[go: up one dir, main page]

0% found this document useful (0 votes)
103 views383 pages

AcintyavizvasAdAkhyam M00272 IAST

The document details the 'acintyaviśvasādākhyaḥ' manuscript, which is part of the Muktabodha Indological Research Institute's collection. It includes various verses and teachings attributed to deities and spiritual practices, emphasizing the importance of knowledge, discipline, and the characteristics of a true teacher. The manuscript is published under a Creative Commons license and was revised multiple times between 2012 and 2013.

Uploaded by

jagadishwarikali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as TXT, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
103 views383 pages

AcintyavizvasAdAkhyam M00272 IAST

The document details the 'acintyaviśvasādākhyaḥ' manuscript, which is part of the Muktabodha Indological Research Institute's collection. It includes various verses and teachings attributed to deities and spiritual practices, emphasizing the importance of knowledge, discipline, and the characteristics of a true teacher. The manuscript is published under a Creative Commons license and was revised multiple times between 2012 and 2013.

Uploaded by

jagadishwarikali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as TXT, PDF, TXT or read online on Scribd
You are on page 1/ 383

####################################################

MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE


Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00272
Uniform title: acintyaviśvasādākhyam
Manuscript : IFP/EFEO transcript T0007A and T0007B

Description:

Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S.G.
Dyczkowski.

Revision 0: April 8, 2012

Revision 1: April 13, 2012


Added pages 1271 to 1316

Internet publisher : Muktabodha Indological Research Institute


Publication year :
Publication city :
Publication country : India
####################################################

cintyam

acintyaviśvasādākhyaḥ

vande vetaṇḍa tuṇḍaṃ taṃ caṇḍikāsaṅgamaṇḍalam |


śuṇḍādaṇḍena vanyānāṃ prakhaṇḍayati maṇḍanam || 1 ||

praṇamya devadeveśaṃ sarvajñaṃ tu sadāśivam |


maheśaḥ paripapraccha praṇāmādyupacārakṛta || 2 ||

ādau maheśvarātpṛcchan śrīṇṭho girijāpatiḥ |


brahmeśassatya deveśo rudrakāraṇakāraṇaḥ || 3 ||

praṇamya caraṇau tasya ratnagarbhaṃ tathā bravīt |


kāmikaṃ yogajaṃ cintyaṃ kāraṇaṃ cājitaṃ tathā || 4 ||

dīptaṃ sūkṣmaṃ sahasraṃ ca aṃśumānsuprabhedakam |


vijayaṃ caiva niśvāsaṃ svāyaṃbhuvamathānalam || 5 ||

p. 2)

vīraṃ ca rauravaṃ caiva makuṭaṃ vimalaṃ tathā |


candrajñānaṃ ca bimbaṃ ca prodgītaṃ lalitaṃ tathā || 6 ||

siddhaṃ santāna śarvoktaṃ pārameśvarameva ca |


kiraṇe vātula caiva * * * * * * * * ? || 7 ||

pūrvoktaditi khyāta masaṃkhyamupabhedakam |


sa vistaratvāt saṃmārjyai tajjātasya * *? mabho || 8 ||

* * * * * * * * * * * * * * * * |?
* * * * * * * * * * * * * * * * || 9 ||?
* * * * * * * * * * * * * * * * |?
* * * * * * * * * * * * * * * * || 10 ||?

p. 3)

prakāśitaṃ mayānandiṃstava snehādviśeṣataḥ |


acintyaṃ viśvasādākhyaṃ granthamaṣṭasahasrakam || 11 ||

jñānayuktaṃ kriyācaryā-saṃyuktaṃ cottarottaram |


niṣkriyaṃ nirmalaṃ yacca hetu dṛṣṭānta varjitam || 12 ||

tadetadbuddhyatāṃ nandin samyaksanmārgamuttamam |


samyagdarśana sanmārga jñānaparyāya vācakam || 13 ||

śrīnandikeśvara uvāca |

sahamārgo bhavetkasmātputramārgaḥ kathaṃ vibho |


dāsamārgo bhavetkena kathyatāṃ bhagavanmama || 14 ||

īśvara uvāca |

sahamārgaṃ pravakṣyāmi paṃcaviṃśārṇa gocaram |


rūpadhyāna vinirmuktamarūpadhyānasaṃyutam || 15 ||

anekopāya saṃyuktamanekāpāya varjitam |


māyāvivarjitaṃ yacca sahamārgamiti smṛtam || 16 ||

svarūpaṃ sahamārgaṃ ca yogaparyāya vācakam |


putramārga svabhāvo'yaṃ gurureva hi daivatam || 17 ||

cintayetsvaguruṃ bhaktyā bhaktyā jñānapradaṃ śubham |


sarvāgamoditaṃ jñānaṃ sarvaiśvaryaṃ tathaiva ca || 18 ||

kaivalya padasaṃprāptissarvā gurvājñayā bhavet |


putramārga iti prokto dāsamārgastathocyate || 19 ||

muṇḍī jaṭī śikhī vāpi vaśyasādhana saṃyutaḥ |


kaupinamambaraṃ jñeyaṃ kathaṃ prāvaraṇaṃ tathā || 20 ||

p. 5)

bhikṣānnaṃ dehapoṣārthaṃ prāsādakaraṇaṃ tathā |


maṭhādīni vidheyāni naiṣṭhikā vāsakāraṇāt || 21 ||

prapādikaraṇaṃ caiva śivaśāstrārjanaṃ tathā |


taṭākaṃ kūpayantraṃ ca sthāpayeda prayatnataḥ || 22 ||

udyānakaraṇaṃ caiva puṣpa grahaṇabandhanam |


snapanārthaṃ jalandeyaṃ deyaṃ dehādimārjanam || 23 ||

prokṣaṇaṃ lepanaṃ caiva tyādi dāsamārgakam |


sanmārgaṃ sahamārgaṃ ca putramārgamanantaram || 24 ||

dāsamārgaṃ ca bhagavan kiṃ viśiṣṭaṃ vada prabho |

īśvaraḥ |

sanmārgaṃ tatvaratnaṃ hi sarvatatvaika nāyakam || 25 ||


p. 6)

dāsatva putramārgābhyāṃ putramārgo viśiṣyate |


tathāpi putramārgaṃ tu gurudeva pradhānataḥ || 26 ||

tasmācchreṣṭastu vijñeyaḥ putramārgaḥ svabhāvataḥ |


etaccatuṣṭaye mārge sevyastanmokṣakāṃkṣiṇam || 27 ||

yadyapyekena vai nyūnaṃ mokṣasopānabhañjakam |


aiśvaryādiphalaṃ labdhvā punarjanma prapadyate || 28 ||

tataśca jñānayogaṃ ca kriyācaryā catuṣṭayāt |


labdhvā gatvā prakāśitvā mokṣātmī vrajati kramāt || 29 ||

saṃparkeṇa śivo jñeyaḥ praṇayastadanantaram |


śivasya prītidaṃ pautraṃ dāsamārgamanugraham || 30 ||

p. 7)

tasmātsarva prayatnena catuṣpādamidaṃ bhavet |


anuṣṭheyaṃ sadānandin bhogamokṣasya kāraṇāt || 31 ||

madīyakarasasthaṃ hi hastakaṃ nandikeśvara ! |


tvayā mayā viśeṣatvād dattametadabhīṣṭadam || 32 ||

iti cintyopabhede acintyaviśvasādākhye kriyāpāde tantrāvatāraḥ prathamaḥ


paṭalaḥ ||

p. 8)

īśvaraḥ ||

ācārya lakṣaṇaṃ vakṣye śṛṇutvaṃ nandikeśvaraḥ |


jñānayogakriyācaryāḥ samyagācaryate yataḥ || 1 ||

tasmādācārya ityuktaḥ sarvabhūtahitāya vai |


ācāryau dvau samākhyātau viraktaḥ prathamo bhavet || 2 ||

bhautikaśca dvitīyaḥ syāt prathamastu viśeṣataḥ |


ājanmabrahmacārī ca yatiśca tadanantaram || 3 ||

evaṃ ca yattu prathame dvitīye'pi dvitīyakam |


gṛhastho vānaprasthaśca catuṣṭayamudīritam || 4 ||

janma vai dvividhaṃ proktaṃ dīkṣā prasavasaṃjñikau |


naiṣṭhiko naiṣṭhikaścaiva gṛhasthāndīkṣayetkramāt || 5 ||

p. 9)

bhautikastu gṛhasthācca nānyaddīkṣā samācaret |


bhautiko liṃgaṃ yuktastu tasya jātirna vidyate || 6 ||

bhāryā sahitavṛttitvāt talliṅgatvāttathaiva ca |


cintāsantati saṃśūnyā lokācāra vimohitam || 7 ||

jātibhedavaśādeva dīkṣayennandikeśvara ! |
eteṣāṃ deśikānāṃ tu lakṣaṇaṃ śṛṇu suvrata ! || 8 ||
ahiṃsā satyavādī ca viśvajīvadayā paraḥ |
kṣamāvānśāntacittaśca nigrahānugrahe mahān || 9 ||

samācārayuto dakṣo japadhyānaparāyaṇaḥ |


vijñānadīkṣā saṃyukto gurubhaktiviśāradaḥ || 10 ||

p. 10)

jñānayogakriyācaryā catuṣpādāntaśāstravit |
ḍambha māyāvinirmuktaḥ kṣudrakarmavivarjitaḥ || 11 ||

śiṣyāṇāṃ guṇa doṣajño vijñānī ca jitendriyaḥ |


rāgadveṣa vinirmuktaḥ kṛpāguṇasamanvitaḥ || 12 ||

samayānāṃ tu sarveṣāṃ jñānasāraparigrahī |


adhiṣṭhāne triyopeto gamanatraya pāragaḥ || 13 ||

ājñātraya samāyuktaḥ nādatrayasamanvitaḥ |


śivānubhūti saṃyuktaḥ saṃśayacchida saṃśayaḥ || 14 ||

vaśyākarṣaṇa vidveṣa stambhoccāṭanamantravit |


jñaya kuṣṭhādirogaiśca vītaḥ paramasundaraḥ || 15 ||

p. 11)

nirmado nirahaṃkāro nṛṃśasyo nirvikalpakaḥ |


tamovihīnaḥ śāstrajñaḥ paramārthavicintakaḥ || 16 ||

etallakṣaṇasaṃyukto'pyācāryavara ucyate |
bhautiko'pi viśeṣeṇa dharmapatnīsamanvitaḥ || 17 ||

pūrvokta lakṣaṇopeto bhautikācārya ucyate ||

iti cintyopabhede acintyaviśvasādākhye kriyāpāde ācārya lakṣaṇo dvitīyaḥ


paṭalaḥ ||

śrīnandikeśvaraḥ |

bhagavandevadeveśa ! karmānācāryalakṣaṇam |
vadasvalokarakṣārthaṃ asmākaṃ ca viśeṣataḥ || 1 ||

