḥ |
madhutrayairhomakāryaṃ mantrarājāya vai bhavet || 14 ||
aṣṭādhikaśataṃ tatra homaṃ kuryātprayatnataḥ |
tathāvidhiṃ vidhānena purvaṃ kalaśapūraṇam || 15 ||
praṇavāsanaṃ ca saṃpūjya pūrvavannandikeśvara |
aṣṭordhvaśatamantreṇa pūjayedastrarājakam || 16 ||
pūrvavatkalaśenaiva snāpayecchiṣyamūrdhani |
vedaghoṣaiśca vāditraiḥ stotrairmaṃgalavācakaiḥ || 17 ||
bahuśiṣyādi vastrādīn hemaratnādibhūṣaṇam |
deśikāya puraskṛtya dadyātprītyartha siddhaye || 18 ||
p. 744)
evaṃ astrābhiṣekaśca mahāpāpaughanāśanaḥ || 18 1/2 ||
ityacintyaviśvasādākhye astrābhiṣekavidhiḥ catuścatvāriṃśatpaṭalaḥ ||
amṛtābhiṣekaṃ vakṣyāmi śṛṇutvaṃ nandikeśvara |
aghoraṃ prītidaṃ kurvatsarvaroganivāraṇam || 1 ||
apamṛtyujayaṃ caiva majarāmarasiddhidam |
amṛtaughamayaṃ cakraṃ sarvasāndrasukhāvaham || 2 ||
anenābhiṣeka saṃyukte deśikaścandraśekharaḥ |
cakramantraṃ tato dhyānaṃ sādhanaṃ cābhiṣecanam || 3 ||
viniyogaṃ yathā sarvaṃ tattadbhedaṃ vadāmyaham |
aṣṭapatraṃ likheccakraṃ bhūpatrādikake tathā || 4 ||
p. 745)
candanāgarukarpūrarocanā kuṃkumaṃ tathā |
himāmbubhiśca saṃyuktaṃ rasadravyaiśca lekhayet || 5 ||
hemakūrcaṃ ca kartavyamamṛtenāpi vartmanā |
tadvṛte cāmbujadvandvaṃ kamalākarṇikāyutam || 6 ||
amṛtaughaṃ mahāmantraṃ anekākṣara saṃyutam |
ekoddhārayutaṃ caiva cintāmaṇirivāparam || 7 ||
tasyopari ṭhakāraṃ ca binduyuktamanantaram |
sakāraṃ ca jakāraṃ ca tasyānte repha saṃyutam || 8 ||
śivamantraṃ ca binduṃ ca nādaṃ cāpi tathaiva ca |
* turīyāṇi madhye'pi śaktibīja samanvitam || 9 ||
p. 746)
etat piṇḍaṃ mahāmantraṃ karṇikā madhyamo bhavet |
candrarūpaṃ calaṃ cāpi caturānana saṃyutam || 10 ||
ajeśamagni saṃyuktaṃ tanmadhye śaktisaṃyutam |
sadāśivasya bījaṃ tu likucena tu saṃyutam || 11 ||
aṣṭabījayutaṃ piṇḍaṃ bindunāda samanvitam |
hrīṃ phaṃ hauṃ ||
dalabāhye viśeṣeṇa kalāḥ ṣoḍaśa vinyaset || 12 ||
dvitīyaṃ padmadalaṃ kecit tṛtīyaṃ dalakaṃ prati |
catratīyastṛtīye ca caturthīdala paṃktike || 13 ||
māntaṃ ca pañcame vṛtte vāruṇaṃ bījamālikhet |
ṣaṣṭhe tu dāntaṃ vinyasya saptame śivabījakam || 14 ||
p. 747)
kalāssa bindukaṃ nyasya tadbahiṣṭhākṣarāṇyapi |
ṣoḍaśasvarayuktāni vinyasetkramaśassudhīḥ || 15 ||
* * * vṛtāmahaṃ candraṃ divyametadudāhṛtam |
anyaṃ tu madhyamaṃ cakraṃ śṛṇutvaṃ nandikeśvara || 16 ||
saptavṛttaṃ likheccakraṃ ṣoḍaśāra samanvitam |
pūrvavatpiṇḍikāmadhye piṇḍarūpaṃ mahāmanum || 17 ||
bahiṣṣoḍaśapātreṣu caturīyāṃ tu vinyaset |
jakāraṃ ca tato bāhye tadbahirvāruṇaṃ nyaset || 18 ||
sakāraṃ tadbahirvṛtte somabījaṃ ca tadbahiḥ |
sadhmarāṇi sa vijñāni nyasecchaktāni pūrvakam || 19 ||
p. 748)
devasya cottare bhāge maṇḍalaṃ kārayedbudhaḥ |
gomayālepanaṃ kṛtvā darpaṇodarasannibhe || 20 ||
sugandhacandanāmbhobhiḥ prokṣayenmaṇḍapādikam |
sitakṣaumayutaśśuddho bhasmoddhūlitavigrahaḥ || 21 ||
divyagandhānuliptāṃgaḥ sitapuṣpairalaṃkṛtaḥ |
nistulairmauktikairyuktaḥ śuklayajñopavītavān || 22 ||
pūrvavadvedi madhye tu śvetapiṣṭaistu saṃyutaiḥ |
karpūraistu himāmbhobhiḥ likhetpūrvokta cakrataḥ || 23 ||
āsanaṃ kūrcakaṃ kṛtvā nyastvā nyāsatrayaṃ kramāt |
ātmānaṃ śivaṃ ca nāhaṃ bhāvayitvā vicakṣaṇaḥ || 24 ||
p. 749)
svakīya gurubhaktiṃ tu vaitadbimbamayaṃ śubham |
tasyordhve tu guruṃ dhyātvā tadgātrāmṛta vāribhiḥ || 25 ||
sicyamānaṃ svamātmānaṃ bhāvayennandikeśvara |
sasārūpyayutaṃ mantraṃ japaṃ kuryātsamāhitaḥ || 26 ||
etadaṣṭāṃśaṃsalilaiḥ tarpayedgandha saṃyutaiḥ |
śvetairnīlaiḥ śvetapuṣpaiḥ śvetataṇḍulakairapi || 27 ||
sarpiṣā pāyasenāpi jāti puṣpaiśca pūjayet |
śivaṃ candrāvataṃ saṃ taṃ nivedyaṃ pāyasaṃ param || 28 ||
evaṃ svādhyakṛtaṃ mantraṃ sarvasiddhikaraṃ param |
āyuṣkāmastulāyāṃ ca vidhā skandādi pūjayet || 29 ||
p. 750)
apāmārgaiśca pūrvābhiḥ sarpiṣā pāyasena ca |
saṃhṛtya juhuyādagnau apamṛtyuvināśanam || 30 ||
pālāśasamidhaiścāpi madhuratraya saṃyutaiḥ |
vāratrayaṃ ca juhuyāt sahasraṃ ca dine dine || 31 ||
prathamaṃ māsamevaṃ tu paścānmāsaṃ prati prati |
dinatrayaṃ ca kartavyaṃ paurṇādikamato bhavet || 32 ||
śatāyuśca bhaveddehī dehānte ca śivaṃ vrajet |
ekaviṃśaddinaiścāpi gaḍūcyā sitataṇḍulaiḥ || 33 ||
śvetaistilaiśca juhuyāt ārogye pūrva saṃkhyayā |
vṛṣṭikāmo'pi pūrvāyāṃ prātaḥ snātvā samāhitaḥ || 34 ||
p. 751)
guroḥ pādāravindaṃ ca namaskṛtvābhyanujñataḥ |
paraṃ vighneśvarādīṃśca pūrvavatpūjayetpunaḥ || 35 ||
lokānāṃ rakṣaṇārthāya vṛṣṭiṃ saṃsādhayāmyaham |
iti saṃkalpya manasā śivabhaktāṃśca bhojayet || 36 ||
pūrvavanmaṇḍalādīnāṃ alaṃkāraṃ manoharam |
tanmadhye vedikāṃ kuryād hastamātreṇa sādhakaḥ || 37 ||
ucchrāyamapi tanmānaṃ tanmadhye śālitaṇḍulaiḥ |
caturdroṇai sthitaṃ padmaṃ sāṣṭapatraṃ saparṇakam || 38 ||
sthāpayeddroṇatoyena pūrvakumbhe satoyakam |
sapallavāpidhānaṃ tu dukūladvaya saṃyutam || 39 ||
p. 752)
sugandhi dravya saṃyuktaṃ rajataṃ mūlasaṃyutam |
muktādāpa parikṣiptaṃ kṣiptaṃ puṣpopaśobhitam || 40 ||
tanmadhye śivacandraṃ ca pūjayetpiṇḍamantrataḥ |
śvetaissugandhaiḥ puṣpaiśca pūjayettadanantaram || 41 ||
naivedyaṃ pāyasenaiva kuryāttannandikeśvara |
vahniṃ candramasaṃ dhyātvā vetasorthaissamidvaraiḥ || 42 ||
madhuratraya saṃyuktaiḥ sahasraṃ juhuyātkramāt |
saptaviṃśaddināntepi mahāvṛṣṭirbhaviṣyati || 43 ||
anyattadvṛṣṭi saṃbādhe lavaṇaistannivāraṇam |
vaśyakārye tu madhunā sarpiṣā jāti puṣpakaiḥ || 44 ||
p. 753)
pāyasaissādhyadigbhūtvā paurṇamāsyāṃ ca śubhrake |
mūlamantraṃ samuccārya sādhyanāmamataḥ param || 45 ||
vaśamānaya ityantaṃ vahnijāyā samanvitaḥ |
sahasraṃ juhuyānmantraṃ śatamaṣṭottaraṃ tu vā || 46 ||
ekaviṃśaddinānmadhye manasānye niyojyataḥ |
chitvā dakṣiṇapādādi vāmapādāvasānakam || 47 ||
juhuyānmūlamantreṇa madhunā sarpiṣā tataḥ |
ekaviṃśaddinaṃ cāpi kṛtvā pūrṇādikaṃ caret || 48 ||
madhye rātre tu kartavyaṃ tasyākarṣaṇakaṃ dhruvam |
sikthena vāpi sādhyasya svarūpākarṣaṇaṃ hunet || 49 ||
p. 754)
madhūcchiṣṭena vā kuryād dīpena paritāpanam |
ākarṣaṇamidaṃ proktaṃ kaulālikya mṛdāpi vā || 50 ||
pūrvavajjuhuyādvidvān ākarṣaṇamidaṃ param |
jvaradāhādiśāntyai ca pūrvavaccakramādbhavet || 51 ||
likheyaṃ ca nivedyaṃ ca śivaṃ candrāya dāpayet |
pūrvādibhasasarpiśca kṣīrapāyasa saṃyutaiḥ || 52 ||
āhutībhiśca juhuyāt pratyekaṃ ca sahasrakam |
ekaṃ saptadinādeva jvaradāhādiśāntike || 53 ||
śrīcakraṃ pūrvavatpūjyaṃ bilvapaṃcāṃgakairapi |
saptavāraṃ sahasraṃ ca juhuyānmahatīṃ śriyam || 54 ||
p. 755)
labhecca śivacandraṃ ca pūjayennandikeśvara |
mahāgaṇapati proktāstīhanaṃ cāpi kārayet || 55 ||
pūrvavacchiva candraṃ ca kuryātprājñastadagrake |
sarpiṣā pāyasenaiva trisahasraṃ ca homayet || 56 ||
iṣṭaṃ vijñāpya devāya vighnaṃ durgāṃ ca pūjayet |
tatraiva bhavane kūpaṃ jalamabdhisudhopamam || 57 ||
viṣaṇṇaṃ ca samāhūya mantradhyāna parāyaṇam |
svakīyāmṛta saṃsthānaṃ mardanaṃ viṣanāśanam || 58 ||
aṃguṣṭhā pādatala saṃdhiṣu jānuguhye
nābhīṣu vakṣasi kuce galanāsikeṣu |
netraśruti bhrukuṭigaṇḍaśikhāśirassu || 59 ||
p. 756)
puṃsāṃ vāmetareṇaiva kalayā parivartate |
viṣādaṃ viṣadaṣṭaṃ ca pūrvamuktaṃ ca cakramam || 60 ||
śirordhve tasya saṃsmṛtya sudhādhārābhiṣecanam |
niṣkairdvādaśakairvāpi tadardhaiśca tadardhakaiḥ || 61 ||
tadardhairardhato vāpi padmaṃ kṛtvā'tha deśikaḥ |
maṇḍapastha jalaṃ sarvaṃ pūrvavannandikeśvara ! || 62 ||
sthaṇḍilaṃ kārayeddhīmāṃścaturhastasamanvitam |
pūrvoktaṃ ca kramāllikhya pūjayedbhaktisaṃyutaḥ || 63 ||
tanmadhye cāmṛtaṃ kumbhaṃ tanmadhye padmameva ca |
catuṣkoṇe śubhaistoyaissugandhaiḥ pūrayedghaṭam || 64 ||
p. 757)
navaratnasamopetaṃ cūtapallava saṃyutam |
brahmāṇḍarūpametattu budhvā tanmadhyagaṃ jalam || 65 ||
sudhārūpamiti dhyātvā tanmadhye śivacandrakam |
samabhyarcya sitaiḥ puṣpaiḥ homakarmādiśaktibhiḥ || 66 ||
sitairhomadvayenāpi veṣṭayettanmanoharam |
vedaghoṣa samāyuktaṃ stotraghoṣa samanvitam || 67 ||
sarvamaṃgalaśabdaiśca śiṣyaṃ tamabhiṣecayet |
gurubhaktisamāyuktaḥ pūjayecchivavatkramāt || 68 ||
hemaratnādikaṃ cāpi vibhavānukrameṇa tu |
dadyādbhaktyā ca gurave namaskuryācca daṇḍavat || 69 ||
p. 758)
paścāttu śivabhaktāṃśca pūjayetpūrvavatkramāt || 69 1/2 ||
ityacintya viśvasādākhye amṛtābhiṣekavidhiḥ paṃcacatvāriṃśatpaṭalaḥ ||
atha vakṣye viśeṣeṇa bhojanānāṃ navaṃ śubham |
tatsaṃtatopavāsaśca bhaikṣaṃ tadvadayācitam || 1 ||
naktamityeva naktaṃ vai bhojanānāṃ caturvidham |
prathamaṃ bhujakte kāke tvannapānādisevanam || 2 ||
anyakāle cānna pānaṃ khādenāpi visarjanam |
etallakṣaṇa saṃyuktamupavāsassatāṃ matam || 3 ||
mādhūkarī ca bhikṣā tu caikānta parivarjanam |
ayācitaṃ tuścathā mānādareṇa samarpaṇam || 4 ||
p. 759)
annādibhūmiparyantaṃ yā bhikṣā syādayācitā |
anyatvayācanaṃ kṛtvā svakīya dravyabhojanam || 5 ||
nyāyenopārjitaṃ cāpi tatrāyācitakandvayam |
trisaṃdhyāvandanaṃ cāpi śivaliṃgārcanādikam || 6 ||
agnikāryaṃ ca kṛtvā tu paścādvividhabhojanam |
tattadbhojanamityuktaṃ sarvapāpa praṇāśanam || 7 ||
divā na bhojanaṃ rātrau bhojanaṃ naktamucyate |
sa dopavāsācchreṣṭhaṃ hi bhikṣāṃ tannandikeśvara || 8 ||
bhaikṣādayācitaṃ śreṣṭhaṃ ayācitānnaktamuttamam |
pūrvāhne devatābhuktiḥ madhyāhne bhūribhojanam || 9 ||
p. 760)
aparāhne paitṛkaṃ syāt sandhyāyāṃ guhyakādibhiḥ |
sarvavelāmatikramya naktabhojanakaṃ bhavet || 10 ||
tasmātsarvānayaṃ bhojyabhojanātsa munīśvaraḥ |
bhikṣāvidhiṃ visṛjyātha bhojanatritayaṃ śṛṇu || 11 ||
gomayādyādi saṃśuddhe vivikte bhojanālaye |
viśuddhapākamānīyamaṃśakādi vivarjite || 12 ||
vauṣaḍantayutaṃ tatra mṛtyuñjayamatho vadet |
saptavāraṃ ca darbhaiśca prokṣayejjala bindubhiḥ || 13 ||
pālāgraṃ sarvamuddhṛtya śivāditrayakāraṇāt |
cullīhomāya śeṣārdhaṃ kalpayedvidhinā saha || 14 ||
p. 761)
śuklaśuddhaṃ ca kṛtvā tu vardhanīṃ pūrvayogataḥ |
nātyagninā caikamatyaṃ recakenāpi vāyunā || 15 ||
samādāyāgnibījaṃ tu kādisthānagati kramāt |
śivāni svamiti proktvā cullikāgnau tu homayet || 16 ||
oṃ hāṃ agnaye nama iti mantramevaṃ samuccaret |
oṃ hāṃ sūryāya namaḥ | iti oṃ hāṃ | oṃ hāṃ || 17 ||
viśvebhyo devebhyo namaḥ | iti oṃ hāṃ agnaye |
sviṣṭakṛtaye namaḥ * * * * * * * * * || 18 ||
agnyādi sūryaparyantaṃ pūjayitvonnayetkramāt |
svāhāntamāhutīrhutvā kṣamayitvā visarjayet || 19 ||
p. 762)
tatra oṃ dharmāya namaḥ | calādi dakṣiṇābāhau |
oṃ dharmāya namaḥ | iti vāmabāhau | oṃ sara- || 20 ||
svaparivartanā | kāñjinādisandhāya yātreṣu jaṃ-
jalāya śrutāya varuṇāya namaḥ | omiti || 21 ||
jalapātreṣu | oṃ hāṃ viśvarājāya namaḥ | iti |
grahapramadevacodite namaḥ | oṃ saṃmārjanam | || 22 ||
kāmāya kusumāyudhāya namaḥ | lya śirasi | oṃ |
skandāya grahādhipataye namaḥ | iti madhyastaṃbhādhastāt || 23 ||
evaṃ vāstubaliṃ datvā prādaprakṣālanaṃ bhavet |
bhautiko naiṣṭhikaścāpi tadyogena baliṃ kṣipet || 24 ||
p. 763)
samaṃ samyakcchucirbhūtvā tato dhyānaṃ samāviśet |
tatraiva sarvadevānāṃ ekānāṃ ca baliṃ kṣipet || 25 ||
oṃ hāṃ gṛhopakaraṇāya devikāyai vāhanāyai namaḥ |
evaṃ vā tatra kartavyaṃ deśikasya viśeṣataḥ || 26 ||
śivabhakti samāyuktaiḥ sadācāra yutaiśśubhaiḥ |
śuddhaśaivaiśca sanmārgataponiṣṭhaissudāruṇaiḥ || 27 ||
paraspara samākīrṇaiḥ abhyagraiśca savarṇakaiḥ |
ekapaṃktyā tu bhuñjīta maunīcāntarmanāśśuciḥ || 28 ||
haimarājatatāmre ca lohapātre su śodhite |
gurussa sādhakaścaiva putrāśca samayīkramāt || 29 ||
p. 764)
sarojapatra pālāśaṃ kadalīpanasaṃ tathā |
āmrapatraṃ nālikeraṃ madhūkaṃ ca tathaiva ca || 30 ||
anyacca pāvanaṃ patramaninditamamantrakam |
kāṃsye tu bhasmanā śuddhe saptadhā patrake'thavā || 31 ||
bāhurūpābhijapte ca pātraśuddhirbhavettadā |
pādādisajjabhallāta plakṣāśvatthārka saṃbhavaiḥ || 32 ||
eraṇḍālābujaiḥ patraiḥ arkapatraiśca śobhanaiḥ |
durgandhayuktairanyaiśca niṣiddhairbhojanaṃ tu vā || 33 ||
bhautikasya viśeṣeṇa pālāśaṃ padminīdalam |
ayogyaṃ bhojanaṃ tatra bhuktiśceddoṣa eva ca || 34 ||
p. 765)
naiṣṭhikasyāpi tatpātre bhojanaṃ pāpanāśanam |
snānaṃ tu bhasmanā caiva rekhāyā rakṣaṇaṃ bhavet || 35 ||
jānumuccakaro bhūtvā maunī vīrāsanasthitaḥ |
vāmahastena saṃspṛṣṭvā pātramanyena vā spṛśet || 36 ||
pūrṇābhi mantritaṃ pūtaṃ śraddhayā jaṭharāgnike |
astramantreṇa saṃdīpte juhuyātsaghṛtāspadam || 37 ||
āpośanaṃ punaḥ kṛtvā praṇavaprāṇa saṃyutaḥ |
svāhāntairāhutīḥ pañca juhuyānnandikeśvara || 38 ||
nāgaḥ kūrmotha kṛkaro devadatta dhanañjayau |
upaprāṇāya svāhā * * * * * * * * * || 39 ||
p. 766)
oṃ prāṇāya svāheti prāṇāhutīrdatvā vidhinā |
bhuktvā oṃ amṛtāpidhānamasi | mantreṇa prakṣā- || 40 ||
litahastena culukaṃ gṛhyācāmediti bhāgaikastu |
grahenaiva tu pūrayet || 41 ||
pānīyenaikabhāgaṃ tu pūrayennandikeśvara |
prāṇasaṃcāraṇārthaṃ tu ekabhāgaṃ tu pūrayet || 42 ||
śigruṃ palāṇḍuṃ laśunaṃ kramukaṃ madhumāṃsakam |
kūjanaṃ hastadattaṃ ca lavaṇaṃ parivarjayet || 43 ||
bhojanānāṃ tu ma * * * taṃ lavaṇavarjitam |
udumbaramalābuṃ tu śārgāṣṭhaṃ ca kumārikām || 44 ||
p. 767)
sauvīraṃ paryuṣitaṃ ca paryuṣitopadaṃśakam |
vṛntākaṃ kākujaṃ caiva chatrākaṃ bimbakaṃ tathā || 45 ||
vaśañcikādraṃ marīṣaṃ prarohāṇi ca sarvaśaḥ |
varjanīyaṃ viśeṣeṇa bhojane'pyupadaṃśakaḥ || 46 ||
mūrdhābhidhānaṃ notkuṭya rakudbhābhakṣaṇaṃ tathā |
na jṛmbhaṇaṃ ca kartavyaṃ bhojane jalpanaṃ tathā || 47 ||
prakṣālitakareṇāpi nānyasvordhvajalaṃ pibet |
nava * * * vaktreṇa navapiṇḍena cetasā || 48 ||
pipīlikāmakṣikādinakhakeśādidūṣitam |
duṣṭānta mantrakiṃcicca tyaktyā ca kṣālayetkaram || 49 ||
p. 768)
bhasma spṛṣṭiṃ ca kuryācca śuddhaye nandikeśvara |
bhuṃjīta śeṣaṃ bhuktyante vāriṇā cāmṛtātmane || 50 ||
pidhānamasicetyuktvā prakṣālya karayordvayam |
pādasya dakṣiṇāṃguṣṭhaṃ siñcedaṃguṣṭhavāriṇā || 51 ||
muktiyuktena tenaiva bhojanenāṭane'pi vā |
bhojayīta yathā lābhaṃ * * * ṇātithīnapi || 52 ||
dakṣiṇāṃguṣṭha pāde vai parātparataro bhuvaḥ |
ātmā tiṣṭhati tattatra tvabhiṣiñcābhijyeṣṭhayā || 53 ||
pūrvavatsakalīkṛtya bhukti doṣasya śāntaye |
badhnīyānnāsikāntaṃ ca mudraghātibhidhām || 54 ||
p. 769)
bhikṣāvidhirviśeṣeṇa mādhūkaramanuttamam |
brahmahatyādipāpānāṃ nāśanaṃ tapasocchrayam || 55 ||
nāpitānkārumārabhya tadadhojātigehake |
patitānāṃ gṛhe vāpi gurudrohi gṛhe'pi vā || 56 ||
śivanindāgṛhe vāpi jñānanindā gṛhe'pi vā |
madyapāni gṛhe vāpi bhikṣāṃ naivātra kārayet || 57 ||
śeṣikānāṃ gṛhe vāpi na prāpyaṃ ca caredbudhaḥ |
yathā madhvādadāno'pi puṣpaṃ bhṛṃgo na bādhate || 58 ||
tadvadbhikṣāṃ kṣamī bhūtvā cādadīta gṛhādhipāt |
mādhūkarīṃ caredbhikṣāmekānnaṃ parivarjayet || 59 ||
p. 770)
ajñānināṃ gṛhe vāpi śuddhā mādhūkarī tathā |
ekānnaṃ na tu bhuñjīta bṛhaspati kulādapi || 60 ||
prārthanādyuparodhādvā bhikṣākāryaṃ ca doṣakṛt |
pālāśakadalīcāmra panasādalake'pi vā || 61 ||
bhojanārthaṃ tu yatpatraṃ tatsarvaṃ pātrameva ca |
alābhe'lābupatraṃ vā bhikṣāpātraṃ tathaiva ca || 62 ||
mumukṣostuburuṃ śreṣṭhaṃ bahurūpābhimantritam |
dhautapāda * * * * * * * ṇāvakuṇṭhanam || 63 ||
viśuddhaṃ bhasmanā snānaṃ tripuṇṭreṇa virājitam |
mumukṣoryadi bhikṣāśā babhukṣuḥ śuklavastrakam || 64 ||
p. 771)
kaupīna muttarīyaṃ ca parivṛtya samācaret |
śivaṃ guhyaṃ ca bhaktyā ca dhyāyenmaunī dṛḍhavrataḥ || 65 ||
ājñāṃ tatra samādāya daṇḍamastrābhimantritam |
ātapatrakaro yāyād bhikṣārthaṃ ca gṛhānprati || 66 ||
mārgamadhye ca niṣṭhī ca tanmārge ca samarpaṇam |
kutsanaṃ catyajet * * * * cārvādi saṃkulam || 67 ||
bhikṣāṃ dehīti saṃkalpya pādāṃguṣṭhāgranetrakaḥ |
tāvatkālaṃ pratīkṣeta yāvadgovatsayorgatiḥ || 68 ||
prasavaṃ ca samāpnoti tatrānyatra vrajenmuniḥ |
gacchanpunarnivṛtto na samāhūto na tatra vai || 69 ||
p. 772)
yajamānādibhirnītāṃ ādadīta punarmuniḥ |
na kareṇa na nirvācā na kāṃsyenādadītatām || 70 ||
malayastrī ca vṛṣaṇī garbhiṇī rogiṇī tathā |
kleśinī rodinītyādi hastena tu parīlihet || 71 ||
bhikṣikāpātra pūrṇāntaṃ avātṛptiśca mantrake |
jagatāṃ śobhanaṃ dhyātvā svāśramaṃ ca vrajettathā || 72 ||
bhikṣāpātraṃ śucisthāne sthāpayitvātha bhikṣukaḥ |
pādaprakṣālanaṃ kṛtvā coddhūtya sakalāṃ tanum || 73 ||
ācamya vidhivatpādyaiḥ prapūjyāstreṇa pūjayet |
candrāmṛtena saṃprokṣya mudrayā dhenu mudrayā || 74 ||
p. 773)
tribhāgaṃ kuryātpaścādvai devāyagurave tathā |
tṛtīyaṃ bhāgamādāya svātmano bhojanāya vai || 75 ||
pūrvavadbhojanaṃ kuryāt svādhyāyaśca tato bhavet |
sāyantanīṃ ca saṃdhyāṃ tu pūrvavadvandayetkramāt || 76 ||
viśuddhabhūtale deśe tṛṇacchanne mṛgatvaci |
śārdūla carma * * rte dhāparistarakaṃ bhavet || 77 ||
mantranyastatanurbhūtvā śayitvā yoganidrayā |
ajapāṃ śiva saṃyuktāṃ candrārkau nāśa saṃyutau || 78 ||
kṛtvā svapetsadā yogī nidrākāle'pi pūjanam |
turīyaṃ vāpi sā sandhyā jñānināṃ ca viśeṣataḥ || 79 ||
p. 774)
pūrva paścimayormadhye rātrau tu daśanāḍikāḥ |
svāpakālamidaṃ proktaṃ paścātpūrvavadācaret || 80 ||
ityacintya viśvasādākhye (bhojanavidhiḥ) sapta catvāriṃśatpaṭalaḥ ||
atha vakṣye viśeṣeṇa bhaktānāṃ pūjanaṃ tathā |
mokṣārthināṃ mokṣadaṃ ca dhanārthināṃ dhanapradam || 1 ||
jayārthināṃ jayakaraṃ putrepsūnāṃ ca putradam |
rogiṇāṃ roganāśaṃ ca bhaktihīnasya bhaktidam || 2 ||
ajñāne jñānadaṃ caiva sarvaśaktikaraṃ param |
sthāvaraṃ jaṃgamaṃ caiva dvividhaṃ śivapūjanam || 3 ||
p. 775)
liṃgādipūjanaṃ tatra parivāraṃ nandikeśvara |
* * * * * tatra jaṃgamanāyanamāparam || 4 ||
pūjākāle'pi sānnidhyaṃ sthāvare śiva tejasi |
jaṃgame sarvakālaṃ ca sānnidhyaṃ kurute śivaḥ || 5 ||
jaṃgamasyāva mānena sthāvaraṃ niṣphalaṃ bhavet |
dīkṣāyogyastu jātīnāṃ dīkṣitasya viśeṣataḥ || 6 ||
jātibhedaviśeṣo'sti dīkṣitānāṃ tu sarvadā |
vāgīśvarīgarbhadehaṃ gatvā tu śivaputrakaḥ || 7 ||
tasyāpatyatva siddhatvācchaiva ityabhidhīyate |
malatrayasya nāśatvād vijñāna kalanādapi || 8 ||
p. 776)
śreṣṭhatvaṃ vidyate tasya bhavedeko viśeṣataḥ |
yasya cittaṃ śive līnaṃ tasya jātyādikaṃ smaran || 9 ||
śivaliṃge śilābuddhiṃ kurvāṇassa hi pātakī |
jñāna vairāgya bhaktiśca dīkṣitasya ca cihnakam || 10 ||
nāmabhedādayopyatra pūrvajātivaśātpurā |
proktaṃ tatrāpi yatkāryaṃ śṛṇutvaṃ nandikeśvara || 11 ||
rājataṃ tāmrakaṃ cāpi sīsamāyasakaṃ tathā |
vedhako ghuṭikādyābhiḥ saṃjātāścānuyettadā || 12 ||
pūrvarūpaṃ ca saṃjñānaṃ cihnatvaṃ nāmabhedakam |
hematvasiddhau sarvaṃ ca vimānatvaṃ prapadyate || 13 ||
p. 777)
tasmādviprādiśūdrāntaṃ dīkṣitānāṃ na jātikam |
bhaktānāṃ pātramukhyatvaṃ śṛṇutvaṃ nandikeśvara || 14 ||
anupanītaḥ prathamo dvitīyo'pyupanītakaḥ |
vedādhyāyī tṛtīyaḥ syādagnihotrī caturthakaḥ || 15 ||
yajñādyaiścaiva tatraiva pañcamaśca prakīrtitaḥ |
satrayājī tu ṣaṣṭhaḥ syād vedāntī saptamaḥ smṛtaḥ || 16 ||
uttarottarataścaite śreṣṭhā guṇasahasrakāḥ |
mukhya vedānta viduṣo koṭiśreṣṭhaśca matpriyaḥ || 17 ||
bhaktyā sadṛśako nāsti puṣpajātiṣu taddale |
sarvathā dīkṣitānāṃ tu sadṛśo nāsti laukike || 18 ||
p. 778)
yathā śivastathā bhakto yathā bhaktastathā śivaḥ |
tasmātsarvaprayatnena dīkṣitānāṃ ca bhojanam || 19 ||
bhogamokṣa pramāṇatvāt kāraṇaṃ ca mama priyam |
śuddhadeśe manoramye sālaṃkārayute pare || 20 ||
mokṣārthināmannityaṃ pañcaviṃśati saṃmitān |
śuddhaśaivānsamānīya guruvadbhaktisaṃyutaḥ || 21 ||
āsanaṃ pādyamācāmaṃ snānavastrādi dānakam |
annapānādikaṃ sarvaṃ śuddhamānīya yatnataḥ || 22 ||
parasparamasaṃkīrṇaṃ bhojayedvidhivatkramāt |
dine dine vā māsevā vatsare vāpi bhojayet || 23 ||
p. 779)
vittānusārataścāpi pūjayennandikeśvara |
muktiḥ prasāda saṃjñātvāttatraiva tu na saṃśayaḥ || 24 ||
triṃśadbhaktajanasyāpi pūjayedbhaktimānyadā |
karoti śrīrmahatyeva nātra kāryā vicāraṇā || 25 ||
iṣṭakāmasya saṃsiddhau saptaviṃśaddinaṃ bhavet |
aṣṭāviṃśacca puṣṭyarthaṃ bhaktānāṃ pūjanaṃ param || 26 ||
vijaye cāpi triṃśacca śatrunāśe ca ṣoḍaśa |
aṣṭottaraśataṃ cāpi sarvaśāntikaraṃ bhavet || 27 ||
bhūtavyādhyādisakalaṃ bhaktapūjā vidhānataḥ |
śāntiṃ gacchati tadgehaṃ vakṣyehannandikeśvara || 28 ||
p. 780)
pūrva janmani tatraiva brahmahā madyamāṃsa bhuk |
saukhyamasmākamakhilaṃ pareṣāmanyasādhakam || 29 ||
paradoṣa prakāśena paraśrīḥ kṣīyato'pi ca |
gurumāheśvarāṇāṃ ca svarṇadānaṃ vidhīyate || 30 ||
sa pādaikādhikaṃ tadvad jñānato'pi gato bhavet |
śrīrudraiḥ pāvamānībhiḥ nityaṃ liṃgaṃ prapūjayet || 31 ||
gurucittaṃ sarvasantāpi coṣṇatvarayuto bhavet |
candanośīrakarpūraśītalairambubhiśśivam || 32 ||
devīṃ cāpi susaṃsthāpya pūjayeca viśeṣataḥ |
śāntihomaṃ tu kartavyaṃ aṣṭāviṃśati bhojanam || 33 ||
p. 781)
śivabhaktāṃśca saṃpūjya gurupūjāṃ ca kārayet |
divase naiva śāntiḥ syād bhaktiśraddhā samanvitaḥ || 34 ||
yo mohācca gurūṃścaiva parahṛdrogakṛnnaraḥ |
tasya śītajvaraṃ caiva kuṣṭhaṃ caiva bhayaṃkaram || 35 ||
mahodaraṃ vā gulmaṃ ca atisārāṃghrirogakāḥ |
rogabhedācca sañjātā vyādhayastatra śāntaye || 36 ||
abhiṣekaṃ purā kṛtvā śāntihomaṃ samācaret |
aṣṭāviṃśatibhaktānāṃ bhojanaṃ sāṃgakaṃ bhavet || 37 ||
kuṣṭhe tu rājataṃ dānaṃ ratnadānaṃ bhagandare |
upānaṃ vāhanaṃ cāpi pādaroge ca dāpayet || 38 ||
p. 782)
pādasya vasudānaṃ ca viśeṣeṇa praśasyate |
visrabdhasya viṣādhānamabhakṣyasya va bhakṣaṇam || 34 ||
apathya bhojanāccaiva devadravyāpahārataḥ |
phlandilambaśrayañceyaḥ kṣudbādhāṃ cāpi jāyate || 35 ||
bahvāśano'pyabhakṣāṇāṃ bhakṣaṇāccāpi jāyate |
aṣṭottaraṃ ca paṃcāśat bhaktānāṃ bhojanaṃ bhavet || 36 ||
śivapūjā śāntihomo gurupūjā tathaiva ca |
svarṇasya niṣkasaptena dānādgacchanti śāntikam || 37 ||
jñānahīnasya cakṣūṃṣi prāṇināmuddharennaraḥ |
paradārāṃśca rāgācca nirīkṣeta ca śodhanāt || 38 ||
p. 783)
kūṭasākṣī gurudrohī netrarogī ca jāyate |
mahābhiṣeka pūjāṃ ca śivaliṃgaṃ vidhāya ca || 39 ||
śāntihomaṃ samārabhya netramantreṇa homayet |
upadānaṃ ca devāya bhaktiśraddhā samanvitaḥ || 40 ||
aṣṭapañcāśadbhaktānāṃ bhojanaṃ tu vidhīyate |
yathāśakti svargadātaṃ pāyasānnaṃ ca dāpayet || 41 ||
netrarogādayaścāpi netraṃ gacchanti niścayaḥ |
annāpahāriṇo nityaṃ jīrṇatvaṃ pratipadyate || 42 ||
mahābhiṣekamīśasya kṛtvā vai śāntihomakam |
aṣṭāviṃśatibhaktānāṃ bhojanācchāntimṛcchati || 43 ||
p. 784)
paradārābhigamanāt tiryagyoniṣu maithunāt |
kanyā saṃyogaścāpi vidhavāyāstathaiva ca || 44 ||
gurutalpagatiṃ smṛtvā pramehādyaistathaiva ca |
tiryājñaryādibhiścaiva śarkarā madhubhogakaiḥ || 45 ||
evamādibhī rogaiśca bādhā caiva bhavettadā |
mahābhiṣekamīśasya bhaktyā kuryātsamāhitaḥ || 46 ||
aghorāstreṇa mantreṇa homaṃ kuryādvicakṣaṇaḥ |
triṃśadbhaktāṃśca saṃpūjya homayennandikeśvara || 47 ||
rasabhasma tu saṃsevyaṃ pāśaśāntyai dine dine |
mohādbhrātrīṃ ca jananīmabhigacchennarādhamaḥ || 48 ||
p. 785)
madhumehamanaḥ pīḍāsyānnātra kāryā vicāraṇā |
śivapūjā ca kāryā tu aghorāstreṇa homayet || 49 ||
aghorarūpato japtvā paścādbhaktāṃśca bhojayet |
dvādaśātha śataṃ tatra bhaktānāṃ bhojanaṃ bhavet || 50 ||
gurupūjā ca kartavyā śāntimāyuḥ prayacchati |
vimukhasya gurorājñāmanyāyenānya jihmakam || 51 ||
chedanaṃ puruṣoktiṃ vāpyasatyasya ca sādikam |
karoti tasya rogāśca mukhe bhavati ca dhruvam || 52 ||
tasya śāntyai śivaṃ pūjya cintāmaṇivicitrakaiḥ |
homena śāntimāgacchet bhaktānāṃ bhojanena ca || 53 ||
p. 786)
caturaśīti bhaktānāṃ bhojanācchāntirucyate |
gurudoṣaśravādeva śubhabodhaśirastathā || 54 ||
aśubhatvasya bodhatvādaśrotavyasya sātvikaḥ |
karṇakuntanayuktaśced vyādhirvāyuśca jāyate || 55 ||
tasya śāntiśca liṃge ca pūjābhaktiśca sarvadā |
stotraiśca vividhairdevaṃ aghorāstreṇa homayet || 56 ||
aṣṭāviṃśatibhaktānāṃ bhojanācchāntiriṣyate |
vastradānaṃ ca teṣāṃ vai dhānyapustakadānakam || 57 ||
gurudevādikānāṃ tu cālepaharaṇādapi |
kambalādyapahārāttu karmādeśca viśeṣataḥ || 58 ||
p. 787)
kuraṃgakolakāntīnāṃ turagāṇāṃ ca rakṣiṇām |
hiṃsane kuṣṭharogaśca jāyate nātrasaṃśayaḥ || 59 ||
tasya śāntistu saṃpūjya śivaṃ paramakāraṇam |
āḍhakena ghṛtenaiva pañcagavyādibhistathā || 60 ||
abhiṣekaṃ ca kartavyamaghorāstreṇa homayet |
aṣṭāviṃśati bhaktānāṃ bhojanaṃ ca dine dine || 61 ||
rasabhasma ca saṃsevyaṃ rogaśāntyai viśeṣataḥ |
gurutejo vināśitvaṃ paraṃ śubhavināśanam || 62 ||
prāṇihiṃsādiśīlaṃ ca pareṣṭasya vighātatā |
krodhāllobhāttathāmohāt rogāṇāṃ ca cikitsitā || 63 ||
p. 788)
paraduḥkhe dayālutvaṃ madhyedhyādi durlakṣaṇāt |
śvekuṣṭhādibhirbādhā jāyate tatra niṣkṛtiḥ || 64 ||
śivapūjāṃ vidhānena kṛtvā homaṃ samācaret |
gāyatryā ghorāstra mantreṇa ca hunettadā || 65 ||
ṣaḍaśīteśca bhaktānāṃ bhojanaṃ ca vidhīyate |
śvetakuṣṭhādibhirbādhā śāntimāyāti niścayaḥ || 66 ||
ṣaḍaśītiśca bhaktānāṃ bhojanaṃ ca * * * * |
denanindādayāluśca puraputrādisaṃpadam || 67 ||
īṣyālutvaṃ ca tatraiva parapūjāvalokanam |
parasparāyādanyasya rahasyādyāya nāsti tat || 68 ||
p. 789)
ityevamādi doṣāttu vo * * * śca jāyate |
saṃpūjya parameśānaṃ vāgīśīpūjanaṃ tathā || 69 ||
dakṣiṇāmūrtimantreṇa vāgīśīmantrahomataḥ |
aṣṭottara sahasrābhyāṃ homaṃ kuryāttu śāntaye || 70 ||
ṣaḍaśītiśca bhaktānāṃ bhojanaṃ ca dine dine |
yāvatprabodhamāyāti tāvadbhojana saṃbhavet || 71 ||
homādi gurave dadyān madhunā cābhiṣecanam |
śivasya tena tatsarvaṃ śāntimāyāti niścayaḥ || 72 ||
devadravyāpahārī ca gurudravyavināśakaḥ |
atītabhayamete * * * * vatha karmaṇaḥ || 73 ||
p. 790)
tatpradhānavihīnaśca yāti vṛddhyā visarjayet |
bhasma saṃsparśahīnasya dānavighnaṃ karoti yaḥ || 74 ||
dāridryādi mahābādhā jāyate nātra saṃśayaḥ |
śivapūjāratasyāpi śivabhaktasya pūjanam || 75 ||
vināyakasya pūjā ca tanmantraṃ cātra homakam |
triṃśadbhaktānnadānānubhojanācchāntireva ca || 76 ||
tasmāditaradevānāṃ sāmyabuddhi samanvitaḥ |
guruṃ ca māṃ ca mānyatvaṃ buddhiśūnyaśca pārvati || 77 ||
lakṣaṇādidoṣe buddhiyukto'pasmāriko bhavet |
dāridryabhojanaṃ caiva pūjāṃ caiva viśeṣataḥ || 78 ||
p. 791)
guruhomānta kṛtvādhī cātrahomaṃ samācaret |
aghorāstreṇa mantreṇa śatamaṣṭottaraṃ hunet || 79 ||
hemaratnādikaṃ sarvaṃ gurave ca pradāpayet |
śītajvaraṃ kukṣirogaṃ sphoṭakaṃ pādahastayoḥ || 80 ||
tasya śāntyai śivaṃ pūjyamaghoreṇa sahasrakaḥ |
homena śāntimāyānti bhaktānāṃ bhojanādapi || 81 ||
triṃśacca gurupūjā ca śāntaye ca viśeṣataḥ |
āgamādīṃstathāśāstrā na śucissaṃspṛśettu yaḥ || 82 ||
mohādumūkhalādīṃśca nyastāṃghriścāpatiṣṭhate |
mahāntihvākhyake nāma grāhāti prabalo grahaḥ || 83 ||
p. 792)
tasyāṃghrikāryakartā taṃ pratimābodha śāntaye |
dīrghaniśvāsanaṃ cāpi kampaṃ pulakameva ca || 84 ||
gamane cāpyaśaktitvaṃ tasya vai bhavati dhruvam |
pūrvavalliṃgapūjā ca tasyāghoreṇa homayet || 85 ||
bhaktānāṃ bhojanaṃ cāpi aṣṭāviṃśati taṃ savet |
rasabhasma tu saṃsevyaṃ śāntimāśu prayacchati || 86 ||
valmīkabhitticchidrapṛṣṭhaṃ khātvā sarpādi bādhyate |
taṃ vāsavagraho mānaṃ grāhātyasya mahājvaraḥ || 87 ||
ākrośo bhrāntirunmādakukṣirogaśca vai bhavet |
pūrvavatpūjayitvā tu tasyāghoreṇa homayet || 88 ||
p. 793)
aṣṭottaraśataṃ hutvā triṃśadbhaktāṃśca homayet |
gurupūjāṃ prakurvīta vastrahemādibhistathā || 89 ||
mātāpitrorguroścāpi bāndhave doṣavācakam |
sāhasānāṃ prayogeṇa lambanagṛhavaiśanam || 90 ||
tasya cihnaṃ jvaraḥ kāso saśvassarvāṃgayātakam |
kandhūrennapānādau vairasyaṃ gativibhramam || 91 ||
tasya rogasya śāntyarthaṃ śivapūjā vidhīyate |
aghorāstreṇa mantreṇa aṣṭottaraśataṃ hunet || 92 ||
bhojayecchivabhaktāṃśca triṃśattatrāpi śāntaye |
gurunindāratasyā'pi śivanindāratasya ca || 93 ||
p. 794)
jñānanindāratasyāpi bahuśo yasya kasyacit |
dīrghakālaṃ tu vātena pittena ca tathaiva ca || 94 ||
rogeṇa dīrghakālaṃ tu bādhā tasyaiva jāyate |
pūrvavacchivamabhyarcya aghorāstreṇa homayet || 95 ||
aṣṭasāhasra saṃkhyena śivabhaktāṃśca pūjayet |
triṃśadādiṣu tacchāntyaivāsanaṃ nandikeśvara || 96 ||
tena te śāntimāyānti gurupūjādi pūrvavat |
eteṣāṃ śāntipātena bhedena sakalāmayam || 97 ||
utkrāntau trividhenaiva prāptirasti na doṣadṛk |
sarveṣāmanyakāle tu śivāditrayanindanāt || 98 ||
p. 795)
saṃbhavantyeva doṣāṇi tasmāddoṣāṇi nistyajet |
śivāditraya kāryārthaṃ aśanaṃ kṛtvā tu śocati || 99 ||
punarādātumicchā vai satyasāntagrahagrahi |
śopharogaśca timiraṃ kuṣṭharogaṃ tathaiva ca || 100 ||
stanandhayasya kṣīrasya pānato'pi ca jāyate |
śivaliṃgaṃ ca saṃpūjya śāntihomaṃ samācaret || 101 ||
aṣṭāviṃśatibhaktānāṃ bhojanācchānti māpnuyāt |
devatānāṃ gurūṇāṃ ca brāhmaṇānāṃ tapasvinām || 102 ||
vyasanānāṃ ca kāle ca saṃprāpya svayameva ca |
śāntikāle ca dattaṃ ced karṇagrahanipīḍanā || 103 ||
p. 796)
tasya hikkā ca bahudhā badhiratvaṃ ca vidyate |
tasya śāntyai śivaṃ pūjya nīrogaśśānti pūrvavat || 104 ||
śivabhaktāṃśca saṃpūjya triṃśatsyāttasya śāntaye |
* * * svāmināṃ jyeṣṭhaṃ mitraṃ tasyopakāryakam || 105 ||
garbhayottu viśeṣāttu dhanagrahā hi tada * |
purīṣa mūtrayorbandhaṃ chardiśca bhavati dhruvam || 106 ||
tasya śāntye śivaṃ pūjya śāntihomaṃ samācaret |
triṃśadbhaktajanānāṃ tu bhojanācchāntireva hi || 107 ||
grahaṇī kākaśiśorbhāgopadravaśca jāyate |
paradārābhigamane klaṃbāśo'pi ca jāyate || 108 ||
p. 797)
tasya śāntyai śivaṃ pūjya aghorāstreṇa homayet |
rasabhasma ca saṃsevyaṃ sarvapāpaviśuddhaye || 109 ||
janmarkṣe vā śubhe kāle puṇyarkṣe ca viśeṣataḥ |
śivabhaktāṃśca triṃśacca bhojayecchāntaye tadā || 110 ||
vyādhibhedāngururbudhvā tasya śāntiṃ ca kārayet |
daridraścenmantrajapaṃ kuryātpāpaviśuddhaye || 111 ||
śivaliṃgārcanaṃ cāpi bhaktānāṃ vandanādapi |
rasabhasma viśeṣeṇa vyādhirnāśamupaiti vai || 112 ||
dhanavāṃścennirīkṣeta vyādheśca gurulāghavam |
yāvaccyutistāvadeva śāntikarma samācaret || 113 ||
p. 798)
arthalābhena kartavyamātmārthaṃ sarvameva hi |
sarvasaṃsādhakāṃśe ca mānuṣānnandikeśvara || 114 ||
tasmātsarva prayatnena śāntikarma samācaret |
liṃgārcanaṃ tu bhaktānāṃ pūjanācchāntikarmaṇā || 115 ||
aihike śāntimāpnoti paścādrudratvamāpnuyāt |
payaḥ pānena pittaṃ ca kṣudbādhā ca nivartate || 116 ||
tadvacchānti gatiścāpi bhaktānāṃ bhojanādbhavet || 116 1/2 ||
ityacintya viśvasādākhye bhaktapūjanavidhiḥ ṣaṭcatvāriṃśatpaṭalaḥ ||
p. 799)
abhīṣṭa siddhaye cāpi kartavyaṃ nandikeśvara |
payo dadhyājyamadhubhiraikṣavairmadhupañcabhiḥ || 1 ||
pañcagavyādibhiścaiva vakṣasaiḥ phalakārakaiḥ |
devadevaṃ ca saṃsthāpya savediśca viśeṣataḥ || 2 ||
piṣṭairāmalakādyaiśca viruddhaiśca śanaiśśanaiḥ |
sugandha toyaiḥ saṃsnāpya śuddhavastreṇa mārjayet || 3 ||
candanāgaru karpūrairaṣṭagandhairvilepya ca |
vastrādyairbhūṣaṇaissarvairbhūṣayecchivamavyayam || 4 ||
gandhapuṣpaiḥ sragādyaiśca pūjayennandikeśvara |
indravarti samāyuktā dīpamālārtikaṃ dadet || 5 ||
p. 800)
pañcavarṇaṃ havirvāpi pāyasaṃ śuddhameva vā |
nānopadaṃśa saṃyuktaṃ nānāphala samanvitam || 6 ||
tāmbūlaṃ mukhavāsañca tadante dāpayettadā |
elālavaṃgatakkolajāti karpūra varṇayuk || 7 ||
madviṣatkhaṇḍa saṃyuktaṃ mukhavāsamidaṃ bhavet |
praṇamyādhyeṣya labdhajñairhomārthaṃ kuṇḍamāśrayet || 8 ||
samidājyena caruṇā tilenāpi samanvitam |
śatamaṣṭottaraṃ hutvā pūrṇamantraṃ samāpayet || 9 ||
* * * tasmātsthādāya yajamānāya dāpayet |
vāṃchato karmadevāya saṃprārthya praṇametpunaḥ || 10 ||
p. 801)
vāramekaṃ samārabhya saptāhāntaṃ samācaret |
dviguṇaṃ triguṇaṃ cāpi catuṣpañcaguṇaṃ tu vā || 11 ||
ṣaṭsaptaguṇa saṃkhyātaṃ karmasidhyantameva vā |
viśeṣapūjā caivoktā pūrvoktavi * * iti || 12 ||
naimittikaṃ ca kartavyaṃ nityānte'pya virodhataḥ |
vartamāne tu nitye tu yadā naimittikaṃ bhavet || 13 ||
samāpya kalite kāle nityaṃ naimittikaṃ caret |
sandhyā parārdhakāle cet pūrvārdho vidyate yadi || 14 ||
kāryaṃ naimittikaṃ kālepyavicārya viśeṣataḥ |
alpakālena saṃdhyaṃ vai aparārdhe samācaret || 15 ||
p. 802)
tantra na vyāpyanuṣṭhānaṃ ubhayatra samācaret |
pāyasaṃ vātha naivedyaṃ parya * * * meva vā || 16 ||
vidhāya prāptakāle tu naimittikamathācaret |
naimittikamahacceddhi samārabhya svakālake || 17 ||
ekādyāvaraṇānte tu sandhyā śeṣaṃ samāpya ca |
vaidaiśca kalaśe devaṃ sitedavadhite kramāt || 18 ||
naimittikadvayaṃ prāptau mahadādau samācaret |
laghuṃ te sadṛśaṃ taccet kāmācāro vidhīyate || 19 ||
kālo'pi dvividhaḥ prokto naimittika vidhau |
* * nalpa vibhāgena svalpāsudayanādhikaḥ || 20 ||
p. 803)
grahaṇādirmahākālaḥ svalpa kālograsū bhavet |
āditye gṛhyamāne tu mucyamāne niśākare || 21 ||
bhaviṣyatyatha daṣṭe ced * * ttanerekālake |
viṣuve madhyakāle ca snapanādyaṃ samācaret || 22 ||
sihme'pi vṛścike kumbhe vṛṣe cādau samācaret |
ardhamekadvayaṃ cāpi yāmaṃ vā ghaṭikāmapi || 23 ||
ādāva * * * hīyat snāpanādiṣu karmasu |
ācāryaṃ pūjayetpaścād vastrahemāṃgulīyakaiḥ || 24 ||
yāgopayukta dravyaṃ tu hemavastrādikaṃ tathā |
ācāryāya ca taddadyāt nānyabhogāya kalpayet || 25 ||
p. 804)
yāgāvaśiṣṭaṃ yaddravyaṃ bhūṣaṇaṃ maṇḍapasya ca |
vastraṃ sthaṇḍikaṃ kumbhaṃ * * * caikaladāyikam || 26 ||
toraṇaṃ sṛk sṛvāṣṭau ca maṃgalaṃ navaratnakam |
taddhomacarunaivedya śeṣaṃ yanmaṇḍapasya ca || 27 ||
śayanaṃ dhūpaṃ dīpaśca yadanyatsnapayuktakam |
ācāryāya ca taddeyaṃ sanmārgakulanāyakam || 28 ||
niṣkādi daśaniṣkādi deśike dakṣiṇā matā |
niṣkāṣṭaka hānyasyamaṣṭamārdhaṃ tadardhakam || 29 ||
navadhā dakṣiṇā kṣudrakrame syāddhyānavittame |
nitye tu kalpayedbhaktiṃ tamanaskoṣaṇī tathā || 30 ||
p. 805)
nikāmi śukravāre ca dvādaśī śravaṇānvite |
āyuṣyakaramaste tu ravivāre dvitīyake || 31 ||
guruvāre ca puṣyārthī pañcamaṃ mṛgaśīrṣake |
saptamyāṃ ca kartavyaṃ vidhinā nandikeśvara || 32 ||
vyādhināśāya kartavyaṃ bhaumavāre ravāvapi |
janmatrayavipadṛkṣe pratyare ṣaṭtathāpi vā || 33 ||
vaināśike cāṣṭame ca pūjayedvidhinā gurum |
śatrunāśāya tadṛkṣe ṣoḍaśī guṇavardhanam || 34 ||
evaṃ viśeṣapūjā vai kartavyā nandikeśvara |
ityacintyaviśvasādākhye viśeṣapūjāvidhirekona catvāriṃśaḥ paṭalaḥ ||
p. 806)
atha vakṣye viśeṣeṇa śivarātri vrataṃ punaḥ |
śivānandaṃ ca tatsarvaṃ vratānāmuttamottamam || 1 ||
īpsitānāṃ ca saṃsiddhyai devyā pūrvamanuṣṭhitam |
na bādhā yamarājasya kiṃkarairapi vardhate || 2 ||
etadvratānucārī tu narakaṃ ca na paśyati |
māghamāse caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ || 3 ||
tadrātriśśivarātristu sarvapuṇya śubhāvahā |
pūrve'hni kṛtasusnātaḥ kṛtakṛtya vidhiśśuciḥ || 4 ||
paścācca tasya rātrau tu śivaliṃgaṃ ca pūjayet |
śivānantaṃ ca saṃjapya kartavyaṃ nandikeśvara || 5 ||
p. 807)
kṛtvā tu pañcaśuddhiṃ vai vidhinā sādhakottamaḥ |
khaṇḍūṃ śamāsanaṃ tatra saṃnidhīkṛtya saṃyutaḥ || 6 ||
pādyācārghyādinā pūjya sannidhīkṛtya taṃ śivam |
gandha le tu cā savyaṃ piṣṭenodvartayetpunaḥ || 7 ||
pañcāmṛtaiḥ pañcagavyaiḥ tattaduktyābhiṣecayat |
pavitraiḥ pañcabhiḥ kuryāpañcāṃgaistu krameṇa tu || 8 ||
piṣṭena devadeveśaṃ udvartya ca punaḥ punaḥ |
pūrṇena cāpi piṣṭena rajasā sthūpitena ca || 9 ||
vastreṇa śodhitenaiva sādhayedudakena ca |
nālikerodakenaiva tatpaścādabhiṣecayet || 10 ||
p. 808)
śuddhavastreṇa saṃmārjya liṃgaṃ vai pīṭhikānvitam |
śuddhena vāsasā cāpi saṃmārjyātha vidhānavit || 11 ||
yāmaḥ prati pṛthagdravyaiḥ gandhādyaiśca śivaṃ yajet |
candanāgarukarpūra kuṃkumādyaiśca bhaktitaḥ || 12 ||
bilvaiśca jātibhiścaiva mallikotpalapaṃkajaiḥ |
dūrvākṣata tilairvāpi saṃyuktyā samyagarcayet || 13 ||
gadguluṃ guruniryāsaṃ sajjasārañca dhūpayet |
sa ghṛtenendra saṃyuktaṃ vartinājyakasaṃyutā || 14 ||
dīpamārātrikaṃ vidyādvidhinā nandikeśvara |
pūrve tu pāyasaṃ yāme dvitīye kṛsaraṃ bhavet || 15 ||
p. 809)
śuddhānnaṃ ca tṛtīye tu caturthe śuddhamannakam |
aśeṣairvyañjanairyuktaṃ mahāhavirnivedya ca || 16 ||
ghṛtaṃ ca śarkarā caiva ghṛtasārābhimiśritam |
tāmbūla mukhavāsāni dāpayennandikeśvara || 17 ||
ārātrikaṃ pradīpaṃ ca dhūpayuktaṃ ca dāpayet |
śivāgnau homaḥ kartavyaḥ kuṇḍe vā sthaṇḍilepi vā || 18 ||
śivāgnerhṛdi saṃkalpya cāsanaṃ vidhinā guruḥ |
saṃpūjya tatra devāya juhuyājjvalitānale || 19 ||
samidājyādibhirlājatilairmūlāṃgabrahmabhiḥ |
śivāddaśāṃśatonyeṣāṃ mantrāṇāmāhutirbhavet || 20 ||
p. 810)
daśādi daśavṛddhyā tu yāvatpaṃcāśadāhutiḥ |
pūrṇāṃ kṛtvā śivenaiva niśchidra paripūraṇā || 21 ||
dvandayitvā tu tadbhasma deveśamabhivandya ca |
pūjayetpunareveśaṃ yāmaḥ prati punaḥ punaḥ || 22 ||
devaṃ pūrvavadabhyarcya gurupūjāṃ tato nayet |
dakṣiṇāṃ ca tato dadyādvittaśāṭhyaṃ vivarjayet || 23 ||
liṃginaśśivabhaktāṃśca brāhmaṇā na tithīnapi |
pūjayedbhaktitaḥ śaktyā pūjāṃ samyak samāpya ca || 24 ||
viṣṇubrahmasamaṃ devaṃ śivaṃ paramakāraṇam |
saṃsmṛtyātha bhavetpūrṇaḥ devīṃ cāpi ramāṃ samām || 25 ||
p. 811)
sarasvatyā ramāṃ cāpi saṃsmṛtāpi ca yadbhavet |
tatpāpamakhilaṃ cāpi śivajñāna pradāyakam || 26 ||
śivaṃ caiva guruṃ caiva kevalaṃ manujastvasau |
evaṃ smṛtvā tu yatmāpaṃ kṛtaṃ tadakhilaṃ punaḥ || 27 ||
śivamāyāti tadrātriḥ pāpamātraṃ na saṃśayaḥ |
śivarātrisamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati || 28 ||
sarvapāpaharaṃ nityaṃ vratānāmuttamottamam |
ityacintya viśvasādākhye śivarātripūjāvidhiḥ pañcāśatpaṭalaḥ ||
p. 812)
māghamāse tu māgharkṣe kuryādvai ghṛtakambalam |
kapilājyaṃ navaprasthaṃ kṛmikīṭādivarjitam || 1 ||
nītaṃ nūtanaṃ saṃśuddhaṃ sugandhaṃ dīpayedguruḥ |
astreṇa nikṣipettoyaṃ vāruṇaṃ bījamuccaran || 2 ||
tadājyaṃ piṇḍavatkṛtvā śivena tadanantaram |
pañcāmṛtaiḥ pañcagavyaiḥ viśeṣasnapanaṃ bhavet || 3 ||
aṣṭāgandhena toyena vidadhyācchivamavyayam |
kṛtvā viśeṣapūjāṃ ca sthāpayecchivamavyayam || 4 ||
gandhadhūpādibhiścaiva hṛnmantraṃ samyaguccaret |
ghṛte saṃpātahomaṃ ca pavitrāropavartmanā || 5 ||
p. 813)
kṛtvā saṃsthāpayet kumbhaṃ sthaṇḍile sāpidhānakam |
kavacenāvakuṇṭhyātha prātarmadhyāhnameva ca || 6 ||
saṃpūjya pūrvavaddevaṃ snapanādi samanvitam |
viśeṣeṇārcayitvā tu sarvālaṃkāra saṃyutam || 7 ||
dhāmapradakṣiṇaṃ kṛtvā śivamantraṃ samuccaran |
liṃgaṃ sarvatra cālipya pīṭhāntaṃ sarvapīṭhakam || 8 ||
gandhādyairarcayitvā tu kambalena ca veṣṭayet |
dadyāddevaṃ bahiśśambhoḥ tāmbūlena samanvitam || 9 ||
sandhyānte vā paredyurvā kambalādyaṃ visṛjya ca |
pūrvavatpūjayed devaṃ guruṃ saṃpūjayettadā || 10 ||
p. 814)
dakṣiṇāṃ dāpayettasya yathā vibhava vistaram |
ayugaṃ caramaṃ pūrve kartavyaṃ vā navācaret || 11 ||
ghṛtakambaladānena sarvasiddhiṃ samāpnuyāt |
ityacintya viśvasādākhye ghṛtakambalavidhiḥ ekapaṃcāśatpaṭalaḥ ||
atha vakṣye viśeṣeṇa puṇyanirṇayamuttamam |
sarvalokahitaṃ puṇyaṃ sarvasiddhipradāyakam || 1 ||
śikharabhūrato dṛṣṭvā namaskuryācchivālayam |