īśvara uvāca |

vijñānadīkṣārahito gurubhaktivivarjitaḥ |
gurvājñālaṅghanaścāpi gurudoṣa vicārakaḥ || 2 ||

gurudravyābhilāṣī ca sarvadravyābhilāṣakaḥ |
guruśuśrūṣaṇāhīno gurunindāsamanvitaḥ || 3 ||

guroraniṣṭakārī ca jyeṣṭhabhātravamānakṛt |
krodhalobhajalonmeṣa paiśunyo ḍambhaveṣakaḥ || 4 ||

anṛto lubdhakasteyo vakro mūrkhopapādakaḥ |


capalaḥ karako duṣṭaḥ kṣudrakarmaparigrahī || 5 ||

p. 13)
ahaṃkārī kṛtaghnaśca samayācāradūṣakaḥ |
jñānayoga vinirmuktaḥ kṣayakuṣṭhādi rogavān || 6 ||

dhūrtako viṣayā sakto duśśīlaḥ kaitavastathā |


jñorajñātiśca durmānī bhakṣako durmukhastathā || 7 ||

evamādiguṇairyukto na pūjyo hi mahītale |


asyaivācārya nāmatvamabhiṣekaṃ na kārayet || 8 ||

pramādādabhiṣekaṃ tu kṛtaṃ ceddoṣabhāgbhavet |

ityanācārya lakṣaṇaṃ nāma tṛtīyaḥ paṭalaḥ ||

atha vakṣye viśeṣeṇa śiṣyāṇāṃ lakṣaṇaṃ śṛṇu |


ahiṃsā satya saṃyuktaḥ krodhalobhavivarjitaḥ || 1 ||

sahiṣṇurūrjitamatiḥ sarvakleśa vivarjitaḥ |


āsanaṃ dantakāṣṭhaṃ ca pādaprakṣālanaṃ tathā || 2 ||

prasāraṇaṃ ca pādānāṃ bhasmasnānamataḥ param |


talasya mardanaṃ caiva saṃgrāmaṃ ca vivādanam || 3 ||

mahāsaṃśrayaṇaṃ cāpi na kuryādguru saṃnidhau |


atihāsamavaṣṭambhaṃ līlāmaṃgaprasāraṇam || 4 ||

kaṭipradeśe hastaṃ yo na kuryādgurusaṃnidhau |


vyākhyātaṃ ca pratiṣṭhāṃ ca maṇḍalaṃ śiṣyasaṃgrahe || 5 ||

p. 15)

gūrvājñā prakartavya mekagrāsaṃ patho yadi |


karasphoṭaṃ ca nṛttaṃ ca gāthāgānaṃ ca suptakam || 6 ||

gaṇḍakeśaviśīrṇatvaṃ varjanaṃ gurusaṃnidhau |


dhāmacchāyāṃ gurucchāyāṃ tathaivāntena vedayet || 7 ||

vācāmadhurayā caiva gurave saṃniveśayet |


gurorgurau tu daṣṭe tu prācāryānvandayettathā || 8 ||

dīkṣāmukhyena vā prītyā śuśruṣā gauraveṇa ca |


satāṃ caiva prayacchecca jyeṣṭhatva gurukalpanāt || 9 ||

tatra jyeṣṭhastu saṃpūjyo guruvannandikeśvara ! |


rātrau jale bhaye mārge pratyādeśa paro vrajet || 10 ||

p. 10)

sadācārtho guṇagrāhyo na doṣaśca parigrahaḥ |


guṇagrāme bhavetsiddhi na siddhirdoṣasaṃgrahe || 11 ||

sarveṣāmeva śiṣyāṇāmadhikaṃ syādguṇaṃ śṛṇu |


bhaktiviśvā samadrohaṃ gurvājñālaṅghanasthitiḥ || 12 ||

śraddhā śāntiḥ kṣamāsatyaṃ tathā śaucaṃ tataḥ śrutam |


kṛtajñatā dvādaśakaṃ yasya śiṣyasya vidyate || 13 ||

sa śiṣyāṇāṃ pradhānaśca nāstyete te pradhānakāḥ |


bhakti yuktaśca śiṣyaśca na śikṣayati cedguruḥ || 14 ||
śiṣyajñānakṛtaṃ pāpaṃ gurorbhavati niścayaḥ |
tasmātsarvaprayatnena guṇānsarvānparīkṣayet || 15 ||

p. 17)

alpadoṣaguṇādhikye samaye caiva dīkṣayet |


abdaśuśrūṣaṇānte tu guṇāguṇanirūpaṇāt || 16 ||

guṇādhikye'pi sacchiṣyo dīkṣāsaṃskārakādibhiḥ |


kuryādācāryakastasya vijñānāvadhikaṃ kramāt || 17 ||

dīkṣāmātreṇa śiṣyo'pi sarvadoṣavivarjitaḥ |


paścāddoṣaṃ samutpannaṃ manovākkāya karmabhiḥ || 18 ||

vyasanādibhirasyevaṃ tatsarvaṃ gurave punaḥ |


vijñāpya sarvadoṣaṃ ca vandayeddeśikottamam || 19 ||

prāyaścittavidhānaṃ ca guruḥ paścādudīrayet |


asaṃnidhau gurorevaṃ kartavyaṃ jyeṣṭhasannidhau || 20 ||

prāyaścittādbhavecchuddhaḥ śuddhatvānmokṣamāpnuyāt ||

iti cintyopabhede acintyaviśvasādākhye śiṣya lakṣaṇaḥ caturthaḥ paṭalaḥ ||

p. 19)

mantroddhārādikaṃ guhyaṃ vakṣyehaṃ ratnagarbhakam |


tatvārthamananādyādi jagattrāṇāstramucyate || 1 ||

sādākhya viśvemantrārthaḥ śivacittasamādhikaḥ |


vācya vācakatā hīnaṃ manovākkāya gocaram || 2 ||

aprameyamasādṛśyamaprapañca malakṣaṇam |
niṣkalaṃ paramaṃ tatvamanantamacalaṃ dhruvam || 3 ||

arūpamavikāraṃ ca manomayamanāmayam |
anādhāraṃ svasaṃvedyamadhiṣṭhānaṃ parātparam || 4 ||

acintyamavyayaṃ sūkṣmaṃ hetudṛṣṭāntavarjitam |


śivatatvamidaṃ proktaṃ tatvānāṃ (sthityamapatti) || 5 ||

p. 20)

* * * * * * * * * ruṇāṃ jñānināṃ tathā |


* * * śānimittāyā svecchayā gṛhyate tanum || 6 ||

sthityutpatti nimittāyā sā tanurdvividhā bhavet |


madhyamaikaṃ samastaikamityevaṃ dvividhaṃ matam || 7 ||

sauvīryānnāsti tatkārye māṃsāsthi rudhirāṇi ca |


indrāyudha samākāraṃ parāṃśaktyaikamūrtimāt || 8 ||

yatnasaṃmodaye madhye vāsinaṃ śaktisaṃyutam |


svāṃguṣṭhabrahmaṇā tulyaṃ tadūrdhvaṃ śivarakṣakam || 9 ||
tadrūpaṃ ca sadā bhāvyaṃ yadā cāryasvarūpiṇam |
siddhyarthaṃ sādhakānāṃ tu sūkṣmarūpamidaṃ param || 10 ||

p. 21)

triṇetraṃ caturbhujaṃ raudraṃ nīlotpaladalaprabham |


ūrdhvakeśaṃ ca piṃgākṣaṃ viśvarakṣākaraṃ param || 11 ||

vastraṃ navarasopetaṃ īṣaddaṃṣṭrā samāyutam |


gururūpamidaṃ jñeyaṃ śaivānāṃ śivarūpakam || 12 ||

sidhyarthaṃ sādhakānāṃ tu sūkṣmarūpamidaṃ param |


gurudehamidaṃ proktaṃ sṛṣṭidehamihocyate || 13 ||

caturvarṇayutaṃ devaṃ jaṭāmakuṭamaṇḍitam |


tanurekā caturvaktraṃ netrairdvādaśiryutam || 14 ||

caturāsyaṃ caturnāsi catuḥśrotraṃ caturdalam |


bhujāṣṭaka samopetaṃ varaṇāṣṭakasaṃyutam || 15 ||

p. 22)

raktaṃ kṛṣṇaṃ tathā śvetaṃ śyāmaṃ pūrvādivarṇakam |


ṭaṃkaśūlayutaṃ pūrvaṃ khaḍgaṃ nāgaṃ tu dakṣiṇe || 16 ||

pāśāṃkuśayutaṃ saumyaṃ paścimaṃ varadābhayam |


digambaraṃ samaṃ devaṃ caturvaktrasamāyutam || 17 ||

sarvābharaṇasaṃyuktaṃ divyamālāvibhūṣitam |
divyagandhānuliptāṃgamāsanaṃ sarvato mukham || 18 ||

sanmārgaṃ śaivamityuktaṃ śivamukhaṃ bhavet |


sandhyākhyaṃ dakṣiṇaṃ proktaṃ pinākaṃ paścimaṃ bhavet || 19 ||

uttaraṃ vaiṣṇavaṃ proktaṃ icchājñānakriyādibhiḥ |


icchājñānakriyāśakti sanmesādākhya saṃbhavet || 20 ||

p. 23)

ekaikaṃ paṃcadhā jñeyaṃ iśānādīni pūrvake |


* * * * * * * * * * śaṃ cāmarānvitam || 21 ||

pañcavaktrayutaṃ proktaṃ icchājñāna kriyādibhiḥ |


icchājñānakriyā śaktiḥ same sādākhya saṃbhavet || 22 ||

ekaikaṃ paṃcadhā jñeyamīśānādīni pūrvake |


* * * * * * * ra jaṭāmakuṭamaṇḍitam || 23 ||

paṃcavaktrayutaṃ proktamicchājñānakriyādibhiḥ |
icchājñānakriyāśaktiḥ same sādākhya saṃbhavam || 24 ||

* * * * * * nteṣu prativaktraṃ trilocanam |


sarvābharaṇa saṃyuktaṃ sarvamālāsamanvitam || 25 ||

p. 24)