janmāntarakṛtaṃ pāpaṃ tatkṣaṇādgalati dhruvam || 2 ||
p. 819)
dūrādhvānapadā śāntaṃ prādakṣiṇyaṃ śivālayam |
tatkleśaṃ tu śivopyātha bhavetpāpaughanāśanam || 3 ||
gurudeśālayāttattu dviguṇaṃ phalamṛcchati |
tasmāddviguṇamutkarṣaṃ gurudarśanato bhavet || 4 ||
namaskārāttu dviguṇaṃ stotreṇāpi śataṃ bhavet |
ādareṇa tu śuśrūṣā mokṣāya bhavati dhruvam || 5 ||
athavā bhogakāmī cetsāṃgopāṅgaṃ samācaret |
devasya cotsave kāle yaḥ kuryāttu pariśramaḥ || 6 ||
pade pade'śvamedhasya phalaṃ tadvadgurāvapi |
dhvajārohaṇakāle tu yathā kurvanpradakṣiṇam || 7 ||
p. 820)
ihaiva dhanavāṃcchrīmān putrapautravivṛddhimān |
dhvajārohaṇakāle tu vṛṣabhasya nivedyakam || 8 ||
tadbhuktvā ca tridhā vandhyā labhetputraṃ na saṃśayaḥ |
kevalaṃ devāyatane prādakṣiṇya pravartanam || 9 ||
saptajanmakṛtātpāpāt dine naiva tu mucyate |
nityotsavasya kāle yaḥ pradakṣiṇamathācaret || 10 ||
rudratvaṃ samavāpnoti nātra kāryā vicāraṇā |
namaskāraṃ yathā kṛtvā tathā loke supūjitaḥ || 11 ||
ekāṅgaṃ ca dvayāṅgaṃ ca trayāṅgaṃ pañcamāṅgakam |
aṣṭamāṅgaṃ krameṇaiva tattatphalamavāpnuyāt || 12 ||
p. 821)
śirasā tu namaskāramekāṃgantviti kīrtitam |
śirasā dakṣahastena dvayāṃgaṃ ca bhavedidam || 13 ||
karadvayena śirasā trayāṃgamiti kīrtitam |
śirasā pāṇipādaistu pañcāṃgaṃ daṇḍavadbhavet || 14 ||
śirasā cibukenaiva śravaṇadvayajānuke |
karadvayena saṃyuktamaṣṭāṃgamiti kīrtitam || 15 ||
evaṃ vidhairnamaskāraiḥ pañcabhirnandikeśvara |
sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sadṛśaṃ tathā || 16 ||
namaskārādyarcanādyaireteṣāṃ prāptiyogyatā |
sthitvā devālayasyāgre pradakṣiṇatrayaṃ svayam || 17 ||
p. 822)
kṛtvā sāmīpyamāyāti nityameva na saṃśayaḥ |
yatra jñānakriyāyogī dinārghaṃ divasaṃ tathā || 18 ||
divasādyaṃ dinaṃ cāpi dinadvayamathāpi vā |
tattīrthaṃ tapaso yajñantanmantraṃ ca pavitrakam || 19 ||
buddhipūrvaṃ vasetsāpi ghaṭikārdhaṃ samāhitaḥ |
yatra yatkriyate pāpaṃ nāśamāyāti niścayaḥ || 20 ||
jalaṃ śuddhamaśuddhaṃ vā śivadhāmasamīpagam |
divyagaṃgeti tāṃ vidyāt tatra snāyāttu yo naraḥ || 21 ||
saptajanmakṛtaṃ pāpaṃ anenaiva vinaśyati |
deśikāṃghrija toyena prokṣayennandikeśvara || 22 ||
p. 823)
tasya pāpādikarmāṇi tatkṣaṇānnaśyati dhruvam |
ācāryocchiṣṭakaṃ yastu gurorādeśatācchrutaḥ || 23 ||
tasya śe sāmyatvamāpnotyeva na saṃśayaḥ |
mahāpātaka śāntistu nātra kāryā vicāraṇā || 24 ||
sadguroraṃghrisaṃ sparśāt sarvapāpairvimucyate |
hemādi svarṇadānaṃ tu dhenūnāṃ koṭidānakam || 25 ||
kanyākoṭiśataṃ dānaṃ tattulyaṃ liṃgadarśanāt |
liṃgasaṃsparśanādbhaktyā sarvapāpaiḥ pramucyate || 26 ||
sparśavedi sparśanāllohaḥ svarṇatvaṃ nayate kṣaṇāt |
tadvatsparśanatonmukto nātra kāryā vicāraṇā || 27 ||
p. 824)
gandhapuṣpajalodbhūtaṃ nānāpuṣpaṃ ca yo dadet |
śivabhaktyā ca yatsopi śivaloke mahīyate || 28 ||
taddeśe dṛśyate puṣpaṃ devatoddiśya niścayam |
yatkṛtaṃ śivaṃ saṃsmṛtya mokṣadvārā ca vai bhavet || 29 ||
udyānaṃ devadevasya yaḥ kuryādbhakti pūrvakam |
ihaiva dhanavāṃcchrīmān so'nte rudrapadaṃ labhet || 30 ||
prātaḥ kāle gavārthaṃ tu muṣṭimātraṃ dadet tṛṇam |
muktimāpnoti dāridryācchivaloke mahīyate || 31 ||
vedaśāstrārthaviprāṇāṃ koṭidānena yatphalam |
bhikṣāmātra pradānena tattulyaṃ śivayogine || 32 ||
p. 825)
ayutaṃ yo gavāṃ dadyācchotriye vedapārage |
gosaṃjñātīrthake kṣīrasnāpanena tu tatsamam || 33 ||
liṃgaṃ tu pañcagavyaistu vidhinā snāpayettu yaḥ |
kāñcanena vimānena rudraloke mahīyate || 34 ||
kapilāyāstu gavyena ghṛtavāriyutena ca |
yathā śaktyabhiṣekaṃ tu kṛta vāṃcchaṃkarasya vai || 35 ||
sa rudrapadamāpnoti nātra kāryā vicāraṇā |
vidhyuktasnapanaṃ kuryād yo naro bhaktisaṃyutaḥ || 36 ||
nānābhogāṃśca bhuñjīta śivaloke mahīyate |
nadyantasthaṃ jalaṃ śītaṃ gandhapuṣpavimiśritam || 37 ||
p. 826)
secanāddevadattasya tadrudrūpadamāpnuyāt |
pūrvapakṣaṃ tu yaddravyaṃ bhojyaṃ dadyācchivāya vai || 38 ||
phalapuṣpādayaścāpi dhanadhānyādivardhanam |
liṃge vā vṛtamāyā vā maṇḍale bhitticitrake || 39 ||
pade vā phalakāyāṃ vā kṣaṇike mānase'pi vā |
vidhināptajayelliṃgaṃ kāle kāle ca tat priyam || 40 ||
manaso maṇḍalaṃ śreṣṭhaṃ maṇḍalāllakṣaṇiściram |
kṣaṇikātphalakā śreṣṭhā phalakāyāḥ paṭastathā || 41 ||
paṭāmābhāsamutkṛṣṭhaṃ ābhāsādbimbamuttamam |
tadbimbālliṃgamutkṛṣṭaṃ sphaṭikaṃ bāṇajaṃ varam || 42 ||
p. 827)
sarvapāpaharaṃ puṇyaṃ sarvatīrthaphalaṃ bhavet |
sarvadānaphalaṃ caiva sarvayajñaphalaṃ bhavet || 43 ||
brahmahā bhrūṇahā vāpi snehahā gurutalpagaḥ |
bandhuhā bīrahā vāpi mātṛhā pitṛhāpi vā || 44 ||
goghno'pi vā kṛtaghno vā putra bhrātṛghna eva vā |
mitrahā vā mahāpāpayukto vā paradārikaḥ || 45 ||
jñānayogī śivaṃ pūjya sarvapāpaiḥ pramucyate |
havirdatvā tu vidhinā sakṛtkāle śivālaye || 46 ||
alpe mahati vā tulyaṃ phalamāḍhya daridrayoḥ |
ihaiva dhanavāṃcchrīmān so'nte mokṣamavāpnuyāt || 47 ||
p. 828)
yatīnāṃ brahmacārīṇāṃ gṛhasthānāṃ sutāmapi |
jñānayogakriyādhyānāddānaṃ dāridrya nāśanam || 48 ||
putrapautrādayaścāpi vardhante dhanadhānyakam |
śaṃkhacāmaravādyāni darpaṇacchatravāsasām || 49 ||
hematāmrādi pātrāṇāṃ dānāddāridryanāśanam |
paścādrudratvamāpnoti nātra kāryā vicāraṇā || 50 ||
dhūpaghaṇṭāṃ mahāghaṇṭāṃ devāya vinivedayet |
yaśaḥ śrīḥ khyātyadāridryaṃ sidhyatyeva na saṃśayaḥ || 51 ||
āsanaṃ śayanaṃ vāpi hayaṃ vā śibikādikam |
yo dadyāddevadevāya tatsāmīpyamavāpnuyāt || 52 ||
p. 829)
prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā |
devāya kṛtavānsadyaḥ sārūpyapadamāpnuyāt || 53 ||
rājñādyābharaṇādīn dīpagandhādidānagaḥ |
kīrtimānpuṣṭimānloke cānte devaṃ samāpnuyāt || 54 ||
gocarmamātrakāṃ bhūmiṃ śivāya vinivedayet |
sarvadānaphalaṃ tattu sarvapāpapraṇāśanam || 55 ||
jalasaṃyuktakedāraṃ sasyārthaṃ dāpayedbudhaḥ |
śivāya vṛkṣadānena sarvabhogapravardhanam || 56 ||
yo naraḥ śivayajñaṃ tu kurute vidhipūjanam |
trisaptakulamuddhṛtya śivaloke mahīyate || 57 ||
p. 830)
jñānayogena deveśaṃ jñātvāgurumukhena vai |
bhaktyā ca labhate devaṃ punarjanma na yacchati || 58 ||
vāpīkūpataṭākādyairdevamuddiśya yatnataḥ |
kurvanbahudhanāḍhyastu tadante śivamāpnuyāt || 59 ||
yaśśayanaṃ ca vidhinā bhaktipūrvaṃ samarcayet |
sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt || 60 ||
śivāditrayakāryāya samyak prāṇānparityajet |
tasyaiva phalasaṃpattiṃ varṇituṃ naiva śakyate || 61 ||
svabhāvaśca vikī caiva kṛtrimā ca tridhā bhavet |
svābhāvikī tu yā bhaktiḥ ihā mutra sukhapradā || 62 ||
p. 831)
kṛtrimā vai kṛtā cettu sā paratra sukhapradā |
liṃgāddhastaśataṃ sārdhaṃ śivakṣetramiti smṛtam || 63 ||
tacchiva kṣetrasāmīpye maraṇaṃ vidyate dyayā |
sa yāti śivasāmīpyaṃ nātra kāryā vicāraṇā || 64 ||
anyeṣu bahuśāstreṣu svargamātraphalaṃ bhavet |
śivaṃ śāstraṃ viśeṣeṇa bhogamokṣau klamāllabham || 65 ||
mātena janmanā siddhiṃ sanmārgaṃ cintyaratnake |
tasmātsarvaprayatnena cintyasādākhyamabhyaset || 66 ||
gurvājñayā ca kartavyaṃ sarvadānajapādikam |
ityacintya viśvasādākhye (puṇyavidhiḥ) dvipaṃcāśatpaṭalaḥ ||
p. 832)
atītāni maṭhānyāni devatāyatanāni ca |
liṃgādi puṣkaraṇyādi sthāpitānyapi kenacit || 1 ||
pūrva pratiṣṭhikāstasya sahasā guṇitaṃ bhagam |
jīrṇoddhāre śataguṇaṃ pāpanāśātsamaṃ bhavet || 2 ||
liṃgānyapi ca yāvanti pūjitānyapi nityaśaḥ |
sthāpitā pūjitā bhaktyā yāvattejo mahītalam || 3 ||
tāvatsaṃkhyāsamaṃ puṇyaṃ prāsādaṃ maṭhaṃ kalyate |
vastraṃ vā vṛṣabhaṃ vāpi turagaṃ vā vṛṣāhvayam || 4 ||
tairaṃkita śarīro yo naramedhaphalaṃ bhavet |
kaḥ pumāna tithitvena labdhvā naiṣṭhikamutsṛjet || 5 ||
p. 833)
caturvedārthaviduṣāṃ brāhmaṇānāṃ mahātmanām |
ācāryeṇa tu bhuktena bhojitā koṭirucyate || 6 ||
sādhake pūjite tatra lakṣaṃ puṇyaphalaṃ bhavet |
putro vāpyayutaṃ puṇyaṃ samayaste samagraham || 7 ||
śataṃ māheśvaro bhoktā saghṛtaṃ sopadaṃśakam |
cārantaṇḍulīpuṣpaṃ ca dīpaṃ vastraphalādikam || 8 ||
śivāya gurave śaivaṃ dadyāt tattatphalaṃ śṛṇu |
romataṇḍulapuṣpāṇi dīpatantu phalāni vai || 9 ||
yāvattaddravyasaṃkhyāni parisaṃkhyāni yāvati |
tāvadyuga sahasrāṇi śivaloke mahīyate || 10 ||
p. 834)
śivamuddiśya codyānaṃ yaḥ kuryādbhaktisaṃyutaḥ |
patraṃ puṣpaṃ phalaṃ yāvat tadudyānaṃ bhavettadā || 11 ||
tāvatsaṃkhyena saṃkhyātaṃ śivalokayutaṃ bhavet |
śivabhakto jaṭī bhūyājjaṭāṃ prati dine dine || 12 ||
aśvamedhaphalaṃ puṇyaṃ prāpyate ca na saṃśayaḥ |
muṇḍī vāpi śikhīvāpi śivāyeti bhavedyadi || 13 ||
naramedhahanaṃ puṇyaṃ dinaṃ prati dinaṃ prati |
śivabhaktasya pūjāyai yoliṃgaṃ dāpayedyadi || 14 ||
tilasaṃkhyāni yāvanti liṃgavedī pramāṇake |
tāvatkalpāyutaṃ divyaṃ śivaloke mahīyate || 15 ||
p. 835)
sūkṣmajantūnpratiharan śivāya gurave tathā |
saṃmārjanaṃ caikadinaṃ cāndrāyaṇaphalaṃ bhavet || 16 ||
nairantaryeṇa yaḥ kuryāt pakṣaṃ saṃmārjanaṃ tathā |
śatakoṭiyugaṃ divyaṃ rudraloke mahīyate || 17 ||
nānādikālike prāpte nīrājana samarpaṇāt |
koṭyāditya samo bhūtvā śivaloke vasetsadā || 18 ||
dadhnā liṃgaṃ sakṛtsnāpya viṣṇuloke mahīyate |
kalpakoṭi sahasropadurjanaṃ vāsasañcayam || 19 ||
ghṛtasnānādi tatsarvaṃ nāśamāyāti tatkṣaṇāt |
liṃgasnānena madhunā sarvapāpaṃ vyapohati || 20 ||
p. 836)
agninā pūjito bhūtvā vahniloke mahīyate |
evamikṣu rasenaivavīro dharāpatirbhavet || 21 ||
abhyaṃgaistilatailena vāyuloke mahīyate |
yo liṃgaṃ phalasāreṇa snāpayet pāpanāśanam || 22 ||
dehānte pitṛṇāṃ yānaṃ gacchatyeva na saṃśayaḥ |
sitena bhasmanā liṃgaṃ snāpanaṃ śivavatsadā || 23 ||
śivalokādi lokeṣu pūjya eva na saṃśayaḥ |
śivāya gurave caiva tuṭimātra pramāṇakam || 24 ||
haimamaindrapadaṃ ratnaṃ brahmavallokamāpnuyāt |
devadāruṃ na meruṃ ca sajjaśrīvāsakundaram || 25 ||
p. 837)
śrīphalādyaghṛtaṃ miśraṃ dhūpāllakṣmīpatirbhavet |
vitsahasraguṇādhikyaṃ dhūpayedgandhasaṃyutaḥ || 26 ||
ayutaṃ gudgulaṃ proktaṃ tatsāhasraṃ ghṛtānvitam |
dviguṇaṃ mahiṣākṣābhaṃ śivatulyaphalapradam || 27 ||
kṛṣṇāgarūdbhavo dhūpaḥ sarvapāpavināśanaḥ |
sugandhi candanālepaṃ sakṛtkṛtvā tu liṃgakam || 28 ||
varṣakoṭiyutaṃ divyaṃ rudraloke mahīyate |
candanāgarutaḥ śreṣṭhaṃ tataḥ śreṣṭhaṃ kamuṣṇakam || 29 ||
tato'dhikaṃ kuṃkumaṃ syādanyonyaṃ cāṣṭamādhikam |
anyāścaturguṇaṃ śreṣṭhaṃ dhūpaṃ gulgulumiśritam || 30 ||
p. 838)
tadardhaṃ panasādīnāṃ phalānāṃ sarasāmapi |
tāmbūlaṃ tailakarpūra viphalāsaṃyutaṃ bhavet || 31 ||
śivāya gurave caiva dānamatyantamuttamam |
ihaiva dhanavāṃcchrīmān paratra ca parāṃ gatim || 32 ||
māmṛtāṃ hairimararavatimilāpaṭahādikam |
śaṃkhatālakakāṃsyādikāhalaṃ veṇunandanam || 33 ||
śivāya viniyogena śivaloke vimānake |
śivatulyabalopeto vasetkalpāyutaṃ sukhī || 34 ||
muktādāmatriśobhāḍhyaṃ prāsāde'pi maṭhe'pi vā |
yaḥ kuryātsarvalokeṣu śivavanmodate ciram || 35 ||
p. 839)
stotraṃ gītaṃ ca devāya bhaktyā paramayā yutaḥ |
tacchrotāraśca vṛkṣāśca kṛmikīṭādayastathā || 36 ||
śivasālokyamāpnoti kiṃ punaḥ stotrageyavān |
nṛttaṃ śivāya yaḥ kaścitkurute tatphalaṃ śṛṇu || 37 ||
sūryāya pūjayedyastu sevyamānopsarogaṇaiḥ |
nṛttagītādi saṃyuktaḥ śivaloke mahīyate || 38 ||
kāmādakāmato vāpi bhrūṇahatyādi pātakam |
tatsarvaṃ śāstradānena nāthamāyādyaniścayam || 39 ||
mahāpadmavimānena śivaloke mahīyate |
jñānayogakriyācaryāḥ sarve bhaktipradhānakāḥ || 40 ||
p. 840)
tasmādbhaktipradhānaṃ tu śṛṇutvaṃ nandikeśvara |
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam || 41 ||
abhyarcanaṃ svayaṃ bhaktyā mamārthe ca * * * * |
matkthāśravaṇe bhaktiḥ svaranetrāṃgavikriyā || 42 ||
mamānusmaraṇaṃ nityaṃ ya mānopajīvati |
bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate || 43 ||
sa viprendro yatiḥ śrīmān vākpatissa ca paṇḍitaḥ |
na me priyaścaturvedīmadbhaktaḥ śvapaco'pi yaḥ || 44 ||
tasyaite yatnato grāhyaṃ sa ca pūjyo yathāhyaham |
āyāntaṃ śivabhaktaṃ vai dṛṣṭvā dadyādvimānakam || 45 ||
p. 841)
tamahā sarvadā nandin yuṣmaddarśanavatpriyaḥ |
śiva * * * * * * dāsanaṃ śraddhayānvitaḥ || 46 ||
viṃśadvarṣasahasrāṇi candraloke mahīyate |
gaṃgāsnānasamaṃ puṇyaṃ dṛṣṭamātre na saṃśayaḥ || 47 ||
jalena śivabhaktāya pādaprakṣālanaṃ bhavet |
yaśovatīṃ samāśritya modate yugapañcakam || 48 ||
ghṛtenābhyajya codvartya viṣṇuloke mahīyate |
śivabhaktāya yo dadyān mukhavāsaṃ ca bhaktitaḥ || 49 ||
varṣakoṭi sahasrāṇi kauberaṃ puramāpnuyāt |
samyagācamanaṃ kṛtvā paścādarghya pradānakam || 50 ||
p. 842)
śivabhaktāya yo dadyāt śivaloke mahīyate |
śivabhaktasya dīpasya pradānaṃ jñānamuttamam || 51 ||
saṃvījya tālavṛntena śivabhaktaṃ naraṃ hi yaḥ |
vāyunā pūjyamāno'sau vāyulokaṃ sa gacchati || 52 ||
yugakoṭi sahasrāṇi rudraloke mahīyate |
ūrṇaṃ prāvaraṇaṃ dadyāt śivabhaktāya śaktimān || 53 ||
niṣkaromavaśādeva svarṇadānaphalaṃ bhavet |
tattadvyāghrādi carmāṇi tatvādiphalamāpnuyāt || 54 ||
śivabhaktāya yo dadyād bhojanaṃ tatphalaṃ śṛṇu |
kalpakoṭi sahasrāṇi rudraloke mahīyate || 55 ||
p. 843)
* * * * * * * * kalpakoṭi śatāni ca |
śivalokādi lokeṣu śivavanmodate ciram || 56 ||
kramādākramya loke'smi rājā bhavati dhārmikaḥ |
athavā jñānayogādīn labdhvā mokṣamavāpnuyāt || 57 ||
pitṝnuddiśya yo bhaktaḥ śivabhaktāṃśca bhojayet |
samastāḥ pitaraste'pi śivaloke mahīyate || 58 ||
pāṭalyutpalagandhādi śītalastve riyaḥ * * |
śivabhaktasya dānena vāruṇaṃ lokamāpnuyāt || 59 ||
śivabhaktāya yo dadyāt kamaṇḍalvādikaṃ śubham |
varṣakoṭiyutaṃ divyaṃ viṣṇunā pūjito bhavet || 60 ||
p. 844)
viśvabheṣajavargādi śivabhaktāya dānataḥ |
kalpakoṭisahasrāṇi bhavetsūryeṇa pūjitaḥ || 61 ||
nikṣeparakṣaṇaṃ kṛtvā śivabhaktāya yo naraḥ |
śivalokaṃ samāśritya na punargacchatīha saḥ || 62 ||
rogārtaśivabhaktāya bhaiṣajyāni prayacchati |
yugakoṭiśataṃ divyaṃ śivaloke mahīyate || 63 ||
tasmāddhāraṃ ca bhaktāya yo dadyādbhasma saṃyutam |
sarvatīrthaphalaṃ labdhvā śivaloke mahīyate || 64 ||
yogapaṭṭaṃ ca yo dadyācchivabhaktāya yo naraḥ |
vastrayugma sahasrasya dattasya phalamāpnuyāt || 65 ||
p. 845)
śivajñānābhiyuktāya śivajñānasya pustakam |
yo dadyātsakalaṃ dattaṃ śivavanmodate ciram || 66 ||
śivaśāstrasyādhyayituṃ phalaṃ pustakadānataḥ |
koṭikoṭiyutaṃ puṇyaṃ prāpnotyeva na saṃśayaḥ || 67 ||
śivajñānārthaṃ nirṇītuṃ phalaṃ vācāmagocaram |
rudrākṣa mālādānena śivabhaktāya yo naraḥ || 68 ||
sa rudrapadamāpnoti rudraloke mahīyate |
śivabhaktāya yo dadyācchatra daṇḍasamanvitam || 69 ||
śatayojana vistīrnāṃ pṛthvīṃ bhuṃkte sa patnikaḥ |
upānah śivabhaktāya dānaṃ kuryāttu yo naraḥ || 70 ||
p. 846)
rathādivāhanaṃ labdhvā śivaloke mahīyate |
upadeśaṃ vinā yasmācchiva dharmaṃ na cārayet || 71 ||
upadeṣṭānumantā ca karmakāravratāya ca |
kṛtānupāvṛtaṃ caiva pañca tulyaphalāḥ smṛtāḥ || 72 ||
eteṣāmapi sarveṣāṃ raktiyuktottamottamaḥ |
ālayādīni sarvāṇi rakṣakṣerṇa vihīyate || 73 ||
māśamāyāti sarvaṃstu tasmādrakṣaka uttamaḥ |
rakṣako hi jagatkartā rakṣako hi jagadguruḥ || 74 ||
rakṣako hi pitā mātā rakṣakassarvadā suhṛt |
samayī dāsamārgaśca śivabhaktiparāyaṇaḥ || 75 ||
p. 847)
etāni samayasthasya paryāyavacanāni vai |
śivārcakaḥ putramārgī putrasaṃskāradīkṣitaḥ || 76 ||
sahamārgaśca yogī ca sādhako yogadīkṣakaḥ |
sādhakairabhiṣikta iti tasya paryāyavācakam || 77 ||
jñānavijñānadīkṣāṃ vā nānāropyabhiṣiktakaḥ |
sanmārgītyeva nāmāni deśikasyaiva tatvataḥ || 78 ||
bhakto dīkṣākaraścāpi samayī ca viśiṣyate |
samaye yukta saṃskāraṃ sahasā sādhakottamaḥ || 79 ||
sa eva yogayuktaścet sahasā guṇamuttamaḥ |
sa eva ca śiro bhūtvā sahasā ca viśiṣyate || 80 ||
p. 848)
pañcaviṃśat sahasraṃ tu śivajñānaṃ hi lohitaḥ |
ācāryaḥ prathamaḥ proktaḥ pañcāśantu sahasrakī || 81 ||
madhyamācārya ityukto lakṣādhyāyī taduttamaḥ |
āgamānāṃ ca sarveṣāṃ sārātsārākhyatantrakam || 82 ||
tasmādadhyayanādasya sarvāṃgakavidāṃ varaḥ |
kevalaṃ bhaktimārge ca dānaṃ proktamihāgame || 83 ||
samayādideśikāntaṃ tu vaiśiṣyādikavatphalam |
dānadharmādi pūjāsu vai vaiśiṣyamiṣyate || 84 ||
kṛpayā pāṇinā dānaṃ śivabhakta samaṃ bhavet |
ityacintya viśvasādākhye puṇya nirṇayavidhirdvipañcāśatpaṭalaḥ ||
p. 849)
ataḥ paraṃ vrataṃ vakṣye dīkṣitānāṃ hitāya vai |
vaidikaṃ śaivamityevaṃ vrataṃ hi dvividhaṃ bhavet || 1 ||
traivarṇikānāṃ kartavyamupanītādi vaidikam |
śivadīkṣā pradānaṃ tu śaivamatyantamuttamam || 2 ||
vāgdevī yonijātatvācchiva putratvakāraṇāt |
viprādi daśavarṇānāṃ yogitvamupajāyate || 3 ||
brahmacārī gṛhī caiva vānaprastho'tha bhikṣukaḥ |
caturāśramamevaṃ syād gocarāṇāṃ tu pañcakam || 4 ||
dvividhaṃ brahmacaryaṃ hi naiṣṭhikaṃ bhautikaṃ tathā |
ājanma brahmacaryaṃ tu yāvadāmaraṇāntikam || 5 ||
p. 850)
jaṭī muṇḍī śikhīvātha kaupīnī tu samekhalaḥ |
yajñopavītī daṇḍī ca bhasmoddhūlita vigrahaḥ || 6 ||
tripuṇṭrāṃkita dehī ca rudrākṣaiśca vibhūṣitaḥ |
trikālamekakālaṃ vā snānayukto jitendriyaḥ || 7 ||
satyavādīpyadhaśśāyī kṣamāyukto dṛḍhavrataḥ |
guruśuśrūṣaṇāyukto gurvājñā pālane rataḥ || 8 ||
bhikṣāśī deharakṣārthamekakālaṃ gurorgṛhe |
tāmbūlamañjanaṃ caiva haridrāṃ lavaṇaṃ tathā || 9 ||
pādukāṃ makuṭaṃ vāpi gandhamālyādivarṇanam |
guroḥ sthāne vasennityamanyagehe na ca svapet || 10 ||
p. 851)
svasvātantryādikaṃ hitvā gurusvātantryasaṃyutaḥ |
puṇyakṣetraṃ ca tīrthaṃ ca dānaṃ karmādikaṃ tathā || 11 ||
sarvaṃ ca gurukāruṇyaṃ darśanaṃ ca punaḥ punaḥ |
gurvājñayā vihīnaṃ tu tapodānādi niṣphalam || 12 ||
naiṣṭhikaṃ brahmacaryaṃ tu gṛhasthānāṃ vidhiṃ śṛṇu |
kālaṃ saṃkalpya vidhinā pūrvavadbrahmacaryakam || 13 ||
ante vrateśvaraṃ yāgaṃ kṛtvodvāhaṃ tataścaret |
gṛhasthācaraṇaṃ kuryād dvividhaṃ brahmacaryakam || 14 ||
gṛhasthānāṃ vrataṃ vakṣye śṛṇutvaṃ nandikeśvara |
vivāhaṃ vidhinā kṛtvā gṛhiṇyā saha ve yuk || 15 ||
p. 852)
gurudevāgnipūjāṃ tu nityaṃ bhakti samanvitaḥ |
atithyābhyāgatānāṃ tu yathāśaktiṃ ca pūjayet || 16 ||
gṛhadharmamaśeṣaṃ ca prāsādaṃ maṭhakalpanam |
santānavṛddhissarvaṃ ca rakṣasāṃ ca viśeṣataḥ || 17 ||
adhyāyādhyāpanaṃ caiva yajanaṃ yājanaṃ tathā |
dānaṃ pratigrahaścaivaṃ ṣaṭkarma hyāgamoditam || 18 ||
sadācāryābhiṣekeṇa yuktaścedyājanaṃ bhavet |
gṛhasthasya tu kartavyaṃ naiṣṭhikānāṃ tu naiṣṭhikaḥ || 19 ||
śikhī vā baddhakeśo vā bāhya yajñopavītavān |
ātureṇa yute vāpi dīkṣitasya viśeṣataḥ || 20 ||
p. 853)
rudrākṣahemaratnādi sphaṭikairajatādibhiḥ |
alaṃkṛtāṃga yaṣṭiḥ syādgandhairmālyādibhistathā || 21 ||
stvadāne saṃgatirnityaṃ mṛtyukāle viśeṣataḥ |
ārthavān ṣoḍaśādīnaṃ santānārthāya maithunam || 22 ||
gṛhasthāśrama evaṃ syātkartavyaṃ nandikeśvara |
vānaprasthāśramasthānāṃ ācāraṃ śṛṇu sāṃpratam || 23 ||
sabhāryo bhāryāhīno vā dvividhaṃ śivabhāṣaṇe |
vane saṃvāsino nityaṃ śākamūlaphalāśinaḥ || 24 ||
gṛhasthānāṃ sapatnīko anvā caiva tadeva hi |
vrataṃ bhāryāviyuktānāṃ " sṛṇutvaṃ nandikeśvara || 25 ||
p. 854)
kuḍumbaṃ putrapautrādīn dārānvai mātulāṃ stathā |
bhrātṝnsakhīṃśca janakaṃ jananīṃ ca tathaiva ca || 26 ||
vedaṃ vedāṃgakāścāpi yajñasūtraṃ śikhāṃ tathā |
agniṣṭomādikānyajñāntretāṃ caiva tathaiva ca || 27 ||
kāmaṃkrodhaṃ ca lobhaṃ ca mohaṃ madavivādanam |
ḍambhagandhoktikaṃ caivamīṣaṇātrayameva ca || 28 ||
saptapātālakaprāpti saptalokāśrayaṃ tathā |
aṇimādyaṣṭakaṃ sarvaṃ varjayennandikeśvara || 29 ||
śivohaṃbhāvasaṃyukto bāhyābhyantaraśaucayuk |
trikālasnānasaṃyuktopyekakālena vā yutaḥ || 30 ||
p. 855)
bhasmoddhūlita sarvāṃgo dhautakāṣāya saṃyutaḥ |
kaupīnadaṇḍasaṃyukto liṃgārcanaparāyaṇaḥ || 31 ||
śivayogena saṃtuṣṭo śivadhyānaparāyaṇaḥ |
śivānubhūti saṃyuktaḥ sarvakleśa vivarjitaḥ || 32 ||
priyāpriyasamaścaiva samaloṣṭhāśmakāñcanaḥ |
sarvātmamaitrabhāvaśca sadā santuṣṭi saṃyutaḥ || 33 ||
striyaṃ kuṇapavatpaśyaṃśchivabhāva samanvitaḥ |
abhedyo mattavānnityaṃ śivabhāvyaśca bhedikam || 34 ||
sa śoko nyasya duḥkhāni cāviśvasvasya duḥkhayuk |
ceṣṭate tatvadevāya paraduḥkhena duḥkhitaḥ || 35 ||
p. 856)
bālonmattapiśācānāmevaṃ guṇasamanvitaḥ |
mūlamantraṃ japennityaṃ śivadhyānaparāyaṇaḥ || 36 ||
japoparati saṃyukto dhyānameva samācaret |
dhyānoparati saṃyukto paścānmūlaṃ japetsadā || 37 ||
auṣadhādannapānādīn kṣudvādhā śāntaye caret |
bhikṣārthaṃ grāma saṃveśaṃ vṛkṣamūle maṭhe'pi vā || 38 ||
anyena kalpite caiva vāsaṃ kuryānmaṭhādiṣu |
sandhyā vandakaścāpi yatīnāṃ jñāna sandhyayā || 39 ||
yatayastrividhā jñeyāstapasvi viduṣastathā |
vidvāniti tridhā proktāsteṣāṃ bhedaṃ śṛṇu kramāt || 40 ||
p. 857)
taponiṣṭhastapasvīti tasya yuktissu saṃvṛtaḥ |
nādhyetavyaṃ na sāṃkalpaṃ na śrotavyaṃ kathañcana || 41 ||
śiṣyāṇāṃ saṃgrahaṃ caiva naiva vidyā prakāśanam |
na vadetsaṃskṛtāṃ bhāṣāṃ na daṇḍī cakramaṇḍalaḥ || 42 ||
liṃgaṃ kṣaṇikamabhyarcya bhaktimātreṇa saṃśayaḥ |
priyāpriyaṃ ca saṃkalpya samaloṣṭhāśmakāñcanaḥ || 43 ||
ekākī vṛkṣamūle vā vane vā janavarjite |
janādbhīti samāyukto vasedbāhūpadhānakaḥ || 44 ||
vasanaṃ yena kenāpi tathaivāśanapānakam |
pāṇipātre varetpārśve yācitaṃ tena jīvitam || 45 ||
p. 858)
ityatastu tapasvī syāt sādhako yadi nāma vāk |
viduṣoryadyateścāpi vartanaṃ nandikeśvara || 46 ||
adhyāpanaṃ cādhyayanaṃ śravaṇaṃ cintanaṃ tathā |
evaṃ catuṣṭayaṃ tasya viduṣaśca viśeṣataḥ || 47 ||
vidvadyaterviśeṣo'sti vyākhyānaṃ cintanaṃ bhavet |
sadācāryābhiṣekeṇa yukto vidvatsamākhyakaḥ || 48 ||
yatinā strividhaṃ tvaṃ hi śaivānāṃ caturāśramāḥ |
caturāśramiṇāṃ madhye vaiśeṣika vrataṃ śṛṇu || 49 ||
śivaśśikhā tathā jyotiḥ sāvitrī vyomagocarā |
tathā saṃkhyena saṃkhyāsyurvra?ktiścāpi śṛṇu kramāt || 50 ||
p. 859)
gocarāṇāṃ tu pañcānāṃ prajāvandyādikaṃ bhavet |
samaye mo * * * * svādhyāyassatyavāditā || 51 ||
brahmacārī caredevaṃ prājāpatyavrataṃ śubham |
śāntikaṃ pauṣṭikaṃ caiva suduṣānāṃ sadā tathā || 52 ||
abhissarvatra saṃsārān mahīpālākhya taṃ vratam |
nipati * nkaṇānbhūmau bhakṣaṇārthamupetavat || 53 ||
kapota vṛttivittāstute vai kāpotikāḥ smṛtāḥ |
abhyāsātsatataṃ granthamāmamādi mahāyaśān || 54 ||
devatābhyasya jantyarthāṃste vai tadgranthakāvṛtā |
nadītīre'pi velāyāṃ kuṭīṃ kṛtvā nivāsanam || 55 ||
p. 860)
brahmacārivrataṃ hyetat kuṭikaṃ prakīrtitam |
ete pañca vratāḥ proktāḥ pretavetāla * * * || 56 ||
tīrthe jarāṃke vāpi vane vā bhāryayā vṛtaḥ |
tapotsāhasamāyukto vetāla pratimānayuk || 57 ||
gatyarthamarkapatrāśī patrāhuti samanvitaḥ |
vānaprasthāśramī bhūmau * * * * * * * * || 58 ||
* * kā ca rakṣā ye ca jñānayogādi saṃyutāḥ |
svayamutpanna * * śca haṃsakāste amī matāḥ || 59 ||
dhṛtarāṣṭravrataṃ paścād brahmacaryeṇa saṃyutaḥ |
yogācāra * * * * karaṇendriya nirjitaḥ || 60 ||
p. 861)
deśāddeśāntaraṃ kṛtvā dhṛtarāṣṭravratī bhavet |
śivajñānagataḥ paścād gūḍhācāraśca saṃvṛtaḥ || 61 ||
śivaikagati niṣpāpantadekavratago bhavet |
gopālā * * * paścād gonivāse nivāsanaḥ || 62 ||
pañcagavyaṃ pibennityaṃ japadhyānaparāyaṇaḥ |
vāyavyatīrthaṃ saṃyuktaḥ pañcendriya vinirmitaḥ || 63 ||
gopālavratigo bhūyāt trīṇi mātradhanādapi |
nityaṃ cāndrāyaṇe naiva sarvapāpaṃ vinaśyati || 64 ||
* * * * vadaṃ caiva brahmacarya vivardhanam |
kuṭikānāṃ vrataṃ hyetad jñānayoga prakāśanam || 65 ||
p. 862)
dhamavidyā ca sahito maṭhavāsī jitendriyaḥ |
bhikṣānnabhojanaṃ nityaṃ maṭhakākhyavrataṃ bhavet || 66 ||
* * * * vrataṃ paścād ghuṭikānāṃ tu bhojanāt |
dehaṃ ca tena saṃrakṣya ghuṭikākhyo vratī bhavet || 67 ||
daṇḍavrataṃ ca tadgrāhyaṃ daṇḍāsana samanvitaḥ |
śivadhyāna samāyukto daṇḍataṇḍaṃ ca saṃgraham || 68 ||
brahmādyatavrataṃ paścād brahmacaryaṃ ca * * * |
* * * * * * vāsī nityaṃ triṣavaṇistathā || 69 ||
kuṭicāravrataṃ paścāt svadārāsthitamāsanaḥ |
sadyocittadhanairyuktaḥ kuṭicārādviśeṣataḥ || 70 ||
p. 864)
kundīcārākhyakaṃ hyetad gṛhasthānāmidaṃ bhavet |
* * * * tathā śrāvyaṃ śuddhyate yāśraye tathā || 71 ||
tatra deśe vane vāpi japadhyānaparāyaṇaḥ |
haṃsavratāni sāvyuktāstasmātparama haṃsakam || 72 ||
grāmaikarātra mātreṇa pṛthvīṃ ca sakalāmatān |
yatīnāṃ parahaṃsānāṃ * * * * * hetukam || 73 ||
proktaṃ vaiśeṣikaṃ nandin dīkṣitastu samācaret |
yāvajjīvaṃ vratī bhūtvā kālasaṃkalpasaṃyutaḥ || 74 ||
samāpte kalpite kāle yate sadyavrate varam |
tadvrateśvarayāgaṃ tu śṛṇutvaṃ nandikeśvara || 75 ||
p. 865)
yāgasthānamalaṃkṛtya puṣpamālopaśobhitam |
gomayālepanaṃ kṛtvā maṇḍalaṃ caturaśrakam || 76 ||
bhūtapadmaṃ likhetsamyak śvetābjaṃ madhyagaṃ bhavet |
aindrāṃśaṃ vai padmakaṃ syāddakṣiṇaṃ cāñjanātmakam || 77 ||
śvetaṃ ca paścime bhāge * * * * * * * * thottare |
īśānādi krameṇaiva madhya padmādipañcake || 78 ||
pañcabrahmasvarūpeṇa pūjayeddeśikottamaḥ |
tattanmantraṃ śataṃ japtvā bhaktiyukto vrateśvaram || 79 ||
vijñāpya vratamīśāya vratapūrṇatva hetave |
pañcabhiḥ kalaśaiścaiva pañcabrahmādi sādhitaiḥ || 80 ||
p. 866)
taireva snāpayecchiṣyaṃ vratamityeva deśikaḥ |
vrateśvaraṃ namaskṛtvācchrutyātaṃ śrāvayedvratam || 81 ||
tadabhāve japelliṃgaṃ tadabhāve viśeṣataḥ |
mañjanaṃ mṛdbhavaṃ caiva gomayodbhūtaliṃgakam || 82 ||
piṣṭajaṃ saikatodbhūtaṃ nadītīrādikodbhavam |
saṃpūjya bhaktisaṃyukto vratastutyantakāraṇāt || 83 ||
vyomavyāpi śivenaiva jalenaivaṃ vinikṣipet |
kapanaṃ parcayitvā tu anyatsarvaṃ samaṃ bhavet || 84 ||
atha vakṣye viśeṣeṇa vanānāṃ vratamuttamam |
viśeṣaḥ kathyate yantri śṛṇutvaṃ nandikeśvara || 85 ||
p. 867)
brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ |
caturāśramavṛttistu pūrvamevoditaṃ kramāt || 86 ||
sanyāsāśramamatyantaṃ muktidaṃ dīkṣitaṃ bhavet |
tasmāttadvratamuktistu nāsti kaivalya kāraṇam || 87 ||
brahmacāryādi yuktaśced gṛhasthāśramamāśrayet |
vānaprasthāśramaṃ vāpi gṛhasthānāṃ tato'dhikam || 88 ||
vānaprasthāśrama sthānāṃ sanyāsī tu viśiṣyate |
eteṣāmapi vinyāsaṃ yogyaṃ mukhyaṃ vidhīyate || 89 ||
brahmacaryavratasthānāṃ muktiratrābhidhīyate |
pūrvokta pañcapadmeṣu sadyojātādi pūjayet || 90 ||
p. 868)
tatra saṃyamakaupīnaṃ daṇḍabhasmajaṭāḥ punaḥ |
vratāṃgapañcakaṃ hyetat pratyekaṃ tu śataṃ hunet || 91 ||
pañcabrahmaṣaḍaṃgaiśca homayeddeśikottamaḥ |
upoṣitaśiroraṃgāmupanīyāṃgakāni vai || 92 ||
sadyojātādibhirmantraiścandanādyāya dāpayet |
saṃmardya vidhinā caiva jalacāhetpravāhayet || 93 ||
āhataṃ vastrayugmaṃ tu dadyācchiṣyāya deśikaḥ |
anyakāmānurūpaṃ ca kulīnāṃ pariṇeṣyabhiḥ || 94 ||
evamuktvā kṛtaṃ śiṣyaṃ gārhasthye ca niyojayet |
vānaprastho gṛhastho vā brahmacaryayuto'pi vā || 95 ||
p. 869)
sanyāsa vratasidhyarthaṃ pūrvāśrama vimuktaye |
saṃśrayedyati vṛttaṃ tu taṃ vakṣye nandikeśvara || 96 ||
pūrvokta pañcapadmeṣu pūjāṃ kṛtvā vidhānataḥ |
pādādi mūrdhaparyantaṃ divyadṛṣṭyā nirīkṣayet || 97 ||
śiṣyaṃ vimukti sidhyarthaṃ saṃhāranyāsa pūrvakam |
jaṭinaṃ śikhinaṃ caiva muṇḍinaṃ vā vidhāya tam || 98 ||
upavītaṃ tyajedbhūmau jale sanyastamantrataḥ |
mātaraṃ pitaraṃ putraṃ kalatramupavītakam || 99 ||
śivaṃ vihāya satyaṃ ca sanyastamiha tanmayā |
etanmantraṃ paṭhetpañcavāraṃ sadgurusannidhau || 100 ||
p. 870)
sadyamantreṇa kaupīnaṃ kāṣāyavasanaṃ tathā |
vaiṇavaṃ daṇḍamastreṇa bhūtikośaṃ śivena ca || 101 ||
bhikṣāpātraṃ ca śirasā kavacenāvaguṇṭhanam |
etairmantraiśca saṃsādhya śiṣyāya pradadedguruḥ || 102 ||
bāṇaliṃgaṃ śivajñānapustakaṃ ca pradāpayet |
yāvatkālācchiva jñānaṃ draḍhībhavati tatra vai || 103 ||
yāvatkālaṃ ca kartavyaṃ śravaṇādi viśeṣataḥ |
evaṃ vadettu taṃ śiṣyaṃ deśikaḥ kṛpayā yutaḥ || 104 ||
śaivānāṃ kṛtamuktistu saṃkṣepātkathitaḥ kramāt |
bodhyātha vānyaliṃgasthāstattatsamayakalpitān || 105 ||
p. 871)
vratamuktiviśeṣāṃśca śaivaprāptiṃ śṛṇu kramāt |
śodhyodayaśca nībaddhistatvaikagurumauliṣu || 106 ||
vedānte cātmatatve ca ānandaṃ bhagavanmukhāt |
māyātatve pāśupate vidyātatve mahāvratāḥ || 107 ||
saugatādyanyatīrthānāṃ bauddhānāṃ muktikāvidhiḥ |
pañcarātraṃ trirātraṃ vā sopavāsaparāyaṇāḥ || 108 ||
prāyaścittavidhi taṃ maṇḍapādbahireva ca |
śivaṃ saṃpūjya vidhinā bhakti yuktassadā guruḥ || 109 ||
amīṣāṃ vratacihnaṃ tu deśikotpyanayatpunaḥ |
buddhitatvādi vṛkṣyantaṃ homayettatpṛthak pṛthak || 110 ||
p. 872)
svasvanāmnā ca mantreṇa hutvā sanmārganāyakaḥ |
bāhyasthitānāmeteṣāṃ nāḍīyojana saṃyutā || 111 ||
vidhāya vidhināsamyagviśeṣaṃ karṣaṇaṃ tathā |
svātmanyeva sthitaṃ kṛtvā mūlena svāhayā hunet || 112 ||
tattatpuṇyaphalatvaṃ hi hetave'gnau ca homayet |
astreṇāṣṭa sahasrāṇi liṃginaṃ liṃginaṃ prati || 113 ||
mūlena pratitatvānāṃ vimuktyai pañcapañcakam |
uddhṛtya buddhitatvāni vṛttāntaṃ taṃ niyojayet || 114 ||
yogasthityaiśca pūrvāntaṃ śivāgnau yojayetpunaḥ |
aṣṭottaraśataṃ hutvā mūlamantreṇa deśikaḥ || 115 ||
p. 873)
vṛttāṃgāni jalaṃ kṣiptvā tathā pāśupatena ca |
athavā rāgakāryostu ghṛtamekaṃ kramaṃ śṛṇu || 116 ||
pūrvavadbāhya yajanaṃ kṛtvā sanmārganāyakaḥ |
dalāṣṭakasamopetaṃ padmaṃ saṃlikhya deśikaḥ || 117 ||
kṣoṃkāraṃ karṇikāmadhye śivamantraiśca digdalaiḥ |
kavargaṃ pūrvottare caiva ca vargaṃ vāyudigdale || 118 ||
tavargaṃ paścime caiva nair-ṛte tu ṭavargakam |
cavargaṃ dakṣiṇenaiva kavargaṃ vahnidigdale || 119 ||
avargaṃ pūrvadigbhāge yojayeddeśikottamaḥ |
pañcabrahmaṣaḍaṃgaiśca svaraiḥ ṣoḍaśakairapi || 120 ||
p. 874)
kṣoṃkāraṃ ca śivaṃ pūjya tattadvahnau tu homayet |
varṇavargāṣṭakānāṃ tu tarpaṇāya yajetpunaḥ || 121 ||
agnaye cāñjaliṃ kṛtvā śiṣya caitanya yojanam |
sanmārganāyakaḥ kuryāt pūrvavannandikeśvara || 122 ||
pūrṇāhutiṃ tataḥ kṛtvā ṣaḍaṃgena śataṃ hunet |
agnerākṛṣya * * * * * * * kramādguruḥ || 123 ||
jalapravāhe nikṣipya jalāṃgāni ca sarvaśaḥ |
paścādastrayutaṃ datvā dīkṣākarma samācaret || 124 ||
yatīnāmāśrame cainaṃ bhāvyāstho vā niyojayet |
tattadīkṣānusāreṇa dīkṣayettaṃ viśeṣataḥ || 125 ||
sthaṇḍile sāgramantrādīnvisṛjyāstreṇa śodhayet |
ityacintyaviśvasādākhye vṛttisidhyādividhiḥ ṣaṭpañcāśatpaṭalaḥ ||
p. 875)
ataḥ paraṃ pravakṣyāmi vāstuhomavidhiṃ param |
sthaṇḍilaṃ vidhinā kṛtvā catuṣṣaṣṭi padānvitam || 1 ||
pūrvādikakāla madhye jalabhāṇḍaṃ tu vinyaset |
madhye catuṣpadenāpi brahmāṇaṃ tu samarcayet || 2 ||
agnyādhānādikaṃ sarvaṃ agnikāryoktamācaret |
samidājyena caruṇā vāstudevānsvamantrakaiḥ || 3 ||
homayettu pṛthaṅmantrī catvāriṃśannavāthakam |
śaṃkaraścaiva parjanyo jayantaśca mahendrakaḥ || 4 ||
mārtāṇḍassatyako bhraṃśopyantarikṣastathaiva ca |
vahniḥ pūṣā ca vitatho grahakṣatayamau tathā || 5 ||
p. 876)
gandharvo bhṛṃgarājastu ṛtago nir-ṛtistathā |
dauvārikaśca sāvaḥ puṣpadantastathaiva ca || 6 ||
aruṇaścāsuraścaiva rudro rudrajayastathā |
marīcissavitā tvai mitraścaiva dharādharaḥ || 7 ||
ca karī ca vidārī ca pūtanā pāparākṣasī |
skandaścaivāryamā caiva jaṃbhagaḥ phalapiṃchakaḥ || 8 ||
madhye pūrvaṃ tu devānāṃ vāstuhomaṃ svanāmabhiḥ |
paryagnikaraṇaṃ kṛtvā ṣaṭsadarbhaiḥ samāhitaḥ || 9 ||
prokṣayetsarvatīrtheṣu sarvadoṣapraśāntaye |
vāstuhomaṃ ca kartavyaṃ pratiṣṭhādau viśeṣataḥ || 10 ||
itya cintyaviśvasādākhye vāstuhomavidhi paṭalaḥ ||
p. 877)
atha vakṣye viśeṣeṇa pratiṣṭhālakṣaṇaṃ param |
śivamantrairyathā yogaṃ pīṭhaśaktiṃ śivaṃ tathā || 1 ||
piṃgaṃ śiva iti khyātastadyogaṃ bhogamokṣadam |
tadyogaṃ ca pratiṣṭhādyāḥ pañcabhedā mayoditāḥ || 2 ||
vairṇāriścāgnisaṃyogaḥ pratiṣṭhetyāditoditāḥ |
viṣṭhare ca yathāyogaṃ nirneśāsthāpanaṃ bhavet || 3 ||
liṃgadvibheda bhedasya sthitisthāpanameva hi |
uttāpanāsyaliṃgasya proddhāragamanodyatāḥ || 4 ||
liṃgamāropya yasyāṃ vai saṃskāraḥ kriyate yadā |
āsthāpanākhya caivaṃ tu pañcadhā tu śivaṃ śritā || 5 ||
p. 878)
viṣṇvādīnāṃ pratiṣṭhānāṃ āsthāyotthāpyabhedataḥ |
pañcadhā tatra vihitā yathā yogaṃ kramādbhavet || 6 ||
prāsādādīni karmāṇi bhūparīkṣā bhavettadā |
śuklā raktā ca pītā ca kṛṣṇāpyevaṃ caturvidhā || 7 ||
ājyagandhā * * * * * * raktasugandhinī |
sudhāgandhā yathā saṃkhyā brāhmaṇādyā vasundharā || 8 ||
īśapūrṇataraṃ kiṃcit stavayuktaṃ praśasyate |
uktavarṇamṛdo'lābhe varṇāvādhāramucyate || 9 ||
hastamātre tu kale tu mṛdamādāya tāṃ punaḥ |
apadanta mṛdā caiva pūrayedadhikā bhavet || 10 ||
p. 879)
aghorāstreṇa mantreṇa sahasraṃ vidhinā tadā |
bhūmiṃ bhuvi sthalīṃ kṛtvā śodhayetkuṃkumaistathā || 11 ||
revāhomākṣatādyaiśca kuryātsarvaṃ kramāttadā |
pūrvakumbhe tathaiśānaṃ * * madhye śivaṃ yajet || 12 ||
abhyarcya vāstutoyena kuṇḍalādīṃśca yojayet |
rakṣo grahādbahiḥ pūjyā * * * vidhinā kṣipet || 13 ||
saṃhṛtya pūjyaṃ kumbhe tu sulagne vahnikoṣṭhake |
kṣaudrasiktenakhardāla mukhena * * * nayet || 14 ||
mṛtkṣepaṃ rākṣase bhāge vā vaṭe kumbhatoyakam |
susnāpya tāṃ bhuvaḥ paścātkuddālādyaṃ prapūjayet || 15 ||
p. 880)
vastrayugmena saṃveṣṭya dvijasandhyenya kumbhakam |
vidhāya pañcaghoṣāni svastivācanakairapi || 16 ||
viprāśīrbhirviśeṣeṇa pūrvasīmāntarāścasi |
purasyathākta tatraiva kṣaṇaṃ sthitvā prasannadhīḥ || 17 ||
paribhramettu paritaḥ sīmāntāṃkaṃ vidhāya ca |
īśānaṃ tantuku * * * drukumbha paribhramāt || 18 ||
arghyadānādidaṃ proktaṃ vāmektaṃ nandikeśvara |
evaṃ kṛte tu bhūme'stu parigrahamudīritam || 19 ||
karmarāntajarāntantu śalyaśeṣanivṛttaye |
khanitvā'pyatha rājñātvā śa * * nvidhinoddharet || 20 ||
p. 881)
mahīcakrākhyacakreṇa śalyaṃ jñātvā viśeṣataḥ |
gurūbalivayatrasthastatra vai homaśalyakam || 21 ||
śukre guraupyasīvaktre kṛtāṃ sīsādi candrakaiḥ |
mandaścedāyasaṃ śalyaṃ * * * * * vettadā || 22 ||
kaṃsādi śalyamārke tu jñātvā śalyaṃ samuddharet |
tatkāla praśrajānāṃ tu akṣarāṇi bhavanti hi || 23 ||
akāraśca ikāraśca ukārastadanantaram |
ekāraśca tathokāraṃ pañcākāramidaṃ bhavet || 24 ||
eteṣu guṇayogena grahapaṃcakameva hi |
pṛthvījalaṃ vahnirmarut vyoma caiva yathākramam || 25 ||
p. 882)
akārādiṣu varṇeṣu saṃyojyanandikeśvara |
sūre ca gurukāvye ca bhūsute budha eva ca || 26 ||
śaśīśaniriti hyevamakṣarāṇāṃ kramaṃ bhavet |
evaṃ vinītvā tairevaṃ śalyādikamudāharet || 27 ||
dhvajaśca dhūmasiṃhau ca vṛṣārāsara eva ca |
dvipañca vāyasīścāpi pūrvādiṣu yathā kramam || 28 ||
śalyapramāṇakaṃ sarvaṃ karturaṃgaviceṣṭayā |
tatpārśvasthānaśalyānāṃ jñānantacchalyacakrataḥ || 29 ||
grahāṇāṃ phalamālokya vadecchalyamaśeṣakam |
śalyamuktaṃ tu sthānepi śīghramandatvakāraṇāt || 30 ||
p. 883)
prokṣyāśīrbhiḥ karāpūpaiḥ aṣṭāṃgulamṛtaṃ dadau |
āpūrya pādonakhātatvaṃ jarairmudgārakāhataiḥ || 31 ||
tāṃ bhuvāsva * * * tya suplavāṃ kārayettadā |
vakṣyamāṇaṃ maṇḍapaṃca yāvatsāmānyakākhyakaḥ || 32 ||
saṃpūjya toraṇeśā ca pratyagdvāreṇa saṃviśet |
śilāśuddhyādikaṃ kuryātkuṇḍamaṇḍalaśuddhidam || 33 ||
kumbhaṃ ca vardhanīyuktaṃ lokapālaśivārcanam |
garbhādhānādikaṃ sarvaṃ vahneścāpi tu pūrvavat || 34 ||
kartā tu pūjito yāyācchilā snānāya maṇḍapam |
śilāprāsādaliṃgasya pādārdhādi saṃjñakāḥ || 35 ||
p. 884)
ucchritāṣṭāṃgulāḥ śastāḥ caturaśrakarāyatāḥ |
pāṣāṇānāṃ śilāṃ kuryāttadardhaśceṣṭakātha vā || 36 ||
prāsādasya śilāśailairiṣṭakāmajapūritaiḥ |
aṃgināsanavajrādyaiḥ pañca vā pañcakāṃkitaiḥ || 37 ||
nandā bhadrā jayāriktā pūrṇā vai pañcamī śilā |
āsāṃvato mahāpadmaḥ śaṃkho makarakastathā || 38 ||
samudraśceti pañcamī nidhikumbhāḥ kramādbhavet |
nandā bhadrā jayā pūrṇā ajitā cāparājitā || 39 ||
vijayāmaṃgalākhyā ca dhariṇī nāmavī śilā |
subhadraśca vibhadraśca sundaraṃ puṣpanandanaḥ || 40 ||
p. 885)
jayo'tha vijayaścaiva kumbhakarṇastathottaraḥ |
nidhikramā amī proktā navānāṃ tu yathākramam || 41 ||
pravaṇaṃ cāsanaṃ datvā tvastreṇāviśya tāḍayet |
kavace nādya sarvāsāṃ avakuṇṭhanamucyate || 42 ||
mṛdgomaya gomūtraiḥ kṣālayedgandhavāriṇā |
huṃphaḍantena cāstreṇa malasnānaṃ vidhīyate || 43 ||
paṃcagavyena paṃcāmṛtena vidhinā snānamācaret |
paścāttu gandhatoyena svanāmāṃkita gandhataḥ || 44 ||
phalaratnasuvarṇānāṃ śṛṃgaṃ ca salilaiḥ punaḥ |
lepayeccandanenaiva astreṇacchādayecchilāḥ || 45 ||
p. 886)
vimuktamāsanaṃ tatra bhavedyāgapradakṣiṇam |
hṛdayena tu śayyāyāṃ kuśatalpe niveśayet || 46 ||
tatvānvinyasya saṃpūjya pṛthivyāṃ tatvasaṃcayam |
trikhaṇḍavyāpakaṃ tatra padmavidyāśivāntakam || 47 ||
kramādvinyasya vidhinā nyāso'yannandikeśvara |
buddhyādi cittaparyantaṃ cittaṃ tanmantrakāṃ vidhau || 48 ||
tanmātrādyā dharāntaṃ ca śivavidyātmanā sthitiḥ |
svamantreṇa ca tatvāni tatveśāṃśca hṛdārcayet || 49 ||
puṣpamālādi yukteṣu sthāneṣu ca yathā kramam |
tanmātrāṇi yathā saṃkhyaṃ śṛṇutvaṃ nandikeśvara || 50 ||
p. 887)
oṃ haṃ śivatatvāya ca namo'ntaṃ mantrakaṃ bhavet |
oṃ hāṃ śivatatvādhipataye rudrāya nama ityapi || 51 ||
oṃ hrīṃ vidyā tatvāya namontaṃ tadanantaram |
oṃ hrīṃ vidyā tatvādhipataye viṣṇave nama ityapi || 52 ||
oṃ hāṃ ātmatatvāya namontamuccaret |
oṃ hāṃ ātmatatvādhipataye brahmaṇe nama ityapi || 53 ||
evaṃ kramācca vinyāsaṃ kuryāttatra ca vai guruḥ |
pṛthvyagni yajamānārka jalavāyvindukhāni vai || 54 ||
tatra pravinyasedaṣṭau mūrtiḥ pratiśilāṃ śilām |
śarvaṃ paśupatiṃ cograṃ rudraṃ bhavaṃ maheśvaram || 55 ||
p. 888)
mahādevaṃ ca bhīmaṃ ca mūrtīśāṃśca tathaiva ca |
oṃ hāṃ rathādhipataye śarvāya namaḥ * * * || 56 ||
ityevaṃ svasvanā vācādhipatayena samanvitaḥ |
lokapālā * * * nta svasvamantrairyathākramam || 57 ||
vinyasya pūjayetkumbhāṃstanmantraiśca nijārṇakaiḥ |
indrādilokapālānāṃ bījānyapi yathā kramam || 58 ||
dhṛṃ rūṃ śrūṃ srūṃ kṣūmiti namaḥ * * * * * * * |
namaśśivapratiṣṭhāsu cottaraṃ tatkrametpunaḥ || 59 ||
pañcānāṃ tu viśeṣeṇa pratitatvaṃ ca vinyaset |
tanmūrti sūkṣmāḥ pañcaiva dharādyāṃścāpi pūjayet || 60 ||
p. 889)
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
ete vai pañcamūrtyaṃśānyastavyāstāsu pūrvavat || 61 ||
oṃ pṛthvīmūtyadhipataye namaḥ |
evaṃ mantraṃ samuccārya saṃpūjya kalaśānapi || 62 ||
svanāmabhiśca pañcaiva pūjayet svasvanāmabhiḥ |
vidhānena nirundhīta nyāso madhyaśilāḥ kramāt || 63 ||
prakāraṃ hetinā kuryāt bhūtidarbhaistilaistataḥ |
ādhāraśakti kuṃbhe ca saṃpūjyantarpayetpunaḥ || 64 ||
tatvatatvādhipānmūrtimūrtīśāṃśca ghṛtādibhiḥ |
ajāṃśaśuddhe mūlāṃga pra * * * kramāddhunet || 65 ||
p. 890)
indrādi pūrṇāhutyantaṃ śiṣyaṃ śāntijalaiḥ śilāḥ |
kuśaiśca pūjayet paścāt pratitatvaṃ kramādguruḥ || 66 ||
kṛtvā sānnidhyasandhānaṃ śuddhiṃ kṛtvā punarnyaset |
evaṃ bhāgatraye karma gatvā gatvā samācaret || 67 ||
brahmāṃśāditrayaṃ cāpi kuśamūlādibhiḥ spṛśet |
tatvādīnāṃ tu saṃnyāsaṃ hrasvadīrghaprayogataḥ || 68 ||
oṃ ātmatatva vidyātatvābhyāṃ namaḥ |
oṃ kṣṝṃ saṃ ūṃ śivatatva vidyātatvābhyāṃ namaḥ || 69 ||
ājyena madhunā pūrṇān tāmrānkuṃbhānprapūrayet |
pañcagavyādibhissiktān lokapālādhidaivatān || 70 ||
p. 891)
svasvamantraiśca saṃpūjya sannidhau homamācaret |
śilānāmapi sarvāsāṃ saṃsmaredadhidevatāḥ || 71 ||
vidyārūpakṛtasnātā svarṇavarṇāśramānanām |
sarvābharaṇasaṃyuktāḥ śilānāmadhidevatāḥ || 72 ||
nyūnāti ṣoḍaśāntyarthaṃ vāstubhūme'stu śuddhaye |
hetinā pūrṇahomāntamāhutīnāṃ śataṃ śatam || 73 ||
paścāt prasādantāstubhyaṃ vartayedvāstumaṇḍalam |
catuṣṣaṣṭipade kṣetre padārthaistu same kṛte || 74 ||
koṣṭheṣu vinyasedvaṃśāduṣṭurajjo'pi goṇakāḥ |
dvipadāṣṣaṣṭi pādāstau tattadyārhyarcayettadā || 75 ||
p. 892)
aṃkucitaṃ kacaṃ vāstu muktānāṃ maṇḍalākṛtiḥ |
smaredguhādi pūjāsuniśśeṣadhva nāśanam || 76 ||
jānukorparatāsakte * * ti śivākṛtivahnike |
aiśāne ca śirodeśe rākṣase padayoryutam || 77 ||
hṛdaye cāñcaliṃ kṛtvā satvākhyo'pi mahāsura |
śukraṃ krodhātsusaṃpannaṃ svayaṃ siṃhmantumakṣamaḥ || 78 ||
tenāsureṇa lokāyāṃ upanītamanekaśaḥ |
tasmādastraṃ sthitā devāḥ pūjitāśca śubhā amī || 79 ||
aṣṭakoṇādhipā * * koṇāṣṭe ṣaṣṭasusthitaḥ |
yāmyādyādistu madhyotyā dikṣu caindrādiṣu kramāt || 80 ||
p. 893)
madhye catuṣpade brahmāmadhye tu padikāḥ smṛtāḥ |
samastanāḍi saṃpāto mahādharmāmbujaṃ halam || 81 ||
triśūlaṃ svastiko vajraṃ mahāsvastikasaṃpuṭau |
trikaṭokarmanirbandhaṃ stuviśuddhapadaṃ tathā || 82 ||
iti dvādaśamarmāṇi vāstorityādinā nyaset |
īśāya taṇḍulaṃ sarpiḥ parjanyāya ca vāriyuk || 83 ||
patākamaṃkuśaṃ caiva jayantādadate * * |
* * * ja mahendrāyaravau dhūmraṃ vināyakaiḥ || 84 ||
satyāya ghṛta godhūmaṃ māṣaṃ bhaktaṃ mṛgāya ca |
antarikṣāya māṃsānnaṃ kūrceṣvaṣṭasu pūrvataḥ || 85 ||
p. 894)
kṣīrājyaṃ madhusaṃpūrṇaṃ sruvañca śaśino bhavet |
pūrṇe jālaṃ hema * ni vitathāya nivedayet || 86 ||
kṣetraṃ gṛhakṣate dadyādamarejyo phalodanam |
gandhaṃ gandharvarājāya jihvāṃ bhraṃśāya pakṣiṇā || 87 ||
* * mṛgāyā ca vāṇāryāmyamityasya devatāḥ |
pitryaṃ nīlodanaṃ kṣīraṃ vṛkṣajaṃ dantadhāvanam || 88 ||
* * * kāya mudgānnaṃ sugrīvāyāpyadhūmakam |
darbhāśca puṣpadantāya rudhiraṃ ca pracetase || 89 ||
asurāyābjasaṃmiśrāṃ surāṃ cāpi nivedayet |
yoṣerapyājyamannaṃ syādyāgāya ghṛtamaṇḍakāḥ || 90 ||
p. 895)
lājā * śvimamājāyāṃ devāṣṭakamitīritam |
pītadhvajamamūtova rāgāya nāgakesaram || 91 ||
mukhye bhakṣyāṇi bhallāṭe mudgasūpaṃ susaṃskṛtam |
somāya pāyasaṃ sājyaṃ śālyaṃgaṃ mudgave diśet || 92 ||
sapīmaditaledityai purīmṛtya * * ṣṭakam |
brahmāṇaṃ ca purobhāge modakākṣipayetphalam || 93 ||
marīcaye viśeṣeṇa ṣaṭpadasthāya tatra vai |
vahnyandhakoṇakoṣṭhepi savitre ratnapuṣpakam || 94 ||
tadadhaḥ koṇakoṣṭhe'pi savitra * * * ṣpakam |
tadadhaḥ koṇakoṣṭhe'pi sāvitrāśca kuśodakam || 95 ||
p. 896)
ṣaṭpadasthiti yuktāya viśvate raktacandanam |
rakṣodhaḥ koṇakoṣṭhepi caindrāyānnaṃ haridrayā || 96 ||
indrajayāya miśrānnaṃ indrādhastāttu dāpayet |
vāruṇā * padāhīnamitreśa gulamodanam || 97 ||
rudrāśca ghṛtasiddhānnaṃ vāyukoṇe dharāpadam |
tadadho rudradāsāya māṃsamārdramathottare || 98 ||
dharāyane ṣaṭpadasthe māṣanaivedyakaṃ dadet |
āpāya śiva karṇāya tadvaṃśāyai * * ttale || 99 ||
kramāddadyādādhikārīṃ pūjayitvā vidhānataḥ |
catuṣpādavinaṣṭāya brahmaṇe madhyadeśikaḥ || 100 ||
p. 897)
evaṃ gavyākṣatopetaṃ caruṃ sājyaṃ nivedayet |
īśādi vāyuparyantaṃ koṇeśvapi yathākramam || 101 ||
vāstu bāhye ca rakṣādyāścatasṝḥ pūjayedyathā |
ghṛtaṃ māṃsaṃ ca raktaistu dadhi padmaṃ vidhānake || 102 ||
patanāye phalaṃ padmaṃ ratnaṃ ca vinivedayet |
asthinīpāparākṣasyoḥ rakta raktaphalāni ca || 103 ||
tato māṣodanaṃ prācyā skandāya vidhivaddadet |
aryamṇo dakṣiṇeśāya apūpānkṛsarairyutān || 104 ||
vāmṛṇāmāmiṣaṃ raktaṃ antakāya ca dāpayet |
pratīcyāṃ balipiṃchāya raktānnaṃ kusumāni ca || 105 ||
p. 898)
pūjayeṃgaditānyatra kuśamadhyakṣitaistilaiḥ |
kuḍyādiṣvapi varteta vāstvekāśītikoṣṭhake || 106 ||
tripadyā rajjupaṃ kuryāṣaṭpadāśvapuroktavān |
īśānyā pādikātasminnāpādyāścarcakoṣṭhakāḥ || 107 ||
marīcādyāḥ ṣaṭpadasthāḥ brahmā navapade bhavet |
īśānādiṣu raktādyāḥ pūrvavatpūjayedbahiḥ || 108 ||
pratyekaṃ devatānāṃ vai āhutitritayaṃ bhavet |
bhūtakrūrabaliṃ datvā sulagne dyāsamārabhet || 109 ||
nyasecchaktiṃ madhyaśubhe kumbhasnānantarantrikam |
pṛthvībījena mūlena hrīṃ me ca dharaṇī śilām || 110 ||
p. 899)
aṣṭakumbhānsamudrādidikṣu caindrādiṣu kramāt |
lokapālāṇubhirnyasya svabheṣu nyastaśaktiṣu || 111 ||
nādadyāśca śilāścāpi kramātteṣu niveśayet |
śambarairmuktināthānāṃ yathā dikṣu ca madhyataḥ || 112 ||
aṣṭau dharmādhikāścāpi koṇakoṇavibhāgaśaḥ |
pūrvāsu cājitadvāśca karyādiṣvathavā nyaset || 113 ||
brahmāṇaṃ coparinyasya vyāpakaṃ ca maheśvara |
adhvānaṃ cintayetpaścādyoga prāsādamavyayam || 114 ||
baliṃ datvā ca vedāstraṃ vighnadoṣasya śāntaye |
śilāpañcaka pakṣe'pi maunamuddiśyate yathā || 115 ||
p. 900)
nyasya madhye pūrvaśilāṃ samudrakuśaloddhṛtaḥ |
padmādiṣu ca nandādyāḥ koṇeṣvagnyādiṣu kramāt || 116 ||
madhyahīnā catasro'pi mātrasadbhāvasaṃmitāḥ |
ūrṇāṃ tatvaṃ mahāvidye sarvasandohalakṣaṇam || 117 ||
sarvaṃ saṃpūrṇamevātra kuruṣvāṃgirassute |
oṃ nandinandini puṃsitvānmantrāśca sthāpayāmyaham || 118 ||
prāsāde tiṣṭha suhṛdā yāvaccandrārkatārakam |
āyuṣkāmaṃśriyaṃ dadyād dehavāsiṣu dehinām || 119 ||
asmin rakṣā sadā kāryā prāsāde yattatassadā |
oṃ bhadre * * * * * lokānāṃ kurukāśyapi || 120 ||
p. 901)
āyurdā kāmadā devī suprasādā sadā bhavet |
oṃ bīje'tra sadā devi tiṣṭhatvaṃ sthāpitā mayā || 121 ||
nityaṃ jayāya bhūtyai ca svāmino bhava bhāgavit |
oṃ rikte riktā doṣaghne siddhimuktiprade śive || 122 ||
sarvadā sarvadeśasthe tiṣṭhāsminnīśarūpiṇī |
vyoma cāyatanaṃ dhyātvā tatra tatvatrayaṃ nyaset || 123 ||
prāyaścittaṃ tato bhūtvā vidhinā cotsṛjenmakham |
śilānyāsya vidhistvevaṃ proktasvatraṃ samāsataḥ || 124 ||
krameṇaivoktamārgeṇa vidadhyānnandikeśvara |
atha vakṣye viśeṣeṇa liṃgasthāpanakarmaṇi || 125 ||
p. 902)
maṇḍapādyaṃ tu sarvaṃ ca pratiṣṭhopakaraṇaṃ tathā |
tatsadā kriyate muktyai muktyai deva dine bhavet || 126 ||
caitra varjaṃ ca māsādau pratiṣṭhāmāsapañcake |
karaṇādi kriye caiva jīvaśukrodaye tathā || 127 ||
sitapakṣe viśeṣeṇa kṛṣṇādyaṃ pañcakaṃ śubham |
riktāṃ ca navamīṃ ṣaṣṭhīṃ varjayitvā caturdaśīm || 128 ||
tithayaśśobhanāśśeṣāḥ pāpavāravivarjitāḥ |
ārdrāśatabhiṣak caiva dhaniṣṭhā cottaratrayam || 129 ||
anūrādhā rohiṇī ca puṣyā hastottarāṣāḍhameva ca |
pūrvāṣāḍhāśca bhānyāhurdvijasya ca viśeṣataḥ || 130 ||
p. 903)
citrā punarvasuścāpi dhaniṣṭhā śravaṇānvitā |
kṣatriyasya pratiṣṭhāyāṃ vihitāni ca tāni vai || 131 ||
śūdrasyāpi viśeṣeṇa jyeṣṭhā svātī ca phalgunī |
makhā cāpi viśeṣeṇa vihitastārakākramaḥ || 132 ||
tyaktvā prāsādataḥ pañcaguṇabhūmiṃ ca saṃmitām |
hastaṃ dvādaśa sopānāt kuryānmaṇḍalamagrataḥ || 133 ||
vedaśāstraṃ caturdvāraṃ sthānārdhaṃ tu tadardhataḥ |
vedāsya * * * ndraṃ syādraudryāṃ prācyuttarepi vā || 134 ||
ādyaliṃgatrayāṇāṃ ca vidadhyānmaṇḍapatrayam |
hāstikaṃ liṃga * * * maṣṭahastaṃ tu maṇḍapam || 135 ||
p. 904)
dvitīyaṃ liṃgamānasya pratyekaṃ hastavṛddhitaḥ |
caturthaṃ liṃgamānasya dvau dvau hastena vardhanam || 136 ||
evaṃ navakare liṃge hastadvāviṃśatirbhavet |
daśahastārkahaste vā hāstike liṃgamānake || 137 ||
anyamaṇḍapakoṣṭhādi dvihasto'ntara vṛddhidam |
vṛddhipādādiliṃgeṣu kuryān mānānusārataḥ || 138 ||
bāṇe ca ratnasaṃbhūte lohaliṃge tathaiva ca |
maṇḍapaṃ karamāyāmaṃ vidadhyānnandikeśvara || 139 ||
eteṣāṃ maṇḍapaṃ cāpi prāsādasadṛśaṃ bhavet |
prathamaṃ ghanamaṃ syādhyā dvitīyaṃ ghoṣasaṃjñitam || 140 ||
p. 905)
virājaṃ ca tṛtīyaṃ syāt kāñcanaṃ ca caturthakam |
rāmakāryastato nandin maṇḍapāḥ pañcato bhavet || 141 ||
ṣaṣṭhaṃ tu kāmarājākhyaṃ sukhaveśo'tha saptamam |
aṣṭamaṃ ghargharākhyāsau dadakṣona ca maṇḍapaḥ || 142 ||
sthūṇāḥ koṇaṃ catasraḥ syurdvedve dvāre tu hāstike |
vistīrṇe tu yathāśobhaṃ bhāvayanyanyakā api || 143 ||
madhye vedī caturhastā koṇe ca stambhasaṃyutam |
vedīnāṃ munibhiścāpi sāṣṭāṃgururudīritā || 144 ||
samucchrayed dvyaṃgulaṃ ced vistārastu karaṃ param |
āsāṃ krameṇa yāvanto vardhante ravisaṃkhyayā || 145 ||
p. 906)
śāntike vardhayetpādaṃ vistārāducchrayādapi |
ekāśītipadānāṃ tu madhye'pi navake tathā || 146 ||
kuryād viśeṣeṇa tasya bāhye'pi saṃtyajet |
pādādikaṃ cikaṃ dadyāt tatpārśve kuṇḍamucyate || 147 ||
nava kuṇḍāni vā kuryāt pañca kuṇḍāni tatra vā |
aṣṭadviśvaṣṭa kuṇḍāni navamaṃ prāgudagbhavet || 148 ||
caturdikṣu ca kuṇḍaṃ vai śepovannastathocyate |
athavāpyeka kuṇḍaṃ tu raudryāṃ prācyāmathāpi vā || 149 ||
pāścātye vā varoḥ paścād vedāśraṃ vṛttameva vā |
liṃge tu hāstike kuṇḍaṃ hāstike ca bhavet tadā || 150 ||
p. 907)
śeṣāṇāmapi liṃgānāṃ kuṇḍaṃ ca dvādaśāṃgulam |
navahaste liṃgake tu tryaṃśotīta karadvayam || 151 ||
suliṃgānbāṇaratnādīn vidadhyānmaṇṭapocitān |
muṣṭimātre tu kuṇḍe tu ratnimātre tathaiva ca || 152 ||
śatārkaṃ homasaṃkhyā vai śakaśca ratniko bhavet |
hastakumbhe sahasraṃ syāddvihastaṃ cāyutaṃ bhavet || 153 ||
vedahastaṃ tu lakṣaṃ syād dvilakṣe ṣaṭkaraṃ matam |
aṣṭhahaste trilakṣaṃ syāt tata ūrdhvaṃ na kārayet || 154 ||
kuṇḍānāṃ lakṣaṇaṃ cāpi pūrvameva mayoditam |
prācyāṃ plakṣaṃ tu yāmye tu udumbaramudīritam || 155 ||
p. 908)
audumbaraṃ pratīcyāṃ vai padaṃ vāruṇamuttare |
śāntināma ca pūrve tu dakṣiṇe bhūti saṃjñakam || 156 ||
vāruṇyāṃ balasaṃjñaṃ syādārogyaṃ cottaraṃ bhavet |
caturṇāmapi rakṣāṇāmalābhe'pyevameva vā || 157 ||
dikṣu sarvāsu saṃsthāpya teṣāmucchrāyakaṃ śṛṇu |
pañcaṣaṭsaptahastāni toraṇāni kanīyasām || 158 ||
caturṇāṃ liṃgamārabhyatrīṇi liṃgāni madhyamam |
caturaṃguladvayaṃ vṛddhyā vardhayennandikeśvara ! || 159 ||
aṃgulyaṣṭakayā vṛddhyā navahastāntaliṃgake |
yavantavakṣare liṃgaṃ tadaṣṭārdhakaraṃ bhavet || 160 ||
p. 909)
kanīyasāṃ toraṇānāṃ ca vāstorhasta pramāṇataḥ |
madhyamānāṃ trayāṇāṃ ca caturaṃgulavṛddhitaḥ || 161 ||
uttamānāṃ trayāṇāṃ tu paraṃ sārdhakaro bhavet |
aṃguladvayavṛddhyā vai madhyamārdhādi ṣaṭkaram || 162 ||
athavā pañcamāṃśena sarveṣāṃ khātanaṃ bhavet |
ucchrāyādyanta vistāraḥ ucchrāyasadṛśaṃ tu vā || 163 ||
dhāritāścāpi tattulyādbāhulyaṃ tu ṣaḍaṃgulam |
pañcahastaṃ hyaśeṣāṇāṃ śeṣāṇāmaṃgulaṃ prati || 164 ||
vardhayecca kramādevaṃ śalyamaṣṭāṃgulaṃ bhavet |
* * * * * anyeṣāṃ vṛddhiraṃgulamaṃgulam || 165 ||
p. 910)
krameṇa māsāṃ piṇḍaṃ ca vidadhyāttatsamaṃ tathā |
pañcamāṃśena cocchrāyaśūlaṃ pakṣāṃśa nirmitam || 166 ||
tasyocchrāyatribhāgena śūlapādāya vistṛtiḥ |
dvyaṃguṣṭhaṃ prathame'pyaṃśe cānyeṣāmaṃgulottaram || 167 ||
padmaṃ vā svastikaṃ vāpi laṃkaḥ vāmahastake nyaset |
dvāraṃ prati viśeṣeṇa rambhāstambhaṃ ca pallavaiḥ || 168 ||
aśvatthapatrairdarbhābhiḥ alaṃkuryātsuśobhanam |
pūrvadvāre tu sāmbā syād bhuktimuktipradāyakam || 169 ||
devīṃ devaṃ ca cānyāni vidadhyānnandikeśvara |
yajamānecchayā vāpi dakṣiṇaṃ paścimaṃ tathā || 170 ||
p. 911)
indracāpanibhā raktā kṛṣṇā dhūmrā śaśiprabhā |
kirābhā svarṇavarṇā ca patākā sphaṭikopamā || 171 ||
aindrādito vidhātavyā raktacandrabrahmapadam |
nair-ṛtyāṃ nīlavarṇābhā mādhye citrātha vāsitā || 172 ||
pañcahastāṃśajāstattat kuryādvikaravistṛtāḥ |
saptahastāḥ patākāstu viṃśatyaṃgulavistṛtāḥ || 173 ||
dhvajadaṇḍapraveśāstu karāyāmastu pañca vai |
bhāstikaṃ cāpi vikhyātā sa * * * * * * * || 174 ||
daśahastā patākānāṃ pañcamāṃśaniveśakāḥ |
saptabhirdaśabhiḥ kuryād viṃśatyāvā kapai jān || 175 ||
p. 912)
adhamaṃ madhyamaṃ śreṣṭhaṃ hastadvitayavistṛtāḥ |
aṣṭahastāthavā jyeṣṭhā dvikarā vistareṇa vai || 176 ||
kramācceṣṭāsva * * * * * dṛṣṭaṃ mayānagha |
pīṭhaṃ tu brahmaṇo bhāgād dviguṇaṃ kṣīravṛkṣajam || 177 ||
catuṣpādaṃ paṃkajāṃkaṃ ucchrāye ṣoḍaśāṃgulam |
atha coktasamucchrāyaṃ vistāre dviguṇaṃ tataḥ || 178 ||
vistāra dviguṇāyāmaṃ bhadrapīṭhaṃ kanīyasām |
caturaṃgula vṛddhyā vai * * * * * * * * t || 179 ||
athavā ca pareṣāṃ tu navānāṃ viṣṭharaṃ kramāt |
trīṇi tatrāpi dṛśyante pīṭheṣvevaṃ tu lakṣaṇam || 180 ||
p. 913)
avyaktātkṣatriyadvārāt sindhutīrāddhalātkuśāt |
valmīkātkaraṇādantāt gośṛṃgātpadmaṣaṇḍataḥ || 181 ||
varāhādgoṣṭhamadhyāttu śṛṃgāṭaka samudbhavāt |
praśastā dvādaśa hyetā grāhyā mṛtsnā viśeṣataḥ || 182 ||
athavāṣṭau ca vaikuṇṭhe pinākī ca tathaiva ca |
aśvattha jambūnyagrodha cūtodumbarakodbhavaiḥ || 183 ||
tvagabhikṣāyamevaṃ vai pañcakaṃ nandikeśvara |
puṣpā * * * * * * phalāni ca viśeṣataḥ || 184 ||
tīrthāmbūni sugandhīni mahauṣadhijalaṃ tathā |
sasyaṃ ca sarvapuṣpaṃ ca phalaṃ ca svarṇaratnakam || 185 ||
p. 914)
grobhāgra vārisānamayā prabhedetpaṃcagavyakam |
pañcāmṛtaṃ tathā piṣṭaṃ vajrādidravyakaṃ tathā || 186 ||
* * me rcanāya snāya sahasā suṣiraṃ ghaṭam |
maṃgalārthaṃ ca karpūraṃ rocanāgarucandanam || 187 ||
śatamauṣadhimūlānāṃ vijayā lakṣaṇā balā |
galūcyāhi balāpāmā sahadevī śatāvarī || 188 ||
vṛddhissuvarcalā vṛddhiḥ snānāyoktāḥ pṛthak pṛthak |
* * * * * * kṣāyai bhasmasnāne tu kevalam || 189 ||
godhūmayavaśālīnāṃ bilvānāṃ cūrṇamityapi |
ālepanārthamindreṇa candanaṃ snānakumbhakam || 190 ||
p. 915)
bandhūkoścottarā cāpi vitānadvayamaṇṭapam |
candrodayaṃ vicitraiśca vaktrairapi ca kārayet || 191 ||
sopadhānaṃ sukhaścāṃgaṃ kupikāyugmasaṃyutām |
dhautapucchadvayapadaṃ śayanīyadvayaṃ bhavet || 192 ||
madhvājya pūrṇa pātrāṇi homasūditaśālakāḥ |
tridvaikamāṣikādyāśca kramājjyeṣṭhādiṣu triṣu || 193 ||
vardhanī pūrṇa kumbhaṃ ca lokapālaghaṭānapi |
svapnārthameka kumbhaṃ ca śāntyarthaṃ kuṇḍasaṃkhyayā || 194 ||
dikpālakumbhakāścāpi taddharmastu viśeṣataḥ |
praśāntādi ghaṭāścāpi vāstulakṣmī ghaṭeśake || 195 ||
p. 916)
kalaśānapi sarvāṃśca vidyā na parasaṃyutām |
vastrasādbhūṣitāścāpi hiraṇya navaratnakāḥ || 196 ||
gandhavāri suparṇāśca pūrṇapātraphalānvitāḥ |
pravāṇa mukhayuktāśca śobhanāsyāssalakṣaṇāḥ || 197 ||
sarvakumbhā vidhātavyā savastrā kumbhatoraṇāḥ |
stambhānvāsobhirācchādya gaurasarṣapaviṣkirān || 198 ||
lājāṃśca sahadevaṃ ca jñānakhaḍgaṃ ca pūrvavat |
sāpidhānāścarūḥ kuṃbhīṃ darvīṃ tāmreṇa kalpitām || 199 ||
ājyakṣaudrayutaṃ pātraṃ pādābhyāṃ tatkṛte tathā |
āsanāni viśeṣeṇa triṃśaddarbhadalairbhavet || 200 ||
bāhupramāṇa yuktāni kartavyāni tathā punaḥ |
pālāśasamidhaścāpi caturaścaturo bhavet || 201 ||
sassanāḍī haviḥ pātraṃ tilapātrājyakāni vai |
madhumantrāṇi sarvāṇi phalaviṃśati saṃyutam || 202 ||
ghaṇṭādhūpapradhānaṃ ca sṛksṛvau vikaṭāvadhi |
ghṛṇādhi pañcitaṃ śuddhaṃ śuṣkaṃ * * * kālakam || 203 ||
vyañjanārthaṃ tālavṛnte muktāmuktaṃ ca puṣkaram |
gulguluṃ bilvapatraṃ ca dhūmaṃ kuṃkumabandhi ca || 204 ||
sarpiṣā pūrṇadīpāṃśca kalpayennandikeśvara |
taṇḍulāni triśūlaṃ vā ājyaṃ gandhaṃ yavāṃstilān || 235 ||
p. 918)
kuśadarbhānate dīkṣāṃ śāntyarthaṃ madhuratrayam |
pāyasaṃ ca haviḥ śuddhaṃ kalpayedvidhinā punaḥ || 206 ||
yājñikaiḥ pādapotthaiśca samidbhirapi cojvalaiḥ |
daśarātrī vihīnāṃ ca * * * nandikeśvara || 207 ||
trividhā cāṃgulī jñeyā madhyamādiprabhedataḥ |
adhamaṃ madhyamaṃ śreṣṭhaṃ guroricchāvaśādbhavet || 208 ||
dairghyaṃ ṣaṭtriṃśatā kuryā aṃgulyā ca sruvaṃ tathā |
bahumānaṃ prakurvīta śreṣṭhamadhyādhamakramāt || 209 ||
kuryādekāṃgula * * sṛksuvānāṃ ca lakṣaṇam |
uktaṃ pūrvanidānaṃ tu kiṃcillakṣaṇadaṇḍavat || 210 ||
p. 919)
tasyāṣṭa saptabhirvedī kaṇṭha * * sya lakṣaṇam |
daṇḍasya nāhāyāmaṃ syādrasaviṃśatibhirbhavet || 211 ||
guṇavedāṃgulaṃ kumbhe granthiyuktaṃ dvayāṃgulam |
caturaśrāṃgulī tatsyāt taṃ vṛttaṃ dvyaṃgulaṃ khanet || 212 ||
tasyāgrakarayora syād devī triṃśena niṣkṛtiḥ |
ājyanirgamamārgaśca kaniṣṭhāmbhaśca vistṛtiḥ || 213 ||
mekhalādyaṃgulāvṛttā sruvāyāmojitāṃgulam |
daṇḍāṃgulaṃ dvāviṃśatibhiḥ tattaṃ caturaṃgulam || 214 ||
kramuko dvyaṃgulaṃ khyātaḥ paṃke mṛgapadākṛtiḥ |
daṇḍasya mugro cāgre'pi daṇḍī kaṃkaṇavadbhavet || 215 ||
p. 920)
vikaṃkatiśca śrīparṇī śiṃśupā dārubījakāḥ |
sūcyagraṃ pādapāḥ proktāḥ kiṃśukādyāśca yājñikāḥ || 216 ||
ādityādigrahāṇāṃ ca samidho'rkapalāśajāḥ |
khādirāḥ kiṇibhiścaiva pippalodumbarodbhavāḥ || 217 ||
śamīdūrvā kuśodbhūtā jaṭādhikaśatojvalāḥ |
krameṇa saṃgrahet sarvaṃ tadalābhe yavāṃstilān || 218 ||
imāni viṣṭharādīni kuṇḍaṃ prati nivedayet |
sarvaṃ gṛhopakaraṇaṃ sthālīṃ davīṃ vidhānakam || 219 ||
ulūkhalaṃ ca musalaṃ khaḍgaṃ ca kṣurikā tathā |
chatraṃ ca cāmaraṃ caiva tālavṛttaṃ ca darpaṇam || 220 ||
p. 921)
śivāṃ patadgrasthālaṃ yantrikā pādukādvayam |
sindhūrabhājanaṃ caiva pūgaphalaṃ tathaiva ca || 221 ||
tāmbūlapekṣa pūrṇāmbu karaṇḍakayutaṃ tathā |
bhājanaṃ pañcanānānta yogapaṭṭaṃ ca mārjanīm || 222 ||
paṭṭaṃ ca bhūṣaṇaṃ caiva candanādyanulepanam |
snānayogyaṃ tathā sarvamadhivāsāya cānayet || 223 ||
snāto'dhivāsayed śilāvedī vṛṣāya ca |
makuṭaṃ kuṇḍalaṃ caiva hārakeyūramudrikām || 224 ||
vicitravastrakṣaumādīnāharedguru tṛptaye |
vittaśāṭhyaṃ na kartavyaṃ ācāryāya viśeṣataḥ || 225 ||
p. 922)
tatprītirjagatāṃ prītirbhavatyeva na saṃśayaḥ |
śrīmadguroḥ padadvandva pūjanāt sarvapūjanam || 226 ||
śastraśaṃsanayuktebhyo mūrtibhūtebhya eva ca |
tatpādapādahīnāśca dakṣiṇāśca bhavettadā || 227 ||
daivajñaśilpinā cāpi pūjā tulyā catasṛbhiḥ |
paviraṃ karmaṇinnīlaṃ mattinīlaṃ tathaiva ca || 228 ||
mauktikaṃ puṣparāgaṃ ca padmarāgaṃ tathaiva ca |
vaiḍūryamaṣṭakaṃ proktaṃ ratnagarbhaṃ viśeṣataḥ || 229 ||
candanāgaruraktā ca candanośīramādhavāḥ |
śrīkaṇṭhakaṇṭhaṃ ca tathā śārī ca śākhinī tathā || 230 ||
p. 923)
oṣadhīnāṃ gaṇaṃścaivaṃ lohānāṃ ca tataḥ śṛṇu |
svarṇaṃ tāmramayovarga bhāramāraṃ sa kāryakam || 231 ||
sīsaṃ manaśśilā cāpi haritālamathāṣṭakam |
torikāssargamākṣīkaṃ rasavarjitagairikam || 232 ||
gandhakaṃ cāṣṭamityaṣṭau dhātavaśca prakīrtitāḥ |
godhūmaṃ ca tilaṃ caiva māṣaṃ mudgasvaraṃ tathā || 233 ||
vāra * * makānevaṃ vrīhayo'ṣṭau prakīrtitāḥ |
athavāṣṭakalā tu pañcahañca samāharet || 234 ||
jīrakaṃ sahadevaṃ ca svarṇakālayavaṃ tathā |
pasarpe tu yavāhā ca pāradaṃ svarṇameva vā || 235 ||
p. 924)
kūrma bhūvṛṣapadmānāṃ ekaṃ hemādinirmitam |
māṣakaṃ vyāptake kuryāt pratyekottarayā tadā || 236 ||
jyeṣṭhaliṃge bṛhanmāṣairiti sarvaṃ samāharet |
pūrvasaṃbhūtasaṃbhāraiḥ ācāryādīṃśca pūjayet || 237 ||
atha vakṣye viśeṣeṇa snānaṃ kuryādgurustadā |
nityakriyāṃ ca kṛtvā tu prāṇavapyakavasvayam || 238 ||
mūrtibhūtaissahāyaiśca dvijairgacchenmahālayam |
śāntākhyatoraṇādīṃśca sarvaṃ saṃpūjayedguruḥ || 239 ||
prādakṣiṇya kramātteṣāṃ cāgrayodvārapālakān |
pūrve nandimahākālau yāmye bhṛṃgi vināyakau || 240 ||
p. 925)
pratīcyāṃ vṛṣabha skandau cottare devinandikau |
śākhāmūle ca tatrasthaiḥ praśāntaśikharau yadā || 241 ||
parjanyaśokanāmānau bhūtasaṃjīvanāvṛtau |
dhanadaśrīpradau dvau dvau kramātsaṃpūjayedguruḥ || 242 ||
praṇavādi caturthyantaiḥ namontaiḥ svasvanāmabhiḥ |
lokagrahasvasyadvasthā nandinaṃ ca dvayaṃ dvayam || 243 ||
ravitrayaṃ yugaṃ vedaṃ lakṣmīrgaṇapatistathā |
yāgamūle marāścaite tiṣṭhanti pratitoraṇam || 244 ||
yāgasaṃrakṣaṇāyaiva pratyūhāmardanāya ca |
pūrvāditi kramādvāpi cāyudhānyapi cārcayet || 245 ||
p. 926)
śaktiṃ cāpi tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām |
triśūlaṃ cakramambhojaṃ patākā ca yathā kramam || 246 ||
oṃ hūmiti cavonya vajrāya ca tathaiva ca |
huṃphaṇṇamo'ntāstramantraṃ mantrairevaṃ samarcayet || 247 ||
oṃ hūṃ hūṃ śaktaye huṃphaṇṇamaḥ |
oṃ hrūṃ hrūṃ daṇḍāya huṃphaṇṇamaḥ || 248 ||
evaṃ kramādanenaiva mantreṇa tu samarcayet |
kumudaḥ kumudākṣaśca puṇḍarīkākṣaśca vāmanaḥ || 249 ||
śaṃkhakarṇastathā sarvaṃ vetrassumukha saṃjñakaḥ |
supratiṣṭhitanāmā ca gajānāgraṃ vibhāvayet || 250 ||
p. 927)
khaḍgahastaṃ śavārūḍhaṃ nīlotpaladalaprabham |
raktanetraṃ raktapānaṃ nir-ṛtiṃ rākṣasādhipam || 251 ||
śaraccandra pratīkāśaṃ nāgapāśadharaṃ śubham |
anekaratnasaṃyuktaṃ makaropari saṃsthitam || 252 ||
varuṇaṃ paścime bhāge bhāvayennandikeśvara |
viloladhvajahastaṃ ca pītaśyāmatanuṃ śubham || 253 ||
pṛṣadaśva sa bhūtānāṃ prāṇabhūtaṃ samīraṇam |
hayārūḍhaṃ śarva śarvaraṃrīraṃ ca kuberakam || 254 ||
hemavarṇaṃ gadāhastaṃ uttarāśāpatiṃ smaret |
vṛṣārūḍhaṃ tamīśānaṃ triśūlavyāladhāriṇam || 255 ||
p. 928)
śaraccandra pratīkāśaṃ bhasmoddhūlitavigraham |
trilocanaṃ jaṭācūṭa śaraccandrārdhaśekharam || 256 ||
sahasraphaṇasaṃyuktaṃ puṇḍarīkanibhekṣaṇam |
taṭitkoṭi pratīkāśaṃ kūrmārūḍhamanantaram || 257 ||
pūjayet tadadhobhāge cordhve brahmāṇamarcayet |
caturvaktraṃ svarṇavarṇaṃ haṃsārūḍhamanaupamam || 258 ||
akṣamālāṃ ca daṇḍaṃ ca kamaṇḍalu dharaṃ tadā |
stambhamūle ghaṭeṣveva vedadharmādikān nyaset || 259 ||
athavā dikṣu kumbheṣu anantādīṃśca pūjayet |
vardhanīṃ pṛṣṭhanīṃ kumbhaṃ bhrāmayettaṃ śivājñayā || 260 ||
p. 929)
śrāvayet sthāpayet kumbhaṃ vardhanīṃ tadanantaram |
kumbhe sthirāsanaṃ devaṃ śastrāluṃ ca dhruvāsanam || 261 ||
saṃpūjya pūrvavad devaṃ saṃspṛśedudbhavākhyayā |
nijayāgaṃ jagannāthaṃ rakṣa bhaktānukampayā || 262 ||
iti saṃśrāvya rakṣārthaṃ kumbhe khaḍgaṃ nivedayet |
athavā sthaṇḍile kuṃbhe maṇḍale śivamarcayet || 263 ||
maṇḍale ca yathā pūrvaṃ pūjayecchivamavyayam |
maṇḍalasya tu madhye vilikhedaṣṭadalāmbujam || 264 ||
ādyaṃśe karṇikā kāryā dvitīye kesarāṇi vai |
dalasandhi tṛtīyāṃśaṃ caturthaṃ * * * * kam || 265 ||
p. 930)
aṃgulāṣṭakamānena karṇikā tatra vai bhavet |
padmapatradalāgrāṇi gātrāṇi dalasandhayaḥ || 266 ||
caturaṃgulamānena yathā śobhaṃ kramāllikhet |
dalāgraṃ tu dalaṃ nyastvā prativāruṇa maṇḍalam || 267 ||
paritāṅgulenaiva kartavyaṃ nandikeśvara |
śivasyā sanakaṃ tatra vīthyādi sahitaṃ bhavet || 268 ||
vīthyā dvāramathādyena tadardhenāpi cābhavet |
śobhānudvāramānena kapālau kṛtadardhatā || 269 ||
site raktaṃ tathā kṛṣṇaṃ rajataṃ pītaṃ pidhānakam |
* * * * dalāgrāṇi dalagātrāṇi ca kramāt || 270 ||
p. 931)
ayaṃ kulena tatkuryāt karṇikāśca ṣaḍaṃgulam |
śivaṃ tatraiva saṃpūjya gaccheyuḥ kuṇḍa sannidhau || 271 |
mūrtipā svakalāścāpi kuṇḍanābhi puraskṛtāḥ |
kuṇḍasaṃskārakādīni deśikādeśato bhavet || 272 ||
jāpino'pi japeyuste hetimanye tu saṃhitām |
caturvedavido viprāḥ paṭheyuḥ śāntisūktakān || 273 ||
pavamāni sūsūktaṃ ca maitraṃ caiva vṛṣākapiḥ |
prācyāṃ paṭhettu ṛgvedī sarvametatsamaṃ tadā || 274 ||
* * * * * * *ṇḍa devarudramanantaram |
puruṣaṃ gatimetāni sāmavedī tu dakṣinaḥ || 275 ||
p. 932)
rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ viśeṣataḥ |
yajurvedī brāhmaṇastu pratīcyāṃ vai samuccaret || 276 ||
uttare sarvaśīrṣaṃ ca nīlarudraṃ tathaiva ca |
sruvasūktaṃ tathaivāśu japedātharvaṇistathā || 277 ||
deśiko vahnimutpādya kuṇḍaṃ prati vinikṣipet |
agneḥ prāgādikānyāgāt pūrvakuṇḍādibhiḥ kramāt || 278 ||
dhūpadīpaṃ ca rūpaṃ ca kṛte nāgniṃ samuddharet |
deve * * * * * * * * bognau mantarpaṇam || 279 ||
saṃpattyai durnimittānāṃ śāntaye homamācaret |
pūrṇāhutiṃ kramāddatvā pūrvavaccarukumbhakam || 280 ||
p. 933)
kuṇḍaṃ prati yathāyogaṃ kārayeddeśikottamaḥ |
yajamāno'pi pūrvoktabhūṣaṇairbhūṣayecca tāḥ || 281 ||
alaṃkṛtāstu te sarve prayayuḥ snānamaṇḍapam |
padmāsane tu prāyedyāḥ praṇavāsanamadhyame || 282 ||
śivaṃ tatra samāvāhya tāḍayitvā ca kuṇḍayet |
kāṣāyakaruṇā caiva snāpa * * * * tathā || 283 ||
gomūtragomayairvāpi śuddhatoyāntarāntaram |
gandhatoyena phaṭkārahetinā śuddhavāriṇā || 284 ||
bhasmanā vāpi saṃsnāpya pūjayitvā vidhānataḥ |
pādādikaraśuddhiśca mūrtipaiḥ kārayedguruḥ || 285 ||
p. 934)
tanutrajaptapītena vāsasācchādya sāṃpratam |
śuddhapuṣpaiḥ susaṃpūjya nayeduttara vedikām || 286 ||
śayyāsane susaṃveśya kuṃkumāruṇasūtrakaiḥ |
vimṛjya vilikhettatra hemasūcyā guruḥ svayam || 287 ||
kṛta * * * * ṇacāṃgakaśśilpi samuccaret |
ācāryastriṃśatābodhā pādādardhaṃ tathāpi vā || 288 ||
śubhamaṃgaṃ ca kartavyaṃ sarvakāmārtha siddhaye |
liṃgadairghyavikārāṃśe tribhakte bhāgahīnataḥ || 289 ||
saptāre liṃgadeśasya liṃgamastakayugbhavet |
kṣetrāṣṭaṃ cetu cihnaṃ syānmūrdhni bhāktidvayocyate || 290 ||
p. 935)
vaśyabhāgaparivarteṣu cādhobhāgadvayaṃ tyajet |
pṛṣṭhabhāge tu sambaddhaṃ lekhāt saṃbhramaṇādbhavet || 291 ||
ratnaje lohaje vāpi narmadā * * * * * |
* * * * * * * saṃ mīcāna pañcalohake || 292 ||
vyakte tu nayanonmeṣa lakṣma tatsannidhāya vai |
kallakṣmamārgamadhunā ghṛtenāpi prapūrayet || 293 ||
śilpidoṣa * * * vya pūjayelliṃgamuttamam |
śayyābhūṣaṇapātrādi * * * * * * * * || 294 ||
śalākāpāsanaṃ tarpya śilpinaṃ yajamānakaḥ |
bhūṣaṇairvividhaireva gobhiḥ kṣīrasamṛddhibhiḥ || 295 ||
p. 936)
saṃpūjayet tato liṃgaṃ dhūpadīpākṣatādibhiḥ |
gāyantyo maṃgalaṃ nāryo jīvaputrāssabhrātṛkāḥ || 296 ||
savye ca vyomahastena sūtreṇādya kuśena vā |
spṛṣṭvā ca rocanāṃ datvā kāryanirmartsanādikam || 297 ||
dhānyaiśca lavaṇaiścāpi śuddhaikaśśarkarādibhiḥ |
santoṣayecca kartā tu vividhaiḥ svarṇadānakaiḥ || 298 ||
deśiko mūrtipaissārdhaṃ praṇavena hṛdāthavā |
mṛtsnāgomayagomūtra bhasmabhissalilāntaram || 299 ||
pañcagavyena saṃsnāpya pañcāmṛta purassaram |
kāṣāyavāriṇā caiva nirmasti tadanantaram || 300 ||
p. 937)
sarvauṣadhijale naiva śubhapuṣpaphalānvitaiḥ |
ratnaśṛṃga suvarṇādi vāribhiścābhiṣecayet || 301 ||
sahasradhāraṇāyena divyauṣadhijalena ca |
gaṃgāditīrthatoyena padadena ca vāriṇā || 302 ||
kākārṇavādibhiḥ kuṃbhaiḥ śivakuṃbhajalena ca |
nirmatsalaṃ vilepaṃ ca sugandhaiścandanādibhiḥ || 303 ||
brahmāṃgaiśca śubhaiḥ puṣpaiḥ varmaṇāraktapīḍanaiḥ |
aghoreṇa tu nīrājya bhasmanā tilakaṃ bhavet || 304 ||
nṛttaiśca gītairvādyaiśca brahmaghoṣādi maṃgalaiḥ |
jalajīrakadhātrādi pūrvairapyādiṣūcitaiḥ || 305 ||
p. 938)
saṃtuṣṭamarcayettatra japastutyādi maṃgalaiḥ |
puruṣeṇa viśeṣeṇa samācamya padā tadā || 306 ||
evaṃ devaṃ ca saṃbrūyāduyatāṃ bhagavāniti |
tato rathaṃ samāropya maṇḍapaṃ purameva vā || 307 ||
śatāṃgāgre ca kartāraṃ deśikaprokṣite kale |
vrajanṛṣyādibhissārdhaṃ rathamārgānusāribhiḥ || 308 ||
vastrādi hemaratnādi saptabrūhi * * * kān |
nṛttagītādibhiścaiva mālābhiśca sugandhibhiḥ || 309 ||
vittānusārataścaiva dīpaṃ ca parito bhavet |
pūrvaṃ tu maṇḍapadvāraṃ tatra bhadrāsanasthitān || 310 ||
p. 939)
śivaṃ samāṃ ca saṃpūjya kṛte svastyayane sati |
* * * * * paścime nyasya śilāṃ vai saṃjñatām || 311 ||
paścimāsye vidhistvevaṃ pūrvāsye tadviparyayam |
tatra śastraśatāllabdha nidrākumbhadhruvāsanam || 312 ||
saṃkalpya śivakoṇe ca datvārghyaṃ hṛdayena tu |
paścāt skaraṃ phalaśirasā ca * * * * * * || 313 ||
* * * * * * * * * * pakaraṇādi yat |
padatāṃ ca grahādīni hṛdā dadyātsvaśaktitaḥ || 314 ||
abhyaṃgāya ghṛtakṣaudra yuktapātraṃ padādige |
tatra sthito guruḥ paścāt ṣaṭtriṃśattatvasaṃcayam || 315 ||
p. 940)
śaktyādyavaniparyantaṃ svatatvādhipasaṃyutam |
vinyasya puṣpamālābhiḥ tripuṇṭraṃ parikalpayet || 316 ||
āthā sandeśa * * * * * * * * * * * |
* * * *ṇa vinyasye darghyaviddhyā śivātmanā || 317 ||
* * * * * rāṃścāpi pūrvādikramato nyaset |
bhūvahniyajamānārka jalavāyu niśākarāt || 318 ||
vyomamūrti svarūpāstāṃ nyasettadadhināyakān |
śarvaṃ paśupatiṃ cograṃ rudraṃ bhavamatheśvaram || 319 ||
mahādevaṃ ca bhīmaṃ ca mantrastatvārtha nāmakān |
* * * * * * rasa pavasāśca trirātrika || 320 ||
tāraṃ * * * * * * * * * * * * * * |
p. 941)
athavā pañcame kuṇḍamūrtiḥ pa * * * * set |
kṣma * * * * * * * * * * * * * stathā || 321 ||
brahmāṇaṃ viṣṇurudrau ca īśvaraṃ ca sadāśivam |
sṛṣṭi krameṇa bhogāya muktyarthaṃ viparītakam || 322 ||
mumukṣorvanivṛttyādyā ajātādyāstadīśvaraḥ |
tatra dvayaṃ nyasedvāpya sarvatra dvyasakāraṇam || 323 ||
viśuddhe'dhvani vidyeśā na śuddhe lokanāyakāḥ |
draṣṭavyā mūrtipāścaite bhogino ma * * * * || 324 ||
thevāṣṭa * * * * * pañcatrīṇi yathākramam |
kṛtasnātā * * * * candanādi * * * * || 325 ||
p. 942)
* * * * * * * dya bhagacihneṣu randhrake |
raktapañcaka saṃyuktaṃ liṃgasyottarataḥ sthitān || 326 ||
liṃgavatkṛtavinyāsān vidhivat samapūjayet |
kṛtasnānādikāntadvā liṃgamūle śivāṃ nyaset || 327 ||
kṛtasnānādi saṃskāraṃ śaktyantatva vṛtaṃ tathā |
tārapūrvaṃ ca mūsūṃhrīṃ madhyādanyatamena ca || 328 ||
kriyāśaktinibhāṃpiṇḍaṃ śiśalā * * * * * |
* * * * * * kuryād bhasmadarbhatilairyutaḥ || 329 ||
dikpati * * * * tra rakṣā * * * * ktaye |
oṃ hrīṃ hrāṃ saḥ oṃ hāṃ bhauri rudra ityete svāhetyapi ca piṇḍikām || 330 ||
p. 943)
oṃ hāṃ ādhāraśaktaye namaḥ oṃ hāṃ vṛṣabhāya namaḥ |
dhārikā dīptamatyugrā jyotsnā cetāsalotkaṭā || 331 ||
dhātrīvihitamūrtīśā nyasedvā pañcanāḍikā |
vāmā jyeṣṭhā kriyājñāni ceṣṭā tisro'thavā nyaset || 332 ||
kriyājñāni * * * * * * * * * * * * |
mā mokṣā kṣayānidrā mṛtyuṃ māyābhaya tha cakratā || 333 ||
* thavā kriyājñāni tathaiścāvā vināyakāḥ * |
ātmavidyāśivākhyeṣu triṣu mūrtiṣu vinyaset || 334 ||
atrāpi piṇḍikā brahma śilidhiṣṭa yathāvidhi |
gauryādi mantrakaireva pūrvavatsaṃprapūjayet || 335 ||
p. 944)
kuṇḍapārśve tato gatvā nyāsaṃ kuryādyathā vidhi |
kuṇḍasya madhye deveśaṃ mekhalāsu mahatsvaram || 336 ||
nā * * * * * * * * * * ṣṭhe ca vinyaset |
kalaśe sthaṇḍile * * * * * dhānamā * * || 337 ||
* * * * * * * * * * * sava mudgatām |
gacchanti śūnyamārgeṇa nissaranti samudgatāḥ || 338 ||
śūnyamārgeṇa gacchanti svasyatāṃ tatra cintayet |
saṃdhyeyaṃ mūrtipaistatra cānyonyaṃ nandikeśvara || 339 ||
ādhāraśaktiṃ saṃpūjya kuṇḍe santarpya ca kramāt |
tatvaṃ tatveśvarānmūrtiṃ mūrtīśāṃśca ghṛtādibhiḥ || 340 ||
p. 945)
tarpayitvātha saṃpūjya * * * saṃhitāṇubhiḥ |
pūrṇāhutyā sahasraṃ ca śataṃ vā cāpi homayet || 341 ||
* * * * śvaraṃ mūrti * * * * * * * * |
* * * tarpya juhuyāt sannidhau mūrtipānapi || 342 ||
pañcabrahmaṣaḍaṃgaiśca dravyakālātmanorataḥ |
śāntikumbhe jalaiścāpi prokṣayet kuśamūlataḥ || 343 ||
saṃspṛśya liṃgamūlaṃ ca japaṃ kuryācca saṃkhyayā |
vidadhyāt sannidhānārthaṃ hṛdā rodhāvakuṇṭhanam || 344 ||
kavacena tadā kuryān mūrtipāṃśca viśeṣataḥ |
* * * * * saṃśodhya viṣṇuṃ śauca viśuddhaye || 345 ||
p. 946)
pūrvavaddhomasaṃkhyādi * * * * * * * * |
* * * * * * * * * * madhyāgrataḥ spṛśet || 346 ||
yathā saṃkhyaṃ ca sandhānaṃ tadidānīmihocyate |
oṃ hāṃ hāṃ vaṃ oṃ oṃ oṃ vāṃ vahnimūrtaye namaḥ || 347 ||
kramāttu yajamānādi mūrtibhiścāpi sandhaye |
pañcamūrtyā pyevaṃ sandhānaṃ hṛdayādibhiḥ || 348 ||
svadhābījaiśca mūlena jñeyaṃ tatvatrayātmake |
vṛddhyā vṛkṣe'pi vainaṃ * * * gaccha svayaṃ naraiḥ || 349 ||
pratyekaṃ bhāgaśuddhyarthaṃ śataṃ homaṃ ca śatam |
hutvā yadyatkṛtaṃ karma śivaśrotre nivedayet || 350 ||
p. 947)
karmaitatkathitaṃ hyetat cicchaktyai ca mayā prabho ! |
oṃ namo bhagavate rudrāya rudrāmovitkṛte || 351 ||
vidhiṃ pūrvama * * * śaktyā pūjyarkagṛhyatā |
oṃ hrīṃ śāṃkarī pūraya svāhā * * * * * * || 352 ||
piṇḍikāyāṃ nyasedevamadhiliṃge nyase * * |
* ṇaśaktiṃ kriyāśaktiṃ piṇḍe thaiva ca vigrahet || 353 ||
ādhārara * * * * * * * * * * * * |
saptarātraṃ vā pañcarātraṃ trirātrakam || 354 ||
ekarātramathovāpi yadvā sadyo'dhivāsitam |
adhivāsa vihīnaśced yogo niṣphalamāpnuyāt || 355 ||
p. 948)
svasvamantraiśca hotavyamāhutīnāṃ śataṃ śatam |
digbaliṃ vidhinā kuryācchivakumbhaṃ ca pūjayet || 356 ||
adhivāsavidhistvevaṃ kṛto'yaṃ nandikeśvara |
* * * * * * paścāt kṛtanityavidhiḥ svayam || 357 ||
dvārapūjāṃ ca kuryācca pū * * * * * * caret |
samabhyarcya ca dikpālānśivakumbhaṃ ca vardhanīm || 358 ||
liṃgamagniṃ ca saṃpūjya aṣṭapuṣpikayā kramāt |
gacchecchivājñayā tatra prāsādaṃ śastramuccaret || 359 ||
huṃphaḍantāstramantreṇa * * * ni nivārayet |
liṃgaṃ na madhye sthātavyaṃ vedaghoṣa viśaṃkayā || 360 ||
p. 949)
madhyāntastāt parityajya vardhanāya ca * * * |
tasmādīśānamāśritya śilāṃ madhye niveśayet || 361 ||
mūlena tāmanantākhya vinyasedacalāṃ śilām |
athavānena mantreṇa śivasyāsana rūpiṇīm || 362 ||
oṃ naro vyāpini sthire cale dhruve hrīṃ svāhā |
śivājñayātvayā cedā sthātavyamihasantatam || 363 ||
ityu * * * * dhyacya nirudhyādrodhamudrayā |
vajrādīni tato cāntāni tathośīrādikauṣadhau || 364 ||
hemādi lohakāṃ * * * * * * dikāṃstathā |
pūrvoktadhānyarāśīṃśca kramā ca viracayya ca || 365 ||
p. 950)
pra * * * * viktastu lokapāleśa mantrakaiḥ |
pūrvādicāṣṭagātreṣu kramādekaikaśaḥ kramāt || 366 ||
svarṇaṃ vā tāmrajaṃ kūrmaṃ vṛṣaṃ vā dvārasammukham |
sarittaṭamṛdā yuktaṃ parvatāgramṛdādi vā || 367 ||
* * * madhyagartāyāṃ yavāṃ meruṃ suvarṇakam |
madhukākṣata saṃyuktaṃ añjanena samanvitam || 368 ||
rājatāṃ pṛthvīṃ yadvā yadvā va * * * * * * |
sarvabījasuvarṇābhyāṃ samāyuktaṃ vinikṣipet || 369 ||
hemaṃ cara * * * * * * * * ratnamantrataḥ |
vede navasya śaktyādi śaktiparyantamāsanam || 370 ||
p. 951)
kalpayetpāyasenātha kṣipedgudguluvāthavā |
svabhūmācchādya vastreṇa kavacenāstrarakṣaṇam || 371 ||
datvā baliṃ dikpatibhyaḥ samācchānte gurussadā |
śīlāsūtrajadoṣasya śāntaye mūlamantrataḥ || 372 ||
śataṃ samyak ca juhuyādastramantreṇa vāthavā |
pratyekaṃ vāstudevānāṃ tṛṇena juhuyātkramāt || 373 ||
hṛdā devaṃ samutthāpya māna * * * * * taiḥ |
svabandhusahitaḥ kartā pāścātyo daivato'pi vā || 374 ||
paribhramātha prāsāda grāmādīn kramaśopi vā |
liṃgaṃ sthāpya jalebhadrāṃ bhadrāsyai cārdhamuttamam || 375 ||
p. 952)
prāsādaṃ ca nayetpaścād ratnagarbhaṃ viśeṣataḥ |
dvāreṇa dvārabandhe ca dvāradeśena tadvinā || 376 ||
śilāśūre dvārabandhe tadūrdhvenātha tadvite |
dvārasparśādvisṛjyaiva dvāreṇaiva śayet || 377 ||
ayameva vidhirjñeyo vyaktaliṃge'pi sarvataḥ |
gṛhe praveśastaddvārārikairapi samīritam || 378 ||
apadvārapraveśe tu gotrakṣayamanantaram |
kartustvantu vināśāya mataśśāntiṃ samācaret || 379 ||
jīrṇādidoṣa duṣṭaḥ syādapadvāreṇa nirmitam |
dvārābhimukha māpyāpi pīṭhe liṃgamanantaram || 380 ||
p. 953)
maṃgalaistūryanirghoṣairakṣatairdūrvayārcayet |
prītottihyātha deśiko mūrtipaissaha || 381 ||
candanaiḥ kuṃkumairvāpi viliptvā yantradhāriṇam |
dhyātvaikyaṃ śaktiśivayośśivayogī ca lambanam || 382 ||
layāntamūlamuccārya sṛṣṭyārṣaścabhre niveśayet |
ryaṃśena brahmabhāge vā yadvātryaṃśadvayena ca || 383 ||
ardhena cāṣṭamāṃśena sarvasyādhaḥ praveśanam |
sīsakaṃbhamapīḍāyātha dīrghāntārbhassamaṃ hitaḥ || 384 ||
pūrvaśca śṛṃgavālukābhi sthira * * rūpiṇīm |
śaktyantamūlamuccārya nyaseddṛṣṭvā ca niṣkalam || 385 ||
p. 954)
liṃgavat sthāpyamānaṃ tu yāṃ yāṃ diśamupāśrayet |
tattaddigīśamantreṇa pūrṇāṃ taṃ dakṣiṇānvitam || 386 ||
bhrāmatte ca sphuṭī vaktre śabdoccāreṇa saṃyute |
śataṃ mūlena kartavyaṃ ardhavāreṇa vā bhavet || 387 ||
anyeṣvapi ca deśeṣu evaṃ śāntiṃ samācaret |
liṃgokta nyāsake kuryāddoṣaśāntyai viśeṣataḥ || 388 ||
* * * * * * * * piṇḍaṣvaṣyā ca vinyaset |
vālukābhiśca bhūsandhiṃ pūrya yajñānu lepanāt || 389 ||
deśiko mūrtipaissārdhaṃ śānti kumbhajalārdhataḥ |
saṃsnāpya kalaśainyastaistadvat pañcāmṛtādibhiḥ || 390 ||
p. 955)
candanādyaiḥ susaṃlipya śivaṃ saṃpūjya deśikaḥ |
umāmaheśa mantrābhyāṃ kausparśe liṃ * * * * || 391 ||
* * * * * * * * tatvatrayamatho nyaset |
ca kuryā * * * * * * * śaktiṃ ca pīṭhake || 392 ||
evaṃ kramācca vinyasya pūjayejjagadīśvaram |
kuṃkumāgarukarpūraiḥ samālabhyātha bhūṣaṇaiḥ || 393 ||
sājyaṃ guggulu dagdhvāca vyāpyatvena śivaṃ nyaset |
dhūpadīpaṃ ca naivedyaṃ hṛdayena phalāni ca || 394 ||
nivedyaṃ ca tataḥ kuryāt samā * * * * * * |
* * datvā japaṃ kuryād nivedya * * * * * || 395 ||
p. 956)
praṇamyaivaṃ bahirgatvā praṇavena hṛdā'thavā |
vṛṣabhaṃ sthāpayet paścāt pūrva * * * * hunet || 396 ||
ṛṇādi doṣamokṣārthaṃ tato mṛtyājitaṃ niśa |
hutvā śive * * * * śāntyarthaṃ pa * * prabho ! || 397 ||
hiraṇya paśubhūtyādi hetave * * * * * |
mahotsavaṃ ca dānaṃ kuryāddina catuṣṭayam || 398 ||
homayen mūrtipaissārdhaṃ trisandhyaṃ tu dinatrayam |
turīye ca dine caiva pūrṇayā bahurūpiṇā || 399 ||
caruṃ ca nirvapetpaścān nivedyaṃ tadanantaram |
sarvakuṇḍeṣu saṃpātāhutiṃ śodhitaṃ haret || 400 ||
p. 957)
tṛtiye * * * * * nirmālyaṃ ca tadūrdhvataḥ |
nirmālyāpanayaṃ kṛtvā snāpayitvā prapūjayet || 401 ||
svamantravarjanaṃ kuryālliṃgaṃ caitanya saṃyutam |
asādhāraṇaliṃgeṣu kṣamasveti visarjanam || 402 ||
āvāhanamabhi vyakti sa sadyaśśaktirūpataḥ |
pratiṣṭhānte ca kartavyaṃ sthirādyāhuti saptakam || 403 ||
sthirasvadhāprameyānāṃ adhibodhastathaiva ca |
nityotha sarvagaiścaiva nīrāśī tṛptayeva ca || 404 ||
śivasya saṃnidhānārthaṃ śṛṇuhyetān prakīrtitān |
oṃ namaḥ śivāya * * * * * * * * * * || 405 ||
p. 958)
* * kramācca hotavyaṃ svāhāntena guṇena ca |
saṃpādyaivaṃ vidhāyaiva śivakumbhavadavyayam || 406 ||
ghaṭadvayaṃ ca tanmadhyādeka kumbhaṃ yathābhavam |
saṃsnāpya taddvitīyaṃ tu yajamānābhiṣecane || 407 ||
dhārayettu baliṃ datvā samācamya bahirvrajet |
śivājñayā bahirgatvā jagatī bāhyataḥ śubhaiḥ || 408 ||
aiśānyāṃ caṇḍadhāmāpi vidhinā kārayedguruḥ |
bhagapramāṇayukte ca svapīṭhe kalpitāsane || 409 ||
* * * * dhivaktena brahmāṃgairarcayetkramāt |
uktāni pūrvamaṃgāni brahmāṇi tvayanaṃ vinā || 410 ||
p. 959)
oṃ vaṃ sadyojātāya huṃ phaṇṇamaḥ |
oṃ saṃ vāmadevāya huṃ phaṇṇamaḥ || 411 ||
oṃ cuṃ aghorāya huṃ phaṇṇamaḥ |
oṃ ceṃ tatpuruṣāya huṃ phaṇṇamaḥ || 412 ||
oṃ coṃ īśānāya huṃ phaṇṇamaḥ |
namaskāreṇa santarpya nivedyaṃ ca japaṃ tathā || 413 ||
vijñāpya bhaktisaṃyukto yāvat saṃnidhayet tadā |
tatratvaṃ sannidhīgrāhyā deva * * * * * * || 414 ||
* * sādena caṇḍeśa tatsarvaṃ paripūraya |
calaliṃge ca lohe ca bāṇaliṃge svayaṃbhuvi || 415 ||
p. 960)
na caṇḍo'dhi kṛtastatra viśeṣādratnagarbhake |
advita bhāvanāyukte sthaṇḍile ca tridhāvadhi || 416 ||
caṇḍamevaṃ ca saṃsthāpya caṇḍadoṣanivṛttaye |
bandhudārasutairyuktaṃ kartāraṃ sa parigraham || 417 ||
sthāpayet pūrvakumbhena sthāpako deśikottamaḥ |
śivavatpūjanaṃ kuryād yajamāno'pi deśikam || 418 ||
* * * * * * * * * gurossantoṣa hetave |
gurussantoṣahīnaśced yajamāno'pi niṣphalaḥ || 419 ||
mūrtipāśca dvijāścāpi daivajñaṃ śilpinaṃ tathā |
dakṣiṇāśca tato dadyād yathā śaktyā viśeṣataḥ || 420 ||
p. 961)
andhānkumbhāṃśca kṛpaṇākuṣṭhavyādhyādi pīḍitān |
toṣayecca viśeṣeṇa yajamānaḥ svayaṃ tathā || 421 ||
guruḥ kartuśca saṃtuṣṭaḥ phalamevaṃ pradarśayet |
pratimāliṃgadevīnāṃ yāvantaḥ paramāṇavaḥ || 422 ||
tāvadyuga sahasrāṇi śivaloke mahīyate |
* * * * pradaṃ nityaṃ śivaliṃgapratiṣṭhitam || 423 ||
yadatra sanmukhībhāve coditaṃ bhagavanmayā |
kṣamasva nādya tatsarvaṃ kāruṇyāmbunidhirmama || 424 ||