śūlaṃ khaṭvāṃ tathā vajraṃ khaḍgaṃ cābhaya dakṣiṇe |


pāśāṃkuśaṃ ca nāgaṃ ca khaṭvāṃ varadaṃ vāmake || 26 ||
divyāmbaradharaṃ devaṃ dīrghabāhuṃ nakhojvalam |
divyagandhānuliptāṅgaṃ divyamālāvibhūṣitam || 27 ||

madhyamaṃ tatvasiddhāntaṃ sanmārgaikapradāyakam |


arghyamantraṃ pravakṣyāmi vividhena dvijottama ! || 28 ||

nādaṃ nādādimaṃ nādaṃ śāntāmakuṭasaṃyutam |


bhayamadhyā para hayamadhyākṣarānvitam || 29 ||

vāruṇaṃ vahnisaṃyuktaṃ marut ṣaṣṭhasvarānvitam |


navātmakamidaṃ mantraṃ sarvabhūteṣvavasthitam || 30 ||

p. 25)

hasakṣmālacyusantamau kāraṇasāyu samanvitam |


ādau praṇava saṃpannaṃ bindunādavibhūṣitam || 31 ||

vyaktāvyaktamayaṃ mantraṃ sādākhyaṃ mantrakāyakam |


arcane japakāle tu śivāya saha yojayet || 32 ||

* * * * * * rakṣye dvibhujaṃ ca trilocanam |


kṛṣṇāsyaṃ cordhvakeśaṃ ca śeṣaṃ pūrvavadācaret || 33 ||

manonmanyākṛtiṃ vakṣye caturbāhu samanvitām |


triṇetrāruṇa saṃkāśāṃ dhikṣyaṃ * * * * * * || 34 ||

sarvābharaṇasaṃyuktā kaulakaṃcuka bhūṣitā |


padmotpaladharā devī varadābhayapāṇinī || 35 ||

p. 26)

sadāśivasya vāmāṃge dhyātavyā sādhakottamaiḥ |


pūrvavat * * * * * * yā nalasamanvitam || 36 ||

bindunāda samāyuktaṃ viraktermantramuttamam |


śivamuddiśyarāgādi varjanaṃ tu virāgitā || 37 ||

tasmātsadā namaskāryā tatvajñānasamanvitaḥ |


* * * śakalāyuktaṃ yatrotāntastraṇīyate (?) || 38 ||

nādabindusamākrāntaṃ viṣṇubījaṃ param viduḥ |


śivānanda svarūpatvāda viṣṇurvandyaḥ sadā budhaiḥ || 39 ||

viṣṇunā bhinnarūpāto viṣṇośśaktirakhaṇḍatā |


sṛṣṭisthityantamokṣāya vedāgama vivṛddhaye || 40 ||

p. 27)

sarvaśāstrāvatārāya bhaktyutpattikarāya ca |
prāṇināmupakārāya sādākhyaṃ tathyamuttamam || 41 ||

ekavaktro'nekavaktro dvibhujo'nekabāhukaḥ |
nānārūpadharo devo nānāvarṇa samanvitaḥ || 42 ||

nānāśāstrārtha saṃpanno nānālīlāparo haraḥ |


na yānantaṃ samāsīnaṃ nṛttako paṃcasaumyakam || 43 ||

anekākāra saṃyukto devadevo'hibhūṣaṇaḥ |


jaṭāmakuṭa saṃyuktaḥ candrārdhakṛtaśekharaḥ || 44 ||
vṛṣadhvajo vṛṣārūḍho bhavānī sahito vibhuḥ |
sūryācandramasau netre vahninetraṃ tu pāvakam || 45 ||

p. 28)

kṣidṛgbhūto mahādevī kāñcana stridaśeśvaraḥ |


nādaṃ kālasamopetaṃ vahnimārutasaṃyutam || 46 ||

ṣaṣṭhasvarasamāyuktaṃ bindunādasamanvitam |
ekaṃ maheśamantraṃ tu sarvasiddhikaraṃ param || 47 ||

maheśvarasya vāmāṅka vidyāṃ gaurīṃ śṛṇu dvija ! |


bhavānī śyāmavarṇābhāpyeka vaktrā dvibāhukā || 48 ||

pīnastanā suvadanā pīnorujaghanā parā |


sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || 49 ||

tanumadhyā nimnanābhi bimboṣṭhī cārulocanā |


paṃcabrahma ṣaḍaṃgāni śṛṇu nandiratandritaḥ || 50 ||

p. 29)

sāntaṃ tu prathamaṃ sadyastṛtīyaṃ vāmadevakam |


aghoraṃ paṃcamaṃ bījaṃ puruṣaṃ rudrasaṃkhyakam || 51 ||

trayodaśaṃ bhavedīśaṃ paṃcabrahmamihocyate |


sabrahmasaṃhitaḥ śāstraiḥ saṃhitā mantrakaṃ bhavet || 52 ||

bindunādayutāssarve svasvanāma caturthakāḥ |


namaskārānta mātrāste tattaddhyānamataḥ param || 53 ||

śvetaṃ haimaṃ tathā nālaṃ lambamaṃ sphaṭika prabham |


sadyādīnāṃ ca varṇānāṃ triṇetrāśca caturbhujāḥ || 54 ||

śūlaṭaṃkadharāścaivamabhayaṃ varadānvitāḥ |
aghoraṃ raudramityuktaṃ śeṣāḥ saumyā iti smṛtāḥ || 55 ||

p. 30)

dvitīyaṃ hṛdayaṃ vidyāccaturthantu śiro bhavet |


śikhā ṣaṣṭhākṣaraṃ vidyā dvādaśaṃ kavacaṃ bhavet || 56 ||

netraṃ caturdaśaṃ caivamastraṃ ṣoḍaśamucyate |


savisargo bhavedastraṃ sānusvāro hṛdādayaḥ || 57 ||

namaḥ svāhā vaṣaḍvauṣaḍ huṃphaḍantāśca jātayaḥ |


hṛdādyastrāntakairyuktā mantrāsyuste prakīrtitāḥ || 58 ||

śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ cāñjanasannibham |


ṣaḍaṅgānāṃ ca varṇāḥsyuḥ triṇetrāśca caturbhujāḥ || 59 ||

abhayaṃ varadopetāḥ ṭaṃkaśūlasamanvitāḥ |


raktaṃ śūlaṃ tathā śvetaṃ hema kṛṣṇaṃ ca kuṅkumam || 60 ||

p. 31)

aruṇaṃ cāñjana prakhyaṃ kramādvidhyeśavarṇakam |


kṣetreśaṃ caiva yakṣeśān dvāreśānparivarjayet || 61 ||
anyāṃśca sarvadevānāmāsanāvaraṇa sthitān |
ādau praṇavasaṃsthānaṃ hṛdaye tadanantaram || 62 ||

svanāmādyakṣarairbījaṃ namaskāraṃ tathāntikam |


svāhāntaṃ sarvamantreṣu homakāle viśeṣataḥ || 63 ||

sarvabhūte baliṃ mantraṃ śṛṇuṣvaikāgramānasaḥ |


ākāraṃ ca mukhaṃ sarvaṃ varṇānāṃ ca tataḥ param || 64 ||

oṃ ā a huṃ phaṭsvāhāntaṃ mantrametadudīrayet |


praṇavādi prayoktavyamasugaitikamantrakam || 65 ||

p. 32)

sarvatra ca hṛdayāya svāhāntaṃ praṇavādikam |


agramantramiti proktaṃ mantraṃ pāśupataṃ śṛṇu || 66 ||

vidyutprabhaṃ paraśumāna vilambidaṃṣṭraṃ


pāśaṃ triśūlamapi vāmakare'kṣasūtram |
sarve bhave varadahastayutaṃ triṇetraṃ
devasya pāśupatarūpamidaṃ praśastam || 67 ||

evaṃ dhyātvā tu manasā pūjayettu vivakṣaṇaḥ |


asya mantraṃ pravakṣyāmi śṛṇu tvaṃ nandikeśvara || 68 ||

ṣaṣṭhaṃ ca syāddvitīyaṃ tu caturthābhena saṃyutam |


dvitīyādyaparopetaṃ paṃcavāmākṣarānvitam || 69 ||

śikhāmantreṇa saṃyuktametatpāśupatāstrakam |

huṃ phaṭkalaḥ |

kalānte naiva cāntena caturthasvarasaṃyutam || 70 ||

p. 33)

kṣurikākalavadevasya śuddhasphaṭika saṃnibham |


dīkṣākāle viśeṣeṇa pāśacchedena mantrakam || 71 ||

aghorākhyasya mantrasya sūkṣmarūpaṃ śṛṇu dvija |


nādaṃ yāntasamāyuktamādau praṇava saṃyutam || 72 ||

visargāntaṃ prayoktavyametaddrūpaṃ śṛṇu dvija |

vidyujjvālānalābhaṃ bhujagaparikaraṃ tīkṣṇa daṃṣṭraṃ triṇetraṃ


śūlaṃ pāśaṃ ca ghaṇṭā malamasi ca mahākheṭakaṃ prajvalantam |
sarve sarve'pi yaṃ kāmāṃkuśamabhītiṃ dakṣiṇe ghoravaktre
pārśve ghorāstramevaṃ niyamita manasā bhāvayetsarvaśāntim || 73 ||

paracakra praśamane mahāvyādhiprakopame || 74 ||

bhūmikampe diśādāhe dhvaṃhāhe caṇḍamārute |


evamevādikāleṣu aghorasya mukhāgrataḥ || 75 ||

p. 34)

aṣṭottaraśataṃ kṛtvā japetsarvaṃ praśāmyati |


vyomavyāpi mahāmantraṃ pravakṣyāmi tavādhunā || 76 ||
ādau tu praṇavaṃ vidyād dvitīyaṃ tu dvitīyakam |
tṛtīyaṃ trisvaraṃ proktaṃ caturthaṃ ṣaṭsvaraṃ bhavet || 77 ||

pañcamaṃ yaścaturthaṃ syānmantramoṃkārasaṃyutam |


aṣṭamāntamiti khyātaṃ saptamaṃ tu tataḥ param || 78 ||

lā kramānta samāyuktaṃ akārasvarasaṃyutam |


aṣṭamaṃ tānta saṃyuktaṃ tṛtīya svarabhūṣitam || 79 ||

navamaṃ yāntamekāraṃ saṃyuktaṃ praṇavaṃ daśa |


asya rūpaṃ pravakṣyāmi samāsācchṛṇu sattama || 80 ||

p. 35)

trimukhaṃ saptapiṃchākṣaṃ kvacidraktaṃ kvacitsitam |


anupādyamidaṃ rūpaṃ vyomākhyaṃ vyomarūpiṇam || 81 ||

grahaṇe viṣuve caiva vyatīpāte tvanekadhā |


rājābhiṣeka samaye yuddhārambhe svajanmani || 82 ||

utsavānte ca tīrthānte jvaramāryādi pīḍite |


kṣīrasnānaṃ madhusnānaṃ mahāsnānaṃ praśasyate || 83 ||

mantreṇānena nandīśaṃ kārayedamareśvaram |


duritā nāśamāyānti prārthitaṃ phalamāpnuyāt || 84 ||

sadyāṃgāni pravakṣyāmi ṣaḍaṅgāni yathākramam |


praśāntaṃ heti hṛdayaṃ praṇavātmannamaḥ śiraḥ || 85 ||

p. 36)