evaṃ devāya vijñāpya bhaktiyukto gurustathā |
pratiṣṭhāṃ puṇyakaṃ yattu sphurannakṣatra suprabham || 425 ||
p. 962)
jalapuṣpakaropetaṃ svakareṇa samarpayet |
paścāt pāśupataṃ japtvā praṇamya śivamavyayam || 426 ||
* * * balibhistatra sannidhāpanarodhayet |
sthātavyaṃ bhavatā tāvad yāvat sa * * * * * || 427 ||
* * * deśikaḥ śilpa pātrādikamathā haret |
svasvamantraiśca devāśca sthāpyāstatra viśeṣataḥ || 428 ||
ādyakṣareṇa bhedādyā tatvavyāpitabhāvitaḥ |
sādhyādi devā ṛṣayaḥ nakṣatraṃ kiṃ narastathā || 429 ||
bhūtatvān nirmitāścaite viśeṣānnandikeśvara |
gaṅgā ca yamunā caiva nadī caiva sarasvatī || 430 ||
p. 963)
jalatatva viśeṣeṇa sthitā vai nandikeśvara |
* * * * * * nāñca sthānaṃ tatra vyavasthitam || 431 ||
manobuddhipradānāste tritatva brahmaṇaḥ punaḥ |
* * * va gaṇadādrī nāgakeśara janmanām || 432 ||
manodhīśuddhavidyānta padaṃ gaṇapatestathā |
māyāntaṃ ravirevaṃ syādāntaraṃ śaktireva ca || 433 ||
śaktyantaṃ śivasaṃsthānaṃ liṃge caitadviśeṣaṇam |
arcanā * * rāntaṃ vai kūrmādyāsana pūrvakam || 434 ||
paṃcaratnādikaṃ cāpi garte caiva vinikṣapet |
śivaliṃgaṃ ca kartavyaṃ anyabrahma * * * * || 435 ||
p. 964)
garbhaṃ bhajya ṣaḍbhāgaṃ pṛṣṭhe caikaṃ visarjayet |
pañcamāṃśaṃ tu saṃ * * * * * * * * * * || 436 ||
* * * * viśeṣeṇa dhāranābhirviśudhyati |
āsanaṃ snānapādyādi ratnanyāsādikaṃ tathā || 437 ||
nirambubhiśca kartavyaṃ bhāvanā mudrayā tathā |
calaliṃge viśeṣeṇa tribhirvā pañcabhistathā || 438 ||
pīṭheva * * * * * * * cchāyāṃ tu te śṛṇu |
bhāgatraye dvayevāpi kartavyaṃ nandikeśvara || 439 ||
sa pīṭheṣvapi tadvat syāt liṃgeṣu * * * * * |
sphuṭikādiṃ ca saṃskāro viṣṭamantreṇa kārayet || 440 ||
p. 965)
kiṃ ca brahmasilāyogaṃ manasā parikalpayet |
bāṇasvayaṃbhuvādīnāṃ pīṭhasaṃskāra varjanam || 441 ||
sthāpanaṃ saṃhitāmantranyāsahomaṃ ca kārayet |
paiṣṭikammṛṇmayādīnāṃ kṣaṇaliṃgaṃ tathā bhavet || 442 ||
prokṣaṇādīṃśca kṛtvā saṃpūjayettadā |
mantrānātmani saṃsthāpya tajjale prakṣipet punaḥ || 443 ||
saṃvatsareṇa ta * * * * * nandikeśvara |
ityacintyaviśvasādākhye pratiṣṭhālakṣaṇaḥ paṭalaḥ ||
p. 966)
maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara |
devīṃ saṃsnāpya śayyāyāṃ adhiropya ca pūrvavat || 1 ||
brahmarandhrāllalāṭāntaṃ lalāṭāddhṛdayāvadhi |
hṛdayānnābhi paryantaṃ nā * * * * * vadhi || 2 ||
jānubhyāmaṅghriparyantaṃ mūrtyādi viniveśanam |
ātmavidyā śivāntaṃ tu kuryādīśāna veśanam || 3 ||
nyastvā * * * * * pi aparākhyāmanantaram |
kramāddhutvā ca pītvā ca sandhyāyāmamanantaram || 4 ||
vyāpikāṃ * * * dhyātvā nyastaratnādikāṃ tathā |
paścātsaṃsthāpya deveśīṃ tasyāmeva niyojayet || 5 ||
p. 967)
svamantreṇa kriyāśakti rūpāttāṃ sṛṣṭiyogataḥ |
kriyāśaktiṃ tato nyasyed * * * * nya rūpiṇīm || 6 ||
vigrahe ca tato nyasyed vyāpinīṃ śaktirūpiṇīm |
amukeśī ca nāmāṃ ca samālabhya ca pūjayet || 7 ||
* * * * * * mantrā bhavatyeva na saṃśayaḥ |
oṃ āṃ ādhāraśaktyai namaḥ * * * * * * * || 8 ||
oṃ rāṃkanda * * * * nālāya * * nāyanaḥ |
oṃ ḹṃ vairāgyāya namaḥ | oṃ ḹṃ aiśvaryāya namaḥ || 9 ||
oṃ ṛṃ adharmāya namaḥ | oṃ ṝṃ ajñānāya namaḥ |
oṃ ḹṃ avairāgyāya namaḥ | oṃ lūṃ anaiśvaryāya namaḥ || 10 ||
p. 968)
oṃ * dhacchadanāya namaḥ | oṃ aṃ ūrdhvacchadanāya namaḥ |
oṃ hāṃ padmāya namaḥ | oṃ hāṃ kesarebhyo namaḥ || 11 ||
oṃ hāṃ karṇikāyai namaḥ | oṃ hāṃ puṣkarebhyo namaḥ |
oṃ hrīṃ prājñyai namaḥ | oṃ hrīṃ jñānyai namaḥ || 12 ||
* * * * * yai namaḥ | * * vāgaiśvaryai namaḥ |
oṃ hrīṃ jvālinyai namaḥ | oṃ hrīṃ vāmāyai namaḥ || 13 ||
oṃ hrūṃ jyeṣṭhāyai namaḥ | oṃ hrūṃ raudryai namaḥ |
navaśaktīrimā nyasya devī dhyānaṃ ca kārayet || 14 ||
hemavarṇāṃ sakusumāṃ candanādi vilepitām |
caturbhujāṃ triṇetrāṃ ca sarvalakṣaṇa saṃyutām || 15 ||
p. 969)
anekābhara * * * * * * * * * * * |
evaṃ dhyātvā jagaddhātrīṃ gauryābha * * * * * || 16 ||
oṃ gauṃ gauryai namaḥ | * * * * * * * * namaḥ |
oṃ hrīṃ hrīṃ saḥ mahāgauri rudradayite namaḥ || 17 ||
onnamo gauri rudradayitāyai svāhā |
iti mūlamantraḥ | oṃ gāṃ hṛdayāya namaḥ || 18 ||
oṃ gīṃ śirae svāhā | oṃ gūṃ śikhāyai vaṣaṭ |
oṃ gaiṃ kavacāya hum | oṃ gauṃ netratrayāya vauṣaṭ || 19 ||
oṃ gaḥ astrāya phaṭ | oṃ sīṃ jñānaśaktaye namaḥ |
oṃ siṃ namaḥ |
* * * mantra pūrvoktaḥ subhagādyā anantaram || 20 ||
p. 970)
* * * * subhagāyai namaḥ | sūṃ kāminyai namaḥ |
oṃ saiṃ kāmamālinyai namaḥ | * * * * * * * || 21 ||
etā gaurīsamānāsyuḥ śaktayo nandikeśvara |
evaṃ dhyātvā susaṃpūjya sugandhaiḥ kusumākṣataiḥ || 22 ||
nivedya vedanādīni pūrvavannandikeśvara ! |
ityacintyaviśvasādākhye gaurīpratiṣṭhāvidhirekona ṣaṣṭitamaḥ paṭalaḥ ||
* * * * * * ṣvāsa śṛṇutvaṃ nandikeśvara ! |
vidyāntāsanaśarya * gaṃsa trayamatho nyaset || 1 ||
p. 971)
īśvaraṃ tatra vinyasya vyomādi kṣmāntapañcakam |
śuddhyādi pūrvavatkuryāt kṛtvā piṇḍaṃ ca pūrvavat || 2 ||
sa deśa padaparyantaṃ vinyastaṃ ratnapañcakam |
śaktyā ca sarvato mukhyāssaṃsthāpya vidhivattataḥ || 3 ||
sthāṇunā vidhivatsūryaṃ śaktyantaṃ sthāpayedguruḥ |
* * * * myaṃ tathā * * kṣantaṃ nāma dhārayet || 4 ||
sūryamantrāstuṣṭavyā sthā * * * * * * * * |
* * * * * * * * vakṣyehaṃ nandikeśvara || 5 ||
ārāme cālaye vāpi puṇyadeśe manorame |
ātmārthaṃ ca parārthaṃ ca sthāpanaṃ ca vidhīyate || 6 ||
p. 972)
parārthe vyacalatvaṃ vai viśeṣatvācca kīrtitaḥ |
maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara ! || 7 ||
pūrvādīśāna paryantaṃ parivāramathocyate |
unmattaṃ lalitaṃ bhīmaṃ tīkṣṇadaṃṣṭraṃ namam || 8 ||
vi * * * * * * * * * * * * * bhavet |
vikaṭaṃ bhīmasaṃjñaṃ ca dvārapārśve prakalpayet || 9 ||
kumbhodakaṃ ca nirmālya dhāraṇaṃ caiva deśike |
āmodaśca pramodaśca sumukho durmukhastathā || 10 ||
avighno vighnarājaśca bhakṣyāśī pañcahastakaḥ |
aṣṭamūrtyadhipā hyete athavā hastivaktrakaḥ || 11 ||
p. 973)
vimekha
bhūtarūpau dvārapālau dvibhujau haladaṇḍakau |
daṃṣṭrākaralavadanau * * * skandapādakau || 12 ||
madhya padme gaṇādhyakṣaṃ sarvatāropaśobhitam |
gajānano mahākāyaḥ pralambodara saṃyutaḥ || 13 ||
vyālayajñopavītī ca hṛsvaja.ghādvayānvitam |
sandhyābhrasannibhovāpi nīlanīraruhaprabhaḥ || 14 ||
taptakāṃcana saṃkāśaḥ śuddhasphaṭika sannibhaḥ |
śyāmavarṇamayo vāpi yatheṣṭaphalayogataḥ || 15 ||
pāśāṅkuśau svadantaṃ ca laḍḍukaṃ cotpalaṃ tathā |
kirīṭa makuṭopetaṃ śuklayajñopavītavān || 16 ||
p. 974)
sarvābharaṇa saṃyukto netratraya virājitaḥ |
pīṭhasthaṃ mūṣikasthaṃ vā sihmasthaṃ vātha kalpayet || 17 ||
beraśuddhiṃ tataḥ kṛtvā grāmādīnāṃ pradakṣiṇam |
jalādhivāsanaṃ kuryāllambakūrca samanvitam || 18 ||
aṣṭakumbhan nyaset paścānnarmadādyaṣṭatīrthakam |
kuṇḍāni pañcakaṃ caivamathavā parikalpayet || 19 ||
śilpinodvāsanaṃ kṛtvā puṇyāhaṃ vācayeddvijaiḥ |
jalādānīya vighneśaṃ snānavedyāṃ tu vinyaset || 20 ||
maṇḍapasyottare bhāge snapanaṃ pūrvavaccaret |
rakṣāsūtraṃ ca badhvā tu mūlamantraṃ paṭhedbudhaḥ || 21 ||
p. 975)
saṃśirodeśaparito parito'ṣṭaghaṭān nyaset |
navaratnādikaṃ nyastvā vāsābhyāṃ kramaveṣṭanam || 22 ||
pātrahomādipuṣpādyaistarpayejjuhuyāttataḥ |
samidājya carūṃścaivaṃ aṣṭadravyaiśca homayet || 23 ||
sahasramardhamardhaṃ vā śatamaṣṭottaraṃ tu vā |
mūlamantrāddaśāṃgānāṃ * * * * ntu vikriyā || 24 ||
mūrtipānāṃ tadardhaṃ syāt tatvatatveśahomakam |
svasvamantreṇa śāntyarthaṃ prokṣaṇaṃ kārayedguruḥ || 25 ||
darbhaissaṃsparśanaṃ vāpi pratibhāgaṃ samācaret |
āsīnāsanamevaṃ hi prātaḥkāle guruḥ svayam || 26 ||
p. 976)
nityakarmadvayaṃ kṛtvā maṇḍalādi praveśanam |
uddhṛtaṃ vighnarājānaṃ kumbha vahnyādimarcayet || 27 ||
prāyaścittamaghoreṇa śataṃ vā homamācaret |
pūrṇāhutiṃ ca juhuyāt praviśedbhagavānguruḥ || 28 ||
ratnauṣadhyādi saṃyuktāṃ śilāṃ brahmamayīmapi |
pūrṇān nyastvā tataḥ paścādvighnarāja pratiṣṭhitam || 29 ||
prāyodvighnasya mūlena mantreṇa ca samarcayet |
sumuhūrte viśeṣeṇa mantranyāsādikaṃ caret || 30 ||
calaṃ cet snānavedyāṃ tu mantranyāsādikaṃ bhavet |
tattatkumbhodakaiścaiva tattaddeśe'bhiṣecayet || 31 ||
p. 977)
tatvamūrttyādi vinyāsaṃ pūrvavatkārayedguruḥ |
evaṃ ca snapanaṃ kṛtvā naivedyaṃ ca nivedayet || 32 ||
ācāryaṃ pūjayet paścānmūrtipāṃśca viśeṣataḥ |
vastrahemāṃgulīyādyaiḥ stoṣayedguru mūrtipān || 33 ||
vighneśasthāpanāt sarvasiddhayaśca bhavanti hi |
ityacintya viśvasādākhye vighneśa sthāpanavidhi paṭalaḥ ||
sthāpanaṃ tava nandīśa ! bhuktimuktiphalapradam |
triṇetraṃ caturbhujaṃ śāntaṃ kṛtāñjali puṭasthitam || 1 ||
p. 978)
mṛgaṃ ca paraśuṃ caiva karālambita vetrakam |
jaṭāmakuṭa saṃyuktaṃ namāśuśriṃ * * * * kham || 2 ||
vāme tu suyaśādevī saṃyuktaṃ lakṣaṇānvitam |
bālenduśekharaṃ caiva kālakaṇṭhavirājitam || 3 ||
bālasūrya pratīkāśaṃ rudrākṣairlakṣaṇānvitam |
devīṃ ca śyāmavarṇābhāṃ sarvālaṃkārasaṃyutām || 4 ||
aṃkuraṃ ratnavinyāsamadhivāsādikaṃ tathā |
śayanāropaṇaṃ caiva pūrvavannandikeśvara || 5 ||
devasya purataḥ kumbhānvedimuddiśya vardhanīm |
vasukumbhān nyaseddikṣu * * rāṃścāpi pūjayet || 6 ||
p. 979)
tritatvamaṣṭamūrtiśca mūrtīśān śivavan nyaset |
vāmabījāṃga saṃyukta devaṃ devyāśca śaktimat || 7 ||
homakarma vidhātavyaṃ pūrvavadratnagarbhakam |
prabhāte mūrtipaissārdhaṃ snāpayedvidhinā guruḥ || 8 ||
gandhapuṣpādikaṃ sarvaṃ naivedyāntaṃ tathaiva ca |
tataḥ prabhṛtinandīśamarcayedbhakti saṃyutaḥ || 9 ||
ityacintyaviśvasādākhye nandikeśvarasthāpanavidhiḥ ṣaṣṭitamaḥ paṭalaḥ ||
parārthaṃ viṣaye caiva nityotsavavidhiṃ śṛṇu |
dakṣiṇatastu kartavyaṃ vāme vā śuddhabhūtale || 1 ||
p. 980)
prāsāde maṇḍape vāpi gomayālepanaṃ bhavet |
astreṇa prokṣaṇaṃ kṛtvā pātraṃ lakṣaṇa saṃyutam || 2 ||
sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ mṛṇmayayānvitam |
randhrāṃgulaṃ samārabhya vyomāṃgulavivardhanāt || 3 ||
dvātriṃśadaṃgulāntaṃ tu pātrāṇāṃ mānakaṃ bhavet |
suvṛttaṃ cāsanopetaṃ karṇikādalarājitam || 4 ||
tatpārśve rasasaptāṣṭa grahadigrahabhājane |
ekadvitricatuṣpañcaṣaṭ * * * * kā bhavet || 5 ||
śeṣena mānamākhyānaṃ vikārāṣṭadalaṃ matam |
ardhatripādamātraṃ vā dvimātraṃ karṇikocchrayam || 6 ||
p. 981)
tadvatoṣu samopetaṃ pātraṃ kevalameva vā |
kuḍumbadvayamārabhya kuḍambādhyā vidhi || 7 ||
taṇḍulaṃ kalpayedanna liṃgārthaṃ samudāhṛtam |
annaliṃgaṃ trikālepi prātarmadhyāhnakeṣu ca || 8 ||
puṣpaliṃgaṃ tu pūrvāhne madhyāhne vātha kalpayet |
pradoṣekṣataliṃgaṃ syāt tatra pāśu * * * * || 9 ||
candraśekharasaṃyukte tadvihīne meva hi |
tridhā pāśupato jñeyo miśra śāntograbhedataḥ || 10 ||
dvihastaśca caturhastaḥ saumyassaumyekṣaṇānvitaḥ |
vidyunmālānibhaśceto jaṭāmakuṭamaṇḍitaḥ || 11 ||
p. 982)
* * * * kṣamālāyugi raveraparapāvayuk |
varadābhayapāṇirvā sarvalakṣaṇasaṃyutaḥ || 12 ||
pāśākṣamālāṃ hitvā vai padmaṃ ghaṇṭāṃ krameṇa vai |
yojayet saumyamūrtiḥ syādratnagarbhaṃ viśeṣataḥ || 13 ||
raudraṃ pāśupataṃ vakṣye śṛṇutvaṃ nandikeśvara |
śūlamūlābhaye dakṣe śūlāgravaradānvitaḥ || 14 ||
raudradṛṣṭiṃ jvalatkeśaṃ vyatyāsakaraśūlakam |
triśūlāstrakaraṃ vauṣaṭ tridhā raudrīṃ smaranyajet || 15 ||
etanmiśraṃ tu miśraḥ syātparaśuṃ śūlamāvahan |
dakṣe pāśaṃ mṛgaṃ vāme tvanyathā ca nigadyate || 16 ||
p. 983)
triśūlamabhayaṃ savye pāśaṃ ca varadaprabham |
dadhaddvidhā samākhyātaṃ miśraṃ pāśupataṃ tridhā || 17 ||
puṣpākṣatānna liṃgeṣu * * * pūjamantrataḥ |
athavā pratimākāro vidheyastatpramāṇataḥ || 18 ||
sapīṭhagolakākāre pīṭhe vā kṛtamarcayet |
annaliṃga pramāṇe tu mūlāgne samavistare || 19 ||
karāvadhi pramāṇānte sarvalakṣaṇa lakṣite |
sthilīkāmānadaṇḍena sahitaṃ vā samarcayet || 20 ||
induśekharamūrtiḥ syāt pratimālakṣaṇena tu |
pādukātryaṃgule tasmādaṃgulādaṃgulairghanāt || 21 ||
p. 984)
tithimātrāvasānaṃ tu tayordevya * * rtitaḥ |
dairghyānusārataḥ kuryādvistārosyārdha ucchrayaḥ || 22 ||
aṣṭāṃśāvanato madhyamanenupānakam |
tayostu vṛṣabhaḥ pūjyaḥ snānānto vā prakīrtitaḥ || 23 ||
samantāllokapāḥ pūjyāḥ pūrvādīśāvasānake |
navāṃgaliṃga saṃyuktamatha nityotsavaṃ nayet || 24 ||
sarvairetaissamāyukta nityotsavamathācaret |
dvābhyāṃ tribhiścaturbhirvā pūrvāhne ca pradoṣake || 25 ||
madhyāhne kevalaṃ pūjyo'thavā pāśupatāhvayaḥ |
raṃge vā śibikāyāṃ vā paricārakamūrdhasu || 26 ||
p. 985)
āropya sukṛtaṃ devaṃ vitānena samanvitam |
chatracāmara saṃyuktaṃ nānādhvajasamāyutam || 27 ||
nṛttagīta samāyuktaṃ pradakṣiṇamathācaret |
ādyaṃ pradakṣiṇaṃ kuryād bhṛṃgiṇī tālasaṃyutam || 28 ||
vṛṣasya vṛṣalambaṃ syād bhṛṃgiṇītālavahnitālakam |
mātṝṇāṃ candratālaṃ syā vighneśaṃ dharakī bhavet || 29 ||
utkaṭaṃ ca grahe proktaṃ jyeṣṭhāyāṃ punnitālakaḥ |
taṭaprabhāraṃ durgāyāṃ viṣamaścinta caṇḍike || 30 ||
grāme vā nagare vāpi bāhyaprākāra eva vā |
dvitīyabhramaṇaṃ hyetan mahāpīṭhapradakṣiṇam || 31 ||
p. 986)
ekaṃ vāpi dvayaṃ vāpi trayaṃ vā śambarīyutam |
athavā balipīṭhe tu brahmatālasamanvitam || 32 ||
gajatālena saṃyuktaṃ dvayaṃ kuryātpradakṣiṇam |
paiśāce jvalamevaṃ syācchāvarī tālasaṃyutam || 33 ||
gopure vādyahīnaṃ syācchaṃkhadhvani samanvitam |
dakṣiṇe bhṛṃginī tālaṃ kauśikena samanvitam || 34 ||
cālophāṇi samāyuktaṃ śāṃkare ḍhakkarī matā |
evaṃ pradakṣiṇaṃ kṛtvā tṛtīyaṃ dhāma saṃviśet || 35 ||
prakṣālitāṃghrayassarve praviśeyuḥ śivālaye |
athavā maṇṭapādau tu pīṭhasaṃsthānamatkramāt || 36 ||
p. 987)
vādyādyairupacāraistu pūjayitvā praveśayet |
evaṃ liṃgātsamāstitya liṃgadakṣe niveśayet || 37 ||
śivasya pādau vā pūjyau pāduke dakṣavāmake |
anyāsāmapi devīnāṃ devānāṃ mūlabimbavat || 38 ||
rūpāntaraṃ svayaṃ siddhaṃ nityotsavamathācaret |
saṃpādyaṃ tena nityaṃ tu nityotsavamathācaret || 39 ||
tadastramannaliṃgādau pūjanīyaṃ svavāhanam |
pādukādvitayaṃ pūjyaṃ nityotsavavidhi kramāt || 40 ||
ityacintya viśvasādākhye nityotsavavidhirekaṣaṣṭhiḥ paṭalaḥ ||
p. 988)
viṣṇostu sthāpanaṃ vakṣye śṛṇutvaṃ nandikeśvara ! |
maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavadvidhinā bhavet || 1 ||
snānādikaṃ ca sarvaṃ ca saṃpūjyaṃ pūrvavattathā |
hāstikaṃ bhadrapīṭhaṃ tu kalpayellakṣaṇānvitam || 2 ||
tārapāśamahāmāyāndhaṇḍīśo vā bhavasthayā |
punaścatāṃ namaskāraṃ sarve vai praṇavādikāḥ || 3 ||
caturthī kanyanantā pañcātmahṛdayaṃ śiraḥ |
śikhāśca kavacaṃ tatra astramantraistu madhyagaiḥ || 4 ||
mantrā bhavanti padmādyāḥ kramātsastaiva te kathā |
tāraṃ hṛdaya saṃyuktaṃ bhagavate tathaiva ca || 5 ||
p. 989)
vāsudevāya ityevaṃ dvādaśārṇo mahāmanuḥ |
avāntareṇa rūpeṇa dhyeyamūrtissamīritā || 6 ||
anenaiva tu mantreṇa viṣṇussākṣād vyavasthitaḥ |
maṇṭapādiṣu saṃskāro digīśāvāhamācaret || 7 ||
kṛtvā hṛdā hṛdāstreṇa gāyatryā vacanena ca |
atha lakṣmī punaḥ sthānaṃ devasya ca yathākramam || 8 ||
paridhāpya ca vāsāṃsi datvā pūrvavadāsanam |
niveśya mūrtirūpaṃ tu śayyāyāṃ tadanantaram || 9 ||
dvādaśākṣaramantrasya kṛtvā nyāsamanantaram |
khaḍgādīnāṃ ca vinyāsaṃ mantrī kuryācca tadyathā || 10 ||
p. 990)
śiro ghrāṇalalāṭeṣvāsya karṇahṛdayeṣu ca |
dakṣiṇau vāmapādau dhyādakṣamājāṃghriṣu kramāt || 11 ||
jvālāmākulayettaṃ me cakrāditya samaprabhā |
pītaśśuklāruṇaḥśveta vidyutpīta sitāruṇāḥ || 12 ||
praṇavādi yakārānta dvādaśārṇāt kramān nyaset |
śikhāyāṃ khaḍgavinyāsaṃ lalāṭe jagavameva ca || 13 ||
caturthyantaṃ namontena svanāmnā praṇavena ca |
lagaṃ ca musalaṃ caiva bāhyetyekodanantaram || 14 ||
praṇavādyena cārūḍha cakrāthamadhyavartitāḥ |
namaskāreṇa mantreṇa nābhī jaṭhara pṛṣṭhayoḥ || 5 ||
p. 991)
praṇavenātha pūjyaṃ tu haṃ hāṃ śaṃkhāya namastathā |
guruṃ śaṃkhaṃ ca śi * * * * * * * * * * || 16 ||
* * * * ca meḍhreṣu śaṃkhavahniṃ niveśayet |
tārapūrvaṃ śvaṃ ḍhaṃ pāṣaṃ gadāyai ca namoṇunā || 17 ||
mantravidyātmane caiva jaṃghājānuṣu vinyaset |
* * * * * * * * * * pādeṣu nikṣipet || 18 ||
grīvāyāṃ mādhavaṃ karṇe govindaṃ hṛdaye bhavet |
viṣṇuṃ ca pṛṣṭhavaṃśe tu tathavaṃ madhusūdanam || 19 ||
trivikramaṃ tu jaṭhare vāmanaṃ * dayoryuge |
śrīdharaṃ jaṃghanaiñcaiva hṛṣīkeśamanantaram || 20 ||
p. 992)
pādayoḥ * * * sarvān pūrvabhāge vinikṣipet |
* * * * * kṣāmantrairakṣaṇādi svasaṃjñayā || 21 ||
dvitīyaṃ hṛdayādyaṃ tu procyate sāmprataṃ yathā |
namontaraṃ hṛdayādyaiśca oṃ hrīmityādikāstathā || 22 ||
mantro hṛdayasaṃjñaḥ syādoṃ namo viṣṇave namaḥ |
śiro'bhidhāyitomantra prasiddhairnandikeśvara || 23 ||
praṇavādyaṃ namontaṃ ca brahmaṇeti dhruveṇa ca |
śikhāṃ varmakramādastramoṃ cakrīti paṭhantikam || 24 ||
oṃ kābhradvinamontau ca śāmbhavaṃ vijayāvimau |
gāyatrīṃ cāpi sāvitrīṃ praṇavādi namo'ntakam || 25 ||
p. 993)
tārādikaṃ namontaṃ ca kṣīrūpā ye vimadhyagaḥ |
saptārṇaṃ piṇḍamākhyaṃ ca mantro'yaṃ sarvasiddhidaḥ || 26 ||
mātrāmetāṃ caturthyantāṃ caturthyantāngrahādikān |
gāyatrīṃ cāpi sāvitrīṃ netrayorvāmadakṣayoḥ || 27 ||
yathā sthānaṃ ca vinyasya pūjayedbhaktisaṃyutaḥ |
oṃ kṣaṃ piṃgalākṣarūpāya namaḥ || 28 ||
cakrāstvādaśāraṃ ca jyotiṣā bhāskaraṃ param |
tanmadhye ca punardeva yaṃ padmāṣṭadalaṃ bhavet || 29 ||
karṇikāyāṃ ca hṛdayaṃ pūrvavaktre śirastathā |
savye dale śikhāṃ cāpi paścime kavacaṃ nyaset || 30 ||
p. 994)
astramuttarato nyasya gāyatrīṃ vahnipatrake |
aiśe dale ca sāvitrīṃ rākṣasaṃ netramantrakam || 31 ||
piṃgalāstraṃ vāyudale cāntarālāruṇaṃ bhavet |
atha dvitīyāvaraṇaṃ cakre vai dvāradeśake || 32 ||
keśavādi namaskāra tārayuktā svanāmabhiḥ |
dāmodarāntamantre ca pūrvādiṣu yathā kramam || 33 ||
vinyasya paścāttadbāhye khaḍgaṃ kaumodakīṃ tathā |
gadāṃ ca cakraṃ śaṃkhaṃ ca padmaṃ ca halameva ca || 34 ||
musalaṃ ca tathā śārṅgaṃ vinyasennandikeśvara |
gandhaiḥ puṣpaiśca naivedyairvastrālaṃkaraṇādibhiḥ || 35 ||
p. 995)
aṃgairāvaraṇaissarvairvāsudevaṃ supūjayet |
nyāse tu pañcamūrttyante mūlamantro bhavedyathā || 36 ||
namonte vāsudevāya oṃ ha mityādikastathā |
oṃ hāṃ rīṃ raṃ aṃ tathā | oṃ aṃ oṃ yugmakapūrvakā || 37 ||
saṃkarṣaṇa pradyumna niruddhākhya saṃjñakāḥ |
nārāyaṇa kramādetā namo'ntāśca caturthiyuk || 38 ||
mūrtīśamūrtayaḥ paścāt pañca kṣityādi pūjayet |
aṃgānāṃ cāpi vinyāso yathā pūrvaṃ prapūjanam || 39 ||
aṣṭamūrtyādi pakṣe tu pūrvoktāśca tadīśvarāḥ |
mūlamantra sahasraṃ ca tadardhaṃ deśiko japet || 40 ||
p. 996)
pūrṇāhutiṃ ca juhuyāt hutvā śrotre nivedayet |
yāgadoṣa nivṛttyarthaṃ balidānaṃ ca dāpayet || 41 ||
hṛdi hutvā tu tadvacca saṃkuryāt piṇḍikāmataḥ |
lakṣyo namovanmūrttyā na tu oṃ bhaṃ phaṃ dhruvānirā || 42 ||
mantreṇānena saṃcintya lakṣmīrbhūtvā ca pūrvavat |
pañcasaṃkhyānta mantraiśca tanmadhye ca vyavasthitaḥ || 43 ||
akṣirai hṛcchirāstrasya varmanetrābhidhāyakaiḥ |
huṃphaḍastrāvasānena samudāyena vā kvacit || 44 ||
pūrvavattāṃ ca saṃsmṛtya prasāde veśayettataḥ |
vyāpinīṃ prakṛtiṃ tasya lakṣmī mantreṇa pīṭhikām || 45 ||
p. 997)
oṃ oṃ lakṣmīmūrtaye namaḥ | oṃ yaṃ ṭaṃ raṃ bhaṃ phaṃ lakṣmyai namaḥ |
pūrvavinyastaratnāṃ ca tatra ca dvādaśākṣaram || 46 ||
puruṣāntaṃ samuccārya pītavastraṃ caturbhujam |
śaṃkhaṃ cakraṃ gadāṃ khaḍgaṃ bhasmaṃ ca vanamālinam || 47 ||
sarvepayecca cakraṃ ca cakra padmāsanaṃ bhavet |
namo'ntavyāpanāntaṃ tu mūrttyā yugmaśanīstathā || 48 ||
tanmātreṣvātma tatvaṃ tu vidyātatva pradhānakam |
puruṣāntaṃ bhavedīśaṃ vibhāvyaiva mataḥ param || 49 ||
parāvaraṃ samāvāhya devaṃ tryāvaraṇānvitam |
bhaktyā saṃpūjya vidhivatteṣāṃ pūrvavadācaret || 50 ||
p. 998)
svāmyantaṃ mādhavāntaṃ vā kartṛnāmnā tu saṃyutam |
dhārayennāma devasya viṣṇoḥ sthāpanamuttamam || 51 ||
ityacintya viśvasādākhye viṣṇusthāpanavidhiścatuṣṣaṣṭitamaḥ paṭalaḥ ||
atha vakṣye viśeṣeṇa vidyāpīṭha pratiṣṭhikām |
vidyā ca dvividhā proktā saṃskṛtyanyātmikā bhavet || 1 ||
prāsāde vā maṭhe vāpi śuddhadeśe gṛhe'pi vā |
bhaktoktasthānake vāpi sarvatīrthāntarālake || 2 ||
* * * * na kartavyaṃ vidhinā nandikeśvara |
pūrvokta pustakaṃ vāpi athavā lakṣaṇaṃ śṛṇu || 3 ||
p. 999)
aṃgulatrayamārabhya vyomāṃgulavivṛddhitaḥ |
pañcaviṃśati mātrāntaṃ bhavet pustakadairghyakam || 4 ||
vyomāṃśātpādavṛddhyā vā ardhamātrāvasānikam |
pramāṇaṃ ca viśālaṃ syāt pakṣavahniyutaṃ tu vā || 5 ||
bhūrjetyaktārave vāpi tālīdala samuccaye |
tālaṃ vā bhūrjapatraṃ vā padādau svarṇapatrake || 6 ||
kāme śailena dārvādau * * * * kṣaraiḥ śubhaiḥ |
maṣyā vā dhātunā vāpi likhet tūlikayāpi vā || 7 ||
nārācenāpi vā kuryāddeśikaḥ śiṣya eva vā |
śubhavāre sunakṣatre sulagne ca prasannadhīḥ || 8 ||
p. 1000)
viprādyadīkṣitairjātu śivajñānaṃ na lekhayet |
adīkṣitasakāśe ca nādhyetavyaṃ viśeṣataḥ || 9 ||
nānādeśa samudbhūtairakṣaraiḥ kṛtisaṃskṛtaiḥ |
lekhayedviśadairvarṇairjapa luktāyataṃ śubham || 10 ||
pa * * * * bhissarvairasaṃkīrṇaṃ parasparam |
śivaṃ sugandhairabhyarcya mātṛkāṃ śivarūpiṇīm || 11 ||
vastrādyairdeśikaścaiṣu patrikāmapi pūjayet |
gomayālipta bhūbhāge puṣpavraja suśobhite || 12 ||
gandhadhūpādi saṃyukte jvaladdīpa samanvitam |
śuddhaśaiva samāyukto likhedvā pāṭhadhāraṇam || 13 ||
p. 1001)
dīrghakālena jīrṇatvācchivajñānasya pustakam |
nyūnātirikta vā * * * * * * pramādibhiḥ || 14 ||
pramādādhīta pāṭhasya nāśitasyālpa buddhibhiḥ |
alpajñāna samopetairācāryāśodhitairapi || 15 ||
vyarthārthairapyupetasya punaruktirakāraṇāt |
* * * raviruddhasya svasiddhānta virodhinam || 16 ||
chandasātīva naṣṭasya śrutārtha rahitasya ca |
ityevamādibhirdoṣaiḥ upetasya kvacitkvacit || 17 ||
yaḥ karoti punassamyak saṃskāraṃ deśikassudhīḥ |
śivata * * * * dyaḥ sa vidyā parameśvaraḥ || 18 ||
p. 1002)
na bodhayeta bhaktāṃstu śivabhaktāṃstu bodhayet |
śivavidyānusāreṇa vidyādānaṃ taducyate || 19 ||
saṃskṛtaiḥ prākṛtairvākyairdeśabhāṣā prakāśajaiḥ |
saṃskṛta prabhavaiśśabdaiḥ viśuddhaissaṃskṛtairapi || 20 ||
deśabhāṣyādyupāyaiśca tathā bhūtāgamairapi |
pradeśavartibhirvākyairbodhayeddeśikottamaḥ || 21 ||
yathā śivasya naivāntassaṃpūrṇasya mahā * * |
* * * guṇamaiśvaryaṃ vidyādānasya tatphalam || 22 ||
kīrtiṃ śriyaṃ ca mahatīṃ saukhyaṃ mokṣaṃ samāpnuyāt |
ghoraṃ ca narakaṃ yāti śivajñānasya nāśakaḥ || 23 ||
p. 1003)
śivavatpūjayet paścācchivajñānaprakāśakam |
pratyahaṃ lekhayedvidyān yathāśakti subuddhimān || 24 ||
yāvatyakṣarasaṃkhyā syācchivajñānasya pustake |
tāvadyugasahasrāṇi śivaloke mahīyate || 25 ||
daśa pūrvānsamuddhṛtya daśa vaṃśyāṃstu paścimān |
mātṛkasvadharma * * svārthaṃ svargaṃ sametya ca || 26 ||
svarge saṃsthāpitān sarvānsvayaṃ śivapade vaset |
api ślokaṃ tadardhaṃ vā śivajñānasya vākyakam || 27 ||
vācayeccintayedvāpi likhedvālekhayettu vā |
śṛṇuyādeka cittastu tadarthamapi dhārayet || 28 ||
p. 1004)
anyebhyaḥ śrāvayedyastu tasya puṇyaphalaṃ mahat |
śivajñānābhiyuktasya bhojanācchādanaṃ mahat || 29 ||
āsamāptestu saṃrakṣāṃ vidyādānaṃ phalaṃ bhavet |
vaśyennakāra * * ye'tha tadeva phalamaśnute || 30 ||
yasya rājye śivajñāna vyākhyānaṃ vartate sadā |
sa rājā vartate rāṣṭraṃ sa nṛpo'pyajito bhavet || 31 ||
rāṣṭrarājagurunetān senāpatye'nya karmaṇi |
purohitatve sarveṣāṃ rājakāryetyadarśane || 32 ||
dīkṣitāste'pi sarvevai yogānyanye'pi kecana |
tasmāt siddhāntaśaivena śuddhaśaiva vidāraṇāt || 33 ||
p. 1005)
śāntikaṃ pauṣṭikaṃ karma neyaṃ rājā viśeṣataḥ |
evaṃ vidyā prabhāvatvāt pāvanaṃ ca śṛṇuṣva vai || 34 ||
trayastantu samantaṃ syāt trayastriṃśatkarāṇunā |
vidyāśālā viśālāsyātprāsāde vātha maṇḍape || 35 ||
ekaśālādibhedena śālopalakṣaṇānvitā |
vidyāpīṭhasya vistāraḥ saptāṃguli viśālataḥ || 36 ||
sarvalakṣaṇa saṃyuktaṃ mānonmānayutaṃ param |
caturaścastamo pāsyād āyāmāgraṃ tu vā bhavet || 37 ||
vidhyuktāsanake cānye śivajñānaṃ yajedguruḥ |
prokṣayet pañcagavyena śivajñānākhyavidyatām || 38 ||
p. 1006)
maṇḍape sthaṇḍilaṃ kṛtvā vastrordhve tānniveśayet |
āsanādyaṃ vidheyaṃ ca mūrtimūrtīśa saṃyutāḥ || 39 ||
śivabhede śivaḥ pūjyo rudrabhede sa eva hi |
madhye tu śivakuṃbhaṃ tu pārśvayormakaradvayam || 40 ||
vidyeśāṃstatra saṃpūjya pūrvavaddhomamācaret |
mantranyāsaṃ guruḥ kṛtvā madhye tu paramaṃ śiva || 41 ||
paṭṭikāyāṃ nyasettatra devīṃ paramasundarīm |
ityacintyaviśvasādākhye vidyāpratiṣṭhāvidhiḥ pañca ṣaṣṭiḥ paṭalaḥ ||
p. 1007)
atha vakṣye viśeṣeṇa bhaktānāṃ sthāpanaṃ śive |
viprakṣatriya viṭcchūdrāstvantarālāstriyo'pi vā || 1 ||
śivabhakti samāpetā jīvanto vā mṛtāśca vā |
kṛtvā teṣāṃ pratikṛtiṃ pratiṣṭhāpya samācaret || 2 ||
śaiva pāśupatāścaiva mahāvratadharāśca ye |
kaumārarauravādyaiśca yena mārgeṇa dīkṣitāḥ || 3 ||
teṣāṃ tenaiva mārgeṇa sthāpanādyaṃ vidhīyate |
sarveṣāmapi śaivānāṃ sthāpanaṃ dvividhaṃ matam || 4 ||
svapradhānaṃ parāṃgaṃ ca ratnagarbhaṃ viśeṣataḥ |
agrahāre purādau vā nadītīre vane'pi vā || 5 ||
p. 1008)
udyāne puṣkariṇyādau sarvato vā manorame |
sthāne'nyatra ca kartavyaṃ svapradhānasya mandiram || 6 ||
devālaye yetāravādau tatra kalpita mandire |
parivāra samopetaṃ svapradhānaṃ ca kārayet || 7 ||
devālayādau sarvatra mālikāmaṇṭapādiṣu |
parivāravihīnaṃ tu kalpitaṃ tvaṃgamiṣyate || 8 ||
trihastaṃ tu samārabhya dvidvihastavivardhanāt |
ekaviṃśati hastāntaṃ vimānavyāsa iṣyate || 9 ||
āyāmotsedhagarbhādyaṃ maṇṭapādyaṃ tathā param |
prākāraṃ gopurāṃgaṇya mālādīnāṃ nirīkṣaṇam || 10 ||
p. 1009)
prathameṣṭāvidhānaṃ ca garbhasaṃsthāpanaṃ tathā |
mūrdheṣṭakāvidhānaṃ ca pūrvavatsamudīritam || 11 ||
tadātvaṃ śivaliṃgaṃ vā pratimāvā śivasya tu |
vighneśaguhanandyādi pratimākṛtimeva vā || 12 ||
hemarājata tāmrādi haimairlohaiśca dārubhiḥ |
mṛdbhirvā kārayeddhīmān sarvamā * * * * * || 13 ||
bhittau citre paṭe vāpi kalpayennandikeśvara |
liṃgaṃ vā coktamārgeṇa pratimāṃ vāpi kārayet || 14 ||
mānāṃguloktamārgeṇa harmyādīnkārayedguruḥ |
sarvalakṣaṇasaṃyuktaṃ sarvamānopaśobhitam || 15 ||
p. 1010)
dvāragopurasaṃyuktaṃ prāsādīṃśca prakalpayet |
tasminprati kṛtiṃ kuryādgatarudrānukūlataḥ || 16 ||
liṃgaṃ ca tadvidhātavyaṃ vidhinā ratnagarbhake |
aṣṭatālena mānena pratikṛtyāṃ vidhīyate || 17 ||
baddhapadmāsanārūḍhaṃ vāhanādau sthitaṃ tu vā |
āsanaṃ mānavistāraṃ sarvalakṣaṇa saṃyutam || 18 ||
muṇḍī jaṭī baddhakeśaḥ śikhī vā makuṭānvitaḥ |
kṣatriyaścedvidhātavyaṃ sarvabhūṣaṇabhūṣitam || 19 ||
yatheṣṭāyudhasaṃyuktaṃ namaskāreṇa vā yutam |
striyaḥ śvetadukūlaiśca bhūṣaṇairbhūṣayetpunaḥ || 20 ||
p. 1011)
lakṣaṇaṃ caivamākhyātaṃ pratiṣṭhādyaṃ nigadyate |
pratimokta prakāreṇa madhūcchiṣṭādikaṃ caret || 21 ||
ayuganya * * * rve ratnanyāsādikaṃ tathā |
netrasyonmīlanaṃ cāpi vidhinā vidhinā kārayedguruḥ || 22 ||
maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara |
sthaṇḍilopari pīṭhaṃ ca praṇavaṃ kalpayedguruḥ || 23 ||
tasminghaṭaṃ pratiṣṭhāpya pratimānyāsamācaret |
suvarṇa vasubhārābhyāṃ kṛṣṇamaṇḍalamālikhet || 24 ||
tejāmaṇḍalamālikhya netraṃ yūkapramāṇakam |
netramantraṃ samuccārya kriyāmenāṃ samācaret || 25 ||
p. 1012)
hemadūrvādalairnetraiḥ * * * * bhiṣecayet |
ghṛtena madhunā vāpi dvayaṃ saṃpūrya darśayet || 26 ||
vastrairvā carmajaireva śayanaṃ pañcakaṃ hi vai |
anantādhāradharmādyāmathodyāsanakalpanam || 27 ||
tāreṇa mānuṣaṃ pīṭhaṃ kalpayennandikeśvara |
jalādhivāsitaṃ bimbaṃ snānavedyāṃ nyasetpunaḥ || 28 ||
viṣṭhare varasaṃsnānaṃ vidhinā kārayedguruḥ |
vastrairābharaṇairmālyaiḥ bhūṣayetpratimāṃ punaḥ || 29 ||
kautukaṃ bandhayitvā tu śayanopari vinyaset |
pūrvaśīrṣaṃ nyasedbimbaṃ tasyottare kumbhaṃ ca kārayet || 30 ||
p. 1013)
ajapāmantra saṃyuktaṃ jīvanyāsaṃ ca kārayet |
vyomākṣaraiśca saṃyuktaiḥ pañcabrahmaṣaḍaṃgakaiḥ || 31 ||
aṃganānāṃ pratiṣṭhāyāṃ śaktibījaṃ ca kārayet |
tattadbījena kartavyaṃ pañcabrahmaṣaḍaṃgakam || 32 ||
jayādisahite tatra pratyekaṃ varṇa vinyaset |
strīpratiṣṭhā svamantrāścedvardhanyāṃ tu prakīrtitam || 33 ||
pṛthvyādipañcakaṃ caiva mano'haṃkārabuddhayaḥ |
parivāraghaṭe pūjā svaṣṭau vā vasavo matāḥ || 34 ||
strīṇāṃ diśastu pūrvāstairdaityānāṃ parikīrtitāḥ |
pūrvādyaṣṭaghaṭe vāpi puruṣe lokapālakān || 35 ||
p. 1014)
gandhapuṣpādibhiḥ pūjya tatvatatveśvarān nyaset |
ātmavidyāśivākhyaṃ tu tatvatrayamudīritam || 36 ||
ātmānamantarātmānaṃ paramātmānameva ca |
krameṇādhipatitvena pūjayennandikeśvara || 37 ||
strīṇāmapyevameva syādāhutikṣmādayo matāḥ |
nivṛttyādyā mūrtipāḥsyuraṣṭamūrtau viśeṣataḥ || 38 ||
dikpālamūrtipāstatra tadvadaṃgāni vinyaset |
akārādikṣakārāntaṃ mātṛkānyāsamācaret || 39 ||
ātmamantreṇa vinyāsaṃ jīvanyāsamudīritam |
tenaivāṃgantu vinyasya gandhapuṣpādinārcayet || 40 ||
p. 1015)
vastreṇa varmaṇācchādya homakarma samācaret |
kuṇḍasaṃskārakaṃ * * * * ṇāṃ jīvatarpaṇam || 41 ||
pūrvoktavidhinā kṛtvā samidājyādiśeṣakam |
brahmo dubarakāśvatthavaṭāḥ pūrvādiṣu kramāt || 42 ||
agnyādiṣu śamī caiva kharamāyūracillakāḥ |
pradhānaṃ brahma vṛkṣaṃ syācchataṃ vārdhaṃ tadardhakam || 43 ||
pūrṇāntaṃ homakaṃ kṛtvā tatvatatveśvarānnyaset |
āhutitritayaṃ kuryāt pratyekaṃ nandikeśvara || 44 ||
aghoreṇa śataṃ hutvā prāyaścittāya deśikaḥ |
śāntitoyena mūrdhādi pādāntaṃ prokṣayettadā || 45 ||
p. 1016)
antarbahirbaliṃ datvā pādaprakṣālanaṃ kuru |
deśiko mūrtipaiḥsnātvā prabhāte nityasaṃyutaḥ || 46 ||
sarvābharaṇa saṃyuktaḥ soṣṇīṣassottarīyakaḥ |
adhyetṛbhiśca daivajñaiḥ śilpibhissahitairyutaḥ || 47 ||
dvārādhipāṃśca saṃpūjya kṛtakumbhārcano guruḥ |
pūrṇāntamagnihomaṃ ca kṛtvotthāpyātha bimbakam || 48 ||
śayanaṃ tatra tadbimbaṃ prāsādādānayet kramāt |
ratnanyāsādisaṃyuktaṃ snānaśvabhre niveśayet || 49 ||
tāramāsanakaṃ kṛtvā mūrtimantrānukalpitam |
mātṛkānyāsakaṃ kṛtvā jīvanyāsaṃ samācaret || 50 ||
p. 1017)
sthāpitaiḥ kumbhatoyaiśca snāpayedgandhapuṣpakaiḥ |
vastrādyābharaṇaiścaiva malaṃkṛtvātha deśikaḥ || 51 ||
nivedyaṃ ca tato dadyāt upacārapurassaram |
śivabhaktāṃśca saṃpūjya yathā vibhavavistaram || 52 ||
tataḥ prabhṛti saṃpūjya śivavannityameva vā |
sanmārgamātmako nityamātma mantraṣaḍaṃgakaiḥ || 53 ||
* * * * jaṭaṃ kṛtvā dīpāntaṃ vā haviṣyakam |
balyantaṃ vā samabhyarcya bhaktyā sanmārganāyakaḥ || 54 ||
tarojapāsvanāmnā tu namaskārāntamantrakam |
mūlamantramitikhyātaṃ svāhāntaṃ cāgnikāryake || 55 ||
p. 1018)
bhaktajanmadine vāpi kartṛjanmadine'pi vā |
pratimāsotsavaṃ kuryādvibhavasyānusārataḥ || 56 ||
dhvajārohaṇapūrvaṃ tu kartavyaṃ kartumicchatā |
dhvaje'pi vṛṣabhaṃ kuryācchivavaccotsavaṃ bhavet || 57 ||
nityotsavasamāyuktaṃ pūrṇaṃ kṛtvā tu deśikaḥ |
pūrvotsavaṃ ca kartavyaṃ vaśināṃ nandikeśvara || 58 ||
śivabhakta pratiṣṭhāṃ ca yaḥ kuryānnarapuṃgavaḥ |
tasya śrīrvijayo tārcciratne sāyujyamāpnuyāt || 59 ||
ityacintya viśvasādākhye (bhaktapratiṣṭhāvidhiḥ) ṣaṣṣaṣṭitamaḥ paṭalaḥ ||
p. 1019)
dvārapratiṣṭhāṃ vakṣyāmi śṛṇunandīśa tatkramāt |
dvārāṃgāni jayādyaiśca saṃskṛtyāyatanaṃ nyaset || 1 ||
mūlamadhyāgrabhāgeṣu cātmavidyāśivāntakam |
tatvatrayaṃ kramānnyasya sannirodhyātha homayet || 2 ||
anurūpaṃ jayaṃ kuryād vidhinā nandikeśvara |
vāstudvārādayo yaṣṭvā tatraivānantamantrataḥ || 3 ||
pañcaratnādikaṃ nyastvā śāntāyāmaṃ samācaret ||
kāntisiddhārtharuddhiśca yavavṛddhisahānunā || 4 ||
gomandaradarogendra mohinīlakṣaṇānvitaḥ |
te ca nāragvadho dūrvā sāndaghnaśca yo dalaḥ || 5 ||
p. 1020)
kṛtvordhvodumbare baddhvā ra * rthaṃ praṇavena tu |
dvāramuttarataḥ kiñcid āśritaṃ sanniveśayet || 6 ||
ātmatatva madhonyasya vidyātatvaṃ tu śākhayoḥ |
śivamākāśadeśe tu vyāpakaṃ sarvapṛdgalam || 7 ||
tato maheśānādīṃśca vinyasenmūlamantrataḥ |
dvārāśritāṃśca nandyādīn hṛtsaṃyuktaiḥ svanāmabhiḥ || 8 ||
juhuyācchatamādyaṃ vā dviguṇaṃ śaktito'thavā |
astreṇa doṣamokṣārthaṃ juhuyādāhuteśśatam || 9 ||
pūrvavaddigbaliṃ kṛtvā pradadyāddakṣiṇādikam |
ityacintyaviśvasādākhye dvārapratiṣṭhāvidhiḥ saptaṣaṣṭitamaḥ paṭalaḥ ||
p. 1022)
sphurattāraka saṃkāśaṃ dvādaśāntāsamaṃ bhavet |
nikṣipet kuṃbhagarbhe ca nyasya tantrānnivāsikam || 6 ||
vigrahaṃ tadguṇānāṃ ca bodhakaṃ ca kalādikam |
kṣmyāntaṃ ca śekharaṃ tatvaṃ prāntaṃ tatra niveśayet || 7 ||
daśanāḍīrdaśa prāṇān indriyāṇi trayordaśa |
tatrantadadhipāścāpi praṇavādyaiḥ svanāmabhiḥ || 8 ||
svakāryakāraṇatvena māyākālaniyāmikān |
vidyeśān prerakācchambhuṃ prerakaśca svayaṃ varaiḥ || 9 ||
aṃgāni ca vinikṣipya nirudhyadrodhamudrayā |
svarṇādyādbhavapuruṣaṃ * * * puruṣāntaram || 10 ||
p. 1021)
caitanyasya ca sambandhaḥ prāsāde vakṣyate'dhunā |
śulanāsā samāptau tu pūrvavedyāśca madhyataḥ || 1 ||
ānandaṃ śaktipadme ca vinyasetpraṇavena tu |
pūrṇādyekatamaṃ pūtaṃ pañcagavyena saṃyutam || 2 ||
madhukṣīrayutaṃ kumbhaṃ nyastaratnādipañcakam |
gandhaliptaṃ savastraṃ ca gandhapuṣpapradhūpitam || 3 ||
āmrapallavavaktrāḍhyaṃ hṛdāhṛtpadmakaṃ nyaset |
pūrakeṇa samādāya sakalīkṛtavigrahaḥ || 4 ||
sarvātmābhinnamātmānaṃ sthāṇuna svātmamārutaḥ |
bodhāyanātmavāṃcchambhoreka ketuṃ tato guruḥ || 5 ||
p. 1023)
pañcagavya kaṣāyādyaiḥ pūrvavatsaṃskṛtaṃ tataḥ |
samāropya ca śayyāyāṃ dhyātvā rudramupāntime || 11 ||
śivamantreṇa tasmiṃśca vyāpakatvena vinyaset |
homaṃ tu sannidhānāya prokṣaṇaṃ sparśanaṃ japam || 12 ||
sannirodhyārodhanaṃ sarvaṃ bhāgatrayavibhāgaśaḥ |
prakṛtyantaṃ vidhāyaiva kumbhe tānviniveśayet || 13 ||
cūlike dhvajadaṇḍe ca dhvajedevakṛtantathā |
pratiṣṭhā ca tatoddiṣṭā tathedānīmihocyate || 14 ||
brahmāṃgārdha praveśādvā yāmaṃ sarvārdhaveśanāt |
paiṣṭike dārujaṃ śūlaṃ śailaje dhāmni śailajam || 15 ||
p. 1024)
kartavyo liṃgamānena kumbhe vā proktamānataḥ |
sa ca triśūlayuktastu grahaśūlāni homataḥ || 16 ||
īśaḥ śūlassamākhyāto yastu śūlasya veṣṭakam |
śukrairgrahairasairvāpi hastairdaṇḍastu saṃmataḥ || 17 ||
bījapūrakayuktena kramāduktena mārgataḥ |
citrojvalaṃ ca saṃghāto yaddvijaṃghārdhato bhavet || 18 ||
yadi vā daṇḍamānastu bhaveddvāraṃ yadṛcchayā |
pīṭhasya veṣṭakaṃ śukraiḥ * * * * * * * * || 19 ||
uttamādikrameṇaiva vijñeyaḥ sūribhistu saḥ |
rālajo vaṃśajo yadvā yadvāsundarivallabhaḥ || 20 ||
p. 1025)
kāryaśśubhastato vāpi sa bhavetsarva kāmadaḥ |
ayamāropyamāṇastu rūṇamāyāti vā yadi || 21 ||
jayamānavirodhaṃ vā yaddvārajño bhavedbhayam |
pūrvavacchāntihomaṃ ca bahurūpeṇa vā bhavet || 22 ||
pūjāṃ ca dvārapālādi mantrāṇāṃ tarpaṇaṃ tathā |
vidhāya rūpakaṃ daṇḍaṃ sthāpayedastramantrataḥ || 23 ||
dhvajaṃ saṃprokṣya tenaivaṃ * * * ca viśeṣataḥ |
prāsādasthāpanaṃ kuryān mṛtkaṣāyādi vāribhiḥ || 24 ||
saṃlipyācchādya śayyāyāṃ vinyaset pūrvavadguruḥ |
liṃgavaccūliṃkā nyāse vijñānārcākriyāṃ tathā || 25 ||
p. 1026)
viśeṣādācaturthī ca na ca daṇḍasya kalpanā |
daṇḍaṃ tathātma tatvaṃ ca vidyātatvamataḥ param || 26 ||
laṃcāpi pūjayenmantrī sānnidhye saṃhitāṇubhiḥ |
dhvaje yatpratibhāgantu pīṭhaṃ taistaistu mantrakaiḥ || 27 ||
saṃskāraṇaṃ yaccakūci dravyanyathā kṛtam |
astrayāgavidhānena tatsarvamupadarśitam || 28 ||
prāsāde kāritāsnādi * * * * * bhūṣite |
jaṃghāyoditadūrdhve tu tritatva * * * * * || 29 ||
sarvatatvamayaṃ dhyātvā śivaṃ ca vyāpakaṃ nyaset |
anantaṃ kālarudraṃ ca dhyāyettaccaraṇāmbujaiḥ || 30 ||
p. 1027)
kūśmāṇḍa jaṭakopeta pātālatarakaissaha |
bhuvanairlokapālaiśca śatarudrādibhirvṛtam || 31 ||
brahmātmakamiti dhyātvā jaṃghāyāṃ ca vibhāvayet |
jala tejo'nilavyoma pañcāṣkasamanvitam || 32 ||
sarvāvaraṇasaṃjñaṃ ca buddhayonyaṣṭakānvitam |
yonyaṣṭaka samāyuktaṃ nyāsāvadhi guṇatrayam || 33 ||
kumbhasthaṃ puruṣaṃ sihme rāgañcāpi kramānnyaset |
mañjirīvedikāyāṃ vidyādhika catuṣṭayam || 34 ||
kuṇḍe māyāṃ sarudrāṃ ca vidyāṃ vāmalasārake |
tatkalaśeśvaraṃ bimbaṃ vidyeśvaramanantaram || 35 ||
p. 1028)
jaṭājūṭe lasaccandra śakalaṃ śūladhāriṇam |
icchājñānakriyāṃ cāpi daṇḍe nādyaṃ ca vinyaset || 36 ||
dhvaje tu kuṇḍalī śaktimevandhāma vibhāvayet |
jaghanyāṃ dhāmasandhāya liṃgapiṇḍikayā yathā || 37 ||
pūrvavatsarvamantro'pi vidhināpūrya kalpya ca |
brahmaghoṣaistūrya ghoṣaiḥ vedamaṃgalagītibhiḥ || 38 ||
gurumūrtidharaissarvaṃ sivaśūlaṃ dhvajaṃ tathā |
svamantraiśca samutthāpya vinyasecchaktipakaje || 39 ||
ādhāre ratnakā kutsthā dhvajaṃ tatra niveśayet |
yajamāno dhvaje lagne suhṛdbhirbandhubhissaha || 40 ||
p. 1029)
grāmapradakṣiṇaṃ kṛtvā abhīṣṭaphalamaśnute |
dhyāyanguruḥ paśupatiṃ sthiramastrādhipairyutam || 41 ||
adhipāśśastrayuktāśca rakṣaṇāya nirodhayet |
nyūnāti doṣaśāntyarthaṃ hutvā datvā ca tatphalam || 42 ||
gurave dakṣiṇāṃ dadyād yāgadoṣa nivṛttaye |
pratimāliṃgavedīnāṃ yāvantaḥ paramāṇavaḥ || 43 ||
tāvadyugasahasrāṇi karturbhogabhujaḥ phalam |
tatkoṭi guṇitaṃ puṇyaṃ prāsāde dhvajaropaṇāt || 44 ||
ityacintya viśvasādākhye dhvajārohaṇavidhi paṭalaḥ |
p. 1030)
agheśaścānyato mantrī satyaṃ naivāpnuyāddhruvam |
āṣāḍhādi caturdaśyāṃ atha śrāvaṇabhādrayoḥ || 1 ||
sitāsitāsu kartavyaṃ caturdaśyaṣṭamīṣu ca |
triṣu māseṣu caiteṣu mukhyamadhyādhama kramāt || 2 ||
pavitramekaṃ kartavyaṃ anyathā doṣakārakam |
kṣīrāmbudhau harissākṣā suptaye trimāsike || 3 ||
āṣāḍhādikamāse vai pavitraṃ kārayet kramāt |
trividhaṃ tadvijānīyān naimittikamidaṃ param || 4 ||
divasaṃ prati kartavyaṃ hetutvāttu viśeṣataḥ |
naimittikamidaṃ nāma pavitrakamiti sphuṭam || 5 ||
p. 1031)
nitye tu nitya pūjāyāṃ patrapuṣpa kuśādibhiḥ |
pavitramanyakāle'pi kalpayedanvahaṃ prati || 6 ||
vahnau brahmaṇi gauryāṃ vai vighnanāga guheṣu ca |
arke ca śūlinītā ca caṇḍikāyāṃ yamaṃ tathā || 7 ||
indre ca viṣṇau kāmau ca mahādeve pitṛṣvapi |
samārabhya pratipadi yāvatpañcaśataṃ kramāt || 8 ||
haimajaṃ rājataṃ tāmraṃ kṛtādiṣu yathā kramam |
kalau yuge ca kārpāsa tantunā ca pavitrakam || 9 ||
triguṇī striguṇī kuryād dvijakanyādikṛt kṛtam |
sūtraṃ śubhaṃ ca ghautaṃ ca śoṣitaṃ tantu kalpayet || 10 ||
p. 1032)
kṣaumapadmajavalkottha paṭṭadarbhaśaṇodbhavam |
sūtraṃ mauñjyādi saṃbhūtaṃ yogyaṃ tatra pavitrake || 11 ||
arkendu vahnyaje nāge skandasādākhya viśvatau |
tadbahistantubhiścaiva kārayettu pavitrakam || 12 ||
aṣṭottaraśatenaikaṃ sūtrāṇāṃ syāt pavitrakam |
itthaṃ trīṇi tadardhena viṃśatyā vātha saptadhā || 13 ||
sūtrairekāśītyā vā triṃśatā vāṣṭayuktayā |
tulyagranthyantaraiścaiva kartavyaṃ śatapañcakaiḥ || 14 ||
dvādaśāṃgulamānāni vyāsādaṣṭāṃgulāni vai |
athavāliṃgavistāramānāni caturaṃgulaiḥ || 15 ||
p. 1033)
tamarcya piṇḍikā sparśaṃ caturthaṃ sarvatātvikam |
gaṃgāvatārakaṃ cāpi kuryātkiṃkiṇi kānvitam || 16 ||
sūtraśuddhirajātena guhyakena surañjitam |
aghoreṇa tu śuddhirvai vaktramantreṇa pūjayet || 17 ||
haricandanakarpūra kastūrī kuṃkumaistathā |
niśāgairikarājaiśca rañjayettu pavitrakam || 18 ||
daśagranthiṃ nyaseccaivamathavā sūtrasaṃkhyayā |
yathā śobhamantarālameka dvicaturaṃgulam || 19 ||
pauruṣaprakṛtirvīrā caturthītvaṃ ca rājatā |
jāyānyā vijayā ṣaṣṭhī ajitā ca sadāśivā || 20 ||
p. 1034)
manonmanī tataḥ proktā daśamī sarvatomukhī |
adhikāvā yathā śobhaṃ kartavyā granthayaḥ śubhāḥ || 21 ||
bāṇaliṃge ca lohe sthaṇḍile ca bhuvi |
ratnaje ca yathā yogaṃ pavitraṃ kārayedguruḥ || 22 ||
ravicaṇḍeśa vahnīnāṃ tantuśca śivavadbhavet |
eteṣāṃ devatānāṃ ca pavitraṃ kārayedguruḥ || 23 ||
pustake nijamūrtau ca gurāvīśe gaṇeśvare |
ekaikadvāradikpāla kalaśādiṣu vinyaset || 24 ||
pavitraṃ navahastāntameka hastādiṣu kramāt |
daśabhirdaśabhigranthiraṣṭāviṃśatito bhavet || 25 ||
p. 1035)
antarāla dvyaṃgulādi kramādekāṃgulottarāḥ |
gra * * * namapyeṣāṃ granthivistārasaṃyutam || 26 ||
saptamyāṃ tu trayodaśyāṃ kṛtanityavidhiḥ śuciḥ |
raktaiḥ kṣaumaiśca puṣpaiśca bhūṣayenmakhamandiram || 27 ||
sandhyāṃ naimittikaṃ kuryāttarpaṇaṃ ca viśeṣataḥ |
ra * * marcayet tatra sūtrite bhūpradeśake || 28 ||
praṇavārghyakaraḥ svāmī sakalīkṛtavigrahaḥ |
prokṣya dvārāṇi cāstreṇa kramātpūrvādito'rcayet || 29 ||
oṃ śāntikalādvārāya namaḥ | oṃ hāṃ nivṛttikalādvārāya namaḥ |
oṃ hāṃ pratiṣṭhākalā dvārāya namaḥ || 30 ||
p. 1036)
pūrvāduttara paryantaṃ kramāddikṣu kalāyajet |
tathaiva dvāraśākhāsu dve dveṣu ca yathā kramam || 31 ||
nandinaṃ ca mahākālaṃ bhṛṃgiṇaṃ ca vināyakam |
* * * * * ṛṣabhaṃ skandaṃ deśaissaha * * || 32 ||
rakṣāsūtraṃ ca kaupīnaṃ bhikṣāpātraṃ ca daṇḍakam |
kaṃkataṃ kuṃkumaṃ tailaṃ añjanaṃ darpaṇaṃ tathā || 33 ||
tāmbūlaṃ rocanāṃ cāpi cottare sanniveśayet |
āsanaṃ pāduke pātraṃ nāgapaṭṭātapatrakam || 34 ||
īśamantreṇa caiśānyāṃ dadyādīśāna tuṣṭaye |
sājyaṃ caruṃ ca pūrvaṃsyā sāntaṃ gandhādikaṃ nare || 35 ||
p. 1037)
asaṃ panneṣu sarveṣu manasā tatprakalpayet |
samādāya pavitrāṇi prokṣitānyarghya vāriṇā || 36 ||
* * * saṃhitāmantra pūtāni jvalanāt punaḥ |
kṛṣṇā jinādinācchādya smaran saṃvatsarātmakam || 37 ||
karmaṇāṃ sākṣiṇaṃ caiva goptāraṃ śivamavyayam |
sveti heti prayogeṇa maṃtrasaṃhitayā punaḥ || 38 ||
pavitrāṇya hi saṃ * * * *ṇāmeka viṃśatiḥ |
yāgadharmavṛṣasthāna prāsādānala saṃśrayam || 39 ||
karaṇaughaṃ ca sūtreṇa varmaṇā pariveṣṭayet |
pūjitāyātha sūryāya datvā gandhapavitrakam || 40 ||
p. 1038)
samācamya kṛtanyāsa praṇī * * * tārghakam |
dadyādgandha pavitraṃ tu nandyādi dvārapālake || 41 ||
praviśya kastunādyāya brahmaṇe'pi dadettataḥ |
śāstrebhyo lokapālebhyaḥ pavitrāṇi svanāmabhiḥ || 42 ||
śivakumbhādi vardhanyāṃ dadyāllambodarāya ca |
abhyarcya vidhivad * * * * śikāṃghripadāmbujam || 43 ||
pūjayedgandha puṣpaiśca datvā tāṃ ca pavitrake |
pañcāśadauṣadhīliptaṃ naromānavivarjitam || 44 ||
puṣpadūrvādi saṃyukte dhūpitaṃ ca viśeṣataḥ |
ekagra * * * * ḍhya caturvargaphalodayam || 45 ||
p. 1039)
mātrābhimantritaṃ tantuvidhāyāñjalimadyamam |
amantriṇāpataṃ hyeti deśikopi yajedyathā || 46 ||
oṃ samastaṃ vidhivacchidra pūraṇeśamakhaṃ prati |
prabhavātmatrayaṃ mitvā tvadicchāvyāptikārakam || 47 ||
ta * * * nunānī hi yajataścidacitpate |
sarvathā sarvadā śambho namaste'stu prasīdame || 48 ||
āmantritosi deveśa saha devyā gaṇeśvaraiḥ |
mantraistrailokya pālaiśca sahitaḥ parivārakaiḥ || 49 ||
nivedayāmyahaṃ tubhyaṃ prabhāte tu pavitrakam |
niyamaṃ ca kariṣyāmi parameśa tavājñayā || 50 ||
p. 1040)
āmantrādevamityeva recakānātma dīkṣitam |
mūlaṃ śivāntamuccārya tacchivāya nivedayet || 51 ||
japtaiḥstotra pramāṇaiśca toṣayetparameśvaram |
tṛtīyāṃśca carorhutvā tadatīta śivāgnaye || 52 ||
tataḥ pūrvādi digvāsibhyo digīśa mātṛgaṇarudra-
kṣetrapālebhyaḥ svāheti || 53 ||
āsāṃ nāmnādibhedena sarvadikṣu bahirbalim |
atha dadyāttu vāyavyaṃ kṣetrapālabaliṃ guruḥ || 54 ||
ācamya vidhivacchidrapūrakaṃ homamācaret |
pūrṇāhutiṃ vyāhṛtiṃ ca hutvā rundhati pāvakam || 55 ||
p. 1041)
tatra oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |
oṃ hāṃ agnīṣomābhyāṃ svāhā | oṃ hāṃ agnaye sviṣṭakṛte svāhā || 56 ||
kuryādāhutibhiścaivaṃ caturbhirnandikeśvara ! |
devyāstu sthaṇḍilebhyarcya vahnau kṛtadanantaram || 57 ||
nāḍīsandhānavidhinā yojayennandikeśvara ! |
astramantreṇa saṃśuddhaṃ śivamantreṇa * * * || 58 ||
* * dvau dvau kramātpūjyau oṃ hāṃ jeṃ kaṃ namo yutaiḥ |
oṃ hāṃ nandine namaḥ | oṃ hāṃ mahākālāya namaḥ || 59 ||
oṃ hāṃ bhṛṃgiṇe namaḥ | oṃ hāṃ vināyakāya namaḥ |
oṃ hāṃ vṛṣabhāya namaḥ | oṃ hāṃ devyai namaḥ || 60 ||
p. 1042)
oṃ hāṃ caṇḍāya namaḥ |
ityevaṃ kramato'bhyarcya dvārapālādikān nyaset || 61 ||
pūrvadvāretra saṃviśya pūjayennandikeśvara |
bhūtaśuddhirviśeṣārghyaṃ cośīraṃ prokṣaṇādikaḥ || 62 ||
pūrvavadvāṃgasaṃhāraṃ ahamantrā yathā vidhiḥ |
kusumairakṣatairdūrvā candanādyairmṛdādibhiḥ || 63 ||
kṛtvā tu śivahastaṃ vai svaśirasyadhiropayet |
śivohamiti sarvatra jñānamagre prajānatā || 64 ||
jñānamagrakarotyarvaṃ bhāvayedgururuttamaḥ |
āsādya rākṣasīṃ kāṣṭhāṃ prakṣipeduttarāyaṇe || 65 ||
p. 1043)
pañcagavyamadho dhāma samantādyāga maṇṭapam |
caturṣvathāntya saṃskārairlakṣaṇādyaissu saṃskṛtaiḥ || 66 ||
rājādi vikireddravyaṃ kuśakūrcakumū bhavet |
vardhanīṃ cāsanārthāya tānatraiva prakalpayet || 67 ||
vāstudevaṃ ca nair-ṛtyāṃ lakṣmīṃ dvāre ca pūjayet |
pūrvādyabhimukhaṃ kumbhaṃ sarvadhānyopari sthitam || 68 ||
praṇavena vṛsārūḍhaṃ sihmasthāṃ pārvatīṃ tataḥ |
śivamantraissamabhyarcya vardhanyā mantramarcayet || 69 ||
indrādyajādi dikpāladaśakāṃśca samarcayet |
kumbhañcānu gāṃsamyagvardhanīṃ ca tathaiva ca || 70 ||
p. 1044)
guruḥ śivājñāṃ saṃśrāvya pūrvādīśāna gocaram |
mūlamantraṃ samuccārya avicchinnāmbudhārayā || 71 ||
vardhanīṃ bhrāmayedenāṃ rakṣārthaṃ hemarūpiṇīm |
ghaṭaṃ pūrvaṃ samāropya vardhanīṃ tasya pārśvataḥ || 72 ||
kumbhe ca saṃgrahet snāke yajeddevaṃ sthirāsane |
tārāsavastha vardhanyāṃ āsanaṃ ca tadā dvayoḥ || 73 ||
bhagaliṃgasamāyogaṃ vidadhyālliṃgamudrayā |
jñānakhaḍgaṃ ghaṭe nyasya mūlāṇuñca japettadā || 74 ||
vardhanyāṃ taddaśāṃśena rakṣāṃ vijñāpayediti |
lambodaraṃ tu nair-ṛtyāṃ pūjayettu caturbhujam || 75 ||
p. 1045)
sāyudhaṃ padmarāgābhaṃ pratyūhadhvaṃsanaṃ param |
gurumaiśānake bhāge sthāpayettadanantaram || 76 ||
deśikaṃ śivavatpūjya sarvajñāna pradeśikam |
vidhivat sthāpayet paścād gandhatoyaistathāmbubhiḥ || 77 ||
devaṃ saṃpūjayet paścād vidhinā dvārapālakaiḥ |
kuṇḍasaṃskārapūrvaṃ tu śivāgniṃ paripūjayet || 78 ||
vidhyukta carukaṃ kuryāt saṃpātāhuti śodhitam |
devavahnyātmabhedena tridhā darvyā vibhājayet || 79 ||
bhāgadvayaṃ śivāgnau tu datvā cātmārthamekakam |
pūrvoktadantakāṣṭhaṃ ca dadyātkṣīratarūdbhavam || 80 ||
p. 1046)
kavacena nareṇaiva pūrvato dantadhāvanam |
dātavyaṃ rūpiṇā bhasma dakṣiṇe śikhayā'thavā || 81 ||
mṛttikāṃ pañcagavyaṃ ca * * * * sugandhi vai |
puṣpamīśānake kuryād āgneyyāṃdiśi rocanam || 82 ||
rākṣase nāgaruṃ caiva cāturjātaṃ ca mārute |
sarvāṇi homadravyāṇi sadyo jāte kuśaissaha || 83 ||
akṣasūtraṃ ca kaupīnaṃ bhikṣāpātraṃ ca daṇḍakam |
kaṃkataṃ kuṃkumaṃ tailaṃ añjanaṃ darpaṇaṃ tathā || 84 ||
tāmbūlaṃ rocanāṃ cāpi cottare sanniveśayet |
āsanaṃ pāduke pātraṃ nāgapaṭṭātapatrakam || 85 ||
p. 1047)
īśamantreṇa caiśānyāṃ dadyādīśāna tuṣṭaye |
sājyaṃ caruṃ ca pūrvaṃsyāsānna gandhādikaṃ nare || 86 ||
asaṃ panneṣu sarveṣu manasā tatprakalpayet |
samādāya pavitrāṇi prokṣitānyarghyavāriṇā || 87 ||
nītvā tu saṃhitāmantra pūtāni jvalanātpunaḥ |
kṛṣṇājinādinācchādya smaransaṃvatsarātmikam || 88 ||
karmaṇāṃ sākṣiṇaṃ caiva goptāraṃ śivamavyayam |
sveti heti prayogena mantrasaṃhitayā punaḥ || 89 ||
pavitrāpya hi saṃśodhya vāraṇāmeka viṃśatiḥ |
yāgadhāma vṛṣasthāna prāsādānala saṃśrayam || 90 ||
p. 1048)
karaṇaughaṃ ca sūtreṇa varmaṇā pariveṣṭayet |
pūjitāyātha sūryāya datvā gandhapavitrakam || 91 ||
samācamyā kṛtanyāsa praṇipatya kṛtārthakam |
dadyāngandhapavitraṃ tu nandyādi dvārapālake || 92 ||
praviśyakastunādyāya brahmaṇo vidadet tataḥ |
sāstrebhyo lokapālebhyaḥ pavitrāṇi svanāmabhiḥ || 93 ||
śivakumbhādi vardhanyāṃ dadyāllambodarāya ca |
abhyarcya vighnarājaṃ ca deśikāṃghri padāmbujam || 94 ||
pūjayedgandhapuṣpeṇa datvānnaṃ ca pavitrake |
pañcāśadauṣadhīliptamānonmāna vivarjitam || 95 ||
p. 1049)
pūṣpadūrvādi saṃyukte dhūpitaṃ ca viśeṣataḥ |
ekagranthyalpa sūtrāḍhyaṃ caturvargaphalodayam || 96 ||
mantrābhimantritaṃ tantu vidhāyāñjalimadhyataḥ |
āmantriṇāpadaṃ hyetad deśiko'pi yajedyathā || 97 ||
oṃ samasthavidhivacchidra pūraṇeśamakhaṃ prati |
prabhavāmantrayāmitvā tvadicchā vyāptikārikā || 98 ||
tatsiddhimanujānīhi jātaṃ ca cidacitpate |
sarvathā sarvadā śambho namastestu prasīdame || 99 ||
āmantritosi deveśa ! sahadevyā gaṇeśvaraiḥ |
mantraistrailokya pālaiśca sahitaḥ parivārakaiḥ || 100 ||
p. 1050)
nivedayāmyahaṃ tubhyaṃ prabhāte pavitrakam |
niyamaṃ pañca kariṣyāmi parameśa tavājñayā || 101 ||
amantrādevamityevaṃ recakenāmṛtī kṛtam |
mūlaṃ śivāntamuccāryaṃ tacchivāya nivedayet || 102 ||
japaistotraiḥ praṇāmaiśca toṣayet parameśvaram |
tṛtīyāṃśaṃ carorhutvā tadatīta śivānnayet || 103 ||
pūrvādi digvāsibhyo digīśamātṛgaṇarudrakṣetrapālebhyaḥ svāheti || 104 ||
āsāṃ sāmnādi bhedena sarvadikṣu bahirbalim |
atha dadyāttu vāyasyaṃ kṣetrapālabaliṃ kuru || 105 ||
p. 1051)
ācamya vidhivacchidra pūrakaṃ homamācaret |
pūrṇāhutiṃ vyāhṛtiṃ ca hutvārundhita pāvakam || 106 ||
tatra oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |
oṃ hāṃ agnīṣomābhyāṃ svāhā | oṃ hāṃ agnaye sviṣṭa- || 107 ||
kṛte svāhā |
kuryādāhutibhiścaiva caturbhyaṃ nandikeśvara || 108 ||
devaṃ tatsthaṇḍilebhyarcya vahnau tu tadanantaram |
nāḍīsandhānavidhinā yojayennandikeśvara || 109 ||
astramantreṇa saṃśuddhiṃ śuddhapātreṇa kaṃkaṇam |
hṛdayākhyena mantreṇa pavitrāṇyadhiropayet || 110 ||
p. 1052)
ṣaḍaṃgena kalāmantraiḥ brahmāṃgairvā yathā vidhi |
aṃgamantrairviśeṣeṇa japaṃ kuryātsamāhitaḥ || 111 ||
bhaktiyuktaśśivaṃ natvā rakṣaṇārthaṃ samarcayet |
puṣpadhūpādibhiścaiva saṃpūjya vidhinā tadā || 112 ||
siddhāntapustakaṃ cārcya vidhinā nandikeśvara ! |
bhaktyā padāntikaṃ gatvā gurordadyātpavitrakam || 113 ||
bahirnirgatya cācamya gomaye maṇḍalatraye |
pañcagavyaṃ caruṃ dantadhāvanaṃ ca vinikṣipet || 114 ||
vidhinācamya sānnidhya kṛtasaṃgītajo guruḥ |
svapadena smarannīśaṃ mumukṣurdarbhasaṃstare || 115 ||
p. 1053)
mumukṣurapyanenaiva prakāreṇābhi saṃviśet |
kevalaṃ bhasmaśayyāyāṃ sopavāsassamāhitaḥ || 116 ||
pavitrasyādhivāso'yaṃ vidhiratra samāhitaḥ |
utthāya prātarācamya kṛtaprātassamāhitaḥ || 117 ||
kṛtasandhyāvidhirmantrī praviśedyāgamaṇḍapam |
pavitrāṇi samādāya cāvisarjita daivatam || 118 ||
śuddhapātre samāropya caiśānyāṃ kṛtamaṇḍale |
devaṃ visṛjya nirmālyamapanīya ca tadbahiḥ || 119 ||
nityakarma ca kṛtvā tu pūrvavacchivabhūtale |
śivakumbhe ca vardhanyāṃ dvāradikpālavahniṣu || 120 ||
p. 1054)
ādityaṃ pūrvamabhyarcya vidhinānnandikeśvara ! |
kuryātpūjāṃ savistārāṃ naimittika vidhānvitām || 121 ||
manūnāṃ tarpaṇaṃ kuryāt prāyaścittaṃ śiroṇunā |
hutvā cāṣṭottaraṃ paścācchataṃ pūrṇāhutiṃ punaḥ || 122 ||
datvā pavitramarkasya samācamya vidhānavit |
dvārapālādi dikpālakumbhavardhanikāsu ca || 123 ||
sannidhāne tataḥ śambhorupaviśyati śāsane |
dadyāt pavitramātmārthaṃ gaṇāya gurupaṃkaje || 124 ||
pavitrakamathādāya kiṃcitkalaśa saṃmukham |
smarankalātmakaṃ devaṃ prabrūyāditi śaṃkaram || 125 ||
p. 1055)
kalātmanā tvayā deva yadiṣṭaṃ māmake vidhau |
kliṣṭaṃ kṛtaṃ samuddiṣṭaṃ dhṛtaṃ guptaṃ ca yatkṛtam || 126 ||
tadastu kliṣṭamakliṣṭaṃ susaṃpuṣṭamasatkṛtam |
sarvātmā vāyunā śambho tvatsūtreṇa tvadicchayā || 127 ||
oṃ pūraya pūraya makhaṃ prati niyameśvarāya svāhā |
ātmatatve prakṛtyante pālite padmayoninā || 128 ||
uccārya mūlamādyantaṃ pavitreṇārcayecchivam |
vidyātatve ca vidyānte pālite viṣṇukāraṇe || 129 ||
īśvarāntaṃ samuccārya pavitramadhiropayet |
śivānte śivatatvetha rudrakāraṇapālite || 130 ||
p. 1056)
śivāntaṃ mūlamuccārya pavitramadhiropayet |
sarvakāraṇa bālyeṣu sarvatatveṣu suvratam || 131 ||
mūlaṃ layā * * * * dadyādgaṃgāvatārakam |
mumukṣūṇāṃ pavitraṃ tu cātmavidyāśive kramāt || 132 ||
bhubhukṣūṇāṃ ca saṃprokte śivavidyātmabhiḥ kramāt |
svāhāntaṃ vā namo'ntaṃ vā mantraireṣāmudīrayet || 133 ||
deśikassarvadevānāṃ pavitraṃ kuryātpunaḥ |
oṃ hāṃ ātmatatvādhipataye śivāya svāhā || 134 ||
oṃ hāṃ vidyātatvādhipataye śivāya svāhā |
oṃ hāṃ śivatatvādhipataye śivāya svāhā || 135 ||
p. 1057)
evaṃ krameṇa devāya pavitraṃ kārayedbudhaḥ |
oṃ hāṃ sarvatatvādhipataye śivāya svāhā || 136 ||
anenaiva tu mantreṇa kuryādgaṃgāvatārakam |
bhaktyā puṣpakaradvandvaṃ gurave vinivedayet || 137 ||
tvaṃ sthitissarvadevānāṃ sthitastvaṃ ca carācaram |
antaṃ vāreṇa bhūtānāṃ dṛṣṭvātaḥ parameśvaraḥ || 138 ||
karmaṇā manasā vācā tvatto nānyā gatirmama |
mantrahīnaṃ kriyāhīnaṃ vṛttahīnaṃ ca yatkṛtam || 139 ||
japahomārcane hīnaṃ kṛtyaṃ nityaṃ mayā tava |
utkṛtaṃ kṛtihīnaṃ ca tatpurātha maheśvara ! || 140 ||
p. 1058)
supūtastaṃ sureśānaṃ pavitraṃ pāpanāśanam |
tvayā pavitritaṃ sarvaṃ jagat sthāvarajaṃgamam || 141 ||
khaṇḍitaṃ yanmayādeva ! padaṃ vaikulyayogataḥ |
ekībhavatu tatsarvaṃ tatvajñārtha sūtragranthitam || 142 ||
japannivedya devasya bhaktyā stotraṃ nivedya ca |
praṇamyāmūlacittena santuṣṭaṃ bhāvayecchivam || 143 ||
catustrīraṇyatha dvau vā tāsāṃ māsārdhameva vā |
saptāhaṃ pañcarātraṃ vā tryahamekāhameva vā || 144 ||
gurūṇāṃ vāthayoddiṣṭaṃ gṛhītvā niyamaṃ tathā |
praṇamya kṣamayitveśaṃ gatvā kuṇḍāntikaṃ prati || 145 ||
p. 1059)
yāvattasthau śivepyevaṃ pavitrāṇāṃ catuṣṭayam |
samabhyarcya samāropya puṣpadhūpākṣatādibhiḥ || 146 ||
antarbaliṃ pavitraṃ ca rudrādibhyo nivedayet |
śivaṃ stutvā praviśyāntarvanditvā taṃ kṣamāpayet || 147 ||
homaṃ prāyaścittakaṃ ca kṛtvā hutvā ca pāyasam |
pūrṇāhutiṃ śanairhutvā patisthaṃ pitṛśecchivam || 148 ||
vyāhṛtyā vā hutiṃ kuryād madhyānniṣṭhurayānilam |
sudityebhyo'tha datvā vai cāhutīnāṃ catuṣṭayam || 149 ||
dikpālebhyastato datvā sa pavitraṃ bahirbalim |
pavitraṃ ca tato nyasyet samyak siddhāntapustake || 150 ||
p. 1060)
oṃ hāṃ bhūsvāhā oṃ hāṃ bhuvaḥ svāhā |
oṃ hāṃ suvaḥ svāhā oṃ hāṃ bhūrbhuvassuvaḥ svāhā || 151 ||
vyāhṛtībhiścaturbhiśca juhuyāddeśikottamaḥ |
oṃ hāṃ agnaye svāhā oṃ hāṃ somāya svāhā || 152 ||
oṃ hāṃ agnīṣomābhyāṃ svāhā oṃ hāmagnaye sviṣṭakṛte svāhā |
evaṃ kramādāhutibhiḥ juhuyāttadanantaram || 153 ||
śivavaddeśikaṃ pūjya mudrābhūṣaṇa vastrakaiḥ |
āyānte deśike teṣāṃ sadyaḥ prīṇāti śaṃkaraḥ || 154 ||
gurureva paraṃ daivaṃ gurureva parāgatiḥ |
gurusaṃtoṣaṇānnānyad vidyate nandikeśvara ! || 155 ||
p. 1061)
hṛdālambi pavitraṃ tu gurāvaropayet tadā |
ardhavakṣādikānsarvān bhojayet tadanantaram || 156 ||
vastrābharaṇaśayyādi bhaktyā teṣāṃ samarcayet |
deveśocitadānena prīyatāṃ me sadāśivaḥ || 157 ||
dānādikaṃ ca kṛtvā tu pavitrāṇyāharedvibhoḥ |
pūjayedaṣṭa puṣpeṇa bhaktyā taṃ ca visarjayet || 158 ||
nityanaimittikaṃ kuryād vistareṇa yathā vidhi |
samāropya pavitrāṇi praṇamyāgnau śivaṃ yajet || 159 ||
tato'streṇa prāyaścittaṃ hutvā pūrṇāhutiṃ yajet |
śivāya muktikāmastu kuryātkarmasamarpaṇam || 160 ||
p. 1062)
tvatprasādena karmedaṃ mamāstu phalasādhakam |
bhuktikāmastu karmedamastu me nātha bandhanaḥ || 161 ||
vahnisthānādi yogena śivo me yojayecchivam |
mantrapūtaṃ hṛdi nyasya visṛjet pāvakaṃ punaḥ || 162 ||
praviśyāntassamāviśya kumbhānugata mantrakān |
sāpekṣaṃ ca śive yojya kṣamasveti visarjayet || 163 ||
dikpālāṃśca visṛjyātha dāpayet tatpavitrakam |
yadyasmiṃścaṇḍa pūjāṃ ca kuryāddatvā pavitrakam || 164 ||
nirmālyādikametasmai sapavitraṃ samarpayet |
caṇḍeśaṃ sthaṇḍile vāpi pīṭhe vā pūrvavadyajet || 165 ||
p. 1063)
yatkiṃcidvāpikaṃ karma kṛtaṃ nyūnādhikaṃ mayā |
tadastu paripūrṇaṃ me caturādhi śivājñayā || 166 ||
caṇḍeśamiti vijñāpya visṛjennandi vandanaiḥ |
alaṃ kūpe'thavā toye tannirmālyaṃ vinikṣipet || 167 ||
caṇḍeśamevaṃ saṃpūjya gomayenopalepayet |
viśodhya śuddhadehassan snāpayitvā śivaṃ vrajet || 168 ||
pañcayojanataścārvāk pavitraṃ gurusannidhau |
anena vidhinā kuryāllabhate vāṃchitaṃ phalam || 169 ||
pavitramevaṃ kartavyaṃ vidhinā nandikeśvara ! |
ityacintya viśvasādākhye pavitravidhirekona saptatiḥ paṭalaḥ ||
p. 1064)
īśakopātpurā jāto bhairavo damanākhyakaḥ |
sarve'surāstena jātā dānavāśca mahābalāḥ || 1 ||
prasannena śivenātha bhūtale vamunettavā |
tāntu nūnamanuprāpyamadbhogāya bhaviṣyati || 2 ||
ye narāḥ pūjayiṣyanti devatvaṃ pallavādibhiḥ |
te yāsyanti paraṃ sthānaṃ damanatvat prasādataḥ || 3 ||
ye punarna kariṣyanti dāpanaṃ parvamānavāḥ |
caitramāse tu teṣāṃ te dattaṃ puṇyaphalaṃ mayā || 4 ||
saptamyāṃ ca trayodaśyāṃ gatvā damanakāntikam |
śodhayitvā tamastreṇa pūjayetsaṃhitāṇubhiḥ || 5 ||
p. 1065)
santoṣayettu taddānaṃ bhagavātyena mantravit |
īśaprasādājjñāto'si mamārthe sannidhībhava || 6 ||
śivakāryaṃ samuddiśya netavyo'si śivājñayā |
itthaṃ damanamāmantrya saṃrakṣya bhavataṃ vrajet || 7 ||
purasthitaṃ samānīya mṛtsnāsārdhaṃ viśeṣataḥ |
mṛtsnā saṃpūrite pātre samāropyātha pūjayet || 8 ||
āmantritatrabhe kuryāt tatpūrvavidhinā punaḥ |
sāyaṃtane tu kāle vai vidadhyādadhi vāsanam || 9 ||
āhṛtya yāgavastrāṇi kṛtasnānādikāḥ striyaḥ |
yathā vidhi samabhyarcya sūryaśaṃkarapāvakān || 10 ||
p. 1066)
devasya paścimebhāge tasya mūlamudāhṛtam |
hṛdaye nātha sadyaṃ ca mantreṇādāya tatpunaḥ || 11 ||
vāmena śirasā vāpi nālāddhātriṃ tathottare |
dakṣiṇe bhasma pātraṃ ca rūpeṇa śikhayāthavā || 12 ||
prācyānāṃ carmaṇā vāpi sa puṣpaṃ dantadhāvanam |
gāyatryā bilamūlena aiśānyāṃ gandhasaṃyutam || 13 ||
nyāsāñjalau ca puṣpāṃgadāmapuṣpākṣatānvitam |
vijñāpayecca deveśaṃ damanārohaṇaṃ prati || 14 ||
āmantritosi deveśa prātaḥ kāle mayā prabho |
kartavyaṃ tu yathā lābhaṃ tāmasarvaṃ tavājñayā || 15 ||
p. 1067)
iti vijñāpya devasya mastake kusumāñjaliḥ |
saṃyojya mūlamantreṇa japaṃ kuryādviśeṣataḥ || 16 ||
pātre viśeṣaṃ nikṣipya dvitīyena vidhāyakam |
pavitrakavidhānena kavacenāvakuṇṭhayet || 17 ||
itthaṃ surakṣitaṃ kṛtvā śivāya vinivedayet |
nirāhāro'thavā cāpi havirbhuñjīta deśikaḥ || 18 ||
devasya purataścāpi prabuddho japagītibhiḥ |
prātaḥ snātvā jagannāthaṃ aṣṭapuṣpaṃ visarjayet || 19 ||
nityanaimittikaṃ caiva kuryātpūjāṃ viśeṣataḥ |
pañcāṃgaiḥ pūjayeddevaṃ damanairapi khaṇḍitam || 20 ||
p. 1068)
añjalau śeṣamādāya dūrvāgandhākṣatānvitam |
śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ sadāśivam || 21 ||
dhyātvābhi mukhamevaṃ tu pūjayennandikeśvara ! |
ātmavidyā śivaistatvaiḥ mūlādyairīśvarāntike || 22 ||
pavitroktena mārgeṇa deveśaṃ samyagarcayet |
oṃ hāṃ ātmatatveśvarāya śivāya namaḥ || 23 ||
oṃ hāṃ vidyātatveśvarāya śivāya namaḥ |
oṃ hāṃ śivatatveśvarāya śivāya namaḥ || 24 ||
evaṃ puṣpāñjaliṃ kṛtvā vidhinātha ca mantravit |
oṃ hauṃ māheśvarāya makhaṃ pūrayaśūlapāṇaye namaḥ || 25 ||
p. 1069)
vanditvā śivamabhyarcya pāvakaṃ ca yathoktavit |
bhaktyā vijñāpayedīśaṃ vāṃchitārtha phalapradam || 26 ||
bhagavannatiriktaṃ vā nyūnaṃ vātha mayākṛtam |
sarvaṃ tadastu saṃpūrṇaṃ sarvaṃ damanakarmakam || 27 ||
evaṃ dhāmavidhiṃ kṛtvā kurvīta gurupūjanam |
brāhmaṇādīnviśeṣeṇa tuṣṭaye pūjayet tadā || 28 ||
gṛhastho brahmacārī vā niyamaṃ kurute vidhiḥ |
caitramāsa kṛtā pūjā aphalāya bhavettadā || 29 ||
* * * * * * kuryād gurubhakti samanvitaḥ |
īśvaro'tiprasannobhūddamanasya prasādataḥ || 30 ||
ityacintyaviśvasādākhye damanoktavidhissaptatitamaḥ paṭalaḥ ||
p. 1070)
atha vakṣye viśeṣeṇa jīrṇaliṃgasya coddhṛtim |
liṃgaṃ bhūtyāśrayaṃ bhūyājjīrṇoddhāraṃ vinābhavet || 1 ||
uttare jīrṇaliṃgaṃ ca mahāpuṇyabalodbaṇam |
jīrṇadaṇḍamanirmūlaṃ lakṣaṇena vihīnitam || 2 ||
mānahīnaṃ ca sphuṭikā śāntyādyena vidūṣitam |
saṃpuṭaṃ vyaṃgaliṃgaṃ ca nadītīrāntaraṃ punaḥ || 3 ||
ityādi doṣaduṣṭaṃ ca liṃgaṃ saṃtyajya buddhimān |
pīḍitaṃ caiva vṛṣabhaṃ cāliṃ ca calitaṃ tathā || 4 ||
nimnamṛtyuccaviṣamaṃ diṅmūḍhasvaṃ ca vā tataḥ |
evaṃ vidhiṃ ca saṃjñāpya nirvāṇaṃ ca bhavedyadi || 5 ||
p. 1071)
nadyādika pravāheṇa yadi saṃhriyate'pi vā |
vidhyuktakarmaṇā tatra saṃsthāpyaṃ ca viśeṣataḥ || 6 ||
susthitaṃ dusthitaṃ vāpi śivaliṃgaṃ na cālayet |
śāntena sthāpitaṃ liṃgaṃ sahasreṇa tu pālayet || 7 ||
pūrṇādibhiśca saṃyuktaṃ jīrṇādyasya * * * tam |
pūjayā rahitaṃ yadvā tatsandhirapi dusthiram || 8 ||
śatena sthāpanetyāderayamartho vivarjitaḥ |
sthāpitaṃ yadi saṃmohālliṃgaṃ nimnāditāṃ vrajet || 9 ||
sahasrādibha homena pālantuśca tadā matam |
parityaktāṃ śilāyogaṃ nirvāṇaṃ ca sa lakṣaṇam || 10 ||
p. 1072)
saṃsaktamuttare mantrī mantraivaṃ sthāpanāya ca |
vidhinā calitaṃ tattat prāguktaphalasiddhaye || 11 ||
īśe yame ca kuryāttu maṇṭapaṃ lakṣaṇānvitam |
dvāratoraṇa pūjāṃ ca dvārapūjādi pūrvavat || 12 ||
sthaṇḍileśaṃ samabhyarcya mantraṃ tarpaṇa pūrvakam |
vāstudevaṃ samabhyarcya dikpālānāṃ baliṃ kṣipet || 13 ||
deśikopi samācamya bhojayelliṃgaviprakān |
devaṃ saṃsthāpayetpaścālliṃgaṃ duṣṭamidaṃ vibho || 14||
asya coddhāraṇe śāntissyādityastibhavecchayā |
tasmādastravidhānena samadhiṣṭaṃ maheśvara ! || 15 ||
p. 1073)
evaṃ vijñāpya deveśaṃ śāntihomaṃ samācaret |
madhvājya kṣīradūrvā ca mūlenāṣṭottaraṃ śatam || 16 ||
liṃgaṃ tataśca saṃpūjya pūjayetsthaṇḍilaṃ tathā |
oṃ vyāpakeśvarāyeti nutyantaṃ śivamarcanam || 17 ||
oṃ vyāpakeśvarāya hṛdayāya namaḥ |
oṃ vyāpakeśvarāya śirase namaḥ || 18 ||
oṃ vyāpakeśvarāya śikhāyai vaṣaṭ |
oṃ vyāpakeśvarāya kavacāya hum || 19 ||
oṃ vyāpakeśvarāya netratrayāya vauṣaṭ |
oṃ vyāpakeśvarāya astrāya phaṭ || 20 ||
p. 1074)
evaṃ pañcāṃga mantreṇa samyagabhyarcya śaṃkaram |
astramantreṇa tantrasthaṃ satvaṃ saṃśrāvayedguruḥ || 21 ||
satvako * * * * * liṃgamāśritya tiṣṭhati |
liṃgaṃ tyaktvā śivājñābhiryatreṣṭaṃ tatra gacchati || 22 ||
vidyāvidyeśvarairyatra śambhuratrabhaviṣyati |
pāśupatāstramantreṇa juhuyāttu sahasrakam || 23 ||
pratibhāgaṃ viśeṣeṇa śubhatoyena mokṣayet |
kāśaissaṃmārjayetpaścāddatvārthaṃ ca viśeṣataḥ || 24 ||
phalamenaṃ tatastatra tatvādhipamanantaram |
mūrtimūrtīśvarā liṃgapiṇḍikāṃstu viśeṣataḥ || 25 ||
p. 1075)
visṛjya svarṇapāśena vṛṣaskandhastvayā tayā |
khaṭvāṃgaṃ tu tato nītvā śivamastu gṛṇañjanaiḥ || 26 ||
tajjale nikṣipenmantrī puṣṭyarthaṃ homayecchatam |
dikpālatarpaṇaṃ kuryād vāstuśuddhyai śataṃ śatam || 27 ||
vidhāya rakṣāṃ taddhāmni mahāpāśupatāstrataḥ |
liṃgaṃ tanmātratastatra vidhivatsthāpayedguruḥ || 28 ||
brāhmaṇaimunibhirdevaiḥ tatvavidbhiḥ pratiṣṭhitaḥ |
jīrṇaṃ vāpyathavā bhagnaṃ dhināpi na cālayet || 29 ||
evaṃ vidhiśca kartavyo jīrṇadhāma samuddhṛtau |
khaḍgamantragaṇā * * kārayedanya mandiram || 30 ||
p. 1076)
saṃkoce maraṇaṃ proktaṃ vistāre tu dhanakṣayam |
taddravyaṃ śreṣṭhadravyaṃ vā tatkāryaṃ tatpramāṇakam || 31 ||
vidhinājīrṇapūrṇānāmuddhāraṃ ca vidhīyate |
nocedanarthakaṃ tattu vidhinā tatsamācaret || 32 ||
ityacintyaviśvasādākhye jīrṇoddhāravidhirekona saptatitamaḥ paṭalaḥ ||
maṭhapratiṣṭhāṃ vakṣyāmi śṛṇutvaṃ nandikeśvara ! |
maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavatkārayedguruḥ || 1 ||
anugrahāya lokānāṃ liṃgabhūtā pratiṣṭhitā |
uttareṣvekatame caiva maṭhādīni prakalpayet || 2 ||
p. 1077)
āgantukānāṃ sarveṣāṃ naiṣṭhikānāṃ nivāsabhūḥ |
annapānīyasaṃyuktaṃ kevalaṃ vā maṭhaṃ matam || 3 ||
karṇasūtradvayenaiva saṃyutaṃ pīṭhamiṣyate |
pūrvoktavāstunā ye tu pādāste saṃprakīrtitāḥ || 4 ||
etatpadaṃ maṭhādīnāṃ tacca grāmādiyogyatām |
rātrau vātha divā vāpi gṛhadevāla yādiṣu || 5 ||
devālaye ca grāmādau śivavipro viśiṣyate |
svagṛhe tvanuśaivaṃ tu mahāyāntaraśailakau || 6 ||
sthaṇḍilaṃ kārayettatra aṣṭapatraṃ sakarṇikam |
vastrayugmāvṛtaṃ skandhe śivakumbhaṃ dvijaśśivaḥ || 7 ||
p. 1078)
mandire vinyasettatvaṃ śaktiṃ vinyasya dhārikām |
ātmatatvamadhobhāge brahmāsāvadhi vinyaset || 8 ||
sadyatatvaṃ nyasenmadhye buddhitatvapadānugam |
tadūrdhve śivatatvaṃ syācchuddhavidyāvasānakam || 9 ||
karaṇatritayaṃ nyastvā śivaṃ sāṃgaṃ ca vinyaset |
tatvopasthāpanaṃ śuddhiṃ prokṣaṇaṃ sparśanaṃ japam || 10 ||
sānnidhyaṃ rodhanaṃ pūjā sandhānaṃ prati tatvakam |
evaṃ sarvatra vidhivadvidhānaṃ pūrvatāṃ vrajet || 11 ||
śubhalagnaṃ samāsādya vinyased dhvajamādarāt |
mandiraṃ sthāpayetpaścāt phalādyaiḥ śubhavastubhiḥ || 12 ||
p. 1079)
dārutṛṇādi saṃchanne mantre nyāso'tra kathyate |
śivakumbhaṃ ca saṃsthāpya lepayedgomayena tat || 13 ||
bāhye cābhyantare cāpi puṣpagandha suśobhitam |
patākā toraṇādīṃśca kuryāttatra viśeṣataḥ || 14 ||
suhṛdbhivahabhissārdhaṃ tatkartā gurupūjakaḥ |
yajamānassulagne tu snātaśca kṛtamaṃgalaḥ || 15 ||
catuṣkāmaṃ nyaseddhīmāvedikāyā mudaṅmukhāt |
brāhmaṇānāṃ ca dānaṃ ca daivajñāya viśeṣataḥ || 16 ||
śilpine ca tato dadyād yathāvibhava vistaram |
pūjayetpūrvataḥ kumbhānvāstu dvikaramaṇṭape || 17 ||
p. 1080)
ja gatyāṃ pādapīṭhe ca jaṃghā caiva kapotake |
bhedena ca yathā saṃkhyānnivṛttyādikalāṃ nyaset || 18 ||
hṛdayena samabhyarcya śaktidikpālakānapi |
vya * pānsvasvasaṃjñābhiḥ pūjayed dhyāna pūrvakam || 19 ||
vahnigehaṃ samāsādya tarpayedvāstu devatāḥ |
nivṛttyādi kalāścāpi dvārapālānsvamantrakaiḥ || 20 ||
datvā digbalimācamya sakalīkṛtavigrahaḥ |
madhurāmrakapitthaiśca bījāpūraphalaistathā || 21 ||
badarāmalavārtākanāraṃgalikucādibhiḥ |
saṃsthāpya snāpayetkumbhajalairupari cālayam || 22 ||
p. 1081)
vibhūti sthirahetvarthaṃ santānādivivṛddhaye |
kīrtyarthaṃ kīrtayennāma kartṛnāmapurassaram || 23 ||
ekaṃ maṭhaṃ susaṃjñātaṃ kuryādvai deśikottamaḥ |
evaṃ maṭhapratiṣṭhā ca kāryā vai nandikeśvara || 24 ||
puṣkariṇyāḥ pratiṣṭhāṃ tu vakṣye saṃkṣepataḥ śṛṇu |
vāstudevaṃ samabhyarcya caturaśre viśeṣataḥ || 25 ||
rudrabhājita koṇeṣu pūjyāḥ strīpadikāḥ kramāt |
īśāna pitṛvāyūnāṃ diśamārabhya ca kramāt || 26 ||
ekaika padamārūḍhāḥ parjanyādyā yathākramam |
āpa * karakoṣṭhasthā marīcyā dvādaśānugāḥ || 27 ||
p. 1082)
brahmāṇaṃ madhyadeśe tu pañcaviṃśatikoṣṭhake |
vāstuṃ yajetpratiṣṭhāyāṃ vāruṇyāṃ maṇṭape śubhe || 28 ||
parigṛhīta bhūmadhye prārabhettu yathāvidhi |
mūrttyaṃgayuktatāreṇa tannāmnā ca samarcayet || 29 ||
dalāṣṭasitapadme vai kālāgniṃ madhyato yajet |
hāṭakeśaṃ baliṃ śāntibalināthamaṭhedayam || 30 ||
mahābdhiṃ kalaśāmbhodhiṃ virūpākṣaṃ ca pūjayet |
pūrvapatrakramādīśe bhrukuṭīścaramaṇṭapaḥ || 31 ||
anantādyāstato garte kārkoṭāntānikāṇubhiḥ |
yajñamaṇṭapabāhye tu pūjayeccarakīmukhān || 32 ||
p. 1083)
gṛhyā lokādināthāṃśca raupyanāgāṣṭakaṃ tathā |
tatrānantamahāpadmau takṣakaṃ gulikaṃ tathā || 33 ||
śaṃkhaṃ ca vāsukiṃ padmaṃ kārkoṭaṃ cāṣṭa vinyaset |
kṛtvā pūjāṃ nyasetpaścātpūrvādikramatastataḥ || 34 ||
ṣaḍauṣadhīśca nikṣipya paritaḥ phaṇinastathā |
matsyākṣīṃ ca sabhāṃ caiva sṛṣṭyākhyāṃ cāpi tatra vai || 35 ||
kūrmaṃ ca pañcaratnāni rasagandhāmbu pañcakam |
arghyāmbu pañcagavyaṃ ca puṣkariṇyāṃ parikṣipet || 36 ||
khānato dviguṇaṃ pādahīnamadhye ca vādhikam |
huṃ āṃ anantanāgāya nāgādhipataye namaḥ || 37 ||
p. 1084)
astratoyena saṃsthāpya astreṇāpyadhivāsayet |
kṣurikāyāvatāryātha kṣipedvāmena vāriṇā || 38 ||
raupyaṃ pāśaṃ samādāya kapilāpṛṣṭhasaṃgataḥ |
yajamānāṃstarestasyāṃ guruḥ pāśupataṃ japet || 39 ||
tatra saṃtaraṇāntena tīrṇā vaitaraṇī nadī |
aṣṭottaraśataṃ hutvā rūpiṇīṃ ca viśeṣataḥ || 40 ||
pracetasaṃ tu saṃtarpya vidhinā nandikeśvara |
deveśaṃ vāmadevākhyaṃ caruntebhyo'vasādhayet || 41 ||
dadyātpūrṇāhutiṃ tatra caruṇā śivamantrataḥ |
guravai gauriyaṃ deyā vastrasaṃbhūṣaṇādibhiḥ || 42 ||
ityacintyaviśvasādākhye maṭha puṣkariṇīvidhi strisaptatitamaḥ paṭalaḥ ||
p. 1085)
pratiṣṭhāviṣaye tatra vakṣyate nandikeśvara ! |
vāstudevaṃ samabhyarcya maṇḍalairapi saṃyute || 1 ||
īśastvāgnitrakaṃ caiva putrarogau maruddibhaḥ |
īśādīśāntakoṇeṣu sārdhadvipadanāyakāḥ || 2 ||
parjanyādyāssapadikāḥ pūrvavannandikeśvara ! |
āpādyāḥ padayugmaṃ vā bhavatyeva viśeṣataḥ || 3 ||
bhānubhāgā marīcādyā brahmā ṣaṭtriṃśadaṃśataḥ |
carakyādyā bahiḥpūjyā skandādyā api pūjyavat || 4 ||
svatantravihitairmantraiḥ smṛtā vā tadanantaram |
pūrvakādyāśca rudraśca svabhūpadme yajetkramāt || 5 ||
p. 1086)
kūpasya vāruṇe bhāge maṇṭape ca samarcayet |
pūrvodita vidhānena raupyanāgāṣṭakāvṛtam || 6 ||
bhuktvā te ca baliṃ datvā kūpe ratnādi nikṣipet |
prokṣayedambunā śāntyai yajamānaṃ tato guruḥ || 7 ||
guruṃ santoṣayetkartā gohiraṇyāmbarādibhiḥ |
bhojanādi tato dadyādyathā sāmarthyamarthinām || 8 ||
khātāṃnāmapi sarveṣāṃ kūpavatkārya niṣkṛtiḥ |
kṣepaṇaṃ bhavanaṃ yacca savyāsavyena saṃmatam || 9 ||
ityacintya viśvasādākhye kūpādi pratiṣṭhāvidhiścatussaptatitamaḥ paṭalaḥ
p. 1087)
atha vakṣye viśeṣeṇa vṛkṣāṇāṃ ca pratiṣṭhitam |
juhuyāt sarpiṣā caiva tilaissamyak samāhitaḥ || 1 ||
ārāmodyānayordrākṣā naindradikkṛtamaṇṭape |
snapanaṃ pūjanaṃ nyāsaṃ svena svenāṇunā caret || 2 ||
vṛkṣādhidevatāprītyai dadyātpūrṇāhutiṃ guruḥ |
(ityacintyaviśvasādākhye) vṛkṣapratiṣṭhāvidhiḥ pañcasaptatitamaḥ paṭalaḥ
athāntyeṣṭividhiṃ vakṣye sādhakācāryaputrakāḥ |
eteṣāṃ maraṇāntasya vidhirantyeṣṭirucyate || 1 ||
p. 1088)
tatvaśuddhivihīnābhiriṣṭirantyeṣṭirucyate |
ārdraṃ vaṃśādibhi * * * manopyatra śobhite || 2 ||
puṣpamālābhisaṃyukte kuryācchaṃkaravāluke |
svargasopānayukte ca śavamāropayettataḥ || 3 ||
apasavyopavītibhirdīkṣitaistulyajātibhiḥ |
saṃskandhaiśastramantraṃ ca japayuktaiśca dhārayet || 4 ||
lājāgnikeśa śuddhe tu bhūtāgre cāvatārayet |
dakṣine pretaśirasaṃ vidhāyaiva viśeṣataḥ || 5 ||
caturhastayutaṃ kūṭaṃ tatkuryātprapayānvitam |
sarvālaṃkāra saṃyuktaṃ sarvamālā suśobhitam || 6 ||
p. 1089)
kuṇḍaṃ kuryādvidhānena caturaśraikamaṇḍalam |
ṣaḍaṃgulocchritaṃ vāyau tanmṛdā sthaṇḍilaṃ bhavet || 7 ||
catuṣkaraṃ citākhyātaṃ kuṇḍaṃ dakṣiṇato bhavet |
vistīrṇākārayuktāḍhyāṃ aṣṭāṃgulavihīnakam || 8 ||
kuṇḍāditrayamālipya gomayāmbubhireva ca |
guruḥ snātaḥ kṛtanyāso gṛhītāstrādyahastakam || 9 ||
kṛtvā pradakṣiṇaṃ cāpi sthaṇḍilaṃ tamudaṅmukham |
apasavyakṛta nyāso hetimantreṇa rakṣitaḥ || 10 ||
maunī kṛtāntaryajano mantrapitrāstravardhanīm |
tadambu * * * kṣetre pañcaviṃśatikoṣṭhake || 11 ||
p. 1090)
śvetaiḥ pītaiśca raktaiśca kṛṣṇaiśśubhrairyathākramam |
pṛthivyādi yathārūpaṃ pañcavarṇairvibhūṣitam || 12 ||
vaṃśajvarādi saṃpanne vāstudevaṃ ca vinyaset |
brahmāṇaṃ pañcakoṣṭhe ca vinyasenmadhyakoṣṭhake || 13 ||
nairṛtyāṃ * * nīśrāddhaṃ viṣṇukoṣṭhaṃ catuṣṭaye |
agnikoṇe catuṣkepi rudraṃ jvalana saṃyutam || 14 ||
catuṣkoṣṭhe vāyukoṇe vāyunā samanīśvaram |
taccatuṣke tathaiśānyāṃ gaganena sadāśivam || 15 ||
pūrvādidiksvakoṣṭheṣu nakrādīṃścaturo yajet |
svanāmnā ca namontena svāhāntena baliṃ dadet || 16 ||
p. 1091)
oṃ brahmaṇe vāstvadhipataye namaḥ |
iti bhūmau ca vinyasya brahmāṇaṃ vidhinā yajet || 17 ||
oṃ hāṃ viṣṇave nama iti |
vāri viṣṇau tu saṃpūjya govindaṃ nandikeśvara || 18 ||
oṃ hāṃ rudrāya nama iti vahniṃ saṃpūjayedapi |
oṃ hāṃ īśvarāyanama iti vāyau ceśaṃ samarcayet || 19 ||
oṃ hāṃ sadāśivāya namaḥ | vyomni-
sadāśivetyādi mantraiśca aiśānyāṃ vardhanīṃ nyaset || 20 ||
mantraṃ pāśupatākhyaṃ vai samyagevaṃ samarcayet |
aṣṭakumbhāni cintyā ca paritaḥ sthāpayedguruḥ || 21 ||
p. 1092)
aindrādi cāṣṭadikṣveva dikpālānāṃ yudhairyajet |
datvaiśvaryādipīṭhaṃ ca sthaṇḍilābjagamadhyagam || 22 ||
manonmanyādivāmānta śakticakraṃ prapūjayet |
vikīryatilabhasmādi ceśaṃ sāṃgaṃ prapūjayet || 23 ||
prakṣipya dakṣiṇe kuṇḍe janayetprāgivānalam |
īśaṃ saṃpūjya hutvāgnau hunetpūrvāvasānikam || 24 ||
pradakṣiṇamathānyādi koṇeṣu nikhanetkramāt |
astramantreṇa saṃjaptvā raktasūtreṇa veṣṭayet || 25 ||
ūrdhvamūlānadhogrāṃśca śuṣkakāṣṭhīyakālakān |
indhanaiścitimāpūrya sakuśaiḥ kusumaistilaiḥ || 26 ||
p. 1093)
pūjayedastrarājena viparītaghaṭāvṛtam |
pretaṃ mṛdgomayāmbhobhiḥ saṃsnāpyoddhūlya cānayet || 27 ||
dadyādvastropavītaṃ ca pūrvavattānapekṣayā |
athātra dhāraṇāśuddhe gandhapuṣpādipūjite || 28 ||
mahājālaprayogeṇa jīvamādāya vinyaset |
oṃ huṃ hāṃ hāṃ hāṃ huṃ amukātmane namaḥ || 29 ||
vidyādehaṃ ca taddehamastake vadane hṛdi |
nābhāvadhaśśarīre ca śāntyatītādikāḥ kalāḥ || 30 ||
vinyasya vidyātatvaṃ ca śakticakraṃ tathā śivam |
caitanya sannidhānāya śataṃ mūlena homayet || 31 ||
p. 1094)
samādāya nivṛttyādi yaugapadyakrameṇa vai |
agnau saṃpūjya saṃyojya śivādyāvāhanādikam || 32 ||
kṛtvā tvāsana viśleṣau jīvasya karṣaṇādikam |
śivātmānaṃ ca tatrasthadīkṣāvatsarvamācaret || 33 ||
tantrādhikārabhogaṃ ca layaṃ sroto viniṣkṛtam |
niṣkṛtiśca tirodhānaṃ paśoḥ pāśavimocanam || 34 ||
mardanaṃ vartulākāraṃ pādīdāhutikāṃ kriyām |
kāraṇāvāhanaṃ tadvad adhikāra samarpaṇam || 35 ||
ātmano mṛtikarmāṇi kṛtvā guṇavivarjite |
yojanādbhāvanānītaśive caitanyamavyaye || 36 ||
p. 1095)
sthaṇḍile sanniyojyāgnau śavadakṣiṇa mastakam |
citāvṛttānamāropya vidadhītasadindhanaiḥ || 37 ||
sandīpayeccitāṃ paścāt kuṇḍamadhyagatāgninā |
śiraḥ pradeśe jvalite cottarāsyo hunetpunaḥ || 38 ||
pūrṇāhutiṃ ca vahnau ca yajettannandikeśvara ! |
tvamagnerdakṣiṇaḥ kāle kālenaivaṃ śataṃ hutam || 39 ||
gṛhāṇamantrasaṃpūtāṃ śāvyāletāṃ mahātmabhiḥ |
anenaiva tu mantreṇa datvā pūrṇābhavāntikam || 40 ||
dīptāgnau sṛksṛvau paścātprakṣipetāvadhomukhau |
vardhanīṃ śastrajaptāṃ tu vāmāṃse sanniveśayet || 41 ||
p. 1096)
sanniveśya tato yāyāt pratyagdvāra pradakṣiṇam |
vimuñcannikṣipettatra yata eva samuddhṛtā || 42 ||
saritaśca taṭaṃ gatvā paścādanava lokayet |
snātvā prāstīrya saṃdarbhānapasavyaṃ vidhāya ca || 43 ||
oṃ hāṃ śuddhātmanīśo bhava svāhā |
oṃ hāṃ śuddhātman sadāśivo bhava svāhā || 44 ||
oṃ hāṃ śuddhātman śānto bhava svāhā |
pitṛtarpaṇametaistu mantraiḥ kuryātsamāhitaḥ || 45 ||
snātvā gururaghoreṇa śatamāvartayejjapam |
dviguṇaṃ skandhadātārastato yāsyaniyāśrayam || 46 ||
p. 1097)
tatra devaṃ samabhyarcya taduddiśya viśeṣataḥ |
prathame'hni tṛtīye vā kuryātsaṃcayanaṃ citeḥ || 47 ||
kṣīrapūrṇaṃ ca karakaṃ toyapūrṇamathāpi vā |
ādāya tatra saṃsthāpya cityā kāṣṭhatrayaṃ dadet || 48 ||
krameṇa pādamārabhya śirontaṃ kakudīkṛtām |
niśśabdaṃ sthāpayettasya vidhinā nandikeśvara || 49 ||
tasmātpradeśamādāya saritāṃ nīradeśake |
nidhāya vidhinā khātvā sthāpayennandikeśvara ! || 50 ||
atha durmaraṇaṃ cātra punardahanamiṣyate |
dīkṣāhīnasya maraṇe śivadīkṣāyutasya ca || 51 ||
p. 1098)
jīvanto'pi ca vāṃchāpe mṛtadīkṣā vidhīyate |
śastrairmṛgairgajaiścaiva vāribhirviṣabhakṣaṇaiḥ || 52 ||
bhittivṛkṣādipatanaiḥ hastanāḍanabhedanaiḥ |
sarpadaṃśanakaiścaiva rajjubandhanamāraṇaiḥ || 53 ||
anyairetā dṛśaireṣāṃ maraṇe pūrvavatkriyā |
avidyamāna dehānāṃ tathā vikaladehinām || 54 ||
kṣayakuṣṭhapiśācādimaraṇe nandikeśvara ! |
apasmāragrahādīnāṃ darśanānmaraṇādapi || 55 ||
tataḥ kuśaiśca dārubhiḥ palāśotthaiśca pallavaiḥ |
ṣaṭtriṃśadathavā kuryātpratimāṃ tu salakṣaṇām || 56 ||
p. 1099)
piṣṭena pañcagavyena kārayedgomayaissaha |
iṣṭamānena kartavyaṃ tasyāṃ karma yathākramam || 57 ||
huṃphaḍantāstramantreṇa pañcagavyaśivāntathā |
kiṃtu sarpirmadhukṣīradhārābhistāṃ ca secayet || 58 ||
svātmadakṣiṇabhāge vai pratimāṃ kusumāsane |
saṃsthāpya karavīrotthamukulainyā samācaret || 59 ||
yathā sthānaṃ ca tatvāni sarvāṇyapi ca vinyaset |
athavā vyoma saṃsthena gomayena ca bhasmanā || 60 ||
pañcagavyena saṃmārjya pratimāṃ kārayetsudhīḥ |
bhūrjapatre kṛtaṃ nāma likhitvā hṛdaye nyaset || 61 ||
p. 1100)
kūpaṃ vicintya hṛdaye vāmadakṣiṇabhāgake |
śuddhāṃ ca piṃgalāṃ cāpi suṣumnāṃ tatra bhāvayet || 62 ||
vāmāṃ jyeṣṭhāṃ ca raudrīṃ ca śaktitrayasutannyaset |
dharmādharmau ca karmāṇi sarvāṇyapi ca vinyaset || 63 ||
mahājālakamantreṇa saṃsthitaṃ yatra kutracit |
oṃ haṃ hāṃ huṃ anena mantreṇa kṛṣyāṇa vāmāyeyaṃ || 64 ||
karmākhyakamalatrayam |
etattarpaṇabandhāya svasvanāmnā ca homayet || 65 ||
pañcapañcāhutiṃ kṛtvā vinyasenmastakāvadhi |
paraṃ śivaṃ śiro deśe śaktiṃ binduṃ ca vaktrake || 66 ||
p. 1101)
lalāṭe tadadhonādaṃ maheśaṃ ghaṇṭikopari |
kaṇṭhe sadāśivaṃ vidyādbāhusandhiṣu vinyaset || 67 ||
aṣṭavidyeśvarāṇāṃ tu maṇḍalaṃ vāmapārśvake |
māyāṃ dakṣiṇapārśve tu kālatatvaṃ ca vinyaset || 68 ||
kalāṃ taduttare deśe hṛdaye nīlalohitam |
tatraiva śuddhavidyāṃ ca pu * * gastathocyate || 69 ||
nābhau prakṛti tatvaṃ ca vinyasecca yathākramam |
sūkṣmāṇi pṛṣṭhadeśe ca guṇatraya samanvitam || 70 ||
puruṣatrayaṃ nābhimeḍhre cāntaraṃ vinyasetsudhīḥ |
trikassandhiṣu buddhiḥ syānmeḍhre'haṃkārakaṃ nyaset || 71 ||
p. 1102)
vyomavāgīśvarīṃ caiva vāyuṃ yonyantarālake |
citte cāgnimadhobhāge varuṇaṃ tatra vinyaset || 72 ||
tatve vai buddhigaganavāyuṃ jvalanarūpiṇe |
pañcāṣṭakānāṃ rudrāṇāṃ nyāsaṃ tasmādadhomahi || 73 ||
tadbahiśśatarudrāṃśca lokapālāṃśca tatra vai |
gulphāte cāpi lokādau brahmaviṣṇupitāmahān || 74 ||
gulphādadhastātpātālasaptakaṃ vinyasetkramāt |
kule tu narakānsarvān vinyasyāṃguṣṭhamūrdhani || 75 ||
kālāgnimevaṃ sthāne tu mūrdhādyaṃguṣṭhakāntakam |
paraśśivādikālāgni tatvānyapi ca vinyaset || 76 ||
p. 1103)
gandhādibhissamabhyarcya kalāṃ dīkṣāṃ vidhāya ca |
pūrṇāhutyā śivaskantamātmānaṃ tu paraśśivam || 77 ||
paripūrṇa samagre ca madhukṣīraghṛtaplutam |
pūrṇāṃ hutvā ca juhuyād agnau saṃpūrṇamānasaḥ || 78 ||
paścāttāṃ pratimāṃ cāpi dahetpūrvoktamārgataḥ |
bhadre tripadanakṣatre bhṛgvaṃgāra bṛhaspatau || 79 ||
dahane maraṇe caiva tatkulasya kṣayaṃ bhavet |
tatra vai doṣanāśāya punardahanamācaret || 80 ||
tapassanyāsināṃ cāpi dāmaḥ paramahaṃsinām |
lokāgnimudarāgnau ca samāropaṇataḥ purāḥ || 81 ||
p. 1104)
bāhyāgnikāryabhāvācca śāyayellakṣaṇaissaha |
khanane'pyapadaṃ cāpi dairdhyaṃ vedakaraṃ bhavet || 82 ||
hastadvayaṃ ca vistāramadhaḥ khātaṃ catuṣkaram |
agnikāryaṃ vinā sarvaṃ karma pūrvavadācaret || 83 ||
śivāgni kārya saṃyuktayatīnāṃ tena saṃdahet |
khanane dahane caiva daṇḍakaupīna saṃyutam || 84 ||
tatra deśe'pi liṃgādipratiṣṭhāmapi kārayet |
tanmūrtiṃ vāpi pīṭhaṃ vā bhitticitramathāpi vā || 85 ||
kūṭaprāsādakaṃ vāpi tatra deśe ca kārayet |
āvāhanādibalyantaṃ dīpāntaṃ vāpi pūrvavat || 86 ||
ityacintyaviśvasādākhye antyeṣṭividhidvisaptatitamaḥ paṭalaḥ ||