śivāya jaṃ śikhā jñeyā sākārantu purūsvatam |


phaṭkārastu stracāstra moṃ duso netramiṣyate || 86 ||

hṛdādinetra paryantamāmau sarvaṃ prayojayet |


yātraśaṃ hṛ ca yādīnāṃ vidyārāgaṃ ca tādṛśam || 87 ||

bhṝ iṃ jña ḍa jñāṃ mahāmantraṃ bījamukhyā trireva hi |


aṃkurārpaṇa kāle tu śambhorāsanakalpane || 88 ||

ekāṃśca trīṇi mantrāṃśca tatkāle yojayedbudhaḥ |


ādyantaṃ bindusaṃyuktaṃ brahmabījamiti smṛtam || 89 ||

vāyavyaṃ prathamaṃ bījaṃ kāmarājaṃ dvitīyakam |


saukāraṃ syāttṛtīyaṃ tu pratyekaṃ bindusaṃyutam || 90 ||

p. 37)

praṇavādi visargāntaṃ sārasvatamiti smṛtam |

netratrayaṃ sphaṭika ghaṇṭika sākṣasūtraṃ


vyākhyāna pustakavilāsitadoścatuṣkam || 91 ||

caitāṃ sitāṃśukadharāṃ sitapuṣpagranthāṃ


stotrambujāsanaratāṃ praṇamāmivāṇīm ||

yāntaṃ yānta samāyuktaṃ māyābīja samanvitam || 92 ||


bindunāda samāyuktaṃ śrībījaṃ sarvasiddhidam |
durgābījaṃ tathā taṃ tu paṃcamasvarasaṃyutam || 93 ||

bindunādasamāyuktaṃ sarvābhīṣṭapradaṃ bhavet |


ekānanā triṇetrā ca ḍāḍimābhā caturbhujā || 94 ||

pāśāṅkuśadharā devī varadābhaya pāṇikā |


padmāsana sthitā saumyā sarvābharaṇabhūṣitā || 95 ||

p. 38)

prasannavadanā rakta vastreṇaiva tu veṣṭitā |


rudraśaktiriyaṃ vidyā sānnidhyā sarvasiddhidā || 96 ||

etanmantrastu hrīṃ śrīṃ klīṃ prākāramamṛtaṃ bhavet |


yataścandramiti khyātaṃ hrāṃ hrīṃ sa sūrya guṇyate || 97 ||

gakāraṃ tu gaṇeśasya viśvavighnanivāraṇam |


vakratuṇḍāya vidmahe hastivaktrāya dhīmahi || 98 ||

tanno dantiḥ pracodayāt |

sarvāntaṃ kṣetrapālasya caturdaśa samanvitam |


bindunāda samāyuktaṃ bhayaṃ sarvaṃ suvarjitam || 99 ||

ajapā vakṣyate nandin sarvabhūtahitāya vai |


sarvaprāṇiṣu sarvāsāṃ sarvajñānamayī śubhā || 100 ||

p. 39)

vācyavācaka rahitā śivabhakti samanvitā |


vyomākṣaraṃ ca prathamaṃ bindusandhiyutaṃ bhṛguḥ || 101 ||

ajapeti vijānīhi mantrāṇāṃ gururūpiṇī |


niṣkalaṃ paramaṃ tatvaṃ sarvatatvabahiṣkṛtam || 102 ||

anādinidhanaṃ śūnyamanaupamyamakāraṇam |
na śakyaṃ tantanādāntaṃ nalāyāti tameva ca || 103 ||

na bhāvaṃ bhāvanātītānnaivābhāvaṃ na cobhayam |


nāstītyabhāvamāpannaṃ paranirvāṇamātmagam || 104 ||

nirāmayaṃ nirastāṃgaṃ vyāpakaṃ sarvato mukham |


asāsantamanīśañca sarvakāraṇa kāraṇam || 105 ||

p. 40)

nirmalaṃ niṣprabhaṃ caiva niṣkriyaṃ nirapekṣakam |


sadāśivaṃ śivaṃ śaktimīśaṃ rudraṃ janārdanam || 106 ||

brahmāṇamindramagniṃ ca somaṃ sūryaṃ tathaiva ca |


sarvadevamayaṃ caiva svagvīṃ? daivataṃ yajet || 107 ||

mantraśravaṇamātreṇa guruṃ daivata cintayā |


mantrasiddhimavāpnoti bhaktiviśvāsa saṃyutaḥ || 108 ||

prātaḥ kāle samutthāya gururūpaṃ vicintayet |


sahasraṃ gurupūjāntanniyogādamitaḥ param || 109 ||
ṣaṭśataṃ tu gaṇeśāya ṣaṭsahasraṃ prajāpateḥ |
viṣṇorvai ṣaṭsahasraṃ tu ṣaṭsahastaṃ pinākinaḥ || 110 ||

sādākhyāya sahasraṃ syādātmane sahasraṃ yathā saha |


eti mantrajapādeva sakṛtsantatakaṃ japet || 111 ||

jñānayogajapādīni gurorvaktrātprasidhyati |
evaṃ vibhaktimātreṇa divārātraṃ japaṃ kṛtam || 112 ||

vane vanataroragnirdehaṃ mūlādi rakṣati |


te naivānantarūpeṇa nāgnimūlādi rakṣati || 113 ||

malaṃ samūlañcarūpaṃ dahatyātmānalo manuḥ |


mahānadīṃ hi vā jñāsurataivānyayathā bhavet || 114 ||

tathā taranti pāśābdhiṃ tānyathaivātmamantriṇaḥ |


brahmacārī gṛhī vānaprastho vā athavā yutaḥ || 115 ||

p. 42)

paramākṣaracintaṃ hi virakto viṣayī paraḥ |


brahmahatyāśca medhādyaiḥ pāpapuṇyairna lipyate || 116 ||

dhyāyannāsāgra dṛṣṭyā tu paramākṣararūpakam |


dhyātā gacchantsvayaṃ tiṣṭhan āsīnaḥ svapane'pi san || 117 ||

bhuñjānaśca pibankhādan krīḍaṃśca sārvakālikam |


kruddho vā athavā śānto yatra tatra sthito'pi vā || 118 ||

śucirvāpyaśucirvāpi sarvāvasthāsu yogavit |


jñānaṃ tatkurute vācyaṃ nānyathā śāstra koṭibhiḥ || 119 ||

tata ito yatotyantaṃ kvāpi līnamavasthitam |


gurau santoṣite sarvaṃ tuṣyatīha carācaram || 120 ||

p. 43)

vimāninaṃ vimāne tu tataḥ santoṣayedguruḥ |


gururmātā pitā caiva bhrātā bandhujanaścasaḥ || 121 ||

guruṇāpi samo bandhurnāsti nāsti hyasaṃśayaḥ |


labdhvā tu gurukāruṇyaṃ śivājñā saṃpracoditam || 122 ||

anāyāsena muktiśca śṛṇu sadyaika janmani |


tasmājjanānāṃ rudrākṣa kāraṇaṃ śivabhaktimām || 123 ||

etanmātreṇa muktiḥ syātpunarjanma na vidyate |

ityacintya viśvasādākhye paṃcamaḥ paṭalaḥ ||

atha vakṣye viśeṣeṇa karaṇānāṃ tu lakṣaṇam |


araṇerlakṣaṇaṃ cāpi sṛksṛvau ca * * * * || 1 ||

samidhāṃ lakṣaṇaṃ caiva paridhīnāmanantaram |


prokṣaṇīpātra cihnaṃ ca ghṛtapātrasya lakṣaṇam || 2 ||

carusthālyāśca taccihnaṃ āhutīnāṃ pramāṇakam |


snānodañca tathādhāraṃ puṣpapātrasya lakṣaṇam || 3 ||
pādyārghyācama pātrāṇāṃ dhūpapātrasya lakṣaṇam |
dhūpaghaṇṭā dīpapātra lakṣaṇaṃ darpaṇasya tu || 4 ||

nīrājanasya śaṃkhasya chatracāmarayorapi |


cala prasādacihnaṃ ca vardhanīśivakumbhayoḥ || 5 ||

p. 45)

sāmānya ghaṭacihnaṃ ca kalaśānāṃ ca lakṣaṇam |


puṇḍarīkākṣacihnaṃ ca daṇḍalakṣaṇameva ca || 6 ||

bhaktikośasya cihnaṃ ca yajñasūtrasya lakṣaṇam |


pavitra lakṣaṇam tadvaduṣṇīṣottarya lakṣaṇam || 7 ||

rudrākṣa lakṣaṇaṃ cāpi japamālādilakṣaṇam |


kaupīnalakṣaṇaṃ caiva lambakūrcasya lakṣaṇam || 8 ||

lakṣaṇaṃ jalabhāṇḍasya mahāghaṇṭāsu lakṣaṇam |


sthālikā lakṣaṇaṃ caiva tripādīlakṣaṇaṃ tathā || 9 ||

darvīsu lakṣaṇaṃ caiva dīpamālāsulakṣaṇam |


aṣṭamaṅgalacihnamābharaṇānāṃ ca lakṣaṇam || 10 ||

p. 46)

suvarṇa puṣpapaṭṭānāṃ golakānāṃ ca lakṣaṇam |


lakṣaṇaṃ yogapaṭṭasya cāsamānāṃ ca lakṣaṇam || 11 ||

nārā ca lakṣaṇaṃ caiva samyak pustakalakṣaṇam |


mānāṅgulādibhedaṃ ca tattadbhedaṃ śṛṇu kramāt || 12 ||

deśikasya kare dakṣe madhyāṅgulyāstu madhyamam |


parvāyāmaṃ tu yattulyaṃ mātrāṅgulamihocyate || 13 ||

samiddarbhe tu saṃgṛhya pippilaṃ vāruṇaṃ tu vā |


ṣoḍaśāṅgulamāyāmaṃ tattāraṃ vasumātrakam || 14 ||

tadardhaṃ tadghanaṃ proktaṃ sthāpayeddharaṇītale |


guṇavedāṅgulāyāmaṃ tannāhaṃ bhūtamātrakam || 15 ||

p. 47)