p. 1105)
atha vakṣye śivaśrāddhamekoddiṣṭākhyameva ca |
āśaucānte dine prāpte ekoddiṣṭaṃ vidhīyate || 1 ||
agnisaṃcayanādeva daśāhaikādaśāhni vā |
tathaikahetikānāntu kartavyaṃ śrāddhamuttamam || 2 ||
svasvajātyanurūpeṇa kartavyaṃ laukikaṃ bhavet |
daśāhe dvādaśāhe ca viprakṣatriya śuddhi vai || 3 ||
pañcādaśāhe vaiśyānāṃ śūdrāṇāṃ māsameva hi |
pitṛvatsarvajātīnāṃ dīkṣitānāṃ ca śuddhi vai || 4 ||
māsaṃ pratisamāyāvad ekoddiṣṭamidaṃ bhavet |
ekoddiṣṭaṃ viśeṣeṇa caikamarghyaṃ pavitrakam || 5 ||
p. 1106)
agnikāryavidhistatra kartavyaḥ śrāddhakarmaṇi |
śrāddhapakṣeṣu tithiṣu śrāddhaṃ sarvāsu sādhayet || 6 ||
ananteśaśca sūkṣmaśca śiveśaṃ ca susaṃjñakaiḥ |
ekanetraika rudraśca trimūrtiṣviti bhautike || 7 ||
trimūrttyādivilomena mātrāditritayaṃ bhavet |
śivottamādyananteśātpitrādi tritayaṃ kramāt || 8 ||
śrīkaṇṭhaśca śikhaṇḍī ca viśvedevau samīritau |
ṣaḍdaivataṃ gṛhasthānāṃ liṃgināṃ tu tridaivatam || 9 ||
liṃgino brāhmaṇādyāśca śraddhayā śivadīkṣitaḥ |
śivaśrāddhavihīnaścet piśācatvaṃ sa vindati || 10 ||
p. 1107)
dvāre vai bhasmanicaye cāntarikṣe tathaiva ca |
ṛkṣāṇi trīṇi caikaṃ ca pretabhūtassa tiṣṭhati || 11 ||
naiṣṭhikānāṃ viśeṣeṇa naiṣṭhikāśca bhavanti vai |
īśassadāśivaśśāntaḥ śivaśrāddhe tapasvinaḥ || 12 ||
rudraścānātatā nāma viśvedevau sthitau dvayoḥ |
nirvāṇa dīkṣitānāṃ tu rudrāṃśānāmatonyathā || 13 ||
tatra nandimahākālau viśvedevau gaṇau dvayoḥ |
skandacaṇḍagaṇādhīśā gaṇāstriṣu yathākramam || 14 ||
evaṃ ca vidhiviṣṇvīśā viśvedevā yamāruṇau |
sarvatra pañcabhāve'pi puruṣadvayamucyate || 15 ||
p. 1108)
śirastaddhavibhāgena trayamekatra kalpayet |
parvaśeṣeṣu cāṣṭamyāṃ mātṛpakṣavidhiḥ smṛtaḥ || 16 ||
pūrvedyurādareṇaiva gauraveṇa nimantrayet |
āhvāyayettatonyasmindine sāyāhnake'pi vā || 17 ||
śuklapakṣe tu pūrvāhne kṛṣṇe sādyaparāhnake |
kṛtanityavidhiśśuddhabhāvo vai * * * * * || 18 ||
kaṃkaṇe prāksamaṃ kuryādvedāśraṃ maṇḍaladvayam |
dakṣiṇottara saṃsthānaṃ bhasmamātraṃ karāntakam || 19 ||
vāruṇyāṃ vartulaṃ tadvad viśvedevau ca pūjayet |
pitṛdevaṃ dakṣiṇataḥ paścima saṃsthitam || 20 ||
p. 1109)
devadvaye yavāndadyāt sakuśānpaitṛyostilān |
śvetapuṣpaiḥ kramāttatra caturaśra kramādyaśet || 21 ||
yavairdvayostrayāṇāṃ tu dadyādarghyaṃ tilaissaha |
nimittārthe tilaissārdhaṃ ruṇa * * * dāpayet || 22 ||
svāhā svadhāntakairmantraiḥ svanāmapraṇavānvitaiḥ |
dakṣiṇe vāmadevena pādau prakṣālayenmṛdā || 23 ||
dadyādācamanaṃ saumye svāhānte tu praveśayet |
vāmena śuddheṣvāsaneṣu caitānnaivaṃ niveśayet || 24 ||
dvayaṃ pūrvānanaṃ pūrvaṃ tatastrayamudaṅmukhān |
dravyamarghyāmbunā prokṣya prārthayettānsamāhitaḥ || 25 ||
p. 1110)
yathā śrāddhaṃ kariṣyehaṃ kuruṣveti samāsataḥ |
dvābhyā * * * jāntena savyenāsanayoḥ kuśān || 26 ||
trayāṇāmapasavyena sarvatraivaṃ vidho vidhiḥ |
āvāhayedyathānāmnaḥ pañcāpi tadanantaram || 27 ||
dvāme śābhyāṃ ca rakṣāyai tilaiḥ kāryāpyanukramāt |
sānnidhyārdhyamaghoreṇa sapuṣpāmbu kuśākṣataiḥ || 28 ||
dvābhyāṃ tribhyastamīśena dadyādbhūmiṣu jānukaḥ |
yavaiḥ pādādimūrdhāntaṃ bahurūpeṇa pūjayet || 29 ||
tilaistatrayataina śiraḥ prabhṛti pūjayet |
gandhaṃ puṣpaṃ ca vāmena rūpiṇā dhūpadīpakam || 30 ||
p. 1111)
datveśena pavitrādyaṃ brūyātsaṃpūrṇamastviti |
anuktamanyacchrāddhāṃgaṃ hṛdayenābhimantrayet || 31 ||
saṃśrāvayettatastāṃśca pātraṃ kṛtvā vidhānavit |
pitṛsthānamasaṃtyaktvā nyubjapātramadho nyaset || 32 ||
mṛṣṭānnabhojanaṃ kāryaṃ bhaktiyukto dṛḍhavrataḥ |
kodravaṃ lavaṇaṃ sarvaṃ tathā jambūphalāni ca || 33 ||
kūśmāṇḍā lābuvārtālaṃ māhiṣaṃ kṣīrameva ca |
bījapūrakaṣāyāṇi marīciṃ pippalīmapi || 34 ||
kṛtaṃ ca lavaṇaṃ sarvavaṃśāgraṃ ca vivarjitam |
varjyaṃ ca lohitaṃ sarvaṃ hitvā kuṃkumameva ca || 35 ||
p. 1112)
āraktā ye ca niryāsāḥ pratyakṣalavaṇāni ca |
kulasthaṃ pādasaṃspṛṣṭaṃ śuṣkaṃ paryuṣitaṃ ca yat || 36 ||
piṇyākamadhitaṃ cāpi tathāti lavaṇaṃ ca yat |
hastadattāni tu snehāllavaṇavyañjanāni ca || 37 ||
dātāraṃ nopatiṣṭhante bhoktā bhuṃkte ca kilviṣam |
niraṃguṣṭhaṃ ca yacchrāddhaṃ bahirjānu ca yaddhutam || 38 ||
bahirjānu ca yadbhuktaṃ sarvamevāsuraṃ bhavet |
antarjānu viśeṣeṇa tathaivācamanaṃ bhavet || 39 ||
uttare śivapūjā ca dakṣiṇe piṇḍayojanam |
madhye vahni saparyā vai kartavyā nandikeśvara ! || 40 ||
p. 1113)
apasavyopavītī ca pitrarthe ca viśeṣataḥ |
oṃ somāya pitṛmate * * * * * * * * || 41 ||
sarvapākāgramādāya hutvāgnau pitṛyajñake |
āṃ kavyavāhanāya svadhā namaḥ * * * * * || 42 ||
etena juhuyādagnau piṇḍatrayamanantaram |
pāteṣu hutaśeṣānnamādadīta naraṃ japan || 43 ||
evamagnau ca karaṇaṃ madhurānnaṃ ghṛtaplutam |
aghoreṇa ca śudhyarthaṃ puṃsā dadyācca saṃspṛśat || 44 ||
nyubjaṃ savyatadaṃguṣṭaṃ abhūtāyāṃ na saṃgatam |
vāmaṃ mṛtyuñjayaṃ vāpi parito bhrāmayejjapan || 45 ||
p. 1114)
apāmaśanamastreṇa pradadyātpāṇipallave |
vācaṃyamāḥ prabhuñjīraṃsteṣu dhvajamitīritāḥ || 46 ||
kartā tiṣṭhejjapannīśaṃ ste * * stādṛśānanāḥ |
bhaktyāthitīṃśca saṃpūjya tatkālenāpi cālayet || 47 ||
annamādāya tṛptāstha maṇitvānnamataḥ śanaiḥ |
tadannaṃ pratinedbhūmau dadyādāpassakṛtsakṛt || 48 ||
ucchiṣṭa nikaṭe kuryād gomayenātha maṇḍalam |
ajātena ca saṃdarbhān vāmena vikirettilān || 49 ||
trayaṃ sarvānna piṇḍānāṃ satilaṃ dakṣiṇāmukhaḥ |
darbhaiḥ parikramāddadyādīśādyairmantrakaiḥ kramāt || 50 ||
p. 1115)
vāmadevena mantreṇa toyadhārāṃ vinikṣipet |
pūjayedgandhapuṣpādyaiḥ praṇamennandikeśvara ! || 51 ||
kṣamayitvopa saṃhṛtya samācamya vidhānavit |
pūrvamācamanaṃ tribhyo dvābhyāṃ dadyādanantaram || 52 ||
dadyācca dakṣiṇāṃ tebhyaḥ kuryātpātramudānanaḥ |
sarvānpradakṣiṇīkṛtya praṇamya visṛjetpunaḥ || 53 ||
paṃktibhyo madhyapiṇḍaṃ ca dadyadrudrasutāptaye |
brāhmaṇāyātha vā toye vahnau go vṛṣabhe tathā || 54 ||
piṇḍāṃstrīnapi dadyādvai nikṣipennandikeśvara ! |
tattanmanuṣyāḥ pitaro daityāḥ śrāddhe kṛte yadi || 55 ||
p. 1116)
mantrāḥ śivānvagāḥ vardhayanti kuladvayam |
śivaśrāddhe kṛte devāḥ pitaraśca viśeṣataḥ || 56 ||
vardhayanti kuladvandvaṃ nātra kāryā vicāraṇā |
paścālliṃga pratiṣṭhāṃ vā pratiṣṭhāṃ vāpi paitṛkīm || 57 ||
bhitticitraṃ ca vā kuryātpratiṣṭhā pūrvavadbhavet |
prāsādagopurādīni pūrvavattatra kārayet || 58 ||
pañcāvaraṇakairevaṃ bhavedeva pratiṣṭhitam |
arcanādiviśeṣāstu pūrvavannandikeśvara ! || 59 ||
ityacintya viśvasādākhye śivaśrāddhavidhipaṭalaḥ ||
p. 1117)
atha vakṣye viśeṣeṇa jātinirṇayarūpakam |
vidyātatvākhyaliṃgaṃ vai māyāśaktiśca pīṭhikā || 1 ||
ātmanāmuttamau caiva viṣṇuvedhākhyarūpiṇau |
puruṣottamaṃ tu vāme tu savye brahmāṇameva ca || 2 ||
vidyātatvapadaṃ caiva sthitikāraṇameva ca |
viṣṇave ca viśeṣeṇa sthitikāraṇameva ca || 3 ||
ātmatatvādhipatyaṃ ca sṛṣṭikarmāpyajāya vai |
brahmātalliṃgabudhyā tu jaṭhare tu carācaram || 4 ||
janayāmāsa vai viśvaṃ catuḥsmṛtvā tu pūrvakam |
puruṣāghoravāmeśasadyamantrakramāttadā || 5 ||
p. 1118)
divyāgamāśca vedāśca liṃgamūrdhanyajāyata |
sṛṣṭau tu prathame devā manuṣya paśupakṣiṇaḥ || 6 ||
sarīsṛpāśca vṛkṣāśca vallīgulmādayastathā |
brāhmaṇākhyāḥ samākhyātāḥ kavayaścāpyanekaśaḥ || 7 ||
dvitīyāḥ kṣatriyā jātāḥ tṛtīyā vaiśyajātayaḥ |
turyāḥ śūdrāśca varṇāḥsyuḥ evaṃ jātāścaturvidhāḥ || 8 ||
jātisaṃkalpamātraṃ vai tatvato nāsti jātikam |
ye jātāḥ śirasobhāgaṃ pūrvaṃ bāhudvitīyakam || 9 ||
ūru stṛtīyā pādaśca caturtho dṛśyate yathā |
sṛṣṭirūpaṃ brahmarūpaṃ tasmādbrahmāṃgajātayaḥ || 10 ||
p. 1119)
mukhe jāto brāhmaṇaḥ syātkṣatriyo bāhujastathā |
ūrvośca jāto vaiśyaḥ syātpādayoḥ śūdra eva ca || 11 ||
vidyārakṣaṇamānena kāraṇādbrahmasaṃhitam |
kṣatriyaṃ rakṣaṇārthāya bhūtisaṃrakṣaṇāya ca || 12 ||
mamatva vṛddhaye caiva kṣatrasaṃjñamudīritam |
dhanarakṣābhimānena vaiśyasaṃjñatvajātikam || 13 ||
dhānyotpatyai mamatvaṃ ca śūdrasaṃjñamudīritam |
navakhaṇḍeṣu varṣeṣu bhārate varṣa eva ca || 14 ||
jātibhedamidaṃ kalpyamanyadeśeṣu nāsti tat |
tasmāttatkalpanāmātraṃ jātibhedamitikramam || 15 ||
p. 1120)
uccanīcakramādatra jātibhedaṃ ca kalpitam |
adhyayana madhyāpanaṃ yajanaṃ yājanaṃ tathā || 16 ||
dānaṃ pratigrahaṃ caiva teṣāṃ ṣaṭkarma cocyate |
prāṇināmastra śastreṇa rakṣāṃ kuryāttu sarvadā || 17 ||
jagataḥ pālanaṃ duṣṭanigrahaṃ śiṣṭapūjanam |
nṛpāṇāṃ vṛttirityuktā teṣāṃ mātsaryasaṃbhave || 18 ||
vaiśyajātestu vṛttiśca dhanadhānyādivikrayam |
tena vardhanakaṃ kuryād dānārthaṃ dhanakaṃkataḥ || 19 ||
dhānyotpattiṃ kṛṣiṃ cāpi kuryācchūdrastu jīvanam |
evamādi vibhedena vṛttirvai jagato bhavet || 20 ||
p. 1121)
teṣāṃ caturṇṇāṃ vṛttistu cānyonyaṃ ca na gacchati |
tasmādutkarṣaṇāśīte tvadato nāsti bhedakam || 21 ||
dharmamityanulomāṃśca śṛṇutvaṃ nandikeśvara ! |
dvijena kanyāyāṃ jātā * * * * * * cyate || 22 ||
dvijenopanītaṃ kuryān nityakarma dvijasya vai |
atharva proktamārgeṇa śāntikaṃ pauṣṭikaṃ bhavet || 23 ||
rathaṃ gajaṃ hayaṃ caiva vāhanaṃ tu nṛpājñayā |
āyurvedamathavaṃ ca jñātvā gurumukhena tu || 24 ||
brāhmaṇādi caturṇāṃ tu rogānjñātvā cikitsayet |
senāpatyaṃ camūnāṃ ca kuryādādiva saṃyutam || 25 ||
p. 1122)
ete pañcakulājātā dīkṣāyāmuttamo bhavet |
dvijasya vaiśyakanyāyāṃ jāto'mbaṣṭheti viśrutaḥ || 26 ||
dvijenopanī * * * * * karmasu tatparaḥ |
brāhmaṇādi caturṇāṃ tu rogānhastena saṃspṛśet || 27 ||
savarṇasya niyogena cikitsāṃ kuryāttataḥ param |
śalyakriyā ca kartavyā pītakaṃ calanaṃ tathā || 28 ||
viprasya śūdrakanyāyāṃ jātaḥ pāraśavaḥ smṛtaḥ |
kulaśāstroktamārgeṇa bhadrakālīṃ samarcayet || 29 ||
citrakarma ca vidyā ca nṛttagītaṃ ca vādyakam |
tathā mardakavṛttiśca mudrābhāgyaṃ tathaiva ca || 30 ||
p. 1123)
śūlaṃ ca rudravādyaṃ ca saṃgrāhyātodyavādyayuk |
gṛhe gṛhe'pi * * * ṭehi dehīti yācayet || 31 ||
evaṃ samācarennityaṃ yāvadāmaraṇāntikam |
nṛpasya vaiśyakanyāyāṃ jāto māhiṣa ucyate || 32 ||
nṛpabhaṇḍārakartṛtvaṃ vaiśyavṛttistathaiva ca |
nṛpasyāntaḥ pure rakṣā * * * * pajīvanaḥ || 33 ||
nṛpasya śūdrakanyāyāṃ jātaścogra iti smṛtaḥ |
viprakṣatriyaviṭchūdraśuśrūṣāṃ kārayettadā || 34 ||
nṛpājñayā tu daṇḍyāśca daṇḍayedavicārataḥ |
vaiśyasya śūdrakanyāyāṃ jātaḥ kāravikaḥ smṛtaḥ || 35 ||
p. 1124)
lekhapra * * * * * drājñāṃ tenopajīvanam |
brahmāṇamarcayennityaṃ gṛhamadhye viśeṣataḥ || 36 ||
tāmbūla kramukādīnāṃ vikrayājīvanaḥ punaḥ |
savarṇādadha utpannāḥ pañcaite cānulomakāḥ || 37 ||
ete dīkṣāvidhau * * * * * stedviśeṣataḥ |
kulasambandhajātatvā nnayogyāḥ paśavastathā || 38 ||
kāmasya duścaritratvāt kalpanā ca viśīrṇataḥ |
pāpabhedāttu saṃjātaṃ pratilomādyanekakaḥ || 39 ||
brāhmaṇyāṃ brāhmaṇasyaiva pramāṇādgūḍhasāpihim |
vyākhyā vipra syāt tantudhāraṇa mātrakam || 40 ||
p. 1125)
kṣaudrahiṃmu tathā pūpaṃ jalatailaṃ ca saindhavam |
bījadravyāṇi sarvāṇi sarjasāraṃ ca gulgulu || 41 ||
sarvāṇi gandhadravyāṇi kṛṣṇavyā * * * * thā |
anyāni cauṣadhādīni kraya vikraya jīvanam || 42 ||
sa eva pati saṃyukte kuṇḍākhye tadviyogataḥ |
golakākhyo bhavedevaṃ vṛttiḥ pūrvavadeva hi || 43 ||
nṛpāṇāṃ brāhmaṇasyaiva corājjātobhi |
taṃ jyotiṣaṃ caiva bhūtatantro'rthaniścayaḥ || 44 ||
āyurvedamathāṣṭāṃgaṃ sāmudrīlakṣaṇaṃ tathā |
jñātvā sarvaṃ ca tenaiva jīvanaṃ nandikeśvara ! || 45 ||
p. 1126)
cauryādviprasya vaiśyāyāṃ jātau vaikambhukaḥ smṛtaḥ |
mṛtpātraṃ pratimāṃ citrasudhākarma tathaiva ca || 46 |
mohinīṃ pūjanaṃ kuryāt kulaśāstra vidhānataḥ |
śāntastāraṃ daṇḍapālahemakeśyarcanaṃ tathā || 47 ||
sūtake pretake vāpi yajeccopanite tathā |
nābheruddhūlanaṃ teṣāṃ bhaktiritīritā || 48 ||
cauryādviprasya śūdrāyāṃ jātaḥ śūdraka ucyate |
vane vyāla mṛgādīnāṃ saṃgrahādupajīvanam || 49 ||
vaiśyasya cauryādvaiśyāyāṃ janito maṇikārakaḥ |
śaṃkhānāṃ vikrayaṃ kuryācchaṃkhānāṃ valayakrayī || 50 ||
p. 1127)
vaiśyakuṇḍo maṇikāro golakaḥ śaṃkhakārakaḥ |
vaiśyasya cauryācchūdrāyāṃ jātaḥ kaṭakaro bhavet || 51 ||
viṣṇorabhyarcanaṃ kuryāt kaṭavṛttistu jīvanam |
śūdrasya cauryācchūdrāyāṃ jāto mālavakaḥ smṛtaḥ || 52 ||
syākhya gajādīnāṃ tṛṇabhāraṃ tu dāhayet |
eṣa vai śūdrakuṇḍaḥ syādgolako vṛttirucyate || 53 ||
rājñaḥ kaiṃkaryakaṃ kuryāt tena jīvanamanvaham |
caturdaśa ca saṃproktā anulomakramāttadā || 54 ||
kulabandhi kumbhakāro dīkṣāyāmapare samāḥ |
pratilomaṃ karīpaścācchṛṇutvaṃ nandikeśvara || 55 ||
p. 1128)
brāhmaṇyāṃ kṣatriyasyaiva vidhinā yadi jāyate |
pūjitaṃ pratilomeṣu sa sūto nāma nāmataḥ || 56 ||
tasya vṛttiḥ purāṇādau bodhanaṃ pāñcarātrakam |
viṣṇutantroktamārgeṇa pūjayecca janārdanam || 57 ||
rathāṃgaṃ ca bhavaṃ caiva vāhayecca nṛpājñayā |
nṛpasya bhojanārthāya kārayetpācanakriyām || 58 ||
vaiśyasya viprakanyāyāṃ jāto mātaṃga ucyate |
sarveṣāṃ kīrtanaṃ kṛtvā vandanaṃ ca viśeṣataḥ || 59 ||
vaiśyasya kṣatrakanyāyāṃ jātastvāyogavaḥ smṛtaḥ |
vṛttivastraṃ ca kasyaṃ ca krayavikrayaṇādbhavet || 60 ||
p. 1129)
śūdrasya nṛpakanyāyāṃ jātaḥ puṣkala ucyate |
somaṃ caiva surāṃ caiva saṃgṛhya kraya vikrayam || 61 ||
mṛdaṃgādi mahāśabdaṃ vādayedgeya saṃyutam |
śūdrasya vaiśyakanyāyāṃ jātaḥ sthapati rucyate || 62 ||
devānāṃ sadanaṃ caiva viprādīnāṃ gṛhaṃ tathā |
ratnakāryāṇi sarvāṇi rugṇādyābharaṇaṃ tathā || 63 ||
pratimānaṃ ca sarveṣāṃ astraśāstrāṇi sarvataḥ |
pātrāṇi vividhādīni ābhāsaṃ saudhakāryakam || 64 ||
vinyāsaṃ vāstudeśeṣu śalyoddhāraṃ tathaiva ca |
lakṣaṇena kṛtaṃ sarvaṃ teṣāṃ yadupajīvanam || 65 ||
p. 1130)
pratiloma ime proktāsteṣāṃ saṃkara ucyate |
brāhmaṇyāṃ brāhmaṇasyaiva svagotre caiva jāyate || 66 ||
sopi caṇḍāla ityuktastathācāraṃ śṛṇuṣvatha |
grāmasya kośamātre tu vāsastasya bhavetpunaḥ || 67 ||
kurabhāngardabhāṃścaiva kukkurāṇāṃ ca lakṣaṇam |
śmaśānavastraṃ saṃgṛhya tasyācchādanakaṃ bhavet || 68 ||
mṛtpātre bhojanaṃ kāryamāyasābharaṇaṃ tathā |
gocarmakhaṇḍaiśśayyā ca mahiṣasyājine'pi vā || 69 ||
pūrvāhne saṃviśedgrāmaṃ aparāhne na saṃviśet |
gadādharo grāmaśuddhiṃ kuryātpretāgrayātrake || 70 ||
p. 1131)
bhadrakālyāstu yātrāyāṃ grāmakārye tathaiva ca |
caṇḍālavādyaṃ saṃgṛhya bhakṣaṇaṃ ca bhavettataḥ || 71 ||
sanyāso pretaviprasya kaścitpātreṣu jātakaḥ |
so'pi caṇḍāla ityuktaḥ tasyācāraḥ puroktavat || 72 ||
śūdrasya jāto viprāyāṃ caṇḍālasya prasiddhikaḥ |
pūrvacaṇḍālavṛttiḥ syājjīvitaṃ ca tathaiva ca || 73 ||
śūdrasya tu nṛpāyāṃ vai jāto bailavanāmavān |
spṛsassahavarṇaistu * * * * taṃ ca vādyakam || 74 ||
sarveṣāṃ prekṣaṇaṃ caiva tena vṛttirudāhṛtā |
śūdrasya vaiśyāyāṃ saṃjātaḥ śvakikākhyāta iṣyate || 75 ||
p. 1132)
yantreṇa tailādyutpādya tailapiṇyākavikrayam |
kṣāreṇa lavaṇenaiva vikrayo jīvanaṃ matam || 76 ||
saṃkaraṃ pratilomānāmuktaṃ pratyapi saṃkaram |
brāhmaṇānkṣatriyājvaiśyānśūdrānvaiśyavisantihi || 77 ||
teṣu brāhmaṇa vākyasya viprāyāṃ jāyate tadā |
sātyakarṇaka ityukte vyabhicāravidhānavit || 78 ||
tadeva kṣatriyāyogādādāvanteti kīrtitaḥ |
śatrūṇāṃ vaśyakāryaṃ ca mantra tantra kriyādibhiḥ || 79 ||
tasya vṛttiśca kathitā vaiśyāyāḥ puṣpakāḥ smṛtaḥ |
auṣadhāni ca mantrāṇi gṛhyaṃ * * dīkāṃścaret || 80 ||
p. 1133)
vānaprasthasya vaiśyāyāṃ jāto vaikhānasaḥ smṛtaḥ |
viṣṇuṃ saṃpūjayennityaṃ kaṭavṛttistu jīvanam || 81 ||
śūdrāyāṃ tu tathā jātaḥ takṣakākhyaṃ tu premaṇaḥ |
kṣatriyasyaiva kāryāṇi jīvanaṃ tasya cocyate || 82 ||
prātyasya rājanyasyāpi brāhmaṇāṃ ca nikastu saḥ |
tannāma khalla ityuktaṃ corarūpeṇa keśavaḥ || 83 ||
preryavṛttirnṛpāṇāṃ tu bhavettenaiva jīvanam |
tadaiva kṣatriyoyogāj jāto malla itīritaḥ || 84 ||
anyarājanyavṛttiṃ tu jñātvā rājñe nivedayet |
tena jīvanamityuktaṃ sa praviśya dine dine || 85 ||
p. 1134)
sūtikābhavanaṃ caiva rakṣābhūtaṃ ca kārayet |
vaiśyāyāṃ tu tato jāto maitrakākhya itīritaḥ || 86 ||
sogatāśva samāviśya kartṛdevānsamarcayet |
tathaiva vṛṣalīyogāj jāto bhāgavataḥ smṛtaḥ || 87 ||
tasmātsātvika ityukto viṣṇvārādhana vṛttikaḥ |
prātyavargassamākhyātaḥ saṃkarātsaṃkaraṃ śṛṇu || 88 ||
vipracorograkanyāyā jātassumatikaḥ smṛtaḥ |
rājñastu kuñjarāṇāṃ tu pālanaṃ vṛttirucyate || 89 ||
dvijasyāmbaṣṭhakanyāyāṃ jātaḥ svābhirikaḥ smṛtaḥ |
ajago mahiṣāṇāṃ tu pālanaṃ jīvanaṃ bhavet || 90 ||
p. 1135)
dvijasyāyogavīyogāj jāto hi yava ucyate |
tatkarmakāra ityuktaḥ teṣāṃ nāvikavṛttikā || 91 ||
viprasya bailavāyogājjātaḥ kukkuṭa ucyate |
tantuvāyakriyāṃ kuryāt tena jīvanamucyate || 92 ||
kāṇastrīheṣya saṃyogājjātastu dṛcikārakaḥ |
devānāmutsave yajñe vidhinā citrakādikān || 93 ||
dṛḍhaṃ saṃrakṣaṇaṃ kuryāt tena vṛttirudīritā |
sthapatyambaṣṭha saṃyogājjāto vaiṇava ucyate || 94 ||
ācaredvaiṇavaṃ vṛttaṃ tena jīvanamucyate |
vaiṇava sthapatīyogād āpiṇḍika itīritaḥ || 95 ||
p. 1136)
rājadrohi manuṣyāṇāṃ bādhāṃ kuryādviśeṣataḥ |
bāhyarakṣā tu kartavyā tenaivāsya tu jīvanam || 96 ||
māgadhāyogavīyogājjātaśśauruṇḍanāmakaḥ |
ārdravaṃ kartṛvidhinā kṛtvā matkrayavikrayam || 97 ||
vyāghraṃ mṛgaṃ śaśaṃ kṛṣṇaṃ saṃgṛhejjālakādinā |
māṃsavikrayaṇaṃ kuryāt tena jīvanamucyate || 98 ||
puṣkare yogavīyogājjāto nāvika ucyate |
tasya nāvikavṛttiḥ syādyāvadājīvameva tu || 99 ||
sthapatīyogavīyogājjāto maitrākhyakaḥ smṛtaḥ |
ghaṇṭātāḍanakaṃ kuryāt prātareva mahādhvanim || 100 ||
p. 1137)
kṣatriyāṇāṃ tu bodhārthaṃ tajjīvaṃ paramīritam |
ambaṣṭhasya tu viprāyāṃ jāto nāvika ucyate || 101 ||
vindhau turaṇḍakādīnāṃ kāraṇaṃ jīvanaṃ bhavet |
ambaṣṭhasya nṛpāyāṃ tu jāto nāvika ucyate || 102 ||
caturvarṇānulomānāṃ vapanaṃ nābhyadho bhavet |
viprāyāṃ mahiṣasyaiva jāto vaiṇava ucyate || 103 ||
vaiṇavī tasya vṛttistu nvannālīnāsamanvitam |
brāhmaṇādi nṛpāṇāṃ tu vāsanaṃ śayanādikam || 104 ||
varṇa sambandhanaṃ kṛtvā tena jīvana mucyate |
nṛpāyāṃ cūcukasyaiva jāto vaivatsyabandhakaḥ || 105 ||
p. 1138)
jālena sūtrayantreṇa matsyānāhṛtya vikrayam |
vaidehakasya viprāyāṃ jātako rajakaḥ smṛtaḥ || 106 ||
nirlepanaṃ ca vastrāṇāṃ tena vṛttirudīritā |
āyogavasya viprāyāṃ jātastāmraka ucyate || 107 ||
tāmreṇa sarvakāryaṃ tu kṛtvā tatkrayavikrayam |
nṛpāyāṃ yogakasyaiva janito bandhakaḥ smṛtaḥ || 108 ||
vastradoṣādvinirmuktā śuddhiṃ kṛtvo'tha jīvanam |
vṛṣalyo mamathasyaiva jātaḥ kukkuṭa ucyate || 109 ||
gopurāṇāṃ tu saṃśuddhiṃ kṛtvā tenopajīvanam |
ambaṣṭhāyāṃ videhasya jāto baila itīritaḥ || 110 ||
p. 1139)
lāṭayatpaṭabhādīni śuddhiṃ kṛtvā tu muṣṭinā |
indrajālādilīlāśvakuryāttenopajīvanam || 111 ||
tasyaiva niṣadhīyogājjātastvagata ucyate |
vane vyālamṛgādīni kandamūlānyanekaśaḥ || 112 ||
auṣadhāni ca sarvāṇi vikrayājjīvanaṃ bhavet |
caṇḍālasya tu viprāyāṃ jātaḥ syapava ucyate || 113 ||
śmaśāna vāsassaṃveṣṭya carmaṇā karṇadeśake |
pūrvāhne grāmamāsādya aparāhne niveśanam || 114 ||
sarvaṃ malaṃ vyapohyātha śunāṃ māṃsaṃ ca kārakaḥ |
carmaṇā pādarakṣādi kṛtvā tatkraya vikrayam || 115 ||
p. 1140)
vaidehasya nṛpāyāṃ tu jātissūtika ucyate |
sūcinābandhayedvastrānyathā yuktopajīvanam || 116 ||
puṣkarasya tu viprāyāṃ jātastvāpaśvabhakṣakaḥ |
naṣṭadravyāṇi sarvāṇi yatnātsaṃgṛhyate tataḥ || 117 ||
gurūlkāśvāpaceñcāśva mlecchādipanakādayaḥ |
jātibhedamidaṃ proktaṃ kramāttannandikeśvara ! || 118 ||
vrātyaputrāśca daśakā dīkṣāyāmatha mādhavāḥ |
uttamānāṃ ca madhyāstu pañcapañcādhimāmanuḥ || 119 ||
adhamādhamakāścāpi daśaproktā viśeṣataḥ |
catustriṃśacca ye martyāḥ kulasambandhinastathā || 120 ||
p. 1641)
hīnācārayutāścāpi krūrakarmayutā api |
hīnavṛttiyutāneva dīkṣāyāṃ varjayedguruḥ || 121 ||
dīkṣādyayogyajātīkāpyakalpena ca bhasmanā |
tripuṇṭrāṃ kitadehāścarudrākṣamaṇidhāriṇaḥ || 122 ||
amantrakāḥ svayaṃ paścācchivabhaktiyutānparān |
liṃginaṃ ca sadā bhaktyā dūrataḥ praṇamādikāḥ || 123 ||
kṛtvāśivālayādyaṃ ca svasvajātyanusārataḥ |
yathocitaṃ tathā kuryāttena svargamavāpnuyāt || 124 ||
paścādbhūmau tu saṃjāya dīkṣayā mokṣamāpnuyuḥ |
dīkṣito vidhinoliṃgī naiṣṭhiko'pi viśeṣataḥ || 125 ||
p. 1142)
tasya jātestu sambandho nāstyevaṃ nandikeśvara ! |
bhautikasya viśeṣeṇa lokācāra samanvayāt || 126 ||
pūrvajātyā tu vaktavyamiti śāstra viniścayaḥ |
ityacintya viśvasādākhye jātinirṇayavidhiraṣṭasaptatitamaḥ paṭalaḥ
bhūtotpattividhiṃ vakṣye śṛṇutvaṃ nandikeśvara ! |
jananī prādurbhāva iti tadbhede jātibhedakaḥ || 1 ||
udbhidaṃ svedajaṃ caiva maṇḍajaṃ ca jarāyujam |
evaṃ caturvidhaṃ proktaṃ jātibhedaṃ tataḥ śṛṇu || 2 ||
p. 1143)
bhūmimudbhidya saṃjātā udbhidaḥ sthāvarādikāḥ |
tṛṇagulmalatādyāśca udbhidaśca prakīrtitāḥ || 3 ||
svedajāḥ svidyamānebhyo * * * * dimatkuṇāḥ |
striyādyāśca pipīlyādyā svedajāśca prakīrtitāḥ || 4 ||
aṇḍajāḥ pakṣiṇassarpā godhāmatsyāśca kacchapāḥ |
nakrā grāhāśca te sarve cāṇḍajāśceti kīrtitāḥ || 5 ||
jarāyujaśca grāmyātaḥ kramatasthūni saṃbhavāḥ |
jarāyujāśca mūlaṃ vai cauṣadhyā jāyate bhṛśam || 6 ||
prāptakāle tu saṃsiktā bhūmiruṣma samanvitā |
vāyunā vyūhamānāsā vyomni jīvatvamāgatā || 7 ||
p. 1144)
yathārtavāni bījāni saṃ * * * * * punaḥ |
ucchranātārdradurbhaṃ ca mūlabhāgamiyātkramāt || 8 ||
tanmūlādaṃ kurotpattiraṃkurārpaṇa niṣkṛtiḥ |
parṇanālaṃ tataḥ kāṇḍaṃ kāṇḍokta prasavaṃ punaḥ || 9 ||
kusumātkṣīrasaṃpattiḥ * * * ṇḍulaniṣkṛtiḥ |
taṇḍulānāṃ tu pākāttu triyantyauṣadhajātayaḥ || 10 ||
tadāyavādyassaptadaśaśaṇāntāśca prakīrtitāḥ |
phalapākāvasānāntāstathā cauṣadhijātayaḥ || 11 ||
oṣadhīnāṃ rasaṃ caiva ṣaḍvidhaṃ parikīrtitam |
* * * * * saṃyogād aneka svādutāṃ gatim || 12 ||
p. 1145)
bhojyaṃ bhakṣyaṃ ca lehyaṃ ca śoṣyaṃ peyaṃ ca piṃcchilam |
madhurāmre ca lavaṇaṃ tiktaṃ kaṭukaṣāyakam || 13 ||
evaṃ ṣaḍrasa saṃyogād annaṃ grāmyāstu bhuṃjate |
āsādyāmāśayaṃ prāpya prāṇādi sthāpitaṃ kramāt || 14 ||
punardagdhaṃ bhavedannaṃ vāyunā ca viśeṣataḥ |
annāṃśaṃ bhujalāṃśantu toyāso vahnirūrjitaḥ || 15 ||
prāṇavāyujalasyātha śanairagni * * * * |
agninātvārthyatetoyaṃ tenānnasyāpi pācanam || 16 ||
pṛthagaṃśa pṛthakkīṭaṃ punaśca dvividhaṃ bhavet |
kiṭṭaṃ dvādaśamārgeṇa vahniraṃgātpravartate || 17 ||
p. 1146)
śrotranetraghrāṇajihvā śiśno meḍhragudaṃ nakhāḥ |
malāśayāḥ kaphasvedau viṇmūtrā dvādaśa smṛtāḥ || 18 ||
hṛdayāmbhojasambaddhāḥ sarvā nāḍyassamantataḥ |
prāṇavāyuśca nāḍīnāṃ mukhe sūkṣmarasaṃ kṣipet || 19 ||
tenāpi rasanenaiva nāḍyā pra * śca pūryate |
nāḍīnāṃ madhyame prāṇaśarīraḥ śleṣmaṇo rasaḥ || 20 ||
pacyante pākamānāśca bhavetpākadvayaṃ punaḥ |
rasatastvakca rudhiraṃ māṃsaṃ raktāttu jāyate || 21 ||
māṃsaṃ medatasnāyusnāyorasthīni vai kramāt |
majjā tu jāyate paścācchuklo'pyata tridhā bhavet || 22 ||
p. 1147)
annasya retaśśuklaṃ syācchuklāddehasya saṃbhavaḥ |
prājāpatya * * * nai ṛtukāle viśeṣataḥ || 23 ||
nirdoṣaṃ yonigaṃ śuklaṃ yoṣidraktena miśritam |
śuktānnarāntastho jīvaḥ karaṇasaṃyutaḥ || 24 ||
garbhāśayaṃ praviśati prītyā svaireva karmabhiḥ |
ekāhāmiśritaṃ tattu kalākhyaṃgaṃ ca gacchati || 25 ||
kalalātpañcarātreṇa budbudatvaṃ prapadyate |
saptarātrovimādbhūtvā budbudātpeśikāṃ vrajet || 26 ||
caturdaśadinātpeśi raktaṃ māṃsātmanā dṛḍhā |
paṃcaviṃśadinātpaścād bījāṃkurasamudbhavaḥ || 27 ||
p. 1148)
tatpunarmāṃsamātreṇa pañcadhājāyate tadā |
śiro grīvā ca skandhaśca pṛṣṭhavaṃśastathoparam || 28 ||
pāṇipādaṃ tathā pārśvaṃ kaṭirgātraṃ tathaiva ca |
māsadvayātkrameṇaiva bhavatyevāṃganiṣkṛtiḥ || 29 ||
māsenaiva ca jāyante sarvāṃgāṃkurasandhayaḥ |
aṃgulyaśca caturmāsājjaṭharāṇā * * śakam || 30 ||
pañcame māsi vaktraṃ ca nāsākarṇau tathaiva ca |
guhyaṃ ca dantapaṃktiśca jāyate ca na khāṃkurāḥ || 31 ||
karṇādīnāmapicchidraṃ ṣaṇmāsādeva jāyate |
pāyurmeḍhramupasthaṃ ca nābhirvaṃśāsthireva ca || 32 ||
p. 1149)
gātreṣu sandhayo ye ca saptame māsi jajñire |
aṃgapratyaṃga saṃpūrṇaśirobhāga samanvitaḥ || 33 ||
aṣṭame māsike caiva vispaṣṭāṃgaśca jāyate |
navame māsi saṃprāpte saṃpūrṇajñāna vāruṇaḥ || 34 ||
ṣaḍvidhena rasenaiva māturāhārajaiḥ punaḥ |
nāntarālena saṃvyāptapoṣajā yāti nityayaḥ || 35 ||
sukhaduḥkhaṃ vijānāti nidrāṃ svapaṃ purākṛtam |
jaraścābhaṃ mṛtaścābhaḥ janmajanma punaḥ punaḥ || 36 ||
yajjanmaparajanmasyārthe kṛtaṃ karma śubhāśubham |
ekākī tena dahyehaṃ gatāste phalabhoginaḥ || 37 ||
p. 1150)
yadā yogyāḥ pramudye'haṃ taṃ prapadye maheśvaram |
aśubhakṣayakartāraṃparaṃ mukti pradāyakam || 38 ||
garbhasthaḥ kīṭajālaiśca pīḍyamāno muhurmuhuḥ |
yena yena prakāreṇa garbhavāso na jāyate || 39 ||
tena tena prakāreṇa śivasyārādhanaṃ bhavet |
garbhasthaścintayannityaṃ yadi vā nirgato bhavet || 40 ||
ityevaṃ cintayā khinno garbhaduḥkhena pīḍyate |
mokṣaṃ vicintayañjīvī karmapāśānugaḥ || 41 ||
bṛhacchilābhirākrāntaḥ kvacidduḥkhena tiṣṭhati |
jīvopi tadvanmahatāveṣṭitaśca jarāyuṇā || 42 ||
p. 1151)
saṃsārasāgare magno duḥkhamāste samākulaḥ |
garbhādikenacchannāṃgavyākulaḥ pumān || 43 ||
vahninā lohakuṃbhastu yathā kaścitprapadyate |
athāpya praścite garbhaḥ kumbhe tu jaṭharāgninā || 44 ||
prataptalohajātībhiḥ vibhinnasya nirantaram |
duḥkhaṃ yajjāyate tasya tadgarbheṣu guṇaṃ bhavet || 45 ||
garbhavāsātparaṃ vāsaṃ kaṣṭaṃ naivātra vidyate |
agnighoraṃ mahāduḥkhaṃ bahulaṃ dehināmidam || 46 ||
jaṃgamasthāvarāṇāṃ tu garbhāṇāmanurūpataḥ |
garbhātkoṭiguṇaṃ duḥkhaṃ yoniyantra prapīḍanāt || 47 ||
p. 1152)
saṃpīḍitasamastāṃśo duḥkhārto'pi bhayānvitaḥ |
tilaṣatpīḍyamāṇasya yantreṇaiva samantataḥ || 48 ||
garbhānniṣkramamāṇasya prabalaissūtimārutaiḥ |
mahadduḥkhaṃ bhavatyeva jāyamānasya tasya vai || 49 ||
tilekṣubandhayantreṇa pīḍitāssāravarjitāḥ |
tadvannissāramāpanno vivaśo'dhaḥ patatyasau || 50 ||
asthipakṣatulāstambhaṃ snāyubandhanayantritam |
raktamāṃsamṛdā liptaṃ viṇmūtradravyabhājanam || 51 ||
lomakeśatṛṇacchannaṃ vyādhīnāṃ ca niketanam |
vadanaika mahādvāraṃ gavākṣāṣṭakabhūṣitam || 52 ||
p. 1153)
adharoṣṭikavāṭaṃ ca jiṃjamihvārgalāvṛtam |
sirāsveda pravāhaṃ ca śleṣma padmapariplutam || 53 ||
paritaḥ kleśasaṃyuktaṃ kālānala samanvitam |
kāmakrodhendhanākrāntaṃ vyasanaiścāpi marditam || 54 ||
bhogatṛṣṇāturaṃ ḍambharāgadveṣavaśānugam |
saṃkaṭenāviviktena yonimārgeṇa nirgatam || 55 ||
viṇmūtra raktasiktāṃgamudvena ca samudbhavet |
pradhānāsthīni vai trāṇi śatānyadhikamaṣṭa vai || 56 ||
sārdhāṃ ca soroma koṭyaṃ pañcapeśiśitāni ca |
dvisaptati sahasrāṇāṃ nāḍībhirabhito vṛtam || 57 ||
p. 1154)
* * * * * * * * śuklaṃ kaṭubu ucyate |
medaḥ prasthadvayaṃ proktaṃ dehināṃ nandikeśvara ! || 58 ||
mūtrāṇāṃ ca purīṣāṇāṃ saṃkhyāsakhyānamādiśet |
iti dehaṃ * * * * hyeva syānnityamātmanaḥ || 59 ||
viśuddhasyāpi malinaṃ karmabandhādvinirmitam |
śulaśoṇitasaṃyogād deha utpadyate yataḥ || 60 ||
purīṣapūrṇakumbhasya śuddhiḥ kutropalabhyate |
śodhyamāno'pi dehoyaṃ aśuciḥ syādvi niścayaḥ || 61 ||
hṛdyāni surabhīṇyāśu yatprāpyaśucirbhavet |
aśuddhitvaṃ kṣaṇādyāti kimanyadaśucirbhavet || 62 ||
p. 1155)
yasya srotāṃsi satataṃ sūkṣmairnāḍī mukhaissadā |
sravanti pūti gandhāni kimanyadaśucirbhavet || 63 ||
evaṃvidhe śarīre'pi na virajyati kaścana |
candanāgarukarpūrakuṃkumādyanulepitam || 64 ||
na jahāti svakaṃ gandhaṃ śvapucchamivanāmitam |
sarvadā śodhyamānopi śuddhiṃ naivādhi gacchati || 65 ||
jighrannapi sudurgandhaṃ paśyannapi svakaṃ malam |
nānyadvirāgahetuḥ syāccharīrādiha vidyate || 66 ||
jagatsarvaṃ viśuddhaṃ vai deha evāśuciḥ param |
bhāvaśuddhirviśuddhirvai śuddhaye kathitaṃ mayā || 67 ||
p. 1156)
bhāvahīne kṛtāśuddhirbhāva śuddhirviśuddhidā |
gaṃgātīrthaiśca mṛdbhāraimṛjyate parvatopamaiḥ || 68 ||
dīrghakālamaśuddhaḥ syād bhāvaśuddhi vihīnakaḥ |
śuddhatīrtha sahasraistu snāto bhāvavihīnakaḥ || 69 ||
tenāpi naiva śuddhaḥ syāt śvadṛtiḥ kṣālitāyathā |
duṣṭātmāvahni yoge'pi na śuddhaḥ kutracidbhavet || 70 ||
svargaṃ mokṣaṃ ca nāstyeva kevalaṃ dehanāśanam |
śaucaṃ paraṃ bhāvaśuddhipramāṇaṃ sarvakarmasu || 71 ||
bhāvenāliṃgitā bhāryā duhitā vānyathā yathā |
mānavā bhidyate buddhirabhinneṣveva vastuṣu || 72 ||
p. 1157)
nandinsarvatra putrastu stanaṃ dhyāyanyathā yathā |
patistadeva dhyāyanvai kāmārdra hṛdayo bhavet || 73 ||
pariṣvaktāpi yadbhāryā bhāvahīnā na kāmayet |
abhāvena paraṃ tasmādbhāvassarvasya hetuka || 74 ||
cetaśśuddhirviśuddhirvai kimanyaiśśai * * * raiḥ |
dāhaśuddhyā ca sarvaṃ ca labhate nātra saṃśayaḥ || 75 ||
jñānāmbunāmalātpuṃsāṃ sadvairāgyamṛdā punaḥ |
avinārāgaviṇmūtralepagandhaviśośadhanam || 76 ||
svabhāvataḥ śarīre tu malabhāṇḍamidaṃ param |
tvaṅmātra sāranissāraṃ rambhāstambhanibhaṃ param || 77 ||
p. 1158)
evaṃ śarīraṃ yatprājñaḥ prabuddhaḥ śithilī bhavet |
saṃsārasāgaraṃ ghoraṃ karotyeva na saṃśayaḥ || 78 ||
evametanmahākaṣṭaṃ garbhaduḥkhaṃ prakīrtitam |
ajñātaśeṣāṃ puṃsāṃ tu nānākarmavaśātpunaḥ || 79 ||
yāsmṛtirgarbhavāse tu sāsmṛtistu praṇaśyati |
saṃkṣayadyoni mārgeṇa nirgacchannavaśo bhavet || 80 ||
praṇavenaiva marutā spṛṣṭo mohavaśānugaḥ |
smṛtibhraṃśaśca jāyeta pūrvakarmavaśāttadā || 81 ||
tūrṇaṃ santāyatejānto ratistatraiva janmani |
lobhena rakto mūḍhaśca svamātmānaṃ na vi || 82 ||
p. 1159)
* * ṇāti paraṃ śreṣṭha na japanneva daivatam |
netrayukto'pi sadvastu nekṣate ca kadācana || 83 ||
śuddhe same pathi tathā gacchanspandati ca dhruvam |
saṃsāre kliśyate lobha mohakrodha vaśānugaḥ || 84 ||
vyaktendriyavihīnatvāt bālye duḥkhaṃ mahadbhayam |
vaktuṃ kartuṃ na śaknoti svececchannapi satkriyām || 85 ||
dantānā mudgame kāle vyādhīnāṃ duḥkhamāpnuyāt |
bālye tu vahumiścaiva bālarogairviśeṣataḥ || 86 ||
kṣudbubhukṣāparītāṃgaḥ kvacittiṣṭhati cāraṭan |
mohānmūtrapurīṣādīn bhakṣayedbālyabhāvataḥ || 87 ||
p. 1160)
karṇavedhe ca kauḍīre mātāpitrośca tāḍanāt |
akṣarādhyayanādyaiśca duḥkhaṃ syādguruśāsanāt || 88 ||
kāmajvareṇa sannāṃgo yauvane mohapīḍitaḥ |
īrṣyayā ca mahadduḥkhaṃ mohāttasyaiva jāyate || 89 ||
jāyate tasya netrasya duḥkhameva na saṃśayaḥ |
nidrāṃ na vindate rātrau kāmāgni paritāpitaḥ || 90 ||
divāpi saukhyaṃ nāstyeva vittacittannacintayā |
yoṣitsaktasya dehasya puṃso ye śukla bindavaḥ || 91 ||
kṛmibhistudyamānasya kuṣṭhinaḥ pāmitasya ca |
kaṇḍūyanāgnitāpena yadbhavetstiṣu tadviṣu || 92 ||
p. 1161)
yādṛśaṃ manyate saukhyaṃ kaṇḍūyana vinirgamāt |
tādṛśaṃ saukhyamevaiti nānyastrīṣu na vidyate || 93 ||
* * śagandhasañjāto gandhoparivinirmitā |
tadvatstrīṣvapi tadviddhi na saukhyaṃ paramārthataḥ || 94 ||
viṇmūtrasya sakṛtsargād yādṛśaṃ syātsukhaṃ tathā |
kāntāsutadvajjñātavyaṃ anyaiḥ kalpitamanyathā || 95 ||
avastabhūtanārīṣu pāpānāmāśrayāsu ca |
sukhaṃ nāsti vicārosti yadi tasya viśeṣataḥ || 96 ||
avamānena saṃmānaṃ viyoge naṣṭa saṃgamaḥ |
jarayā yauvanaṃ kaṣṭaṃ kvasaukhyamanupadravam || 97 ||
p. 1162)
valīpalitapālityaiḥ śithilīkṛtavigrahaḥ |
anyonyaṃ yauvane prativardhanaṃ strīnaraṃ prati || 98 ||
tadgātraṃ jarayā grastaṃ apriyatvaṃ vrajetkṣaṇāt |
jarayā śithilībhūtaṃ svamātmānaṃ nirīkṣayet || 99 ||
na virajyetakastasmād ājño nāstīti vidyate |
putramitrakalatrādibandhubhirjarayā vṛtaḥ || 100 ||
durācārarataiścaiva bhṛtyaiśca paribhūyate |
na jīryetātha dharmārtha kāmamokṣaphalaṃ punaḥ || 101 ||
yauvane dharmarakṣāṃ ca kuryāttannandikeśvara ! |
vyādhīnāmākaraṃ dehaṃ vātapittakaphātmakam || 102 ||
p. 1163)
yasmādvyādhisvarūpoyamātmanaśca śarīrakam |
śarīresminmṛtyuśataṃ śatamekena saṃyutam || 103 ||
teṣāmekastu kālākhyo'pyantepyāgantavāmatāḥ |
āgantavo bhaiṣajādyaiḥ śāntiṃ gacchanti netare || 104 ||
japahomādibhissarvairna praśāmyati kālajaḥ |
vividhā mṛtayaścāpi śastrasarpaviṣāṇibhiḥ || 105 ||
nagalairābhicāraiśca kīnāśanagṛhaṃ vrajet |
kālamṛtyuvaśaṃ jantuṃ na kaścidapi rakṣati || 106 ||
na tapo na japo nārcā nauṣadhā dānameva vā |
rasāyanavarairyogaiḥ kālaṃ daivatvamāpnuyāt || 107 ||
p. 1164)
tathāpi dīrghakālepi kālaḥ kālaṃ na yatyasau |
nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam || 108 ||
nāsti mṛtyusamo rogaḥ sarveṣāmapi dehinām |
satputramitrabhāryādirājyaiśvaryādikānapi || 109 ||
asārthāṃścāpi śatrūṃśca saṃharenmṛtyurākṣasaḥ |
pra * * * * * * dhya pyaśaniṣaṣṭireva vā || 110 ||
prathamāyussamārabhya madhye mṛtyorvaśaṃgataḥ |
madhye rātriṃ mṛtistulyā sarveṣāṃ prāṇināmayam || 111 ||
bālabhāvepi mohe'pi yauvane kāmapīḍitaḥ |
vārdhakye jarayā grasto madhye vyādhiśatairapi || 112 ||
p. 1165)
kāmakrodhaiśca mohaiśca madamātsaryakairapi |
dehajaiśśatrubhissarvaiḥ sarvadā bādhyate naraḥ || 113 ||
jīvite'pi tataḥ prāto bādhāmūtrapurīṣayoḥ |
* * sārdhaiśca madhyehni tṛptau kāmena nidrayā || 114 ||
rātrau tu sarvadājantoḥ sukhaṃ kiṃcinna vidyate |
vyādhyādi bādhayo ghoraṃ maraṇaṃ ca sa gacchati || 115 ||
tato'pi janmakoṭīṣu jāyate karmacoditaḥ |
anyonya mātṛpitṛtva pitṛtvajñātiśabdakaiḥ || 116 ||
kalatrabhṛtyapaśvādijātibhedena vidyate |
karmaṇāṃ sāhacaryācca ṛṇamātrādi saṃbhavaḥ || 117 ||
p. 1166)
tasmānmātṛpitṛtvādināsti nāsti yathārthataḥ |
dharmādyayepi yogaṃ ca dehena ca samāpnuyāt || 118 ||
evaṃ jarāyurnirdiṣṭo stanośaḥ paramārthataḥ |
mṛtyuduḥkhaṃ ca yadbhūtaṃ tadvacchataguṇādhikam || 119 ||
gravābādhaśca yāmātastrātāpi paritāpitaḥ |
sarpāsyagatamaṇḍūka iva krandanmuhurmuhuḥ || 120 ||
bandhubhiśca kalatraiśca mātṛbhiḥ pitṛbhistathā |
sevito'pi mukhenaiva śuṣyetāti samucchvasan || 121 ||
pādānte'piśiraḥ kṛtvā śironte pādameva ca |
* * * * * * * * nāgajālena paḍyate || 122 ||
p. 1167)
khaṭvāyā bhūmimanvicchan bhūmeḥ khaṭvāṃ punarvrajet |
śuṣkandhapipa toyāvamānasya mṛtaḥ kasya bhaviṣyati || 123 ||
evañjapanārvasvaṃ ca muktalajjo mahītale |
mūtraviṣṭhānuliptāṃgo mriyate mṛtyunā punaḥ || 124 ||
ghoracoragajādhvāno dahya dehaṃ kramādvrajet |
manasvinaḥ prārthanāṃ tu maraṇādadhikaṃ bhavet || 125 ||
kṣaṇikaṃ maraṇe duḥkhaṃ ananta prārthanāvṛtam |
nityavyādhistu kṣudvyādhi * * * * * midam || 126 ||
annapānamahauṣaddhyā śamaṃ gacchati nānyathā |
takṣavṛ vidhiratyanta balasaṃhārakāraṇam || 127 ||
p. 1168)
tadabhāve tu mriyate vyādhyauṣadhamidaṃ param |
vyādhyauṣadhamidaṃ jñeyaṃ paramārthena paṇḍitaiḥ || 128 ||
tyaktasaṃgaśca yaśśete sarvakāryomṛtopamaḥ |
saukhyaṃ tatra na vidyeta tamasācchāditātmanaḥ || 129 ||
saukhyaṃ kutaḥ prabodhepi kāryairūvahitātmanaḥ |
gajāśvasevā vāṇijya gorakṣaṇapariśramaiḥ || 130 ||
arthārjanāya duḥkhī syād rakṣaṇe labdha * * * |
* * rthedannarogādikaṣṭaṃ tat kiṃkaromyaham || 131 ||
naṣṭā gāvaḥ kṛṣirbhagnā dhanadhānyavināśitāḥ |
kaṇṭhādibhirgṛhaṃ bhagnaṃ pārthivādiśatairnṛpaiḥ || 132 ||
p. 1169)
bālāpatyā ca me patnī chinnaṃ vai kaḥ kariṣyati |
kanyānāṃ kīdṛśāṃ caiva parācintābhibhūtavān || 133 ||
kuṭumbarakṣaṇaṃ kartuṃ cintā santati bādhitaḥ |
tasya jñānaṃ śrutiśśīlaṃ guṇāśca vinayantathā || 134 ||
āmapātrāmbuvaddohaissārdhaṃ nāśaṃ vrajatyasau |
pārthivatve kutassaukhyaṃ kīdṛśaṃ tatsukhaṃ bhavet || 135 ||
sarveṣāmeva jantūnāṃ samānīya bhavedbhayam |
tatraikārthābhilāṣitvaṃ śatrutvamiti kīrtitam || 136 ||
ekamāsābhilāṣitvācchannājīvi parasparam |
savaira ṣyo nṛpatiḥ na kaścitsāmagītale || 137 ||
p. 1170)
meghaiścāpi tiraskāro ravaścāpi kvacitkvacit |
meghāḥ prabhañjanenaiva vāyuvīryaṃ ca parvataiḥ || 138 ||
parvatā vahninā dagdhā vahnistoyena nirjitaḥ |
āditya pādairambhāṃsi śoṣaṃ gacchanti nityaśaḥ || 139 ||
ajasyaikadinaṃ sarvaṃ nāśaṃ gacchati vai dhruvam |
viriñco'pya paraissārdhaṃ parārdhadvayakālataḥ || 140 ||
parārdhadvayakālaśca śive nāśaṃ ca gacchati |
sarvātiśayavīryaṃ ca nāsti saṃsāramaṇḍale || 141 ||
jagatpatiṃ vihāyaivamavyayaṃ sarvagaṃ vibhum |
evaṃ viditvā sarvaṃ vai cā vijñānaṃ vivarjayet || 142 ||
p. 1171)
tasmājjagattraye nāsti kaḥ śūraḥ kaśca paṇḍitaḥ |
sarvavitkopi nāstyeva muktordhvāpi na kutracit || 143 ||
yo yadvastu vijānāti sasvasthaśca sa paṇḍitaśca |
sarvatra sarvadā nāsti prabhāva sadṛśaḥ punaḥ || 144 ||
prabhāvaḥ kasya cinnāsti sthitassātiśayatvataḥ |
asurainirjitā devā asurā amarairjitāḥ || 145 ||
itaretarayogena sthitau jayaparājayau |
prasthamātrānnasaṃtṛpto vasanadvaya saṃyutaḥ || 146 ||
yena śayyāsanaṃ caikaṃ viśeṣaṃ duḥkhakalpate |
saptabhūmayute gehe khaṭvāyāmekadeśake || 147 ||
p. 1172)
nipāte vidyate yasmāt keśāya bahuvistaram |
rājñotimātramānaṃ vai keśāyābharaṇaṃ bhavet || 148 ||
sugandhalepanādīni malabhāvaṃ ca gacchati |
gītaṃ sarvapralapitaṃ nṛttamunmatta ceṣṭitam || 149 ||
rājyabhogaiḥ kutassaukhyaṃ niścayaṃ ca vijānataḥ |
pārthivānāṃ ca sarveṣāṃ anyonyavijigīṣayā || 150 ||
rajyaiśvaryādibhissaukhyaṃ vidyate na kadācana |
saukhyaṃ kutopi hi svarge vilokyātiśayastriyam || 151 ||
uparyupari devānāmanyonyātiśayasthitiḥ |
kṣayātpuṇyaphalānāṃ tu narāṇāṃ patanaṃ bhavet || 152 ||
p. 1173)
na kiṃcitkriyate karma tatra doṣo mahānbhavet |
chinnamūlastatkuryāttadvadavaśyaṃ patati kṣitau || 153 ||
svarge saukhyaṃ na kiṃcitsyā * * * * * * * taḥ |
svasvānubhava madhye ca puṇyakarmaphalakṣayāt || 154 ||
rauravādiṣu ghoreṣu patatyevātha karmataḥ |
vāṅmanaḥ kāyikaiścāpi ghoraiśca vividhairapi || 155 ||
sthāvaratvaṃ prapadyate tīvaiścodanayāsanaiḥ |
kuṭhārādyaiśca śastraiśca kledanaistāḍanairapi || 156 ||
phaṇiśākhāphalānāṃ tu patanaṃ caṇḍamārutaiḥ |
bhedanaṃ mardanaṃ caiva karibhiścānyadehibhiḥ || 157 ||
p. 1174)
dāvāgni tāpaśoṣaiśca sthāvaratve mahadbhayam |
bahukṣātraṃ ca sarpāṇāṃ * * * khañcadāruṇam || 158 ||
pāśena bandhanaṃ caiva duṣṭānāṃ ca viśeṣataḥ |
kīṭādīnāṃ ca maraṇamakasmāttu dine dine || 159 ||
sarīsṛpāṇāṃ sarveṣāṃ evaṃ duḥkhaṃ ca jāyate |
śvāpadānāṃ ca sarveṣāṃ varṣaśītātapādbhayam || 160 ||
bhārodvahana duḥkhaṃ ca śikṣāyuddhādipīḍanam |
svakīya yūthaviraho navānayanabandhanam || 161 ||
paśvādīnāṃ ca sarveṣāṃ evaṃ duḥkhasya saṃbhavaḥ |
ityevamādibhirduḥkhai vyāptaṃ yasmāccarācaram || 162 ||
p. 1175)
nirayādi manuṣyāṇāṃ tad * * * * vrajedbudhaḥ |
skandhāttatskandhayedbhāraṃ viśramangacchate yathā || 163 ||
tasmāllokamidaṃ sarvaṃ duḥkhādduḥkhena śāmyati |
nānāyonisahasraistu puṇyakarmavaśādbhavet || 164 ||
svarge'pi rogā vividhā * * * * na saṃśayaḥ |
śiraśchinnasya vajrasya punassandhitameva ca || 165 ||
tadvacchiṣyaśiro rogī yajña eva na saṃśayaḥ |
mārtāṇḍabhānoḥ kuṣṭhitvaṃ jalarogaṃ pracetasaḥ || 166 ||
raverdaśanavaikalyaṃ indrasya stambhane bhuje |
bhagasyandi kṣayarogī kṣayarogitvameva ca || 167 ||
p. 1176)
sadā jvari tu dakṣo vai viṣṇoḥ kāluṣyameva ca |
brahmaṇaśca śiraśchedaḥ sarveṣāmapi vidyate || 168 ||
bādhā kalpe ca kalpe ca layācca bhavati dhruvam |
parārdhadvayakālānte brahmaṇo bhavet || 169 ||