mathanaṃ khadireṇaiva sarvatraiva suvṛttakam |


raṃjvāṅgulasamāyāmaṃ tasyārdhaṃ tasya cāpalam || 16 ||

tadardhaṃ tadghanaṃ vidyāt pārśvayorubhayorapi |


muṣṭiraṣṭāṅgulenaiva tannāhaṃ caṇamātrakam || 17 ||

manthanopari saṃsthāpya bhrāmyā gopālarajjunā |


araṇīlakṣaṇaṃ proktaṃ sruglakṣaṇamidaṃ śṛṇu || 18 ||

haimena rājate naiva tāmreṇa taruṇāpi vā |


khadireṇa karañjena caturbhūruhajena vā || 19 ||

vaikaṅkatena kartavyaṃ sarvalakṣaṇasaṃyutam |

sārciṣmanmarudaṅgulaiḥ pariṇatā sṛktena netrāṅgulaṃ


kumbhaṃ sārkamarutpathāṅguli kṛto garbhastato gaṇḍikā |
vedāṃśāstvatha vaidikā dviguṇitā karṇombarāṃ śastato
vaktraṃ syātkhuri sammitaṃ na dadhare tārastribhāgaiḥ kṛtaḥ || 20 ||

tārādairghya samaṃ mukhe yugakṛtaṃ karṇe tato vedikā


tāreṇa dviguṇāgramaṇḍitabilā ghātāntadardhena ca |
ādyā tatra tu gaṇḍikā yugakṛtaṃ cārdhārdhahīne pare
daṇḍasyārdrasabhāganāha sahite kumbhaśca nirnāhakam || 21 ||

parito bala bāhye tu paṃktikārdhāṅgulena tu |


bāhye vayava nimnaṃ tu yavārdhaṃ bāhya paṭṭikā || 22 ||

bilādūrdhva mukhātkhātvā kaniṣṭhāṅgulamānataḥ |


evaṃ sruglakṣaṇaṃ proktaṃ sruvo lakṣaṇakaṃ śṛṇu || 23 ||

dvādaśāṃgula māyāmaṃ kaniṣṭhāṃgulināhakam |


sa carmanirvraṇaṃ snigdhaṃ kṛmikoṭara varjitam || 24 ||

p. 49)

samidhāṃ lakṣaṇaṃ proktaṃ paridhīnāmataḥ param |


yaissamidbhirhutaṃ proktaṃ taireva paridhirbhavet || 25 ||

hastamātrasamāyāmaṃ madhyamāṃgulināhakam |
paridhīnāṃ tathāṃ proktaṃ prokṣaṇīlakṣaṇaṃ śṛṇu || 26 ||

ādityāṅgulavistāramutsedhaṃ caturaṅgulam |
oṣṭhamekāṃgulaṃ proktaṃ pūrṇacandravadākṛtiḥ || 27 ||

prokṣaṇī pātrasadṛśaṃ dhṛtapātrasya lakṣaṇam |


carusthālīsamāṅgulyamoṣṭhamekāṅgulaṃ bhavet || 28 ||

karṇaṃ tu dvyaṅgulaṃ proktaṃ jaṭharaṃ dvādaśāṅgulam |


carusthālyāstu cihnaṃ syānmṛdā tāmreṇa vā bhavet || 29 ||

homadravyaṃ sabhāgaṃ tu śṛṇutvaṃ nandikeśvara ! |


śatāhutyā ghṛtaṃ prasthaṃ kṣaudreṇa dviguṇaṃ bhavet || 30 ||

p. 50)

aikṣurasa home tu triguṇaṃ makṣivadbhavet |


tilasarṣapamudgāṃśca yavamāṣa kulutthakāḥ || 31 ||

sakthavo brīhayaścāpi yuṣṭyardhaṃ tu tadardhakam |


kramāduttamamadhyasthā adhamaṃ ca bhavettataḥ || 32 ||

ānnamūlamapūpaṃ ca śamī bilvassadūrvayā |


netra vṛkṣapalāśaṃ vā manudvayayutaṃ tu vā || 33 ||

triguṇaṃ cottamaṃ vidyān madhyamaṃ kanyasaṃ tathā |


adhama meveti proktaṃ snāna jalaṃ tathā || 34 ||

kaluṣaṃ hṛdi saṃsusthaṃ snānadoṣasusaṃyutam |


palvalo daṃ ca śailodaṃ mārgasthamaśuci sthitam || 35 ||

p. 51)

dvivarṇaṃ kṣīrasaṃyuktaṃ varjayitvā viśeṣataḥ |


nadyāṃ vāpi taṭāke vā plave khāte hrade'pi vā || 36 ||
nirjharāṇāṃ ca kūpasya susvādu salilaṃ bhavet |
aṣṭadroṇairathādbhistu snānamuttamamucyate || 37 ||

tadardhaṃ madhyamaṃ proktaṃ tasyārdhaṃ tu kanīyasam |


snānatoyamidaṃ proktaṃ tadbhājanamatho śṛṇu || 38 ||

sauvarṇaṃ rājataṃ tāmraṃ paittalaṃ mṛṇmayaṃ tu vā |


saṃgṛhya lakṣaṇopetaṃ kṛtaṃ tu caturaśrakam || 39 ||

sabhakta yutadroṇena vasuyuktena pūritam |


snānapātramidaṃ proktaṃ puṣpapātravidhiḥ param || 40 ||

p. 52)

hastamātra pravistāramutsedhaṃ dvādaśāṅgulam |


vetreṇaiva tu kartavyaṃ svarṇādyairuttamaṃ bhavet || 41 ||

pādyārghyādi supātrāṇāṃ lakṣaṇaṃ śṛṇu sāmpratam |


paṃcāṅgulaṃ taducchrāyaṃ vistāraṃ ca tathaiva ca || 42 ||

oṣṭhamekāṅgulaṃ proktaṃ ghanamardhārdhakaṃ bhavet |


pādyārghyā camanānāṃ ca pātraṃ haimādirucyate || 43 ||

śaṃkhaṃ tāra samaṃ proktaṃ gandhapātraṃ śaśiprabham |


dhūpapātrādipātraṃ syāccāpātita tanmukham || 44 ||

pidhānaṃ mukulākāramanekasuṣirānvitam |
dhūpapātramidaṃ proktaṃ dhūpaghaṇṭā tataḥ param || 45 ||

p. 53)

caturaṃgula mucchrāyaṃ vistāraṃ dviguṇaṃ bhavet |


ghaṇṭārdhaṃ śikharaṃ proktaṃ galamardhāṅgulānvitam || 46 ||

jihvāyāmāṅgulāṅgulyaṃ mūrdhninālaṃ tathaiva ca |


tasyordhvamaṃgulaṃ pīṭhaṃ tadūrdhvaṃ vṛṣaśūlabhāk || 47 ||

dhūpaghaṇṭāvidhiḥ prokto mahāghaṇṭā tu vṛddhitaḥ |


navādhikā bhavedeva dīpādhāramanantaram || 48 ||

dvādaśāṅgulamārabhya nivṛttyāṃgulamadhyamam |
paṃcavedāṅgulāntaṃ tu navamānamudīrayet || 49 ||

pādatāraṃ tribhāgaikaṃ vaktratāraṃ tathaiva ca |


tanmadhye mukulaṃ kuryānnānā daṇḍikayānvitaḥ || 50 ||

p. 54)

śeṣaṃ yuktyā prakartavyaṃ haimena rajatena vā |


tāmreṇa paittalenā'tha cāyasenāpi vā bhavet || 51 ||

dīpādhāramiti proktaṃ haviḥ pātramataḥ śṛṇu |


yāvattaṇḍula saṃpattistāvattriguṇamucyate || 52 ||

carusthālyā yathā rūpaṃ haviḥ pātraṃ vidhīyate |


tadardhamupadaṃśāya pātramityabhidhīyate || 53 ||

tāmreṇa pārthivenāpi trilohairvātha saṃbhavaiḥ |


asya tāraṃ samaṃ tāraṃ vidhānavalayānvitam || 54 ||

haviḥ pātraṃ samākhyātaṃ sthalikālakṣaṇaṃ tathā |


smṛtyaṃgulaṃ tu vistāraṃ vistārārdhena vardhayet || 55 ||

p. 55)

oṣṭhamekāṅgulaṃ proktaṃ svarṇatārādibhirbhavet |


tadardhaṃ madhyamaṃ jñeyaṃ tadardhaṃ kanyasaṃbhavet || 56 ||

sthalikā lakṣaṇaṃ proktaṃ tripādīlakṣaṇaṃ tataḥ |


vidyāttrīṇyaṅgulotsedhaṃ tasyārdhaṃ dvaktranāhakam || 57 ||

aṅghrīnāhaṃ yugāṅgulyaṃ tyaṅgulameva vā |


śarāvākṛti mūle tu paramatya vidhīyate || 58 ||

madhyamaṃ vasumātraṃ tu svaramātraṃ tu kanyasam |


jāmbūnadamayaṃ vātha tāraṃ vā tāmrameva vā || 59 ||

paittalaṃ cārakūṭaṃ vā kṛtvādyaiva tripādikam |


bhāskarāṅgulavistāramutsedhaṃ caturaṅgulam || 60 ||

p. 56)

teṣu madhyāṅgulaṃ proktaṃ śuddhakāṃsyena kārayet |


balipātraṃ samākhyātaṃ darvī lakṣaṇamucyate || 61 ||

devadevāṅgulāyāmaṃ vistāraṃ tuṅgulam |


tadardhaṃ pādavistāraṃ tasyārdhaṃ madhyavāhalam || 62 ||

śuddhakāṃsyena kartavyaṃ bhujaṅgasya phaṇopamam |


darvīlakṣaṇamevaṃ syādusṇīṣasya vidhiṃ śṛṇu || 63 ||

uttamaṃ vasuhastaṃ syātsaptahastaṃ tu madhyamam |


ṣaḍḍhastamadhamaṃ proktaṃ bhūtabhāgairapi smṛtam || 64 ||

susitaṃ sūkṣmabalavaccandrasya sadṛśaṃ bhavet |


dukūlapaṭṭadevāṅgaiḥ kārpāsenaiva vā kuru || 65 ||

p. 57)

uṣṇīṣalakṣaṇaṃ hyebamuttarīyasya lakṣaṇam |


ṣaṭkarāyāmasaṃyuktaṃ kārayennandikeśvara || 66 ||

vyāghrājinaṃ prathamaṃ syāddvitīyaṃ kṛṣṇājinaṃ bhavet |


tṛtīyaṃ tantunā kuryāt trividhaṃ yogapaṭṭikā || 67 ||

ādityāṅgulavistāramutsedhaṃ caturaṅgulam |
adhastādavakaṃ kuryān muṣṭi kuryāttu paṃcake || 68 ||