dakṣasya dārikāṃ pautrīṃ brahmā kāmitavānyataḥ |
krodhenā jayā devī yogasthāpyaśapatprabhuḥ || 170 ||
dhātrā rāgādi doṣaiśca jāyate tatra vai śṛṇu |
duḥkhāni ca samastāni sthitānyeva na saṃśayaḥ || 171 ||
duḥkhābhibhūto nipated duḥkhādākulitaḥ kṣaṇāt |
nirvedādglānimāpanno vairāgyaṃ ca samāpnuyāt || 172 ||
p. 1177)
nirīho nispṛśassadyo nispṛho mokṣamāpnuyāt |
duḥkhādvijanmanaḥ puṃsāṃ tallavānmokṣameva ca || 173 ||
yena kena prakāreṇa śivalokaṃ ca tadguruḥ |
caturdaśa ca janma syād devatvāccāṣṭadhā yutaḥ || 174 ||
paiśācādi ca saṃproktā manuṣyāḥ paśavaḥ punaḥ |
sthāvaraṃ caivameteṣu caturdaśasu tatra vai || 175 ||
tapobhirdharmibhirdānaiḥ harṣaistu ca * * * rapi |
paiśācaṃ rākṣasaṃ hitvā devayoniṣu jāyate || 176 ||
puṇyapāpasamaṃ caiva manuṣyatvaṃ prapadyate |
īṣatpuṇyaiśca vā pāpaiḥ svamāyātiśayena ca || 177 ||
p. 1178)
paśuṃdhanatvamāpnoti mṛgajanmamatha śṛṇu |
rāgadveṣairmṛgatvaṃ ca jāyate nandikeśvara || 178 ||
janmavaicitryataḥ pakṣijātitvaṃ ca prapadyate |
vai gākāḥsañjātāḥ sarpādikṛmikīṭakāḥ || 179 ||
drohāttṛṇādijātitvaṃ mohācchokācca pādapāḥ |
eteṣāṃ sarvajātīnāṃ dharmādharmādayordhvataḥ || 180 ||
puṇyapāpānusāreṇa sarvayoniṣu jāyate |
paśvādīnāṃ ca janmatvaṃ saṃprāptamṛtimānnaraḥ || 181 ||
paścātkīnāśanaṃ prāpya tasyājñā janmabhogadā |
pṛthivīgandhatanmātrā na samāpadyate tale || 182 ||
p. 1179)
rasagandhasamāyuktaṃ rūpamagnau prapadyate |
rasagandhasvarūpāṇi sparśaṃ māruti gacchati || 183 ||
etaiścaturbhirākāśaiḥ śabdananmātrakaṃ vrajet |
pañcatanmātrakāścāśu manastatvaṃ prapadyate || 184 ||
ṣaḍindriyāṇi sarvāṇi buddhitatvaṃ samāpnuyāt |
saptaitāni tvahaṃkāre vyāpnotītyaṣṭakāni vai || 185 ||
puryaṣṭakaṃ dehamiti kalpitaṃ nandikeśvara |
asya dehasya madhye ca puruṣaḥ śabdatatvayuk || 186 ||
śivājñayā ca cittesya sannidhau dvividhaṃ bhavet |
śarīraṃ sukṛtaiścaiva duṣkṛtaiśca tathaiva ca || 187 ||
p. 1180)
sukṛtaiśca sukhaṃ dehi duṣkṛtairyātanāturam |
evaṃ maraṇamākhyātamutpattistadanantaram || 188 ||
puryaṣṭakatvamāpādya na tasyeva patatyasau |
ākāśādvāyurāpanno vāyorvahniḥ sṛjatyasau || 189 ||
agnerāpaśca saṃprāpya jalaṃ bhūmiṃ sṛjatyasau |
udbhidānāṃ ca sarveṣāṃ svedajānāṃ tathaiva ca || 190 ||
svasvayogyatvamāpannaṃ tritvamāpannaputrakam |
jarāyujaścāṇḍajaścopi vauṣaḍjānāti māpnuyāt || 191 ||
annaṃ pitrostathā bhojyaṃ tasminsamamabhūtpunaḥ |
rasācchroṇitamutpannaṃ śoṇitānmāṃsa saṃbhavaḥ || 192 ||
p. 1181)
māṃsānmedaśca saṃjātaṃ medasaḥ snāyureva ca |
snāyvāṃ majjā tu saṃjātā tanmajjācchukla saṃbhavaḥ || 193 ||
annādi śuklaparyantaṃ kramādātmāparatyasau |
śuklena sārdhaṃ mātuśca yonau raktaṃ patatyasau || 194 ||
evaṃ vidhaistu maraṇaiḥ punarmaraṇamāpnuyāt |
punaśca janma saṃprāpya punaḥ pañcatvamṛcchati || 195 ||
ityacintya viśvasādākhye bhūtotpattividhirekānāśītitamaḥ paṭalaḥ
kālodayaṃ samāsena śṛṇutvaṃ nandikeśvara |
kālaṃ jñātvā tribhedaistu mṛtyuṃ jayati sarvataḥ || 1 ||
p. 1182)
kālajñānodayaṃ sarve yoginaḥ śāntacetasaḥ |
āyurādau parīkṣeta tato vijñānamāpnuyāt || 2 ||
āyuṣyarahite martye vijñānaṃ niṣphalaṃ bhavet |
tasmātsarvaprayatnena jñātvā kālaṃ hi yogavit || 3 ||
kālottaraṃ tataḥ kuryād dhyānadhāraṇayogajam |
kāle vāyussamākhyātaḥ kālaḥ sarvajña ucyate || 4 ||
kālo yamaśca sūryaśca kālassomaśca devatā |
sarvadevamayaḥ kālo jñātvā kālaṃ samabhyaset || 5 ||
meṣaḥ karkaṭakaścaiva tulā ca makarastathā |
cararāśaya ityuktā vāmanāsāpuṭe caret || 6 ||
p. 1183)
vṛṣabhaśca tathā sihno vṛścikaḥ kumbha eva ca |
dakṣiṇe nāsikādvāre caretsamyak sthirākhyakāḥ || 7 ||
mithunaṃ ca tathā kanyā kodaṇḍo mīna eva ca |
asvabhāva svabhāvatvādubhayatrāpi vai caret || 8 ||
evamabhyāsayogena deśikasyopadeśataḥ |
ahanyahani cābhyāsānmṛtyuṃ jayati paṇḍitaḥ || 9 ||
arogī yauvanotpannaubalībālatvamāpnuyāt |
iḍācandrakalājñeyā piṃgalā sūryasaṃbhavā || 10 ||
vahneḥ kalā suṣumnā syādahorātraṃ ca rātritaḥ |
ghaṭikāḥ pañca pañcaiva vāmadakṣiṇameva vā || 11 ||
p. 1184)
viṣaṃ dakṣiṇasaṃcāraṃ vāmaṃ cāmṛtameva ca |
suṣumnā vahate miśraṃ nāḍyāṃ caiva pṛthak pṛthak || 12 ||
ṣaṣṭinyāse bhavetprāṇaḥ ṣaṭprāṇairghaṭikāḥ smṛtāḥ |
ṣaṣṭighaṭikamahorātraṃ jīvasaṃkhyāṃ karoti yaḥ || 13 ||
ayute dve sahasrāṇi ṣaṭchatānyadhikāni ca |
ahorātreṇa cāreṇa śvāsacāraṇameva tu || 14 ||
yathā tṛṇaṃ jalūkāṃ vai tṛṇānāṃ yāvadāgataḥ |
tadvajjihvā nirālambe nāsāgre dvādaśāṃgule || 15 ||
haṃsahaṃseti cocchāsaṃ niśvāsaṃ ca karotyasau |
caturaṃgulahāniḥ syāttadāyurhānirucyate || 16 ||
p. 1185)
aṣṭāṃgulaṃ tatocchvāsaṃ prāṇāyāmaṃ samabhyaset |
prāṇāyāma vihīnaścen maraṇaṃ tu vikāraṇāt || 17 ||
nābhimadhye kuṭākāraṃ tanmūlaṃ navakhaṇḍake |
ayanadvayakāle tu prātaḥkāle parīkṣayet || 18 ||
ādau dakṣiṇapādaṃ tu dinapādaṃ bahediti |
tataḥ savyāpasavyena yāvadastamito raviḥ || 19 ||
bhūtaṣaṭsaptavasavo grahapaṃktirbhavettathā |
pakṣamityeva nāḍīnāṃ kramādastaṃ śṛṇuṣva tat || 20 ||
ṣaḍvivaṃśakaraṃ caiva mūlabhedasya saṃkhyayā |
triṃśattu vedasaṃkhyāvai pañcāśaddve ca ṣaṣṭikam || 21 ||
p. 1186)
aśītiśśatasaṃkhyā vai vyutkramoktassamāḥsamāḥ |
dinārdhaṃ ca dinaṃ caiva dvidinaṃ tridinaṃ tathā || 22 ||
caturdinaṃ bhaveddevaṃ varmaṇāṃ pañcaviṃśatiḥ |
bhānusaṃkhyā daśābdaṃsyādaṣṭamaṃ parikīrtitam || 23 ||
catuṣṭayābdamevaṃ syād ata ūrdhvaṃ śṛṇu kramāt |
dīpanaṃ ca mahāgī syād daśāhne vartitaṃ yadi || 24 ||
pañcadaśadinaṃ tadvad vatyarātri ca yaikakam |
ṣaḍviṃśadinalopaṃsyāsaptaviṃśaddine punaḥ || 25 ||
aṣṭāviṃśaddinānāṃ ca vāhāñcaivāyureva ca |
triṃśadekatriṃśattriṃśaddinaistathaiva ca || 26 ||
p. 1187)
bhāvaṃ dinaṃ caredvāyudaśasapta * * makam |
catuṣṭayaṃ ca tridinaṃ dvidinaṃ dinamātrakam || 27 ||
evaṃ vāyoḥ parīkṣā tu kālena samamucyate |
pādhvavahnirataścātho daṇḍaspṛkacetharā bhavet || 28 ||
pārśve vāyuśca madhye tu gamanaṃ vāyumṛcchati |
kumbhāho tu catuṣṭisyāllalāṭe cāñjalirbhavet || 29 ||
tatpadmamupalākāraṃ darśanājjīvanaṃ mahat |
pratipadādi saṃgamya pūrvapakṣoparisthitā || 30 ||
yatra rekhākhilaṃ kasyāt taddine maraṇaṃ bhavet |
chāyā na viṣṭhā tatraiva maraṇaṃ bhavati dhruvam || 31 ||
p. 1188)
dhūmāvalokane cāpi vahnirūpaṃ tathaiva ca |
trimāsānmaraṇaṃ gacchenniścayaṃ nandikeśvara || 32 ||
bhūtaṃ catustraye dve ca ekamāsaṃ tathaiva ca |
iṣṭasaṃkramakāle tu sūryabimbanirīkṣaṇāt || 33 ||
lakṣyaṃ tatvavilakṣitena manasā śuddhena bhāvena dakṣaṃ
dakṣiṇapaścimottarapure ṣaṭtridvimānaikataḥ |
chidraṃ paśyati madhyame daśadinaṃ dhūmākulaṃ pañcamaṃ caivaṃ
kālamanākulena manasā yogīśvaro lokayet || 34 ||
kṛṣṇaścenmāsamātraṃ vai cārdhe vai cārdhamāsakam |
patitaścetsaptadinaṃ śūnyātsaptadinaṃ bhavet || 35 ||
p. 1189)
ravīndupariveṣaṃ tu sūryabimbanirīkṣaṇam |
anekabhedamāsānāṃ nakṣatra patanādyaham || 36 ||
bavṛksaṃ ca tadardhaṃ ca nirdhūmādekamāsataḥ |
diddhūmāstekamāsaṃ ca maṇḍalāniṃ ca caikataḥ || 37 ||
hemarūpāśca pañcamye agnipādāṣṭamaṃgalaiḥ |
pratyādityaprabhāśca pratyādityadvayaṃ tathā || 38 ||
jyotirmaṇḍalamekaṃ ca kṛṣṇākāśoktatadghitam |
bhūmidhūmāddahāhaṃ ca bhūmighoṣaistrayaṃ tathā || 39 ||
puṃbhāvāccatate dṛṣṭvā marte ādityadarśanam |
śironūnādekavarṣaṃ sarvanyūnā tadardhataḥ || 40 ||
p. 1190)
chāyābhūmāstrayastriṃśaddvivihīnaṃ pañcaviṃśatiḥ |
kubje naraścaturviṃśat śironāsā tadardhakam || 41 ||
caturdivasamadhye ca sūryarūpaṃ japetparam |
dīpadhūmātsapañcamye sahadīpārdhapakṣataḥ || 42 ||
abhāvātsaptakaṃ caiva kālarātriśca pañcamam |
ardhaṃ ca navamaṃ caiva mṛtyupā * śrayaṃ tathā || 43 ||
ekamūrdhābahvarostrayodaśe mṛtyureva ca |
tastrasthānehnimīśāśca catvāri maraṇaṃ bhavet || 44 ||
kṛṣṇabinduśca dṛśyeta māsānmṛtyumavāpnuyāt |
galasthānamima * * * dinairmaraṇaṃ bhavet || 45 ||
p. 1191)
karṇamadhye kṛṣṇabinduḥ ardhamāsānmariṣyate |
śrotrapāśve tu kṛṣṇaścet pañcāśaddivasānmṛtiḥ || 46 ||
śrotrapāśvaṃ ca kṛṣṇaṃ syādviṃśāhānmaraṇaṃ bhavet |
dante kṛṣṇaṃ ca dṛśyeta māsānmṛtyumavāpnuyāt || 47 ||
kṛṣṇabinduśca tatrāsti pañcaviṃśaddinānmṛtiḥ |
tanmūlaṃ kṛṣṇavarṇaṃ syādaṣṭaviṃśatyahānmṛtiḥ || 48 ||
kṛṣṇaṃ tu rasanāgraṃ vai catvāriṃśaddinaṃ bhavet |
kadācitkaṇḍūya * * budbudākāra śartanāt || 49 ||
triṃśaddinaṃ ca jīveta tavācobhiśca kṛṣṇayuk |
triṃśaddināttu maraṇaṃ kathitaṃ nandikeśvara || 50 ||
p. 1192)
kṛṣṇaṃ nakhāli hīmāṃce caturdaśadinānmṛtiḥ |
padamadhye ca khinnaṃ ce * * * mṛtyumāpnuyāt || 51 ||
tayoḥ pārśve ca kṛṣṇaṃ cetsaptaviṃśadvivānmṛtiḥ |
pāde viṣaṃ ca kaṇḍūścet ṣaḍvārānmaraṇaṃ bhavet || 52 ||
tatra rekhā ca kṛṣṇā ca daśāhānmṛtyumāpnuyāt |
mukhaṃ śobhāvihīnaṃ cet * * * mṛtimṛcchati || 53 ||
jānurjaṃghā ca kṛṣṇā cettrayastriṃśaddinānmṛtiḥ |
rekhādivarṣametaddhi dṛṣṭikarṇadviviṃśatiḥ || 54 ||
mūrdhni kṛṣṇanimīlaṃcet tryahānmaraṇaṃ bhavet |
etatkālamahājñānaṃ śrutvaitadu * * * kaḥ || 55 ||
p. 1193)
kṣiprekoparatārethā rapāṃge calate tathā |
śabdastoyanidhau bhīmamapiśvāsasya nedhanaḥ || 56 ||
abde taddalakodardhasamayemāse tadardhe tathā |
pañcāhe divase'hni jīvaharaṇaṃ vidyā * taiḥ || 57 ||
lavādipralayāntaṃ tu kālamevaṃ nirīkṣayet |
nalinīpadmasaṃhatyāḥ sūkṣmasūcyabhivedhane || 58 ||
dale dale tu yaḥ kālaḥ sa kālo lavavācakaḥ |
lavaistruṭiḥ syāttriṃśadbhiḥ kala * vatthitaṃ viduḥ || 59 ||
kāṣṭhā tāvatkalājñeyā tāvatkāṣṭhā nimeṣakaḥ |
triṃśatkalāmuhūrtaṃ syādityevaṃ cāpi pañcamam || 60 ||
evaṃ kālaṃ viditvā tu kālapañcakamabhyaset |
ityacintya viśvasādākhye kālodayavidhiḥ aśītitamaḥ paṭalaḥ ||
p. 1194)
atha vakṣye viśeṣeṇa prāyaścittavidhiṃ śṛṇu |
prāyo vināśa ityuktaścittaṃ sāndhāryate tu yat || 1 ||
tadvinā na samādhānāt prāyaścittamiti smṛtam |
prātaḥ kāle tu samaye śaucamācamanaṃ tathā || 2 ||
snānaṃ coddhūlanaṃ cāpi prāṇāyāmādi saṃspṛśaḥ |
samāhitamanā bhūtvā śraddhābhakti samanvitaḥ || 3 ||
rāgadveṣādi nirmuktaḥ kṣamī dhyānaparāyaṇaḥ |
samyak pratyagrabuddhistu prāyaścittaṃ samācaret || 4 ||
prādi pātrasaṃśuddhiṃ vakṣye tatra pṛthak pṛthak |
vastrāṇāṃ śukla viṇmūtradigdhānāṃ mṛjjalairapi || 5 ||
p. 1195)
kṣālayitvā punaḥ kṣāraiḥ gomūtrairapi śodhayet |
lepagandhau ca na syātāṃ ktoyena śodhayet || 6 ||
anyeṣu dravyajāleṣu yogyeṣvevaṃ samācaret |
āvikakṣaumakauśeyaṃ saṃśuddhaṃ gaurasarṣapaiḥ || 7 ||
paṭṭānāmaṃśukānāṃ ca śrīphalaiḥśodhanaṃ bhavet |
ariṣṭaiḥ kuntapānāntaiḥ celavaccarmaṇāmapi || 8 ||
rajvau ca prāśane vāpi cāmarāṇāṃ tathaiva ca |
pūrveṣāṃ vaḥ kalādīnāṃ śodhanaṃ ca bhavettadā || 9 ||
vastravallābupātrāṇāṃ vidalānāntu śuddhaye |
govālagharṣaṇaṃ cāpi viśeṣātparikīrtitam || 10 ||
p. 1196)
tāmrakāṃsyādi pātrāṇāṃ tripusīsakayorapi |
kumbhasthena jalenaiva śuddhiḥ syānnandikeśvara ! || 11 ||
haimaṃ rūpyaṃ tu nirlepaṃ pātrāttajjalataśśuci |
māṇikyaṃ mauktikaṃ śaṃkhaṃ prabālaṃ mauktikaṃ tathā || 12 ||
pūrvavadvāriṇā śuddhirityevaṃ kathitaṃ mayā |
sūtipātre pikaṃ spṛṣṭe viṣṭhāmūtrādidūṣite || 13 ||
agnau saṃyogino yena kṣālayecchuddhimarhati |
tṛṇapāṣāṇa kāṣṭhānāṃ valālandalavalliṣu || 14 ||
jalaprokṣaṇataḥ śuddhirvihitā nandikeśvara ! |
ulūkhale ca musale bhārave sṛksṛvādike || 15 ||
p. 1197)
uṣṇatoyena śuddhiḥsyācchūrpakerasapātrake |
tadāvedāntave cāpi tatkṣaṇācchodhanaṃ bhavet || 16 ||
anyonyopahatānāṃ tu gomūtreṇa viśodhanam |
dravyāṇāṃ sahitānāṃ tu vrīhīṇāṃ prokṣaṇācchuciḥ || 17 ||
dhānyavacchākamūlānāṃ phalānāṃ śodhanaṃ bhavet |
kṛmikīṭapataṃgānāṃ sparśanānnandikeśvara ! || 18 ||
jalena prokṣaṇācchuddhiḥ astramantreṇa sarvadā |
śvavarāhakharoṣṭrāṇāṃ spṛṣṭo vai vidhvanāhake || 19 ||
lepe'pi spṛṣṭadeśāttu saṃtyājyāmbhobhirākṣayet |
makṣikākeśasaṃmiśre tuṣāṃgārakasaṃyute || 20 ||
p. 1198)
pādadhūlyādibhiścaiva yukte'pyatra viśeṣataḥ |
tatspṛṣṭadeśamutkṛtya pūrvavacchoṣayejjale || 21 ||
ājyābhidhāraṇāccāpi bhasmanā cāpi śodhayet |
gośakṛnmūtravalmīkamṛttikābhasmavāribhiḥ || 22 ||
prāsamaṃgehānāṃ śuddhiretaiśca jāyate |
adhyāpanādikāle vā vane coktamanāḥ śuciḥ || 23 ||
bhūmissarvatra medhyāsyātsvarṇaratnādijanmabhūḥ |
kutsita dravya saṃyogācchuddhiratraiva cocyate || 24 ||
nagaragrāmagamanāt pādaprakṣālanācchuciḥ |
ālaye sphuṭite bhagne piṇḍikā calite'pi vā || 25 ||
p. 1199)
sphuṭite cāpi bhavane liṃge vā pratimāsu vā |
bhittau citre paṭecchinne bhinne vaṃśatṛṇāvṛte || 26 ||
aṣṭabandhavihīne ca vahnidagdhe tathaiva ca |
nadīpravāhabhagne vā bhagne vā * * * * * || 27 ||
caṇḍālaśvapacāntādispṛṣṭe dīkṣāvihīnake |
saṃspṛṣṭe kukkuṭādīnāṃ babhrūṇāṃ ca viśeṣataḥ || 28 ||
kākānāṃ kauśikānāṃ ca spṛṣṭau caiva viśeṣataḥ |
kharoṣṭrakolamārjārasparśanaṃ tvaṃganandibhiḥ || 29 ||
sūtikaiḥ prāpatīścoraiḥ pratilomāntyajātibhiḥ |
vrātyaiśca pretakaiścaivarogajālayutairapi || 30 ||
p. 1200)
na tatspṛṣṭaiśca mūḍhaiśca liṃgādi sparśane tathā |
nityapūjāvihīne ca āvṛtārcā vivarjite || 31 ||
snānābhiṣekahīne vai balidānādivarjite |
puṣpagandhavihīne ca dhūpapādyaiśca varjite || 32 ||
sandhyādīpavihīne tu havirhīne tathaiva ca |
kālātīte ca mantrāṇāṃ vyatyaye ca vyatikrame || 33 ||
puṣpahīne śirodeśe snapanāṃgavihīnake |
pavitrāropaṇe hīne damanāropaṇe tathā || 34 ||
dhṛtakambalahīne tu śivarātri vihīnake |
ātmārthaṃ yajane hīne tasya bhedavihīnake || 35 ||
p. 1201)
laṃghane malanirmālyatapanādiṣu bhedake |
mahāpātaka saṃyukte pañcapātakasaṃbhave || 36 ||
upavīta viyukte vā niyamācāravarjite |
mantrāṇāṃ saṃkare caiva cātyaiṣṭyādi vivarjite || 37 ||
śrāddhahīne tvaśeṣāṇāṃ niṣkṛtiśca vidhīyate |
sphuṭite bhinne prāsāde bhavet kartṛvināśanam || 38 ||
puṃsānakaṃ ca kṛtvā tu prokṣayetpañcagavyakaiḥ |
mantranyāsādikaṃ sarvaṃ pūrvavatpūjayedguruḥ || 39 ||
calitāyāṃ piṇḍikāyāṃ sthānabhraṃśamavāpnuyāt |
susthitaṃ pūrvavatkuryāt sandhayedaṣṭabandhanaiḥ || 40 ||
p. 1202)
snapanaṃ pañcagavyādyaiḥ kārayeddeśikottamaḥ |
pīṭhe tu bhagne sphuṭite kārayedakṣataṃ punaḥ || 41 ||
snapanoktena vidhinā snāpayennandikeśvara |
bhagne ca sphuṭite liṃge rāṣṭra nāśo na saṃśayaḥ || 42 ||
ratnajaṃ lojahaṃ vāpi taṃvisṛjyātha pūrvavat |
liṃgaṃ tu tavakaṃ kṛtvā pratiṣṭhāṃ samyagācaret || 43 ||
svayaṃbhuliṃge talliṃgavarjanaṃ na tu kārayet |
pūrvavatsnapanaṃ kuryāt pañcagavyena deśikaḥ || 44 ||
aṃgānāṃ vikalaṃ vāpi tattadaṃśaṃ tu pūrayet |
saṃprokṣaṇādi sarvaṃ ca pūrvavannandikeśvara ! || 45 ||
p. 1203)
vairiṇāpahṛte liṃge paṭe vācādikepya vā |
yajamānasya nāśaḥ syād durbhikṣaṃ ca bhavettataḥ || 46 ||
bālālayaṃ ca saṃkalpya tanmadhye karṇikā nyaset |
liṃgārcanāntarasyāntaṃ yatnena ca parigrahet || 47 ||
saṃprokṣaṇādikaṃ sarvaṃ pūrvavatsnapanaṃ bhavet |
aṣṭabandhanahīne tu anāvṛṣṭirna saṃśayaḥ || 48 ||
pūrvavadbandhanaṃ kuryāt mūlamantraṃ śataṃ japet |
prāsādaliṃgapratimā * * carūpagādiṣu || 49 ||
vahninā dahanānnaṃ tu kālavṛṣṭirvinaśyati |
pūrvavatsnapanaṃ kuryālliṃgādiṣu viśeṣataḥ || 50 ||
p. 1204)
paṭañcedanyathā kṛtvā pratiṣṭhā pūrvavadbhavet |
citraṃ rūpavihīnaṃ cet punaścitraṃ samālikhet || 51 ||
saṃprokṣaṇādikaṃ sarvaṃ pūrvavatsnapanaṃ bhavet |
caṇḍālādyaistu saṃspṛṣṭe vairibhirbhayamucyate || 52 ||
snapanaṃ prokṣaṇādīni pūrvavannandikeśvara ! |
śatamāvartayedāśu mantraṃ pāśupataṃ guruḥ || 53 ||
nityapūjāvihīne tu janatā duḥkhamāpnuyāt |
ekasandhivihīnena dviguṇaṃ cārcayetpunaḥ || 54 ||
hīne tu * * * * * hunetpūrvaṃ sahasrakam |
sandhitrayavihīne ca pañcagavyena secayet || 55 ||
p. 1205)
pūjāhīne tryahe tatra snapanaṃ pūrvavadbhavet |
pañcāṃhe snapanaṃ kṛtvā brahmāṃgairhomamācaret || 56 ||
pakṣahīne tu gavyena secayetsnapanaṃ tathā |
māsaikaṃ pūjanāhīnaṃ yadi gavyābhiṣecanam || 57 ||
pūrvavatsnapanaṃ kuryāt gandhatoyādibhiḥ punaḥ |
pañcabrahma ṣaḍaṃgaiśca juhuyānnandikeśvara || 58 ||
māsādūrdhvercanāhīne saṃprokṣaṇamathācaret |
āvṛtārcanahīne syāt bhṛtyavargasya nāśanam || 59 ||
tattanmantramanusmṛtya hunedaṣṭa sahasrakam |
balidānavihīne tu na prītāḥ sarvadevatāḥ || 60 ||
p. 1206)
balimantra manusmṛtya japedaṣṭottaraṃ śatam |
snānato yavihīnaṃ ced anāvṛṣṭirbhavetkṣaṇāt || 61 ||
mūlamantraṃ śataṃ japtvā jalaṃ taddviguṇaṃ bhavet |
gandhadravyavihīne tu bālānāṃ nāśanaṃ bhavet || 62 ||
hṛdaye naiva mantreṇa japedaṣṭottaraṃ śatam |
pādyādi dravyahīne tu mahāmārī pravartate || 63 ||
pañcabrahmaṣaḍaṃgaiśca juhuyācchatamaṣṭakam |
sandhyādīpavihīne tu dṛṣṭirogaśca jāyate || 64 ||
netramantraṃ śataṃ japtvā dīpaṃ dviguṇamācaret |
havirhīne tu durbhikṣaṃ dviguṇaṃ tattu dāpayet || 65 ||
p. 1207)
hṛdayenaiva mantreṇa hunedaṣṭa sahasrakam |
saṃdhyātikramayuktaṃ ced vairibhirbhayamāviśet || 66 ||
aghorāstreṇa juhuyāc chatamaṣṭottaraṃ guruḥ |
snapanāṃgavihīne tu mahāvātaśca jāyate || 67 ||
astreṇaiva śataṃ japtvā paścātpratinidhiṃ grahet |
adīkṣitānāṃ saṃsparśa liṃgaṃ vā pratimāṃ tu vā || 68 ||
deśasya nāśanaṃ vidyāt pañcagavyena secayet |
pavitrāropaṇe hīne paracakrādbhayaṃ bhavet || 69 ||
snapanaṃ pūrvavatkuryāt sarvasiddhi samṛddhaye |
uktamāse tu tadṛkṣe cotsavaṃ na kṛtaṃ yadi || 70 ||
p. 1208)
punarutsavakaṃ kuryān mūlamantraṃ śataṃ hunet |
parārthamevaṃ yuktaṃ tad ātmārthe śuddhirucyate || 71 ||
ātmārthe ca parārthe ca vyāmiśraṃ ca śṛṇu kramāt |
rājacorabhayādau ca dehe vyādhyādi bādhite || 72 ||
devāgni gurukāryeṣu nityahānirnadoṣabhāk |
viraktasya gṛhasthasya prāyaścittaṃ dvidhā bhavet || 73 ||
gṛhasthāddviguṇaṃ proktaṃ naiṣṭhike ca viśeṣataḥ |
āṣoḍaśāntaṃ bālaḥ syād aśītyādiśatāntakam || 74 ||
sthaviraśca bhavedevaṃ prāyaścittaṃ tayornahi |
rogārtāśca striyaścāpi prāyaścittārdhayogyakāḥ || 75 ||
p. 1209)
tatrāpi ca parikleśān jñātvārdhārdhaṃ ca kārayet |
svayaṃ kartumaśaktaśced anyena dviguṇaṃ bhavet || 76 ||
deśakālādyavasthābhira jñānabhaktikriyādibhiḥ |
puṇyakṣetrasya deśaṃ syāt gurudīkṣārṇadeśakāḥ || 77 ||
viṣuvāyana pūrvādi * * * kāla eva vā |
rāṣṭradoṣabhayaṃ caiva riktavyādhyādireva ca || 78 ||
evamādyāhyavasthāśca alabhyā iti kīrtitāḥ |
deśikastu vicāryaiva kārayettadanantaram || 79 ||
śaivācārāvirodhena yathā dṛṣṭaṃ yathā śrutam |
gurubhiḥ kalpitaṃ yattu tadvatiścātra doṣakṛt || 80 ||
p. 1210)
gṛhasthasyāpi dānaṃ ca pūjāṃ rātrau vivarjayet |
candroparāgaviṣuvapuṇyakālāyaneṣu ca || 81 ||
rātrau ca yajanādau ca kartavyaṃ bahusiddhidam |
anyakāle gṛhasthasya rātryarcā doṣamāvahet || 82 ||
śatamaṣṭottaraṃ vāpi gāyatryā japamācaret |
rātrau pūjādinā caiva naiṣṭhikasyāpi sarvadā || 83 ||
ekasyāpi vilope tu sadyojātaśataṃ japet |
dvisandhyālopake caiva triśataṃ japamucyate || 84 ||
kāmataśca bhavetsarvamupavāsaṃ caretkramāt |
ekakālārcane hīne japedghorasahasrakam || 85 ||
p. 1211)
kāmatassopavāsaṃ syād * * * dvitrikālakam |
ekāhamevaṃ saṃjapya dvitīye vāsare'pi ca || 86 ||
sahasraṃ vardhayennandin tridine triśatottaram |
evaṃ tu vardhayeddhīmān dinaṃ prati dinaṃ prati || 87 ||
pakṣapūjāvihīne tu bahurūpāyutadvayam |
vardhayetpratimāsaṃ tu dviśatottaravṛddhitaḥ || 88 ||
coramūṣikakāśādiśvānavānarakādibhiḥ |
sarpamatsyādibhiścaiva grahe naṣṭe tathaiva ca || 89 ||
dagdhe bilādilagne tu dṛṣṭe cātmārthaliṃgake |
ekāhamupavāsaṃ ca paścānnaktāśanī bhavet || 90 ||
p. 1212)
aghoraṃ lakṣaṃ saṃjapyād dvi * * * gakāntaram |
guruṇādattaṃ liṃgaṃ ca jyeṣṭhenāpi tathaiva ca || 91 ||
anyaliṃgaṃ tu saṃgṛhya pūrvavadvidhinā yajet |
evaṃ ca piṇḍikānāṃ tu pratiṣṭhāpyātha pūjayet || 92 ||
lulitemaṃga sahasra dviguṇātparivartane |
lākṣānbandhucyate śuddhistrīcaturluṭhite yutāt || 93 ||
gaṇḍūkakalaśādyāditāḍanāyuścatadvayam |
ayutaṃ madapāte tu cyutamānamanantaram || 94 ||
mṛdupradeśasādhāre * tā * layutaṃ tathā |
acchinne ca nirādhāre dviguṇaṃ bahurūpakam || 95 ||
p. 1213)
aṣṭatālāccyute liṃge viśīrṇe vā kalāśayā |
kāmāttu vedhane cāpi prāyaścittaṃ tato nahi || 96 ||
prāsādaṃ sarvamevaṃ syāt prāyaścitto'tha vidyate |
mahāpāpavināśe tu bahurūpaṃ praśasyate || 97 ||
kāmato luṭhitaṃ caiva pātanaṃ tu viśīrṇakam |
na tasya prāyaścittaṃ vai mahāpātakinastu vai || 98 ||
pādaspṛṣṭe tu liṃge tu spṛṣṭe śleṣmahate'pi vā |
aghoradvyayutaṃ caiva tryayutaṃ ca japetpunaḥ || 99 ||
dvijātyadīkṣita sparśe liṃge japyaṃ catuśśatam |
bāhyasparśe tu sāhasraṃ pratilome tu lakṣakam || 100 ||
p. 1214)
kākādivarga saṃspṛṣṭe'pyayutadvayamucyate |
kapālairbharannaiścaiva paramārgasamanvitaiḥ || 101 ||
mahāvratayutaiścaiva spṛṣṭe liṃge catuśśatam |
spṛṣṭe pāśupataiścāpi catuśśatamatho japet || 102 ||
liṃgaṃ ca vedikāṃ cāpi vibhajya sthāpanaṃ yadi |
lakṣaṃ tu bahurūpeṇa japaṃ kuryādviśuddhaye || 103 ||
ātmārthe ca parārthe ca liṃgaṃ vai saṃyutaṃ yadi |
rājādibhiścatuṣpādairghoraiścaivādivātame || 104 ||
santyajya tatvadevāṃgaṃ japtvāghoraṃ daśāyutam |
anyaliṃgaṃ pratiṣṭhāpya pūjayennandikeśvara || 105 ||
p. 1215)
agnikuṇḍe tu saṃsthāpya dakṣiṇābhiratasya ca |
nirvāṇamupagaccheta ekarātramupoṣitaḥ || 106 ||
sahasraṃ bahurūpaṃ tu japedvai tasya śāntaye |
trirātraṃ daśasāhasraṃ japācchuddhiśca jāyate || 107 ||
na pūjitaṃ trisandhyaṃ tu tathaikādaśikātrayam |
viśuddhiṃ tena cāpnoti snānahīnatāṃ japet || 108 ||
devepya pūjite pūrve gurau vahnau ca bhakitataḥ |
balidānavihīne'pi mūlamaṣṭaśataṃ japet || 109 ||
niyamasya vratasyāpi kriyāyāśca vilopanam |
aṣṭottaraśataṃ japyaṃ gāyatrīṃ ca viśeṣataḥ || 110 ||
p. 1216)
caturdaśyathake parve nityapūjāvihīnake |
catuguṇaṃ bhavettantu prāyaścittādviśudhyati || 111 ||
grahaṇe viṣuve caiva na kṛtaṃ pūjanaṃ yadi |
aghoramayutadvandvaṃ japettasya viśuddhaye || 112 ||
śivarātri vihīne tu mūlaṃ lakṣajapaṃ tataḥ |
taddine sandhihīne tu cāṣṭakṛtvo japaṃ bhavet || 113 ||
pūrvaṃ pavitraṃ kāryaṃ syān madhye caiva na kārayet |
aghoraṃ laghuyugmaṃ ca japtvā cāndrāyaṇaṃ japet || 114 ||
śivanindāgurornindā jñāninindā tathaiva ca |
devasvaharaṇe yukto gurudravyavināśanaḥ || 115 ||
p. 1217)
taddravyahartā surāpī ca gaṇabhaktā tathaiva ca |
kṛtaghno jyeṣṭhabādhā vā daśaite'tyantapāpinaḥ || 116 ||
maraṇāntāvadheśśuddhisteṣāṃ tatrāpi lakṣyate |
śivanindāratasyaiva cāndrāyaṇayugaṃ caret || 117 ||
śivamantraṃ japellakṣadaśakaṃ ca viśuddhaye |
gurunindārato vāpi gurvanugraha pūrvataḥ || 118 ||
cāndrāyaṇadvayaṃ kuryād bahumantreṇa pūrvavat |
śivajñānasya nindāyāṃ pūrvavannandikeśvara || 119 ||
devasvahartā taddravyaṃ dviguṇaṃ tasya dāpayet |
cāndrāyaṇajapādīni pūrvavatkārayetkramāt || 120 ||
p. 1218)
gurudravyavināśe tu tasmai dviguṇitaṃ dadet |
cāndrāyaṇadvayaṃ kuryāt pūrvavajjapamucyate || 121 ||
prītyā gurośca śiṣyāya yaddattaṃ tatsukhāvaham |
surāpasya viśuddhistu kālāntena na vidyate || 122 ||
surāṃ taptvāgnivarṇābhāṃ pāyayenmaraṇaṃ dhruvam |
tena śuddhistu vihitā guṇatattara vidyate || 123 ||
trilakṣaṃ śivamaṃtraṃ ca cāndrāyaṇamathāṣṭakam |
ācaredyena śuddhiḥ syāt pramādādyadi tasya tu || 124 ||
kṛtaghno jyeṣṭha bālī ca gurunindāsamaṃ bhavet |
gurutalpagatasyāpi guroragre priye rataḥ || 125 ||
p. 1219)
tasyāgre'pyantakopī vā svarṇasteye tathaiva ca |
ete vai pañcakāste'pi mahāpāpasamanvitāḥ || 126 ||
gurutalpābhigamanī liṃgaṃ svaṃ śastrato haret |
tālapatrayuto gacched dakṣiṇāṃ kakubhaṃ prati || 127 ||
maraṇānte ca gamanaṃ tena śuddhirbhaviṣyati |
purastāddeśikasyāpi tathaivāpriyavādakam || 128 ||
jihvāyāścchedanaṃ kuryāttenaiva maraṇaṃ bhavet |
athavānugrahāttasya gurośśuddhirvidhīyate || 129 ||
gurunāma japennityaṃ maunī tajjñānatatparaḥ |
enamāmaraṇātkuryāt tena tasyāpi śuddhibhāk || 130 ||
p. 1220)
tadvajjyeṣṭhapriye yuktaṃ cāndrāyaṇa samanvitaḥ |
maunī dehaṃ tyajetpaścāt tena śuddhiśca jāyate || 131 ||
viprādi jāti smaraṇaṃ naiṣṭhike vacanaṃ yadi |
śivanindāsamaṃ jñeyamaghoraṃ lakṣakaṃ japet || 132 ||
viṇmūtra śuklasaṃparkāccharīraṃ na ca śuddhiyuk |
tadvāṇava māyotthatatharmādyaśupāsanāt || 133 ||
jñānino yadi tallopādaśucitvaṃ prapadyate |
śivānubhūtādhyayanādānandācchuddhimāpnuyāt || 134 ||
tapovanādi saṃyuktaḥ prāyaścittaṃ samācaret |
sumahatpātukādyante copapātā va sānikam || 135 ||
p. 1221)
vilokya vratakṛcchrādi tīrthakṣetrādiveśanam |
agre'pi cogratapasā cālpe cālpe ca vaibhavam || 136 ||
tapaḥ kṛcchrādayopyuktāstaptakṛcchrāstathaiva ca |
atikṛcchraṃ tṛtīyaṃ syātparā kaścitsvarūpakam || 137 ||
cāndrāyaṇaśataṃ paścāt kramātkṛcchrādikaṃ śṛṇu |
trirātramekabhuktistu tridinaṃ vopavāsanam || 138 ||
kṛcchrameva samākhyātaṃ prājāpatyamiti smṛtam |
uṣṇāmbu tridinaṃ pītvā kṣīrabhojī jitendriyaḥ || 139 ||
soṣṇyamājyaṃ tryahaṃ vādya tridinaṃ kevalodakam |
tapta kṛcchra iti khyātamatikṛcchramathocyate || 140 ||
p. 1222)
ekaviṃśatinakṣatraṃ tripakṣaṃ kṣīrabhojanam |
atikṛcchrassamākhyātaḥ parākastviha kathyate || 141 ||
dvādaśāho nirāhāraḥ parākākhya iti smṛtaḥ |
māsārdhaṃ grāsavṛddhiḥ syācchukle kṛṣṇe'vabhāsayet || 142 ||
cāndrāyaṇaṃ yavāmardhaṃ pipīlākhyaṃ tataḥ param |
māsārdhaṃ grāsamāsesyādhrāsaṃśukle ca vardhayet || 143 ||
cāndrāyaṇamiti proktaṃ jalenaiva jalātmakam |
sāyamādyantayorahvaḥ sāyaṃ prātaśca madhyame || 144 ||
cariṣṇurupavāsaṃ ca jalaṃ bhuktaṃ catuṣṭayam |
madhyamastvitayaṃ vātha tadardhaṃ nādameva vā || 145 ||
p. 1223)
upavāsassamākhyāto gaṃgādīnāṃ hi tīrthakam |
vrataṃ vai brahmacaryādi bhojanaṃ tatra kathyate || 146 ||
haviṣyaṃ ca mitagrāsaṃ bhikṣānnaṃ kṣīrabhojanam |
śakaṃ yāvakapiṇyākaṃ kandamūlapalāśanam || 147 ||
vāyvādiraṃ nirāhāraṃ evamādi samācaret |
yasminvidhiniṣedhovā nāsti karmaṇyanuṣṭhite || 148 ||
tasminpuṇyaṃ ca pāpaṃ ca neti śāstrārtha niścayaḥ |
prāyaścitte hutādīnāṃ śāntiṃ sadyassamācaret || 149 ||
dinapakṣārkṣalagnādīn prekṣaṇaṃ caiva kārayet |
sadyaḥ kṛtaṃ ratnagarbhaprāyaścittaṃ na śasyate || 150 ||
p. 1224)
madhyaṃ saptadinādūrdhvaṃ pakṣāhādathavā bhavet |
māsāvasānakaṃ yattu hīnaṃ tathaiścara || 151 ||
* * * * * * * * * * * ca viśeṣataḥ |
ātmārthe ca guṇaṃ proktaṃ prāyaścittavidhau tadā || 152 ||
svāhāntaṃ homakāle ca japakāle namontakam |
svāhānte bhagavat kṣobhavaṃśapadaṃ punaḥ || 153 ||
* * kurviti saṃyuktaṃ pratimantraṃ daśāntaram |
paścādanantaraṃ pāpī śataṃmantrāntaraṃ tu vā || 154 ||
saṃjapya japakāle tu homakāle viśeṣataḥ |
pūrṇāhutiṃ ca juhuyād vidhinā nandikeśvara || 155 ||
p. 1225)
ekatripañcasaptāhānna * * * * saptakaiḥ |
pakṣatrisaptanakṣatre avicchinnā yatastataḥ || 156 ||
lakṣajāpe tu kartavyamadhike vardhayetpunaḥ |
ātmārthaliṃgamanyena pūjitaṃ vā svayaṃ punaḥ || 157 ||
prāyaścittaṃ tu kartavyaṃ śāstroktena japādinā |
naiṣṭhikopi haridrāṃ ca tāmbūlaṃ yadi sevate || 158 ||
dinaṃ prati sahasraṃ vai dakṣiṇaṃ tu japetkramāt |
saptāhādūrdhvamevaṃ syātkṛcchramekaṃ caretsudhīḥ || 159 ||
naiṣṭhikaḥ śivikā ḍolāturaṃgādyadhirohaṇāt |
aghoraṃ tu sahasraṃ syāddinaṃ pratidinaṃ prati || 160 ||
p. 1226)
vyādhyādaurohaṇāddhūdyo na doṣāya kadācana |
śivadrohe gurudrohe jñāninindādini vrate || 161 ||
rauravādikriye caiva tattadbhede tathaiva ca |
aṣṭāviṃśati koṭīnāṃ narakepyatidāruṇe || 162 ||
ājanmatārako nityaṃ vyādhito bhavati dhruvam |
sumahatpātaṃśakṛthame tatkālārdhaṃ tu pīḍyate || 163 ||
taddaśāṃśaṃ tu kālaḥ syāt * * * * di pañcake |
tatsame tu tadardhaṃ syānniraye vasatissadā || 164 ||
mṛgapakṣyādihananepyupapātakasaṃbhave |
* * * * * * * * sahasraṃ vasati dhruvam || 165 ||
p. 1227)
tatsame tu tadardhaṃ vai narakīpīḍanaṃ bhavet |
tasmātsarvaprayatnena pātakādīnvisarjayet || 166 ||
punarjanma na vidyeta dīkṣitasya viśeṣataḥ |
pāpānnarakasaṃprāptistasmātpāpaṃ na kārayet || 167 ||
śāntike pauṣṭike vāpi prāyaścittādike jape |
vaśyaṃ pūrvamukhaṃ caiva dakṣiṇaṃ cābhicārakam || 168 ||
dhanadaṃ paścimaṃ vidyād uttaraṃ śāntidaṃ bhavet |
uṣṇīṣaṃ kañcukīnāśo muktakeśodalāvṛtaḥ || 169 ||
apavitrakaro'śuddho * * * naṃ japetkvacit |
jṛmbhāniṣṭhīvanaṃ caiva kṣutamardana tantrikā || 170 ||
p. 1228)
nīcāntya darśanaṃ caiva varjayejjapakarmaṇi |
ācamanaṃ bhavetteṣāṃ smaredvāmāmumānvitam || 171 ||
nakṣatrāṇi ca paśyedvā kuryādvā prāṇayāmakam |
* * * naśśayānovā gacchedutthita eva vā || 172 ||
rathyāyāmaśive sthāne cāndhakāre viśeṣataḥ |
pādau prasārya na japet kukkuṭāsanako navaḥ || 173 ||
yānaśayyādirūḍho vā cittavyākulasaṃbhavaḥ |
suśaktaścetsarvameva śaktayaśśaktito japet || 174 ||
ādau yoge bhavedante pallavassaṃpuṭadvayoḥ |
grathanontaritaḥ proktā vidarbho dvyantarīkṛtaḥ || 175 ||
p. 1229)
madhyādyantacaroyaḥ syātsādhyanāmā * * * * |
tambhanaṃ rodhane vidyādākṛṣṭau syāddvidarbhanam || 176 ||
uccāṭe māraṇe kāryaḥ pallavaśca viśeṣataḥ |
anirdiṣṭamasaṃjñaṃ ca yatkṛtaṃ tadvṛthā bhavet || 177 ||
yamuddiśya kṛtaṃ karma tasya siddhidamucyate |
mokṣe prāyaścitteṣu saptattuṣu japaṃ bhavet || 178 ||
grīṣme udveṣaṇaṃ kuryād varṣāsūccāṭanaṃ bhavet |
māraṇaṃ śiśire kuryāt tathānyāni vasantake || 179 ||
pūrvāhne śāntikaṃ proktaṃ madhyāhne tu jayārthakam |
uccāṭanaṃ parāhne syān madhyāhne śaiśiraṃ tu vā || 180 ||
p. 1230)
hemante karmapūrvāhne madhyāhne'pi praśasyate |
ardhayāṃmottare kāle hemante karma śasyate || 181 ||
ardhayāmottare yāme aparāhne tu * makam |
cāradaṃ cārdharātre syād vāsantaṃ sārdhavādhake || 182 ||
śāntissarvatra śa * * * * * * * * * * |
|| cintyaḥ samāptaḥ ||
p. 1231)
yogajamahotsavaḥ
atha vakṣye viśeṣeṇa śivotsavavidhikramam |
sarvadoṣanivṛttyarthaṃ sarvaloka sukhāvaham || 1 ||
sarvadeva priyārthaṃ syāt sarvaprāṇi sukhāvaham |
rāṣṭrasya sasyaphaladaṃ bhuktimukti phalapradam || 2 ||
rājñāṃ ca vijayasyārthaṃ sarvarakṣārtha sādhanam |
utsavaṃ kḷptabhedaṃ ca puṣkalaṃ vijayānvitam || 3 ||
sa * * * tyucyate vācā * * śabdabhāṣitam |
udbhūtasṛṣṭikāritvād utsavaḥ kathitaḥ kramāt || 4 ||
pratiṣṭhotsavavidhiścaiva māsotsava vidhikramaḥ |
amāvāsyāṃ samārabhya māsotsavaṃ tathaiva ca || 5 ||
p. 1232)
vasantotsava vidhiṃ caiva puṣyamāseṣvidaṃ tathā |
caitramāse trayodaśyāṃ māsanakṣatrameva ca || 6 ||
vaiśākhe tu viśākhāntaṃ vasantotsavameva ca |
sarvamāse tu kartavyaṃ mahotsavavidhikramaḥ || 7 ||
niścityamāsanakṣatre kathitamutsavaṃ tathā |
ṣoḍaśaṃ sarvarakṣārthaṃ caitraṃ dvādaśakaṃ tathā || 8 ||
saukhyaṃ navadinaṃ proktaṃ saptāhaṃ śrīkaraṃ bhavet |
pārthivaṃ pañcadinaṃ caiva dvyahaṃ vṛddhikaraṃ tathā || 9 ||
ekāhaṃ śivamevoktaṃ utsavaṃ kārayedbudhaḥ |
saptaviṃśati nakṣatraṃ dhvajārohaṇa pūrvakam || 10 ||
p. 1233)
bherīmādau samārabhya aṣṭādaśadinaṃ bhavet |
aṃkurārpaṇakaṃ pūrvaṃ dhvajaṃ paścātsamarcayet || 11 ||
bherīṃ tu tāḍanaṃ kuryād astradevārcanaṃ bhavet |
sarveṣāmutsavaṃ kuryāt pūrvaṃ vṛṣabhamarcayet || 12 ||
taddinātpūrvarātrau tu vṛṣayāgaṃ samācaret |
pratiṣṭhādikrameṇaiva maṇḍapaṃ tu prakalpayet || 13 ||
dhvajasya lakṣaṇaṃ caiva kārpāsaṃ sitameva ca |
dvādaśaṃ daśahastaṃ syānnavahastamathāpi vā || 14 ||
dhvajasya pañcabhāgaṃ syācchikharaṃ hastameva ca |
hastārdhaṃ pucchamevoktaṃ tripucchaṃ tu dvipucchakam || 15 ||
p. 1234)
tatpaṭaṃ pañcadhā bhajya madhyabhāge vṛṣaṃ likhet |
ūrdhve tasya lakṣmīṃ caiva adho bhāge tu kumbhakaiḥ || 16 ||
tadūrdhve astradevaḥ syāttadūrdhvecchatra cāmare |
pārśve tu dīpa evokta athavā kurameva vā || 17 ||
dhūpaghaṇṭāmiti proktaṃ pūrṇakumbhairalaṃkṛtam |
śvetaṃ raktaṃ tathā puṣpaṃ sarvālaṃkārameva ca || 18 ||
vṛṣabhaṃ śvetavarṇaṃ ca sarvasiddhiṃ prakārayet |
kāmyāddharahavarṇena ābhicāraṃ tu * * kam || 19 ||
smabhavaśayanaṃ caivaṃ vṛṣabhaṃ tu likhedbudhaḥ |
kṛte taduktavarṇānāṃ vālāpītena śobhitam || 20 ||
p. 1235)
netraṃ tu kṛṣṇavarṇaṃ ca raktaṃ nīlaṃ tu miśrakam |
sarvābharaṇa saṃyuktaṃ sarvapuṣpairalaṃkṛtam || 21 ||
śivāgre maṇḍapaṃ dhautaṃ gomayālepanaṃ tathā |
darbhamālāṃ samāveṣṭya muktādāmapralambitam || 22 ||
tanmadhye sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ |
tadardhaṃ taṇḍulaiḥ kuryāt tadardhaṃ tu tilairapi || 23 ||
tanmadhye nalinaṃ likhya madhyame vṛṣabhadhvajam |
tadagre sthaṇḍilaṃ kuryāt netra bhaṃtu sthāpayet || 24 ||
abhitoṣṭaghaṭānnyastvā pūjayetpūrvavatkramāt |
madhye vṛṣabhamāvāhya gandhapuṣpaissamarcitam || 25 ||
p. 1236)
parito'ṣṭaghaṭānnyastvā svasvabījena vinyaset |
ikṣuṃ ca gopatiṃ caiva śaṃkukarṇaṃ tathaiva ca || 26 ||
tīkṣṇaśṛṃgaṃ tathānandiṃ vṛṣabhaṃ lajaṃ tathā |
mahodaroṣṭamaścaiva svasvanāmnā prapūjayet || 27 ||
vṛṣagāyatrimantreṇa vṛṣakumbhaṃ nyasetkramāt |
tadagre sthaṇḍilaṃ kuryātsitaissikatameva ca || 28 ||
caturaśrāsanaṃ kuryāddhastamātreṇa deśikaḥ |
prācya sūtraṃ trisūtraṃ syādudaksūtraṃ tathaiva ca || 29 ||
brahmajajñānamantreṇa madhyarekhāṃ samālikhet |
nāke suparṇamantreṇa dakṣiṇeṣu likhedbudhaḥ || 30 ||
p. 1237)
āpyāyasveti mantreṇa uttare tu samālikhet |
yorudra iti mantreṇa udak sūtraṃ tathaiva ca || 31 ||
idaṃ viṣṇviti mantreṇa pūrve rekhāṃ samālikhet |
indraṃ viśveti mantreṇa paścime tu samālikhet || 32 ||
śivāmbhasā tu saṃprokṣya kūrcaṃ prādeśa pūjayet |
vāgīśvaraṃ tu vāgīśīṃ āsanaṃ tu prapūjayet || 33 ||
tadagre vahniṃ saṃsthāpya homaṃ kṛtvā vicakṣaṇaḥ |
pūrvavaccāgni saṃskāraṃ pūjayedvṛṣabhaṃ guruḥ || 34 ||
brahmāṇaṃ dakṣiṇe'bhyarcya uttare viṣṇumeva ca |
paristaraṇe dadyād darbhādīni paristaret || 35 ||
p. 1238)
prokṣaṇīmūrdhvataḥ sthāpya adhaḥ praṇītāpātrakam |
ājyasthālīṃ tathā sthāpya carusthālīṃ tu sthāpayet || 36 ||
praṇītāṃ prokṣaṇīṃ caiva ājyasthālī madhomukham |
sṛksṛvābhimukhe sthāpya sthāpayettu adhomukham || 37 ||
prādeśamātrasamidhā paridhitrayameva ca |
samidhādvayapūrve tu * * * * * * * * || 38 ||
indhanaṃ tatra kurvīta vahniṃ prajālayetkramāt |
āhuti tritayaṃ kuryād vyāhṛtyā juhuyātkramāt || 39 ||
pañcabrahma ṣaḍaṃgena juhuyāttu kramātsudhīḥ |
vṛṣagāyatrimantreṇa tatra homatrayaṃ hunet || 40 ||
p. 1239)
samidhassadyamantreṇa ājyaṃ vāmena homayet |
caruṃtvaghoramantreṇa lājaṃ tatpuruṣeṇa tu || 41 ||
tilamīśāna mantreṇa sarṣapaṃ kavacena tu |
āḍhakaṃ mudgamāṣāṇāṃ tathaiva juhuyātkramāt || 42 ||
śivamantreṇa juhuyāt pratyekaṃ tu daśāhutīḥ |
homānte vṛṣakumbhaḥ syādvṛṣakumbhastu mūrtimān || 43 ||
tadagre bherīdevaḥ syāt sthaṇḍilena prakalpayet |
brahmā viṣṇuśca rudraśca adhidevāḥ prakīrtitāḥ || 44 ||
gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ caiva nivedyakam |
arcayedbheridevaṃ syād ācāryastāḍayetkramāt || 45 ||
p. 1240)
āhūya vādyakānpaścāt śuddhapāraśivastathā |
aṃgapūrṇa samāyuktaṃ śaktyā sahitameva ca || 46 ||
śaktihīnaṃ vinā kuryād varjayettu vicakṣaṇaḥ |
nandikeśvaramāvāhya vādyānhṛdaya saṃpadam || 47 ||
yajanaṃ dhūpadīpaṃ syāt puṣpaṃ haste nidhāpayet |
tatpuṣpaṃ nikṣipedbheryāṃ samatālaṃ tu vādyakān || 48 ||
saptatālamidaṃ proktamācāryaḥ śiṣya eva vā |
astradevaṃ samabhyarcya madhyapatre tu rudrakam || 49 ||
brahmāṇaṃ dakṣiṇe patre vāmapatre janārdanam |
gaurīṃ ca madhyakūle tu sarasvatīṃ dakṣiṇe tathā || 50 ||
p. 1241)
lakṣmīṃ ca vāmapatre tu madhye gaṃgāṃ ca yojayet |
gaṇeśaṃ pālikāmadhye skandaṃ daṇḍāgra eva ca || 51 ||
anantādiśi khaṇḍyantaṃ pālikopari vinyaset |
kṣetrapālaṃ tathaiśānyāṃ daṇḍamadhye tu śāstu ca || 52 ||
candrasūryādinakṣatraṃ daṇḍamadhye tu pūjayet |
caṇḍeśaṃ daṇḍamūle tu sarvadeve ca saṃgrahe || 53 ||
sarvadevaṃ samāvāhya astreṇaiva samācaret |
dhūpadīpa samāyuktaṃ sarvadeva nivedyakam || 54 ||
astradevaṃ ca liṃgaṃ ca balipātraṃ tathaiva ca |
pratiścandradharaṃ caiva vṛṣadhvajasahaiva ca || 55 ||
p. 1242)
grāmapradakṣiṇaṃ kuryād balidevānsamarcayet |
dinadaivatamāvāhya pīṭhāgre vā dhvajāgrake || 56 ||
prathamaṃ vighnarātraṃ syād paiśācaṃ tu dvitīyakam |
tṛtīyaṃ brahmarātraṃ syād gandharvaṃ tu caturthakam || 57 ||
pañcamaṃ bhūtarātraṃ syāt ṣaṣṭhaṃ vai guharātrakam |
saptamaṃ ṛṣirātraṃ syād aṣṭamaṃ nāgarātrakam || 58 ||
navamaṃ cendrarātraṃ syād daśamaṃ viṣṇurātrakam |
ekādaśaṃ rudrarātraṃ dvādaśaṃ śivarātrakam || 59 ||
gaṇarātraṃ trayodaśyāṃ caturdaśaṃ rākṣasaṃ tathā |
pañcādaśaṃ śāsturātraṃ śaktirātraṃ ca ṣoḍaśa || 60 ||
p. 1243)
vighnādiśivaparyantaṃ paitṛkotsavameva ca |
vighnādi cendraparyantaṃ saukhyamutsavameva ca || 61 ||
vighnādi ṛṣirātrāntaṃ saptāhamutsavaṃ bhavet |
vighnādi bhūtaparyantaṃ pārthivotsavameva ca || 62 ||
vighnādi ṛṣirātrāntaṃ saptāhamutsavaṃ bhavet |
vighnādi bhūtaparyantaṃ pārthivotsavameva ca || 63 ||
vighnādi brahmaparyantaṃ sātvikotsavameva ca |
prathamaṃ gaṇapate rātramutsavāditi saṃbhavet || 64 ||
prathamaṃ vighnarājaṃ tu apūpaṃ tilacūrṇakam |
śuddhānnaṃ tu nivedyaṃ syādvighnarātrau baliṃ kṣipet || 65 ||
p. 1244)
śuddhānnaṃ kṛsarānnaṃ ca māṣayuktaṃ dadhiplutam |
dvitīye'hani dātavyaṃ paiśācaṃ mantramuccaran || 66 ||
śuddhānnaṃ bṛhatī sarpirdadhikṣīraṃ tu miśrakam |
tṛtīye'hani dātavyaṃ brahmamantramanusmaran || 67 ||
kṛsarānnaṃ laḍḍukaṃ sarpiḥ kadalīgulasaṃyutam |
caturthe'hani dātavyaṃ gāndharvaṃ mantramuccaran || 68 ||
mudgānnaṃ gulasaṃyuktaṃ madhukṣīraṃ ghṛtaṃ tathā |
pañcame'hani dātavyaṃ bhūtamantramanusmaran || 69 ||
pāyasānnaṃ ghṛtaṃ caiva kadalīgulasaṃyutam |
ṣaṣṭhe'hani pradātavyaṃ skandamantramanusmaran || 70 ||
p. 1245)
śuddhānnaṃ ghṛtasaṃyuktaṃ bṛhatīphalameva ca |
saptame'hani dātavyaṃ ṛṣimantramanusmaran || 71 ||
ṣiṣṭhamāṣamadhūsarpirikṣumiśramiti smṛtam |
aṣṭame'hani dātavyaṃ nāgamantramanusmaran || 72 ||
śuddhānnaṃ saghṛtaṃ kṣīraṃ panasāmraphalaṃ tathā |
navame'hani dātavyaṃ manumantramanusmaran || 73 ||
śuddhānnaṃ dadhi saṃyuktaṃ gulakhaṇḍa samanvitam |
kadalīpanasaṃ cāmraṃ nālikeraphalānvitam || 74 ||
daśame'hani dātavyaṃ viṣṇumantramanusmaran |
māṣānnaṃ ghṛtasaṃyuktaṃ kṣīraṃ ca gulakhaṇḍakam || 75 ||
p. 1246)
ekādaśabaliṃ kuryād rudramantramanusmaran |
śuddhānnaṃ dadhisaṃyuktaṃ bṛhatī mūlasaṃyutam || 76 ||
dvādaśe'hani dātavyaṃ śivamantramanusmaran |
kṛsarānnaṃ ghṛtaṃ sarpira madhukṣīraphalaṃ tathā || 77 ||
trayodaśe'hni dātavyaṃ gaṇānāṃ mantramuccaran |
mudgānnaṃ māṣasaṃyuktaṃ gulaṃ kṣīraṃ ghṛtaṃ tathā || 78 ||
caturdaśe'hnidātavyaṃ rākṣasaṃ mantramuccaran |
pāyasaṃ ghṛtasaṃyuktaṃ gulakhaṇḍasamanvitam || 79 ||
pañcādaśe'hni dātavyaṃ śāstṛmantramanusmaran |
śuddhānnaṃ laḍḍukaṃ sarpiḥ kadalīkāravallikā || 80 ||
p. 1247)
vallīmūlaṃ tathā kandaṃ gulakṣīraṃ ghṛtaṃ tathā |
ṣoḍaśe'hani dātavyaṃ śaktimantramanusmaran || 81 ||
dinadaivatamāvāhya nityamevaṃ balikramam |
brahmādyaiśānaparyantaṃ lokapālabaliṃ kṣipet || 82 ||
śuddhānnaṃ ghṛtasaṃyuktaṃ dadhikṣīraṃ tu miśrakam |