kūrmāsanamidaṃ proktaṃ japamālāvidhistadā |


īśākṣahemarūpyaiśca samyaṅmuktimavāpnuyāt || 69 ||

pravālairdhanasaṃpatti padmākṣairduritakṣayam |
kuśagranthimayaiḥ pāpa nāśāya ca bhavetpunaḥ || 70 ||

p. 58)

putradīpaiśca putraḥsyācchaṃkhaiścaiva yaśo bhavet |


mauktikaiḥ śriyamāpnoti saubhāgyaṃ sphaṭikairbhavet || 71 ||

sarvaiśca muktimāpnoti rudrākṣairuttamottamam |


ānīyanayanānanda jalādrudrākṣa saṃbhavaḥ || 72 ||

ekavaktraṃ śivassākṣād dvivaktraṃ śaktirucyate |


trivaktraṃ tu trimūrtiḥ syāccaturvaktramajo bhavet || 73 ||

varadākhyaṃ paṃcavaktraṃ tat ṣaḍvaktraṃ guharūpakam |


mātarassaptavaktraṃ tu vidyeśāścāṣṭavaktrakam || 74 ||

gaṅgādi navatīrthaṃ syān navavaktraṃ prakīrtitam |


navavaktraika vaktrāntaṃ phalaṃ śataguṇottaram || 75 ||

p. 59)

aṃgulī japavikhyātaiścaikāṅguli samaṃ bhavet |


rekhayāṣṭaguṇaṃ vidyāt putradīpaiḥśataṃ bhavet || 76 ||

śaṃkhajairmaṇibhiścaiva pravālaiśca sahasrakam |


sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate || 77 ||

padmākṣairdaśalakṣaṃ tu sauvarṇairbhūtirucyate |
kuśagranthyāśca rudrākṣairanantaguṇitaṃ bhavet || 78 ||

paṃcādhikena viṃśatyā mokṣasiddhimavāpnuyāt |


aṣṭāviṃśajjapāccaiva siddhiśca dhanadhānyadā || 79 ||

pakṣasaṃkhyāpi tantraṃ syāddheśaṃ maraṇaṃ bhavet |


dhanapradaṃ kīrtikaraṃ triṃśatirjayavardhanam || 80 ||

p. 60)

bhaktyā tu sarvaṃ saṃjyapya makṣayaṃ phaladaṃ bhavet |


japamālāvidhiścaivaṃ japasthānasya lakṣaṇam || 81 ||

śuddhe manorame deśe svagṛhe vā bhavet punaḥ |


gavāṃ goṣṭhe śataguṇaṃ nadyāṃ śatasahasrakam || 82 ||

īśasya sannidhāne tu anantaṃ japamucyate |


samudratīre devyagre girau devālayeṣu ca || 83 ||

puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet |


jyeṣṭhāṅgulaṃ mokṣadaṃ syāttarjanyā śatrunāśanam || 84 ||

madhyamādbhogamokṣa ca śrīkaraṃ vai tvanāmikā |


kaniṣṭhākarṣaṇaṃ stambha maṅgulyādijapakramaḥ || 85 ||

śivakumbhavidhiṃ vakṣye śṛṇutvaṃ nandikeśvara |


viṃśatyaṅgulavistāraṃ jaṭharaṃ samudāhṛtam || 86 ||

vidrutastriguṇaṃ tena nāhamityabhidhīyate |


kaṇṭhe'pyardhāṅgulotsedhaṃ vistāraṃ kauśikāṅgulam || 87 ||

oṣṭhamekāṅgulaṃ proktaṃ nirgamaṃ ca trayāṅgulam |


śivakumbhamiti proktameva manyāṃśca kumbhakān || 88 ||

tadardhaṃ vardhanīnāṃ tu kalaśānāṃ tadardhakam |


kuṇḍikā kalaśasyāṅgaṃ śeṣaṃ yuktyā tu kārayet || 89 ||
ghaṭāstālādi saṃproktaṃ lambakūrcaṃ tataḥ śṛṇu |
ṣaḍviṃśaddarbha saṃyuktaṃ ṣaḍviṃśāṅgulamānayuk || 90 ||

p. 62)

lambakūrcamiti proktaṃ pavitrasya tu lakṣaṇam |


ravyaṅgulasamopetaṃ saddabhīyugalena ca || 91 ||

sagranthikaṃ ca tatkuryādumāyā tanniyojayet |


darpaṇasyāpi cihnaṃ tu dvādaśāṅgulavistṛtiḥ || 92 ||

tadardhaṃ pādadairghyaṃ tu śuddhakāṃsyena kalpayet |


evaṃ tu darpaṇaṃ proktaṃ dīpamālāvidhiṃ śṛṇu || 93 ||

āyasenaiva kartavyamathavā pādapena vā |


dvāre ca dvāravatkuryāt prabhākāraṃ ca pṛṣṭhake || 94 ||

dīpamālāvidhiṃ haimamaṣṭāṅgulamihocyate |
yājñikīvṛkṣamādāya kārayellakṣaṇānvitam || 95 ||

p. 63)

śrīdevī pārśvayoryugme darpaṇaṃ pūrṇakumbhakam |


vṛṣaṃ ca makaraṃ caiva svastikaṃ matsyayugmakam || 96 ||

tālavṛnta samāyuktaṃ maṅgalaṃ procyate śṛṇu |

cihnaṃ caiva śṛṇu lakṣaṇānvitaṃ


bhūtakarādaya tatra mayārdham |
śūlakārāya tataguṇayukta pippalahastavaṭaṃ ca
khadiraṃ toraṇa vistāramucchrāya muktam || 97 ||

pramāṇaṃ toraṇasyoktaṃ svarṇa puṣpavidhiṃ śṛṇu |


kanyasaṃ caikamātraṃ tu madhyaṃ madhyāṅgulaṃ bhavet || 98 ||

uttamaṃ guṇamātraṃ tu vistārārdhena vardhayet |


nalinyākāravatpuṣpaṃ karṇikāravadākṛtiḥ || 99 ||

tanmadhye patrasaṃyuktaṃ kevalaṃ vāpi kārayet |


suvarṇa puṣpamevaṃ syāddhemapaṭṭavidhiṃ śṛṇu || 100 ||

p. 64)

liṃganāhasamaṃ dīrghaṃ caturbhāgaika vistṛtam |


paṭṭalakṣaṇamatroktaṃ golakā lakṣaṇaṃ śṛṇu || 101 ||

liṃgodayasavaṃ tuṅgaṃ aṅguladvayamālikam |


tannāhasadṛśaṃ nāhaṃ adhikaṃ somamātrakam || 102 ||

śuddhahemnā tu kartavyaṃ rajatenāpi kārayet |


daṇḍalakṣaṇakaṃ vakṣye kalmāṣeṇa samanvitam || 103 ||

maṃju snigdhamavakraṃ ca nirvraṇaṃ suṣiraṃ bhavet |


kalmāṣeṇa vihīnaṃ vā tasya lakṣaṇamucyate || 104 ||

daṇḍe ṣaḍaṃgulādhikye granthikarmābhidhīyate |


ubhayogranthitormadhyaṃ parva ityabhidhīyate || 105 ||
p. 65)

ekaparvā tu yā yaṣṭiḥ pajṛkādyā sukhāvahā |


dviparvā rākṣasī jñeyā māṃsaśoṇitabhojinī || 106 ||

triparvā padminī nāma padminīva sukhapradā |


kāminī rasaparvā tu sarvasiddhivivardhinī || 107 ||

muniparvā vipannārthaṃ nāśakāraṇadā bhavet |


mūrtiparvā śivānāma ata ūrdhvaṃ na kārayet || 108 ||

pādāṃgulamadhobhāge putranāśāya kalpyate |


tattatsidhyaṃgulenaiva tribhirastu na siddhidam || 109 ||

vedāṃgulena saṃsiddhiḥ paṃcamaṃ mṛtyudaṃ bhavet |


rasāṃgulaṃ dhānya siddhiḥ tannāśaṃ saptamaṃ bhavet || 110 ||

p. 66)

aṣṭāṃgulamidaṃ proktaṃ tata ūrdhvaṃ na kārayet |


mūlāttu dviguṇaṃ pucchamevaṃ daṇḍasya lakṣaṇam || 111 ||

mūrdhāntaṃ deśikasyoktaṃ nādāntaṃ sādhakasya tu |


bhruvo'ntaraṃ tu putrasya nāsāntaṃ samayināṃ sadā || 112 ||

naiṣṭhikānāṃ gṛhasthānāṃ hastaṃ vyomena kārayet |


sarvadā dhāraṇīyaṃ tu vaiṇavaṃ daṇḍamuttamam || 113 ||

bhasmādhārapaṭairvāpi kārpāsaistāravairapi |
dukūlapaṭṭasaṃkalpaṃ prasthabhasma samanvitam || 114 ||

tadardhārdhayutaṃ vāpi kartavyaṃ nandikeśvara ! |


vṛttamūlaṃ dṛḍhaṃ ślakṣṇaṃ susūtraṃ daṇḍasaṃsthitam || 115 ||

p. 67)

athavā veṇumadhyasthaṃ kakṣālambita vigrahe |


antarīye paṭe vāpi dhārayetsa śivassadā || 116 ||

takṣyā tu kārayennityaṃ sarvapāpa praṇuttaye |


kaupīna lakṣaṇaṃ vāpi hastaṃ vā viddhi hastakam || 117 ||

āyāmamevaṃ vistāraṃ daśāṃgulamathāṣṭakam |


kaupīnamevamuktaṃ tu kārpāsādyādinā bhavet || 118 ||

paṃcāśatsūtrasaṃyuktaṃ mekhalaṃ tryaṃśa lambitam |


pustakasya vidhiṃ vakṣye nandīśa śṛṇu taṃ punaḥ || 119 ||

mānāṅgulamathārabhya aṅgulāṅgulavardhanāt |
vedabhūtāṅgulāntaṃ tu navamānamudīrayet || 120 ||

p. 68)

svapramāṇena kartavyaṃ jālapatrādinā bhavet |


tāmreṇa vātha kartavyaṃ suṣiradvaya saṃyutam || 121 ||

pātramānaṃ catuṣkṛtvā tatpunastrividhaṃ bhavet |


catustribhāgayormadhyaṃ madhyaṃ ca suṣiraṃ bhavet || 122 ||
āyāmaṃ pañcadhā kṛtvā tanmadhye suṣiraṃ bhavet |
tribhāgaikena bhāgena kartavyaṃ yuktipūrvakam || 123 ||

yavodarapramāṇena rajjuṃ kuryāttu bhaktitaḥ |


patravaddāruyugalaṃ varṇavistāraśobhitam || 124 ||

evaṃ pustakacihnaṃ syānnārācasya tu lakṣaṇam |


ṣoḍaśāṅgulavistāraṃ pīlikākṛtamadhyagam || 125 ||

p. 69)

evaṃ hi prīti nālasya lakṣaṇaṃ cobhayaṃ bhavet |


tīkṣṇenaiva ca kartavyaṃ sudṛḍhaṃ doṣavarjitam || 126 ||

saṃkhelyayo'stu nārā caṃ samatāra samanvitam |


calaprāsādakaṃ vakṣye prāsādakaraṇaṃ tataḥ || 127 ||

prāsādakathanaṃ cāptaṃ haimaṃ vā raupyakantu vā |


tāmreṇa dāraveṇāpi śarāveṇāpi vā bhavet || 128 ||

netreṇaivāpi sūtreṇa kramādevaṃ tu kārayet |


ghṛtavāre bahiścaiva mānāṅgulavijṛmbhaṇāt || 129 ||

samantādvṛttasaṃyuktaṃ caturaśramathāpi vā |
liṃgapīṭhāttatocchrāyaṃ dviguṇaṃ garbhagehataḥ || 130 ||

p. 70)

sudṛḍhaṃ bhittikaṃ kuryātsarvaśobhā samanvitam |


āyāmotsedhakaṃ vāpi vardhayedaṅgulena vai || 131 ||

liṃgapīṭhasamaṃ tattu kārayellakṣaṇānvitam |


ata ūrdhvaṃ na kartavyamupānādyaṃ tataḥ śṛṇu || 132 ||

taduccamaṣṭadhā kṛtvā vaikāṃśena dharātalam |


dharātalamadhiṣṭhānaṃ vasudhāramasūrakam || 132 ||

etāni veda nāmāni paryāya vacanāni ca |


pādārdhavanna sūtrasya dviguṇaṃ ceti kīrtitam || 134 ||

prastāraṃ caraṇārdhaṃ tu tatsamaṃ galamucyate |


śikharaṃ caraṇāyāmaṃ tasyotsedhaṃ tadardhakam || 135 ||

p. 71)

yadādhiṣṭhānamānaṃ tu dvādaśāṅgena vāpayet |


janmamekena kartavyaṃ dvābhyāṃ vai jagatī bhavet || 136 ||

tathaiva kumudotsedhaṃ kampamekaṃ na kārayet |


pakṣāṃśaṃ galamityuktaṃ ūrdhvapatramathāṃśakam || 137 ||

mahāpaṭṭī dvibhāgena vetravaṃśena kārayet |


adhiṣṭhānaṃ samākhyātaṃ pādagarbhamataḥ param || 138 ||

pādāyāmaṃ caturbhāgaṃ vedīmekena kārayet |


ekātripadibhirvāpi bhūtapaṃktirathāpi vā || 139 ||

kevalastambhamātraṃ tu tāṭikādi vihīnakam |


vasvaśraṃ vā ṣaḍaśraṃ vā samānākṛtirucyate || 140 ||
p. 72)

ūrdhvadvāraṃ prakartavyamuttarāntaṃ praśasyate |


prokṣayetpaṃcagavyena hṛdayānyasya ca kramāt || 141 ||

cala prāsādamevaṃ tu chatralakṣaṇakaṃ bhavet |


tālamānasya hastasya dvividhaṃ chatramucyate || 142 ||

pūrṇacandra samākāraṃ mukulena samanvitam |


sanāladaṇḍa saṃyuktaṃ muktādāmavirājitam || 143 ||

agraṃ vicitravarṇāḍhyaṃ śvetacchatramidaṃ param |


cāmaraṃ maṇiṣaṇḍena bhūṣitaṃ sitavālajam || 144 ||

hastadīrghaṃ ca tannālaṃ tāladvaya samanvitam |


ālāmye tu tadardhaṃ vā tadardhaṃ vā tu kārayet || 145 ||

p. 73)

anuktaṃ mūlabhedādyairgṛhyaissarvatra sarvadā || 145 1/2 ||

ityacintya viśvasādākhye karaṇādhikāraḥ ṣaṣṭhaḥ paṭalaḥ ||

atha vakṣye viśeṣeṇa cāṃkurārpaṇamuttamam |


sarvamaṅgalakāryādau vījāvāpaṃ ca kārayet || 1 ||

na vāhe vātha saptāhe paṃcāhe triyahe'pi vā |


sadyoṅkuraṃ vā kurvīta vidhivannandikeśvara || 2 ||

bījānāmadhipaścandro rātrau sasyāni vāpayet |


dine'pi ca na kartavyaṃ kṛtaṃ cetkartṛnāśanam || 3 ||

p. 74)

haime vāpyathavā tāre tāmre mṛṇmayake'pi vā |


pālikā navavistāraṃ paramaṃ randhramātṛkam || 4 ||

dharmāṅgulaṃ tu madhyaṃ syācchreṣṭhaṃ rudrāṅgulaṃ bhavet |


vistārasamamutsedhaṃ tadardhaṃ pādavistaram || 5 ||

tadardhaṃ nālavistāraṃ sarvatraiva suvṛttakam |


pādapaṭṭaṃ samākhyātaṃ prastaraṃ cādhunocyate || 6 ||

taduttaraṃ samārabhya caikāṃśenottamaṃ bhavet |


ūrdhva padmamathāṃśena kapotoccaṃ guṇāṃśakam || 7 ||

netramekena kartavyaṃ manunāpi vihīnakam |


evaṃ prastaramākhyātaṃ grīvaṃ sudartikaṃ bhavet || 8 ||

mahānāsyādinābhiṃ ca diśāmurtyādi varjitā |


satāraṃ kārayeddhīmān ghaṇṭāyāścākṛtiryathā || 9 ||

sthūpyutsedhaṃ dvidhābhajya caikenātha saroruham |


ekena mukulotsedhaṃ suvṛttaṃ caturaśrakam || 10 ||

nālatāra tribhāgaika patrikāyugamucyate |


vaktratārarasāṃśaikamoṣṭamityabhidhīyate || 11 ||

prokṣayetpuruṣeṇaiva brahmā tasyādhidaivatam |


śuddhadeśe manoramye caiśānyāṃ diśi saṃsthitam || 12 ||

bahiḥ kuryācca kuryācca sthaṇḍilātsaralaṃ tathā |


darbhaiḥ puṣpairalaṃ kṛtya pālitāravake'pi vā || 13 ||

p. 76)

pālikā nava satābhiḥ paṃcabhirvātha kalpayet |


sthaṇḍilopari saṃsthāpya gandhapuṣpādinārcayet || 14 ||

darbhāgraiśca kuśairvāpi niśchidraṃ suṣiraṃ tathā |


kaṣairvālukābhiśca mṛdbhistāḥ pūrayetkramāt || 15 ||

hṛdaye naiva mantreṇa pālikāstu prapūrayet |


etaistilairmudgamāṣaiḥ śimbasarṣapa veṇujaiḥ || 16 ||

brīhibhiśca kulutthaiśca navabījairjalaistathā |


kṣīraiśca dhenujairebhiḥ kavacena ca vāpayet || 17 ||

tanmadhye candrakumbhaṃ ca sādhyatoyaiśca secayet |


tatkumbhaṃ candramabhyarcya gandhapuṣpādinā tathā || 18 ||

p. 77)

dīkṣā pratiṣṭhākāleṣu śubheṣvanyeṣu cecchivam |


aṅkurārpaṇakaṃ caiva kāryādau nandikeśvara ! || 19 ||

aṃkurārpaṇavidhissaptamaḥ paṭalaḥ ||

deva deva ! mahādeva ! lokānugrahakāraka ! |


dīkṣāsaṃkalpamasmākaṃ maheśa vaktumarhasi || 1 ||

īśvara uvāca |

nandīśa śṛṇu tatsarvaṃ samāhitamanāḥ param |


ādau kriyāvatīṃ dīkṣāṃ vakṣye sadadhikāriṇīm || 2 ||

dīyate jñānasadbhāvaṃ kṣīyate ca malatrayam |


tathā dīkṣā samākhyātā icchājñāna pradāyikā || 3 ||

p. 78)

guruṇāṃ caiva sarveṣāṃ mukhyā sanmārgadāyikā |


dharmārthakāmamokṣāṇāṃ kāraṇaṃ sadguruḥ smṛtaḥ || 4 ||

vinaśyatyandhakāreṇa yathā sūryasya sannidhau |


gurornirīkṣaṇādeva sarvapāpātpramucyate || 5 ||

guruspṛśati hastena yaṃ yaḥ paśyati cakṣuṣā |


śivaṃ bhavati tatsarvaṃ śivadeva prasādataḥ || 6 ||

na lipyate malenaiva padmapatramivāmbhasā |


tasmādguruḥ śivaḥ prokto guruśśaktirmanonmanī || 7 ||
dīkṣāśata sahasraṃ tu pāpānāṃ kṛtavānapi |
śivajñānamalabdhañced jñāna yātrāṃ samāśrayet || 8 ||

p. 79)

jñānahīnaṃ guruṃ prāpya kuto muktiravāpyate |


bhinnanāvāśritassadhau yathā pāraṃ na gacchati || 9 ||

tasmāt sarvaprayatnena saṃśrayed jñānapāragam |


madhulubdho yathā bhṛṃgaḥ puṣpātpuṣpaṃ vanāntare || 10 ||

jñānalubdhastathā śiṣyo gurorgurvantaraṃ vrajet |


taṃ labdhvā visṛjecchiṣyopyadhaḥ patana niścayam || 11 ||

caturvidhā kriyādīkṣā sa bījā bījavarjitā |


adhikāreṇa saṃyuktāpyanyā niradhikāriṇī || 12 ||

sa bījā samayācāra saṃyuktānāṃ nṛṇāṃ bhavet |


vidhihīnā tva paṃkādi strībāleṣu vidhīyate || 18 ||

p. 80)

sādhakācārya yogyā yā sādhikārā tu sā bhavet |


nitye naimittike kāmye yogyatāsti viśeṣataḥ || 14 ||

nityamātrādhikāraṃ vā nirbījānyeti cetasā |


evaṃ caturvidhāpyeṣā kriyādīkṣā mayoditā || 15 ||

atha bhakti samāyuktaṃ śivānudhyāna kāṃkṣiṇīm |


parīkṣya cāmalaṃ śiṣyaṃ vilokya kṛpayā guruḥ || 16 ||

dīkṣā kāryaṃ prakūrvīta kṛtanityakriyo guruḥ |


anugrāhyāstrayaśśāstre vijñāna pralayā kalau || 17 ||

tṛtīyassakalaścaivamādyo vimalamātṛkaḥ |
malakarmasamāyuktaḥ pralayā kala eva ca || 18 ||