paścimadvāraharmye tu vāstubhūtabaliḥ kramāt || 83 ||
brahmādinirṛtyantaṃ vāruṇādipradakṣiṇam |
evaṃ balikramaṃ kuryān nityameva baliṃ kṣipet || 84 ||
taddvāre baliṃ nikṣipya vṛṣabhaṃ tatra paścimam |
jyeṣṭhādi vighnaparyantaṃ svasvanāmnā baliṃ kṣipet || 85 ||
p. 1248)
dinadaivatamāvāhya pīṭhāgre tu baliṃ kṣipet |
dhvajādibalipīṭhāntaṃ sarvameva baliṃ kṣipet || 86 ||
sarvadevālayāgre tu grāmadvāre baliṃ kṣipet |
* * * * * * lakṣmīṃ gosthāne ca sarasvatīm || 87 ||
kūpe caiva mahāmoṭīṃ durgādevīṃ baliṃ kṣipet |
śmaśāne sundarīṃ caiva devakoṣṭhaṃ baliṃ kṣipet || 88 ||
tattatsvanāmamantreṇa balikṣepavidhiṃ śṛṇu |
grāmapradakṣiṇaṃ kuryānmahāpīṭhe baliṃ kṣipet || 89 ||
liṃgasya tu mahāpīṭhe annaliṃgaṃ visarjayet |
jale tu bhūtakaṃ kuryād visṛjedanna liṃgakam || 90 ||
p. 1249)
āvāhanabaliṃ caiva udvāsanabaliṃ tathā |
triṃśadbalikramaṃ kuryāt ṣoḍaśaṃ dinameva ca || 91 ||
caturviṃśadbaliṃ kuryād dvādaśaṃ dinameva ca |
aṣṭādaśabaliṃ kuryāt saumyamevaṃ vidhīyate || 92 ||
manunā kauśikaṃ caiva ekāhe tu pradāpayet |
balisaṃkhyā iti proktā utsavasya vidhiṃ śṛṇu || 93 ||
utsavaṃ kārayeddhīmān puṇyanakṣatra eva ca |
pratiṣṭhādyutsave hīne yatheṣṭaṃ māsamānayet || 94 ||
rājajanmanyanakṣatre sukhaprītikarāya ca |
dvāhāpīṭhaṃ * * * * prasādurdhūḍhameva ca || 95 ||
p. 1250)
vyāptaliṃgavidīryāṇi yajedutsavameva ca |
pratiṣṭhāśikharaṃ hīnaṃ utsavaṃ varjayettataḥ || 96 ||
aṃgopāṃgaṃ ca pratyaṃgaṃ parivārasamanvitam |
prāsādadvāra * * * * * mevamihocyate || 97 ||
hīne tu utsavaṃ hīne varjayettu vicakṣaṇaḥ |
prārabhyamutsave hīne yatheṣṭaṃ māsi mānayet || 98 ||
āhasaṃ sahasā kṛtvā paścādutsavamācaret |
kālātītādidoṣeṇa śāntihomaṃ samācaret || 99 ||
rājakṣobhe na kartavyaṃ utsavaṃ hīnameva ca |
rājarāṣṭre sukhaṃ prāpte punarutsavamācaret || 100 ||
p. 1251)
pūrvotsavavihīne ca yatheṣṭaṃ māsi mānayet |
* * * te kāle * * * naṣṭe utsavameva ca || 101 ||
prāyaścittavidhiṃ kuryācchāntihomaṃ samācaret |
māsanakṣatra tīrthāntaṃ ārdrāntamutsavaṃ param || 102 ||
grāmanakṣatra tīrthāntaṃ pratiṣṭhānakṣatrameva ca |
rājajanmanyanakṣatre yajamānavaśādbudhaḥ || 103 ||
cāndramityuktanakṣatraṃ sauramānaṃ ca tīrthakam |
tatkāle tīrthamārabhya saṃkramaṃ saṃbhavetsudhīḥ || 104 ||
guruśukrāstame caiva tanmāsamutsavaṃ kuru |
pratimāṃ varjanātpaścād ṛjyavaṃ kārayedbudhaḥ || 105 ||
p. 1252)
sarvamāseṣu kartavyamutsavaṃ kārayetkramāt |
nityaṃ naimittikaṃ kāmyamutsavaṃ trividhaṃ bhavet || 106 ||
nityaṃ nityotsavaṃ kuryānnaimittikaṃ viśeṣataḥ |
yatheṣṭhaṃ kāmyamityuktaṃ utsavaṃ trividhaṃ bhavet || 107 ||
nityotsavaṃ tataḥ kuryāt naimittikamahotsavam |
iṣṭamāseṣu kāmyārthamutsavaṃ kārayedbudhaḥ || 108 ||
nityotsavaṃ vināyatra mahotsavaṃ visarjayet |
dhvajārohaṇa * * tu varjayettu vicakṣaṇaḥ || 109 ||
yajamānecchayā kuryād yatheṣṭaṃ māsi mānayet |
dhvaje dhvajaṃ na kartavyaṃ kartavyaṃ vṛṣabhadhvajam || 110 ||
p. 1253)
viṣṇukalyāṇadaṃ proktaṃ śivayāgaṃ samācaret |
devayāgaṃ ca kurvīta viṣṇuyāgaṃ vināśayet || 111 ||
devānāmapi kalyāṇaṃ nṛpādīnāṃ na kārayet |
grāme ca nagare caiva pattane rājadhānike || 112 ||
sarvadevotsavaṃ kuryād ekasminneva vastuni |
hari * * * * * syāt haripṛṣṭhaṃ tu śobhanam || 113 ||
sarvadevotsavaṃ kuryād ekavāstu balikramam |
utsavaṃ kārayeddhīmān puṇyamāse tu pūrvakam || 114 ||
māghamāse tu māghāntaṃ phālgunyāṃ cottarāntakam |
caitramāse tu citrāntaṃ viśākhe vaiśākha eva ca || 115 ||
p. 1254)
mūlāntaṃ jyeṣṭhamāse tu kṛṣṇāṣṭamyantamutsavam |
āṣāḍhe pūrvanakṣatre śrāvaṇe vaiṣṇavāntakam || 116 ||
śuklapakṣe tṛtīyeṣu rohiṇyantaṃ prakalpayet |
pūrṇe tu māsanakṣatre samudrasnānamuttamam || 117 ||
pūrvāṣāḍhāntaṃ bhādre tu aśvāntamaśvamāsake |
kārtike kṛttikāntaṃ vā ārdrāntamutsavaṃ param || 118 ||
vipulaṃ cāndramāse tu sauramāsapraśastikam |
sarvotsavaṃ ca ṛkṣe tu sauraṃ saukhyāntameva ca || 119 ||
ārambhaṃ trividhaṃ teṣāṃ kautukaṃ bandhapūrvakam |
bherītāḍanapūrvaṃ ca aṃkurārpaṇapūrvakam || 120 ||
p. 1255)
aṃkuraṃ vṛṣayāgaṃ tu vṛṣabhāntaṃ pratiṣṭhitam |
utsavāṃkuraṃ dvitīyaṃ tu tīrthāṃkuraṃ tṛtīyakam || 121 ||
sarveṣāmutsavaṃ kuryād aṃkuraṃ dvividhaṃ bhavet |
nayanaṃ mokṣaṇaṃ caiva jalādhivāsanaṃ vinā || 122 ||
ācāryaḥ śilpihastena nayanonmīlanaṃ kuru |
śālitaṇḍula tanmadhye vṛṣakumbhāntameva ca || 123 ||
aṣṭadikkalaśenaiva ukṣādīnkalaśe nyaset |
puṇyāhaṃ vācayettatra homaṃ kuryādviśeṣataḥ || 124 ||
hemasūcyā prakārantu sumuhūrte vicakṣaṇaḥ |
madhusarpistathā kuryān netraṃ tu sparśanaṃ tathā || 125 ||
p. 1256)
dhūpadīpaṃ tathā kuryāddhānyadarśana saṃbhavet |
darpaṇe abhiṣekaṃ tu mudgānnaṃ tu nivedayet || 126 ||
śilpiṃ visarjanaṃ kuryādgomayālepanaṃ tathā |
maṇḍape samalaṃ kṛtya madhye sthaṇḍilameva ca || 127 ||
nalinaṃ ca likhettatra madhye vṛṣabhakumbhakam |
abhitaḥ kalaśānaṣṭau ukṣādīnkramaśo nyaset || 128 ||
haimaṃ tu nakhadūrvaṃ ca sthaṇḍilaṃ tatra kārayet |
homānte nayanonmīlaṃ madhusarpiśca locanam || 129 ||
darśayeddravya saṃyuktaṃ abhiṣekaṃ darpaṇaṃ tathā |
darpaṇaṃ jalādhivāsaṃ ca pratiṣṭhāṃ kārayedbudhaḥ || 130 ||
p. 1257)
śivāgre maṇḍapaṃ kuryādgomayālepanaṃ tathā |
maṇṭape sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ || 131 ||
tanmadhye nalinaṃ kṛtvā sthāpayedvṛṣabhadhvajam |
kautukaṃ bandhayeddhīmānsvarṇaṃ rajatasūtrakam || 132 ||
athavā kārpāsasūtraṃ syādbandhayedvṛṣaśṛṃgake |
puṇyāhaṃ vācayettatra kautukaṃ bandhayetkramāt || 133 ||
triyambakena mantreṇa rakṣāsūtraṃ tu bandhayet |
śayanaṃ sthaṇḍilaṃ kuryāt tadagre vṛṣakumbhake || 134 ||
abhitaḥ kalaśānaṣṭau ukṣādīnkramaśo nyaset |
tadagre agniṃ saṃsthāpya homayetpūrvavadguruḥ || 135 ||
p. 1258)
tadagre bherīdevaṃ syāt sthaṇḍilaṃ tatra kārayet |
paścime astradevaṃ tu śālibhiḥ sthaṇḍilaṃ kramāt || 136 ||
lājapuṣpairalaṃkṛtyadarbhamālāsamanvitam |
agnikāryoktamārgeṇa homayettu vicakṣaṇaḥ || 137 ||
prokṣaṇīṃ praṇītā pātraṃ ājyasthālīṃ tu vinyaset |
uttare āsanaṃ kalpya adhomukhaṃ tu sādhayet || 138 ||
prokṣaṇīpātramādāya toyaṃ kuśākṣatairyutaḥ |
prādeśakūrcasahitaṃ triḥsparśanajalaṃ tathā || 139 ||
ājyasthālīṃ praṇītāṃ ca ūrdhvamukhāntameva ca |
prokṣayetprokṣaṇīṃ caiva prokṣaṇīsthajalaṃ tathā || 140 ||
p. 1259)
praṇītāṃ ca jalaṃ pūrya kuśapuṣpākṣatairyutaḥ |
janārdanaṃ samāvāhya uttare sthāpyameva ca || 141 ||
dakṣiṇe tu jale brahmakūrcaṃ puṣpākṣatānvitam |
agnisaṃskāra mevaṃ tu ājyasaṃskārameva ca || 142 ||
ājyasthālīṃ ghṛtaṃ pūryaṃ kūrcaṃ prādeśamātrataḥ |
prādeśe sparśanaṃ kuryādvisarjayedagnimeva ca || 143 ||
darbhāgniṃ pradakṣiṇaṃ kuryādājya saṃskārameva ca |
evaṃ saṃskāramevaṃ tu yathoktaṃ pūrvameva ca || 144 ||
samidājyacarūnlājān māṣaśāli yavāṃstathā |
tilasarṣapamudgāni gulakhaṇḍaṃ daśa smṛtāḥ || 145 ||
p. 1260)
paristaraṇadarbhāṇāṃ paridhitraṃyameva ca |
ūrdhvaṃ tu samidhā kṛtvā pariṣecamanantaram || 146 ||
agnisaṃskāramevaṃ tu ājya saṃskārameva ca |
samidhā sadyamantreṇa ājyaṃ vāmena hūyate || 147 ||
aghoreṇa caruṃ hutvā lājaṃ tatpuruṣeṇa tu |
tilamīśānamantreṇa sarṣapaṃ kavacena tu || 148 ||
mudgamāṣa yavāṃścaiva śivamantreṇa hūyate |
vṛṣamūlaṃ ca gāyatrīṃ śatamaṣṭottaraṃ śatam || 149 ||
dravyānte vyāhṛtiṃ hutvā sviṣṭamagneti mantrataḥ |
jayādi rabhyādhānaṃ ca rāṣṭrabhṛcca hunetkramāt || 150 ||
p. 1261)
pūrṇāhutiṃ ca śirasā agnibījamanusmaran |
tāmbūlaṃ dāpayetkuryān mūrtiṃ vṛṣabha kumbhake || 151 ||
mantranyāsaṃ tataḥ kuryād vṛṣamūlena mantravit |
bherīghoṣaṃ tataḥ kuryādāvāhanamathocyate || 152 ||
āhūyavādyakānpaścāt śuddhapāraśivāḥ smṛtāḥ |
dīkṣitānāṃ tu sarveṣāṃ ācāryastāḍayetkramāt || 153 ||
navavastrottarīyaṃ ca yajñopavītameva ca |
sarvābharaṇa saṃyuktaṃ sarvapuṣpairalaṃkṛtam || 154 ||
puṣpāñjalisamāyuktaṃ bherīghoṣa samanvitam |
tāḍayennavatālaṃ syādācāryaḥ śiṣya eva ca || 155 ||
p. 1262)
astradevaṃ tu saṃpūjya devatāvāhanaṃ bhavet |
śivādi caṇḍaparyantaṃ āvāhanavidhiṃ kuru || 156 ||
havirnivedayeddhīmān sarvadevaṃ nivedayet |
balipātra samāyuktamannaliṃgāstrameva ca || 157 ||
dhvajaṃ caṇḍeśvaraṃ caiva grāmapradakṣiṇaṃ tathā |
vṛṣayantraṃ samādāya dhvajapaṃ bandhayetkramāt || 158 ||
sandhi daivatamāvāhya dinadeva samanvitam |
antarbalikramaṃ pūrvayāgānte vā baliṃ kṣipet || 159 ||
dinadaivatamāvāhya pīṭhāgre vā baliṃ kṣipet |
sarvamabhyarcayeddhīmān paścādvāstu baliṃ kṣipet || 160 ||
p. 1263)
yantrapīṭhaṃ samādāya ratnajaṃ lohajaṃ tathā |
athavā dārujaṃ pīṭhaṃ tālamāna pramāṇataḥ || 161 ||
athavā kadalīpatre vāstubāhyabaliṃ kṣipet |
grāmapradakṣiṇaṃ kṛtvā mahāpīṭhabaliṃ kṣipet || 162 ||
annaliṃgasya mūrtīnāṃ jale vāpi baliṃ kṣipet |
dhvajapaṭaṃ sthālikāṃ caiva daṇḍamūle tu saṃsthitam || 163 ||
daṇḍalakṣaṇamevoktaṃ dārujaṃ vātha kārayet |
āsanaṃ khādiraṃ caiva bilvacampakameva ca || 164 ||
devadāruka saṃyuktaṃ vyāghravṛkṣa samanvitam |
madhūkamarjunaṃ caiva kṛṣṇavṛkṣa samanvitam || 165 ||
p. 1264)
munivṛkṣasamutpannaṃ kramukaṃ veṇudaṇḍakam |
vakraṃ bhinnaṃ ca suṣiraṃ kṛmikoṭaravarjitam || 166 ||
antassāraṃ pumānevaṃ bahissāraṃ tu śaktikam |
sthūpyantaṃ vāgalāntaṃ vā vṛṣasthala samaṃ tu vā || 167 ||
tadbāhyaṃ ca samaṃ vāpi gopurasya samaṃ tu vā |
trayastriṃśati vā hastaṃ pañcaviṃśati hastakam || 168 ||
dhvajahastamapi proktaṃ daṇḍāyāmaṃ vidhīyate |
kṣīravṛkṣaṃ tu saṃgrāhya yaṣṭiṃ kṛtvā vicakṣaṇaḥ || 169 ||
catustālapramāṇena tritālaṃ ca samanvitam |
agnyaṃgulaghanaṃ proktaṃ caturākṛtyalaṃ kṛtim || 170 ||
p. 1265)
suṣiradvayasaṃyuktaṃ ardhacandrasamanvitam |
upadaṇḍapramāṇena veṇudaṇḍaṃ vidhīyate || 171 ||
navatālena tatkuryāt saptatālaṃ tu madhyamam |
ṣaṭtālaṃ pañcatālaṃ ca kanyasaṃ upadaṇḍakam || 172 ||
ayasā valayaṃ vāpi bandhayedupadaṇḍakam |
kārpāsasūtraṃ rajjuṃ ca valayadviguṇaṃ bhavet || 173 ||
kaniṣṭhāṃguli pramāṇaṃ tu daṇḍamūlaṃ samāśritam |
bhūmi saṃprokṣaṇaṃ kuryād yaṣṭibandhana saṃyutam || 174 ||
daṇḍaṃ tu sthāpanaṃ kuryāt śālitaṇḍula kūrcakam |
ratnajaṃ rajataṃ caiva kūrmāsanaṃ tu lohajam || 175 ||
p. 1266)
pañcalohasamāyuktaṃ daṇḍamūle tu yojayet |
trihastaṃ tu pramāṇena dvihastaṃ vā nayetkramāt || 176 ||
puṇyāhaṃ vācayettatra sumuhūrte vicakṣaṇaḥ |
vedikālakṣaṇaṃ proktaṃ * * bhedanikā tathā || 177 ||
athavā mṛdaṃ saṃgrāhya trimekhalasamanvitam |
hastadvayaṃ tu vistāraṃ utsedhaṃ hastamātrakam || 178 ||
ratnimātra samutsedhaṃ muṣṭhimātramathāpi vā |
vistārāttusamutsedhaṃ hastamātramathottamaḥ || 179 ||
catuviṃśāṃgulaṃ hastaṃ mātrāṃgulena kārayet |
vedikālakṣaṇaṃ proktaṃ daṇḍamūle vicakṣaṇaḥ || 180 ||
p. 1267)
śilpiṃ visarjayeddhīmāngomayālepanaṃ tataḥ |
kautukaṃ bandhayeddhīmān daṇḍamadhye subandhanam || 181 ||
vināyakaṃ pūjayettatra puṇyāhaṃ vācayettadā |
āyasaṃ valayaṃ rajjudviguṇaṃ mūlamāśritā || 182 ||
darbhamālāsamāyuktaṃ puṣpamālyaiśca śobhitam |
dhvajaṃ ca bandhayeddhīmānkiṃkiṇī puṣpa śobhitam || 183 ||
vṛṣakumbhaśca mūrtiḥ syāddhūpadīpa samanvitaḥ |
sumuhūrte tu yaḥ kuryād dhvajārohaṇameva ca || 184 ||
kārpāsakena saṃyuktaṃ sandhayettu dṛḍhaṃ budhaḥ |
viparītaṃ ca rohaṇaṃ prāyaścittaṃ vidhīyate || 185 ||
p. 1268)
śāntihomaṃ tataḥ kuryāt punassandhānamācaret |
sarvadevānsamāvāhya daṇḍamūle tu yojayet || 186 ||
lokapālānsamabhyarcya digdevānbandhayetkramāt |
nṛttagītasamāyuktaṃ sarvaghoṣa samanvitam || 187 ||
mudgānnaṃ tu nivedyaṃ syāt pāyasānnaṃ nivedayet |
balyannaṃ tu tataḥ kuryāt digvidikṣu ca eva hi || 188 ||
garbhotpattisamāyuktaṃ dhṛtamāṃgalyadāpayet |
amaṃgalya kanyakā caiva apasmāro dṛḍhaṃ budhaḥ || 189 ||
ācāryaṃ pūjayettatra vastrahemāṃgulīyakaiḥ |
śivāgre maṇṭapaṃ kuryād gomayenopalepayet || 190 ||
p. 1269)
umāskandāntamevaṃ syāt kautukaṃ bandhayetkramāt |
suvarṇaṃ rajataṃ vātha atha kārpāsameva ca || 191 ||
triyambalena mantreṇa rakṣābandhana karmaṇi |
sthalike sthaṇḍilaṃ caiva tanmadhye tanturakṣakam || 192 ||
paricāraka hastena prākāreti pradakṣiṇam |
navavastra samāyuktaṃ tūryaghoṣa samanvitam || 193 ||
tasyāgreṇa sthitaṃ kuryāt puṇyāhaṃ vācayettataḥ |
triyambakena mantreṇa rakṣāsūtraṃ subandhayet || 194 ||
umāsahitamevoktaṃ candraśekharameva vā |
puṣpamālāṃ tataḥ kuryāt kūṭaṃ vā maṇṭapaṃ tu vā || 195 ||
p. 1270)
aindre vā pāvake vāpi yame vā rākṣase'pi vā |
vāyau some tathaiśānyāṃ yāgamaṇṭapameva ca || 196 ||
maṇṭapaṃ samalaṃkṛtya tasyāntarvedikāṃ kuru |
ratnimātra samutsedhaṃ darpaṇodarasannibham || 197 ||
hastadvitayavistāramupavedīsamāyutam |
navāgniruttamaścaiva pañcāgnirmadhyamo bhavet || 198 ||
ekāgniradhamaścaiva vṛttaṃ vā caturaśrakam |
ekāgniṃ vātha kurvīta pūrvapaścimameva vā || 199 ||
yaddvārābhimukhaṃ liṃgaṃ taddvāraṃ kumbhapūjanam |
tadagre agnikuṇḍaṃ vā homayettu vicakṣaṇaḥ || 200 ||
p. 1271)
ṣoḍaśastambhasaṃyuktaṃ dvādaśastambhameva vā |
catustambhasamāyuktaṃ caturdvārasamāyutam || 201 ||
yugatoraṇa saṃyuktaṃ darbhamālā samanvitam |
gātraveṣṭana saṃyuktaṃ patākā dhvajameva ca || 202 ||
vedyūrdhve sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ |
tadardhaṃ taṇḍulaiḥ proktaṃ tadardhaṃ tu tilairapi || 203 ||
tanmadhye nalinaṃ likhya aṣṭapatraṃ sakarṇikam |
madhye sadāśivaṃ kumbhaṃ vardhanīṃ tu tathottare || 204 ||
aṣṭavidyeśvarāścaite tattatsvanāmamantrakaiḥ |
dvārakumbhaṃ samādāya pūrvādīśāntamarcayet || 205 ||
p. 1272)
prākumbhamagnikumbhaṃ vā nirṛti trayameva ca |
vāruṇyabhūte tathaiva vāyusome yugāntaṃ ca trikumbhamīśe || 206 ||
tattatsvanāmamantreṇa dvārakumbhaṃ samarcayet |
sarvadevaṃ samāvāhya gandhapuṣpādinārcayet || 207 ||
dhūpadīpa samāyuktaṃ homaṃ kṛtvā vicakṣaṇaḥ |
puṇyāhaṃ vācayettatra kautukaṃ bandhayetkramāt || 208 ||
kautukaṃ tvagnikuṇḍe tu prati prati viśeṣataḥ |
kuṇḍasaṃskāramevoktaṃ agniṃ prajvālyameva ca || 209 ||
agnikāryavidhiḥ proktaḥ pratikuṇḍaṃ tu homayet |
ācāryaḥ śiṣyasaṃyukto homaṃ kuryādvicakṣaṇaḥ || 210 ||
p. 1273)
pālāśaudumbaraṃ caiva apāmārgaṃ nṛpasya tu |
bilvaṃ ca khadiraṃ caiva nyagrodhaṃ vahnimeva ca || 211 ||
vaikaṃkataṃ ca kāśmīraṃ samidhassamudāhṛtāḥ |
paristaraṇadarbhāṇāṃ paridhitrayameva ca || 212 ||
pūrve ūrdhvaṃ ca samidhāṃ dvayaṃ viṣṭharameva ca |
brahmāṇaṃ dakṣiṇe'bhyaryca uttare tu janārdanam || 213 ||
pariṣecana pātraiśca prokṣaṇī pātrameva ca |
praṇītā pātramādāya pūjayecca janārdanam || 214 ||
ājyasaṃskāramevoktaṃ svāhāsahitameva ca |
homānte tadbaliṃ kuryān mekhalopari vinyaset || 215 ||
p. 1274)
tattatsvanāmamantreṇa lokapālabaliṃ kṣipet |
bahirbalividhiṃ kuryād antarbalimathācaret || 216 ||
kuṇḍapārśve pāvake ca antarbaliṃ kṣipettataḥ |
prathamamaṣṭanāgaṃ ca dvitīyaṃ dvādaśādikam || 217 ||
nānādigbaliṃ nikṣipya pūrṇāhutimathācaret |
agnimaṃtramanusmṛtya svāheti ca niyojayet || 218 ||
agnimūrtiṃ samāvāhya kumbhamadhye suyojayet |
havirnivedayettatra sarvadevaṃ nivedyakam || 219 ||
homānte bherighoṣaḥ syātsaptatālavidhirbhavet |
āhūyavādyakānpaścād ācāryaḥ śiṣya eva ca || 220 ||
p. 1275)
yāgānte bherighoṣaḥ syād vāstudevabaliṃ kṣipet |
prathamamantarbaliṃ kuryād dvitīyaṃ dinadevatā || 221 ||
dhvajādibalipīṭhāntaṃ balibhojyakramaṃ śṛṇu |
umāskandeśvaraṃ devaṃ grāmapradakṣiṇaṃ tathā || 222 ||
tathe vā śibikāyāṃ vā sthāpayeddevameva ca |
śaṃkhaghoṣa samāyuktaṃ brahmaghoṣa samanvitam || 223 ||
sarvavādya samāyuktaṃ stotramaṃgalavācakaiḥ |
chatraṃ ca cāmaraṃ caiva vyajanaṃ dhvajameva ca || 224 ||
sarvadeva samāyuktaṃ yantradīpamanantaram |
sarvabhaktajanānāṃ tu nṛpatibrahmameva ca || 225 ||
p. 1276)
ācāryaṃ dakṣiṇe pārśve nṛpatirvāmapārśvake |
rudrakanyakaya yuktaṃ gāndharvaṃ tu śivāgrake || 226 ||
grāma pradakṣiṇaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |
pādyamācamanaṃ cārdhyaṃ dhūpadīpa samanvitam || 227 ||
ārātrimarcayeddhīmān bhasmaṃ tu pātayedbudhaḥ |
darpaṇaṃ cāmaraṃ caiva vyajanaṃ chatrameva ca || 228 ||
bhasmaṃ tu dāpayetpaścān nṛpabhaktajanānvitaḥ |
nālikera samāyuktaṃ kadalīphala saṃyutam || 229 ||
abhimantrita tāmbūlaṃ tāmbūlaṃ tu nivedayet |
taddinaṃ tu samārabhya yajñaṃ saptadinaṃ bhavet || 230 ||
p. 1277)
taddinātsaptadivase tailābhyañjana karmaṇi |
āsthāna maṇḍapaṃ kuryād gomayālepite śubhe || 231 ||
sthaṇḍilaṃ tatra kurvīta aṣṭadroṇaiśca śālibhiḥ |
tanmadhye tu ghṛtaṃ sthāpya dūrvākṣata samāyutam || 232 ||
puṇyāhaṃ vācayitvā tu ghṛtaṃ śirorpaṇameva hi |
dūrvākṣata samāyuktaṃ ūddhū * * * * budhaḥ || 233 ||
astrabheryādi saṃyuktaṃ tailābhyañjanakaṃ tathā |
snapanaṃ kārayitvā tu pañcāśatpañcaviṃśatiḥ || 234 ||
śuddhavastraparīdhānaṃ śvetamālyavibhūṣitam |
muktābharaṇa saṃyuktaṃ śvetacandanalepitam || 235 ||
p. 1278)
bahunaivedya saṃyuktaṃ upadaṃśa samanvitam |
tāmbūlaṃ tu nivedyaṃ syāddhūpadīpa samanvitam || 236 ||
ārātrimarcayetkuryāt bhasmaṃ tu dāpayedbudhaḥ |
grāmapradakṣiṇaṃ kuryāt praveśe dīpadāpanam || 237 ||
kāle kāle viśeṣeṇa bahirhomaṃ samācaret |
paścāddhomabaliṃ kuryāt astrarāja samanvitam || 238 ||
annaliṃgabaliṃ caiva candraśekharameva ca |
rātrau baliṃ tataḥ kuryāt sarveṣāṃ balimācaret || 239 ||
grāmapradakṣiṇaṃ kuryāt tpraviśedālayaṃ prati |
aṣṭame vā navāhe vā gandhotsava vidhikramam || 240 ||
p. 1279)
taddinasya tṛtīye vā dvitīye vāṃkurārpaṇam |
taddinātpūrvarātrau tu kautukaṃ maṃgalaṃ kuru || 241 ||
gītaṃ ca lalitaṃ caiva bhujaṃgatrāsameva ca |
ekanṛttasamāyuktaṃ snapanaṃ tatra kārayet || 242 ||
śivāgremaṇṭapaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |
gomayālepite śuddhe sthaṇḍilaṃ parikalpayet || 243 ||
aṣṭadroṇaiśca śālīnāṃ tadardhaṃ taṇḍulaṃ tathā |
tadardhaṃ tilasaṃyuktaṃ devāgre sthaṇḍilaṃ tathā || 244 ||
darbhaiḥ puṣpaiḥ paristīryaṃ lājapuṣpaiśca śobhitaḥ |
tanmadhye tu tripādīnāṃ brahmajajñānamantrataḥ || 245 ||
p. 1280)
nāke suparṇamantreṇa dakṣiṇe sūtrameva ca |
āpyāya sveti mantreṇa uttare rekhayetkramāt || 246 ||
yo rudra iti mantreṇa udaksūtraṃ tathaiva ca |
idaṃ viṣṇvitimantreṇa pratīcyāṃ rekhayetkramāt || 247 ||
idaṃ viśveti mantreṇa pūrvarekhāṃ samālikhet |
tanmadhye sthāpitaṃ kuryāt pradakṣiṇa mathācaret || 248 ||
vāgīśvaraṃ vāgīśīṃ tanmantrairarcayetkramāt |
tatpuro hyāsanaṃ kalpya praṇītāṃ prokṣaṇīṃ tathā || 249 ||
ājyasthālīṃ sṛksṛvaṃ ca sādhayettu viśeṣataḥ |
samittraya samāyuktaṃ paridhitrayameva ca || 250 ||
p. 1281)
prokṣaṇī pātramādāya jalenāpūrayetkramāt |
kuśapuṣpākṣatairyuktaṃ prokṣaṇīṃ sādhayettataḥ || 251 ||
praṇītāpātramādāya toyapuṣpākṣatairyutam |
uttare caiva saṃkalpya janārdanaṃ samarcayet || 252 ||
ājyasthālīṃ ghṛtaṃ * * triṃśatsparśanakūrcakam |
kūrcagranthiṃ visṛjyātha agnimadhye sthitaṃ tāḥ || 253 ||
tathā saṃskāradarbhāṇāṃ agniṃ pradakṣiṇaṃ tathā |
vyāhṛtiṃ juhuyātpaścād brahmajajñānamantrakaiḥ || 254 ||
paristaraṇa darbhāṇāṃ paridhitrayameva ca |
pūrve viṣṭharaṃ saṃkalpya samidāhutimācaret || 255 ||
p. 1282)
samidhā sadyamantreṇa ājyaṃ vāmena homayet |
aghoreṇa caruṃ hutvā lājaṃ tatpuruṣeṇa tu || 256 ||
tilamīśānamantreṇa sarṣapaṃ kavacena tu |
mudgamāṣaṃ ca śālīnāṃ netramantreṇa hūyate || 257 ||
pāyasaṃ gulakhaṇḍaṃ ca śivamantreṇa hūyate |
prati prati tathā kuryāt pratyekaṃ tu daśāhutīḥ || 258 ||
śivagāyatri mantreṇa tattadaṣṭottaraṃ hunet |
dravyānte vyāhṛtiṃ hutvā daśahutvā samācaret || 259 ||
pūrṇāhutiṃ ca śirasā agnibījamanusmaran |
homānte kautukaṃ kuryāt punaḥ puṇyāhamācaret || 260 ||
p. 1283)
triyambakena mantreṇa kautukaṃ tu naṭeśvaram |
śaktestu vāmahaste tu kautukaṃ bandhayetsudhīḥ || 261 ||
kautukaṃ tvastradevānāṃ mṛdapādye tu kautukam |
dhūpadīpasamāyuktamārātrimarcayedbudhaḥ || 262 ||
sumuhūrte viśeṣeṇa bandhayetkautukaṃ hṛdā |
brāhmaṇānbhojayettatra caturvedasamanvitān || 263 ||
nṛttagītaṃ ca vādyaṃ ca purāṇakathanaṃ kramāt |
apūpaṃ nivedayeddhīmān bahunaivedyasaṃyutam || 264 ||
nivedayettato mantrī tāmbūlaṃ tu nivedayet |
dhūpadīpasamāyuktamārātrikamathācaret || 265 ||
p. 1284)
chatraṃ ca cāmaraṃ caiva darpaṇaṃ darśayetkramāt |
bhasmaśeṣaṃ ca nṛpatirbhaktānāṃ dāpayetsudhīḥ || 266 ||
navavastrairalaṃkṛtya kautukaṃ pūrvavatkramāt |
sarvābharaṇa saṃyuktaṃ muktābharaṇabhūṣitam || 267 ||
śvetapuṣpairalaṃkṛtya śvetacandanalepitam |
nīlotpalasamaṃ puṣpaṃ na bhavettu bhaviṣyati || 268 ||
taṇḍulaṃ ca samāyuktaṃ prabhāvasamanvitam |
harmyapradakṣiṇaṃ kuryād āsthānaṃ maṇṭapaṃ sthitam || 269 ||
dhūpadīpasamāyuktaṃ nīrāñjanaṃ viśeṣataḥ |
bhasmaṃ tu dāpayetpaścāc chatracāmaradarśanam || 270 ||
p. 1285)
nṛpateśca janānāṃ ca śeṣaṃ bhasma tu dāpayet |
prātaḥkāle samārabhya gandhotsava vidhikramam || 271 ||
ācāryaḥ snānamevaṃ tu pratimāsnānamācaret |
citravastrairalaṃkṛtya sarvābharaṇabhūṣitam || 272 ||
kastūrīṃ caiva karpūraṃ kṛṣṇagandhaṃ tu miśritam |
śaṃkhadundubhinirghoṣaiḥ stotramaṃgalavācakaiḥ || 273 ||
grāmapradakṣiṇaṃ kuryāt praviśyāsthāna manṭapam |
devasannidhisaṃprāpte homaṃ kṛtvā viśeṣataḥ || 274 ||
pūrvavadagniṃ saṃsthāpya agnikāryoktamācaret |
puṇyāhaṃ kārayeddhīmān homaṃ kṛtvā vicakṣaṇaḥ || 275 ||
p. 1286)
sarvagandhasamāyuktaṃ kṛṣṇagandha pradhānakam |
homānte kṛṣṇagandhena lepayettu naṭeśvaram || 276 ||
śaktau gandhaṃ samutprāpya sumuhūrte vicakṣaṇaḥ |
brāhmaṇānbhojayettatra svastisūktasamanvitam || 277 ||
astradevaṃ subherīṃ ca mṛdavādye tu gandhakam |
mūlaberaṃ sugandhaṃ syāt parivāra samanvitam || 278 ||
yāgeśvarasya devānāṃ kṛṣṇagandhaṃ tu dāpayet |
caturveda pravaktṝṇāṃ dvijānāṃ bhojayetkramāt || 279 ||
śuddhanṛttaṃ viśeṣeṇa gītavādya samanvitam |
godarśamaśubhaṃ prāpya kanyādarśana saṃbhavam || 280 ||
p. 1287)
bherīṃ tu tāḍanaṃ kṛtvā ācārya hastameva ca |
gandhadvāreti mantreṇa tāḍayettu vicakṣaṇaḥ || 281 ||
āhūya vādyakānpaścāt haste puṣpaṃ tu nikṣipet |
puṣpāñjalirnamaskṛtvā vādyakāntāḍayetkramāt || 282 ||
saptatālavidhiḥ prokta ācāryaḥ śiṣya eva ca |
nandimantraṃ samuccāryaṃ mṛdavādyaṃ tu tāḍayet || 283 ||
ācāryastāḍayetpaścād vādyakāstadanantaram |
jhallarīmukhaṃ caiva paṭahaṃ mardalaṃ tathā || 284 ||
mahānāṭyasamāyuktaṃ mahāghoṣa samanvitam |
saptatālaṃ tataḥ kuryān mahānāṭyaṃ tathaiva ca || 285 ||
p. 1288)
devadevaṃ namaskṛtvā pādyācamanameva ca |
dhūpadīpa samāyuktaṃ nīrājanaṃ viśeṣataḥ || 286 ||
bhasmaṃ tu dāpayetpaścād darpaṇaṃ darśayetkramāt |
chatraṃ ca cāmaraṃ caiva vyajanaṃ ca kramātsudhīḥ || 287 ||
śeṣabhasma samāyuktaṃ bhūpatiṃ ca viśeṣataḥ |
sarvabhaktajanānāṃ tu sarveṣāṃ gandhameva ca || 288 ||
mahāhavirnivedyaṃ syāt tāmbūlaṃ tu nivedayet |
dhūpadīpa samāyuktamārātrimarcayetkramāt || 289 ||
sarvapuṣpairalaṃkṛtya sarvaghoṣa samanvitam |
śaṃkhanāda samāyuktaṃ dundubhīmardalānvitam || 290 ||
p. 1289)
puṣpaprabhā samāyuktaṃ citraprabhā samanvitam |
rathe vā śibikāyāṃ vā citradīpa samanvitam || 291 ||
saptāgrahaṃ tataḥ kuryāt praviśyāsthānamaṇṭapam |
pādyamācamanaṃ cārghyaṃ dhūpadīpa samanvitam || 292 ||
nīrājanaṃ tataḥ kuryād bhasma tu dāpayetkramāt |
nālikerasamāyuktaṃ kadalīpanasaṃ tathā || 293 ||
tāmbūlaṃ dāpayitvā tu darpaṇaṃ darśayetkramāt |
chatraṃ ca cāmaraṃ kuryāt gītavādya samanvitam || 294 ||
snapanaṃ kārayitvā tu paṃcāśatpaṃcaviṃśatiḥ |
snapanaṃ kārayitvā tu pūrvavatparikalpayet || 295 ||
p. 1290)
lājacūrṇaṃ śakṛccūrṇaṃ mṛdaṃ grāhya tu buddhimān |
abhiṣekaṃ prakurvīta snapanaṃ kārayetkramāt || 296 ||
puṇyāhaṃ vācayettatra vedadhvani samāyutam |
śuklavastraparīdhānaṃ śvetamālyānulepanam || 297 ||
śvetacandana saṃyuktaṃ karpūraṃ caiva miśritam |
śvetayajñopavītaṃ ca śvetavastrottarīyakam || 298 ||
havirnivedayet dhīmān tāmbūlaṃ tatra kārayet |
śibikāyāṃ tataḥ kuryāt prākāre tu pradakṣiṇam || 299 ||
śivāgre maṇṭapaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |
dhūpadīpa samāyuktaṃ ārātrika samanvitam || 300 ||
p. 1291)
paiśācanṛttasaṃyuktaṃ mahānāṭakameva ca |
prātaḥkāle samārabhya citravastrottarīyakam || 301 ||
sarvābharaṇa saṃyuktaṃ sarvamaṃgalabhūṣitam |
sarvamaṃgalavādyaṃ ca śaṃkhakāhalameva ca || 302 ||
grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |
āsthāna maṇṭape sthitvā dhūpadīpasamanvitam || 303 ||
ārātrimarcayitvā tu bhasma datvā viśeṣataḥ |
darpaṇaṃ cāmaraṃ caiva vyajanaṃ ca nayetkramāt || 304 ||
śeṣabhasma tataḥ kuryān nṛpatiśca viśeṣataḥ |
sarvabhaktajanānāṃ ca bhasma datvā ca dāpayet || 305 ||
p. 1292)
nālikerasamāyuktaṃ panasaṃ kadalīphalam |
snānaṃ kṛtvā yathānyāyaṃ havirnivedayettataḥ || 306 ||
mṛgayātrāṃ samārabhya pūrvarātrādhivāsayet |
tripuraghnapratimāṃ kuryāt kalyāṇasundaraṃ tathā || 307 ||
vājiyantrāḥ sthitānte tu rājayantraṃ gajasthitāḥ |
kārukairvidyadṛcchaṃ vā kecitkāle śivotsavam || 308 ||
kecitkhaḍgadharāścaiva kecitparaśudhāriṇaḥ |
paridhāya yayussarve dhanurdharāstathaiva ca || 309 ||
yuddhārambhe tathā sarve śīghraṃ gacchetsamākulam |
mṛgapakṣivarāhāśca mayūrāḥ kukkuṭāstathā || 310 ||
p. 1293)
muktālaṃkāra saṃyuktaṃ vanayātrā samanvitam |
helāvilāsakathitaṃ gacchedbhaktajanairyutam || 311 ||
gaurīṃ caṇḍeśvaraṃ caiva mahākālaṃ vṛṣaṃ tathā |
grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ saha || 312 ||
pradoṣasamaye kāle tīrthādhivāsanaṃ bhavet |
śivāgre sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ || 313 ||
tanmadhye nalinaṃ kuryāt tripādīṃ tatra vinyaset |
śālikātaṇḍulaiḥ pūrya tanmadhye kumbhakaṃ hṛdā || 314 ||
umāskandeśvaraṃ caiva astradeva samanvitam |
bherīdevaṃ samabhyarcya caṇḍeśapratimāṃ tathā || 315 ||
p. 1294)
kautukaṃ bandhayeddhīmān umāskandeśvaraṃ tathā |
puṇyāhaṃ pūrvavatkuryāt kautukaṃ bandhayeddhṛdā || 316 ||
triyambakena mantreṇa rakṣāsūtraṃ subandhayet |
astraṃ tu kautukaṃ kuryādbheryāṃ kautukabandhanam || 317 ||
nadītaṭaka udakau astratīrthasamanvitam |
sarvadevaṃ samāvāhya saptatantuṃ samāpayet || 318 ||
sthaṇḍilaṃ tatra kurvīta kuṃbhaṃ tu sthāpayetkramāt |
puṇyāhaṃ vācayettatra gandhapuṣpa samanvitam || 319 ||
saptatālavidhiṃ kuryād ācāryaḥ śiṣyasaṃyutaḥ |
snānaṃ kṛtvāstra tatvajñaḥ sarvabhaktajanaissaha || 320 ||
p. 1295)
grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |
tīrthādhivāsanaṃ kṛtvā mahātīrthaṃ tataḥ śṛṇu || 321 ||
prātaḥkāle samārabhya amṛtasnānamuttamam |
prātassaṃgamakāle tu yāgānte vā balikramam || 322 ||
grāmapradakṣiṇaṃ kuryād umāskandeśvaraṃ tathā |
āsthānamaṇṭape sthitvā dhūpadīpa samanvitam || 323 ||
cūrṇotsavaṃ tataḥ kuryān maṇṭapāgre viśeṣataḥ |
gomayālepite śuddhe śvetavarṇairalaṃkṛtam || 324 ||
tanmadhye sthalikāṃ kuryāllūkhalaṃ musalena tu |
lūkhalaṃ brahmadaivatyaṃ musalaṃ viṣṇudaivatam || 325 ||
p. 1296)
vastraṃ dūrvāsamāyuktaṃ tatra puṣpaiḥ paristaret |
rajanīdroṇa saṃyuktaṃ lūkhalaṃ pūrṇameva ca || 326 ||
rudrakanyakayā yuktaṃ snānaṃ kṛtvā viśeṣataḥ |
tripuṇṭrabhasmasaṃyuktaṃ śvetavastrairalaṃkṛtam || 327 ||
dhūpadīpasamāyuktaṃ puṣpaṃ kūrca upanyaset |
lūkhalaṃ tu namaskṛtya rajanīcūrṇameva ca || 328 ||
śaṃkhaghoṣasamāyuktaṃ sarvavādyasamanvitam |
rajanīṃ lūkhalaṃ pūrya devasannidhi saṃyutam || 329 ||
kuśalājākṣataiḥpuṣpaṃ kūrcaṃ tatraiva vinyaset |
maṃgalāṃkuramāvṛtya sumuhūrte vicakṣaṇaḥ || 330 ||
p. 1297)
puṇyāhaṃ vācayettatra tailaṃ śirorpaṇaṃ tataḥ |
mūlaberaṃ ca parito tailābhyañjana karmaṇi || 331 ||
umāskandeśvaraṃ caiva astraṃ bheryāṃ ca tailakam |
dūrvāṃkurākṣatairmūrdhni arcayitvā viśeṣataḥ || 332 ||
dhūpadīpasamāyuktamārātrika samanvitam |
bhakṣyabhojyaviśeṣeṇa tāmbūlaṃ tatra kārayet || 333 ||
darpaṇaṃ darśayettatra cāmaraṃ vyajanaṃ tathā |
brāhmaṇānbhojayettatra caturvedasamanvitān || 334 ||
pratimāmastradevānāṃ rajanīcūrṇamastake |
tailārambhe tu sahasā cūrṇaṃ kṛtvā vicakṣaṇaḥ || 335 ||
p. 1298)
tailaṃ ca cūrṇapātraṃ ca astradeva samanvitam |
śaṃkhaghoṣa samāyuktaṃ vāstudevabalikramaḥ || 336 ||
prākāreṇāvṛtaṃ kumbhaiḥ pūrṇaṃ gacchetsamākulam |
bhūpatiṃ tailasaṃyuktaṃ mahāsenā samanvitam || 337 ||
gāyakairvādyanṛttaṃ vā gaṇikābhissamanvitam |
tadītīre taṭāke vā tīrthaṃ ca sa maheśvaram || 338 ||
sthaṇḍilaṃ tatra kurvīta vidhipūrvaṃ viśeṣataḥ |
puṇyāhaṃ vācayettatra gandhapuṣpasamanvitam || 339 ||
paristareṇa darbhāṇāṃ arcayetkalaśaṃ tathā |
sarvadevaṃ samāvāhya sarvatīrtha samanvitam || 340 ||
p. 1299)
saptatālavidhiḥ prokta ācāryaḥ śiṣya eva ca |
astreṇa sarvabhaktānāṃ sahasnānaṃ vidhīyate || 341 ||
grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |
mūladevasya snapanaṃ pratimā snapanaṃ tathā || 342 ||
yāgeśaṃ pūjayettatra pūrṇāhutiṃ samācaret |
śivakumbhaṃ tatoddhṛtya ācāryaḥ paricārakaiḥ || 343 ||
grāmapradakṣiṇaṃ kuryāc chivāgre maṇṭapaṃ tathā |
puṇyāhaṃ vācayettatra abhiṣekaṃ ca kārayet || 344 ||
yāgeśvarasya devānāṃ pīṭhabāhye pradakṣiṇam |
snapanaṃ tatra kurvīta vastreṇālaṃkṛtaṃ śubham || 345 ||
p. 1300)
umāskandeśvaraṃ caiva snapanaṃ tatra kārayet |
aṣṭottara śataṃ śreṣṭhaṃ paṃcāśatpaṃcaviṃśatiḥ || 346 ||
devāgre sthaṇḍilaṃ kṛtvā aṣṭadroṇaiśca śālibhiḥ |
puṇyāhaṃ vācayettatra snapanaṃ snānamācaret || 347 ||
śuddhavastraparīdhānaṃ śvetamālyasuśobhitam |
havirnivedya saṃyuktaṃ tāmbūlaṃ tatra kārayet || 348 ||
dhūpadīpaṃ samāropya nīrājanaṃ viśeṣataḥ |
maunavratadharāssarve grāmapradakṣiṇaṃ tathā || 349 ||
lājaṃ puṣpaṃ gṛhītvā tu brāhmaṇānsvasti vācakaiḥ |
ālayaṃ tu praviśyātha ācāryaḥ pūjayettataḥ || 350 ||
p. 1301)
yāgopakārasaṃbhāravastrahemāṃgulīyakaiḥ |
brāhmaṇānbhojayettatra bhaktānāṃ paricārakaiḥ || 351 ||
dhvajadevaṃ samabhyarcya mudgānnaṃ tu nivedayet |
avarohaṃ tu kurvīta śaṃkhakāhalamardalaiḥ || 352 ||
bherīghoṣa samāyuktaṃ sarvālaṃkārameva ca |
prākāraṃ tu pradakṣiṇya caṇḍayāgaṃ samācaret || 353 ||
caṇḍeśaṃ snānasaṃyuktaṃ vastrairābharaṇairyutam |
caṇḍāgre homasaṃyuktaṃ agnikāryaṃ samācaret || 354 ||
homāgre tu baliṃ dadyāt tāmbūlaṃ tu nivedayet |
dhūpadīpasamāyuktaṃ arcayitvā viśeṣataḥ || 355 ||
p. 1302)
annaliṃgasamāyuktaṃ balipātrasamanvitam |
astradevaṃ samādāya maunaṃ baliṃ samācaret || 356 ||
maunavratadharāssarve balidevānvisarjayet |
dīpahīnaṃ tathā kuryā prabhānāthaṃ tu ghoṣayet || 357 ||
grāmapradakṣiṇaṃ kṛtvā mahāpīṭhebaliṃ kṣipet |
pādaprakṣālanaṃ kuryāt praviśedālayaṃ tathā || 358 ||
gaurīyāgamahaṃ vakṣye pūrvarātre'dhivāsayet |
sāyecotsavamārabhya umāskandeśvaraṃ tathā || 359 ||
grāma pradakṣiṇaṃ kuryād bhaktotsavamathācaret |
sarvalokasukhaṃ puṇyaṃ sarvarāṣṭravivardhanam || 360 ||
p. 1303)
sarvadāridryaśamanaṃ rājñāṃ vijayavardhanam |
bhogamokṣaphalaṃ caiva utsavaḥ kathitaḥ kramāt || 361 ||
iti yogaje utsava vidhipaṭalaḥ
|| oṃ śivāya namaḥ ||
padmamūlena caikena nālajaṃ patrapuṣpakam |
tathā ca liṃgenaikena utsavo jāyate kramāt || 1 ||
liṃgaṃ vai padmamūlaṃ tu padmanālaṃ dhvajaṃ smṛtam |
patraṃ caiva maheśādi kumbhādi kusumaṃ smṛtam || 2 ||
nāḍītrayaṃ tu liṃge syādālīnaṃ tu śivotsave |
maheśādiṣu kumbheṣu dhvajeṣu ca viśeṣataḥ || 3 ||
p. 1304)
agnau ghṛtādi hotavyaṃ tṛptiṃ prāpya ghaṭe śivam |
mantraiḥ kumbhaiḥ śivaṃ pūjya liṃge tṛptaṃ sadāśivam || 4 ||
* * * * * * * * * * (siddhāntaśekhare)
abuddhirbuddhipūrvastu dīkṣā tu dvividhā bhavet |
abuddhi pūrvasaṃskāradīkṣābhedaṃ catuṣṭayam || 5 ||
karṣaṇādi pratiṣṭhāntaṃ pratiṣṭhādyarcanāntakam |
arcanādutsavāntaṃ tu prāyaścittaṃ catuṣṭayam || 6 ||
karṣaṇādi pratiṣṭhāntaṃ samayaṃ parikīrtitam |
viśeṣamarcanaṃ kāmyaṃ nityaṃ naimittikaṃ viduḥ || 7 ||
utsavadhvajaśuddhissyāttīrthāntamabhiṣecanam |
tadaṃgakarmahīnaṃ tu prāyaścittamiti smṛtam || 8 ||
p. 1305)
samayasnāna paryantaṃ jñānapūrttipavitrakam |
* * * * * * * * saṃkalpanirākaraṇe
dhvajārohāditīrthāntaṃ daśakāryamidaṃ bhavet || 9 ||
etāni daśabhedāni tripadārthasya yujyate |
bījāṃkurārpaṇaṃ caiva dhvajārohaṇameva ca || 10 ||
tatvarūpamidaṃ sarvaṃ tasminvinyāsadarśanam |
yāgadīkṣādhvaśuddhiḥsyādvṛṣārūḍhātmarūpakam || 11 ||
ātmadṛśyaṃ rathīyānaṃ kṛṣṇagandhātmaśodhanam |
dīpāvalokanaṃ caiva śivarūpamiti smṛtam || 12 ||
tīrthaṃ tu darśanaṃ vidyād yogaṃ kumbhābhiṣecanam |
p. 1306)
śaktiyātrā maheśasya śivabhogamiti smṛtam || 13 ||
evaṃ tu daśakāryāṇi dīkṣācotsavamucyate |
* * * * * * * * * * * (iti kāmike)
dhvajadaṇḍaḥ patirjñeyo dhvajasthitavṛṣaḥ paśuḥ || 14 ||
* * * jasya sūtraṃ syād vṛṣabha dhvajarūpiṇaḥ |
icchājñānakriyāśaktiryaṣṭitrayamidaṃ bhavet || 15 ||
yaṣṭidaṇḍastu nādaḥ syād balayaṃ bindureva ca |
utsavasya tu kartṛtvaṃ dhvajārohaṇamucyate || 16 ||
oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi |
tannaḥ śivaḥ pracodayāt * * * * * * * * || 17 ||
p. 1307)
oṃ saptajihvāya vidmahe havyavāhāya dhīmahi |
tanno agniḥ pracodayāt * * * * * * * * || 18 ||
oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi |
tanno rudraḥ pracodayāt * * * * * * * * || 19 ||
oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt * * * * * * * * || 20 ||
oṃ haṃsārūḍhāya vidmahe kūrcahastāya dhīmahi |
tanno brahmā pracodayāt * * * * * * * * || 21 ||
oṃ gaṇāmbikāya vidmahe umāśaktī ca dhīmahi |
tanno devī pracodayāt * * * * * * * * || 22 ||
oṃ vakratuṇḍāya vidmahe śūrpakarṇāya dhīmahi |
tanno dantiḥ pracodayāt * * * * * * * * || 23 ||
p. 1308)
oṃ dhanurdharāya vidmahe sarvasiddhī ca dhīmahi |
tanno dharā pracodayāt * * * * * * * * || 24 ||
oṃ mahādevyai ca vidmahe rudrapatnyai ca dhīmahi |
tanno gaurī pracodayāt * * * * * * * * || 25 ||
oṃ tīkṣṇaśṛṃgāya vidmahe vedapādāya dhīmahi |
tanno vṛṣabhaḥ pracodayāt * * * * * * * * || 26 ||
oṃ sarvaśaktī ca vidmahe saptarūpāya dhīmahi |
tanno mātṝḥ pracodayāt * * * * * * * * || 27 ||
oṃ tadviśākhāya vidmahe bāṇahastāya dhīmahi |
tannaḥ skandaḥ pracodayāt * * * * * * * * || 28 ||
oṃ phalapradāya vidmahe pāpahantrī ca dhīmahi |
tanno jyeṣṭhā pracodayāt * * * * * * * * || 29 ||
p. 1309)
oṃ kātyāyanāya vidmahe kanyakumāri dhīmahi |
tanno durgi pracodayāt * * * * * * * * || 30 ||
oṃ aśvadhvajāya vidmahe padmahastāya dhīmahi |
tannaḥ sūryaḥ pracodayāt * * * * * * * * || 31 ||
oṃ jhaṣadhvajāya vidmahe padmahastāya dhīmahi |
tanno vīraḥ pracodayāt * * * * * * * * || 32 ||
oṃ haṃsadhvajāya vidmahe * hasvāya dhīmahi |
tanno brāhmī pracodayāt * * * * * * * * || 33 ||
oṃ vṛṣabhadhvajāya vidmahe hastāya dhīmahi |
tannaśśaṃkari pracodayāt * * * * * * * * || 34 ||
oṃ mayūradhvajāya vidmahe śaktihasvāya dhīmahi |
tannaḥ kaumārī pracodayāt * * * * * * * * || 35 ||
p. 1310)
oṃ cakradhvajāya vidmahe śaṃkhahastāya dhīmahi |
tanno vaiṣṇavī pracodayāt * * * * * * * * || 36 ||
oṃ mahiṣadhvajāya vidmahe daṇḍahastāya dhīmahi |
tanno vārāhī pracodayāt * * * * * * * * || 37 ||
oṃ gajadhvajāya vidmahe vajrahastāya dhīmahi |
tanno indrāṇī pracodayāt * * * * * * * * || 38 ||
oṃ pāśahastāya vidmahe śūlahastāya dhīmahi |
tannaścāmuṇḍī pracodayet * * * * * * * * || 39 ||
oṃ śūlahastāya vidmahe śvānavāhāya dhīmahi |
tanno bhairavaḥ pracodayāt * * * * * * * * || 40 ||
oṃ pakṣirājāya vidmahe śuklāpāṃgāya dhīmahi |
tanno mayūraḥ pracodayāt * * * * * * * * || 41 ||
p. 1311)
mahāsenāya vidmahe ṣaḍānanāya dhīmahi |
tannaḥ skandaḥ pracodayāt * * * * * * * * || 42 ||
oṃ śvetavarṇāya vidmahe vakratuṇḍāya dhīmahi |
tanno gajendraḥ pracodayāt * * * * * * * * || 43 ||
oṃ vetrahastāya vidmahe ṭaṃkahastāya dhīmahi |
tanno nandī pracodayāt * * * * * * * * || 44 ||
oṃ ṭaṃkahastāya vidmahe śivacihnāya dhīmahi |
tannaścaṇḍaḥ pracodayāt * * * * * * * * || 45 ||
oṃ utpalahastāya vidmahe gaurī cihnāya dhīmahi |
tannaścaṇḍī pracodayāt * * * * * * * * || 46 ||
oṃ citrahastāya vidmahe pakṣahaṃsāya dhīmahi |
tanno haṃsaḥ pracodayāt * * * * * * * * || 47 ||
p. 1312)
oṃ sarparājāya vidmahe nāgarājāya dhīmahi |
tanno'nantaḥ pracodayāt * * * * * * * * || 48 ||
oṃ vyomavyomāya vidmahe sūkṣmasūkṣmāya dhīmahi |
tanno rudraḥ pracodayāt * * * * * * * * || 49 ||
oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi |
tannaḥ śivaḥ pracodayāt * * * * * * * * || 50 ||
oṃ śrīṃ paśuṃ huṃ phaṭ pāśupatāstrāya namaḥ |
* * * * * * * * * iti pāśupatāstram || 51 ||
oṃ haḥ astrāya phaṭ | śivāstram |
oṃ prasphura prasphura ghoraghorataratanurūpa caṭacaṭa || 58 ||
pracaṭa pracaṭa kuha kuha vamavama bandhaya bandhaya |
ghātaya ghātaya | ityaghorāstram || 59 ||
p. 1313)
oṃ śrīṃ paśuṃ huṃphaṭ * * pāśupatāstrāya namaḥ |
iti pāśupatāstram * * * * * * * * * || 60 ||
oṃ āṃ īṃ ūṃ rudrasthitaśṛṃkhale oṃ sarvato bhadre |
kaṭirudravacanavidhāri rakṣamāṃ pratyaṃgiredhāma || 61 ||
dhāma jyotirjyotissuvassuvaḥ bhūpate namo'stu |
svāhā | iti pratyaṃgirāstram * * * * * * * || 62 ||
oṃ hauṃ śivāya namaḥ | oṃ hauṃ sadāśivāya namaḥ |
oṃ hāṃ maheśvarāyanamaḥ | oṃ hlīṃ haṃ viṣṇave namaḥ || 63 ||
oṃ hyāṃ brahmaṇe namaḥ | oṃ hrāṃ hrīṃ saha śiva sūryāya namaḥ |
oṃ gaṃ gāṃ gauṃ gaṇapataye namaḥ | oṃ sauṃ śaravaṇabhavaṣaṇmukhāya
namaḥ || 64 ||
p. 1314)
oṃ tumburu tumburu ānanda tāṇḍaveśvarāya namaḥ |
oṃ śrīṃ hrīṃ vīrabhadrāya namaḥ | oṃ juṃsaḥ oṃ || 65 ||
hrīṃ vaṃ kuru kuru vaṭukāya āpaduddhāraṇāya namaḥ |
oṃ haṃsaḥ śivāya namaḥ | ityātmapañcākṣaram || 66 ||
onnamastryakṣaraṃ oṃ hrīṃ hrāṃ mahīṃ vyomavyāpine namaḥ |
iti śāmbaraṃ iṃ kṣmraṃ iti mukhyāṃ
phaṭ hlāṃ hlāṃ hlāṃ tiśaraṇaṃ || 67 ||
vra śirase svāhā o dīkṣukṛt
kṣurikābījaṃ oṃ ṣaṃ hāṃ hīṃ hūṃ vyomavyāpine
huṃphaṭ | iti dvādaśākṣaram || 68 ||
praśānta praṇavapuruṣṭutaṃ auṃ juṃ saṃ |
hrīṃ vidyāṃ gāstrāya namaḥ || 69 ||
p. 1315)
oṃ hrīṃ vaṃ parāśaktimayyai namaḥ |
oṃ hrīṃ bhuvaneśvaryai namaḥ || 70 ||
oṃ hrīṃ manonmanyai namaḥ |
oṃ śrīṃ mahāgauryai namaḥ || 71 ||
oṃ śrīṃ hrīṃ umādevyai namaḥ |
oṃ aiṃ klīṃ sarasvatyai namaḥ || 72 ||
oṃ śrīṃ kamalavāsinyai namaḥ |
oṃ raṃ vaṃ yaṃ saṃ traṃ haṃ amṛteśvarāya namaḥ || 73 ||
hauṃ siddhaprāsādamāha | hauṃ kalāprāsādamāha |
hrīṃ kamalākṛta prāsādamāha | hāṃ kṣamaṇa prāsādamāha || 74 ||
p. 1316)
haṃ annasthaprāsādamāha |
hṛṃ sṛṃ kṣmṛṃ ḷṃ vṛṃ śraṃ traṃ ūṃ kaṇṭherṇya prāsādamāha || 75 ||
ātmatatvaprāsādamāha * * * * * * * |
auṃ āditya prāsādamāha * * * * * * * || 76 ||
āṃ saḥ ātmaprāsādamāha * * * * * * * |
oṃ hāṃ hauṃ śivāyanamaḥ | prāsādapañcākṣaram || 77 ||
namaśśivāya iti sthūlasūkṣmam * * * * * |
sthūlaṃ namaśśivāya sūkṣmaṃ namo'ntaṃ śivāya iti siddhaḥ || 78 ||
pa * * * * * * * * midaṃ samāptamāsīt ||
########### END OF FILE #######