p. 81)

sakalaśca nivṛttyādi kalāvṛddhiṃ tatastataḥ |


teṣāṃ kriyāvatī dīkṣā dvividhā nandikeśvara || 19 ||

sādhārā ca nirādhārā sādhārā sakalasya tu |


nirādhārāhyathānyeṣāmevaṃ dīkṣā mayoditā || 20 ||

ācārya nirapekṣeṇa tīvraśaktyā tu śambhunā |


yā kriyā kriyate sā tu nirādhāreti kīrtitā || 21 ||

gurumūrtiṃ samāsthāya mandatīvrādi bhedayā |


bhaktyā śaṃbhuśca kurute yā dīkṣā sā sāvikaraṇa || 22 ||

mahendre ca mahāmerau malaye pāriyātrike |


vindhye ca mandarecaiva śrīgirau himaparvate || 23 ||

p. 82)

gaṃgātīre ca kālindī narmadātuṃga bhadrake |


sarasvatyāṃ payasvinyāṃ kāverī kanyakā taṭe || 24 ||
vārāṇasyādi puṇyeṣu kṣetradeśeṣu vā tathā |
samudragāyā nadyā vā tīre śuddhe mahāhrade || 25 ||

puṣpodyāne'thavā nityaṃ kṣīra vṛkṣasamīpake |


pāsāde ca maṭhe caiva śrotriyasya gṛhe sadā || 26 ||

śuddhadeśe manoramye mṛjādhikatale same |


maṇḍapaṃ kārayitvā tu viraktastaṃbhasaṃyutam || 27 ||

ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśastaṃbhameva vā |
vedīṃ kuryādviśeṣeṇa darpaṇodarasannibhām || 28 ||

p. 83)

athavā saṃkaṭasthāne yogyarūpeṇa kalpayet |


hastamātraṃ tadutsedhaṃ ratnimātramathāpi vā || 29 ||

tālamātreṇa vā kuryādupavedī samanvitam |


caturaṃgulamutsedhaṃ vistāraṃ dvyaṃgulaṃ bhavet || 30 ||

tryaṃgulaṃ vā dvyaṃgulaṃ vāpyutsedhaṃ saṃprakīrtitam |


atha hastadvihastaṃ vā vedīṃ kuryādvicakṣaṇaḥ || 31 ||

agnikuṇḍaṃ tu kartavyaṃ caturaśraṃ tu pūrvakaiḥ |


mekhalāyoni saṃyuktaṃ nābhiyuktaṃ manoharam || 32 ||

sarvalakṣaṇasaṃyuktaṃ vṛttakuṇḍamathāpi vā |
gomayālepanaṃ kuryāddarbhamālābhirāvṛtam || 33 ||

vitānadhvaja saṃyuktaṃ muktādāmairalaṃkṛtam |


puṣpamālāsamākīrṇaṃ taraṃgeṇa niveṣṭayet || 34 ||

staṃbhāni veṣṭayettatra maṇḍalaṃ vardhayet kramāt |


śvetaraktaṃ tathā śyāmaṃ pītaṃ kṛṣṇaṃ ca varṇakam || 35 ||

bhaktyā tu śraddhayāhyevaṃ muktādyaiḥ paṃcaratnakaiḥ |


sphaṭikairjāti liṃgotthairharidāraissajāmikaiḥ || 36 ||

añjanaiścūrṇanikaraiḥ paṃcabhirvā vidhānavit |


śvetaṃ syācchālipiṣṭena raktamiṣṭikayā tathā || 37 ||

śyāmākañcaṃ śākacūrṇaṃ pītaṃ hāridrameva vā |


tuṣāṃgārabhavaṃ kṛṣṇaṃ pañcacūrṇena vā punaḥ || 38 ||

p. 85)

śvetaṃ tu taṇḍulaṃ proktaṃ dhātunā rañjitaṃ tataḥ |


raktavarṇamidaṃ jñeyaṃ munipatrasya sārayuk || 39 ||

śyāmaṃ tadeva mudgairvā rājamāṣaistu kṛṣṇakam |


evaṃ bhūtairyathā labdhairdeśikendra purassaraiḥ || 40 ||

śālipiṣṭārdrakārpāsa sūtreṇa ca padaṃ nyaset |


pūrvādi paścimāntaṃ tu trayastriṃśannyaset kramāt || 41 ||

dakṣiṇottarasūtraṃ tu trayastriṃśadbhavet punaḥ |


punarviṃśati saṃyukta sahasra padapaṃktikam || 42 ||

ṣaṭtriṃśattu padaṃ tatra madhye padmaṃ prakalpayet |


aṣṭapatrasamāyuktaṃ karṇikākesarojvalam || 43 ||

p. 86)

tattribhāgaika bhāgaṃ tu karṇikākesarāṇi vai |


karṇikā pītavarṇena raktavarṇena kesarān || 44 ||

mūle ca tattadagre ca śvetavarṇena lekhayet |


karṇikābījasaṃyuktaṃ śvetaraktasamanvitam || 45 ||

dalāṣṭakaṃ tathā cakraṃ rekhāśvetena lekhayet |


kṛṣṇena tadanujñeyaṃ vṛttaṃ śvetamiti smṛtam || 46 ||

pūrva kuṃkuma liṃgantu dakṣiṇe kṛṣṇaliṃgakam |


uttare hemaliṅgantu śvetaliṃgantu paścime || 47 ||

āgneya diśi tadvarṇaṃ latayālaṃkṛtaṃ bhavet |


nair-ṛtyāṃ śyāmavarṇābhāṃ vāyavyāṃ kṛṣṇavarṇikām || 48 ||

p. 87)

aiśānyāṃ vratatiṃ śuklāṃ padmāgrāntāṃ prakalpayet |


avaśiṣṭaṃ yadaikatrāpyupa liṃgāṃśca svastikān || 49 ||

śeṣāṇyanyāni sarvāṇi yuktyā varṇāni kalpayet |


tadā liṃgodbhavaṃ hetan maṇḍalaṃ parikīrtitam || 50 ||

deśikastārasaṃyuktaḥ karārdhyāmbu samanvitaḥ |


dvārādhipārcanaṃ kṛtvā dehalīvighnamutsaret || 51 ||

tatrāstraṃ vinyaseduccaṃ svāsane saṃsthito guruḥ |


bhūtaśuddhiṃ purā kṛtvā cāntaraṃge yajetpunaḥ || 52 ||

siddhārtha taṇḍulatilaṃ sumaṃ dūrvā kuśodakam |


kṣīranīraṃ yavaṃ caiva viśeṣācca vidhīyate || 53 ||

p. 88)

tadarghya vāribhiśśuddhirdravyāṇāṃ ca vidhīyate |


tilakaṃ svāsanaṃ caivamātmanaśca viśuddhaye || 54 ||

pūrvavatpūjitaṃ mantraṃ saṃśuddhiḥ pañcagavyakaiḥ |


vikīrya dravyamevaṃ hi lājacandana bhasmabhiḥ || 55 ||

śuddhāśca kuśadūrvairvā kevalaṃ śuddhalājayuk |


astrajaptābhisaṃyuktā nastrāṃbu prokṣitāṃstathā || 56 ||

varṇābhānvarṇitāṃścaiva nānā praharaṇopamān |


pratyūhadhvaṃsakānetān kṛtvā vā nandikeśvara || 57 ||

ṣaṭtriṃśaddarbhamantreṇa kṛtāṃ hālena mānitām |


śivahetyā saptajaptāṃ veṇuvāthāsi rūpiṇīm || 58 ||

p. 89)

manasādhyā deveśaṃ sṛṣṭyā dhyānaṃ yathepsitam |


śivaṃ ca niṣkalaṃ nyasya śivohamiti bhāvayet || 59 ||

śvetoṣṇīṣaṃ nyasenmūrdhni mūlamantrābhimantritam |


uttarīyaṃ tu gāyatryā sadyojātena vāsasam || 60 ||

karpūrakṣoda saṃyuktaiścandanaiḥ kuṃkumaistathā |


bhasmanā gandhayuktena svātmānaṃ bhūṣaṇaistathā || 61 ||

parikuryādviśeṣeṇa deśikotyantanirmalaiḥ |
kṣaumaiśca vastraiśśuddhaiśca vividhābharaṇādibhiḥ || 62 ||

kuryāddakṣiṇa hastena svairgandhairmaṇḍalaṃ kuru |


tasminnīśaṃ samabhyarcya śivahastaṃ prakalpayet || 63 ||

p. 90)

śivamantreṇa taṃ nyastvā tejiṣṭho nijamastake |


īśādabhinnamātmānaṃ kartāraṃ bhāvayettadā || 64 ||

sākṣibhūto nirīkṣeta karmāṇyapi ca maṇḍale |


kuṃbhe makhaṃ pālayati vahnyādhikaraṇaṃ tathā || 65 ||

pāśaughamocanaṃ kuryācchiṣye tatra viśeṣataḥ |


svasminnati gṛhīteti pañcādhāre maheśvaraḥ || 66 ||

ahaṃ sa so'hameveti kuryādbhāvaṃ sthiraṃ tathā |


nair-ṛtyāmu śiṣṭyā sthitvā jñānakṛpāṇa yuk || 67 ||

yajñadhāmnokṣayedarghyaṃ vāribhiḥ pañcagavyakaiḥ |


catuṣpathānta saṃskārairīkṣaṇādyaissusaṃyutaḥ || 68 ||

p. 91)

śuddhiṃ kuryādviśeṣeṇa deśiko'pīśa vigrahaḥ |


tatra vikṣipta vikirāt kuśakūrcānsamūhayet || 69 ||

aiśe harati vardhanyā svāsanāya ca tānkṣipet |


maṇḍalasyeśa digbhāge sthaṇḍilaṃ caturaśrakam || 70 ||

droṇairapi tadardhairvā tadardhairbrīhibhistu vā |


brīhyardhaṃ taṇḍulaṃ proktaṃ taṇḍulārdhaṃ tilaṃ smṛtam || 71 ||

ekakuṃbhasya mānaṃ tadanyakuṃbhaṃ vivṛddhaye |


sarvalakṣaṇasaṃyuktaṃ sarvadoṣavivarjitam || 72 ||

haimaṃ rajatakuṃbhaṃ vā tāmraṃ mṛṇmayameva vā |


śivakuṃbhaṃ kuṃbhamevamanyatkalaśameva vā || 73 ||

p. 92)

trisūkti yukti sūtreṇa dvijadṛṣṭipadā vṛtam |


caturhastaṃ trihastaṃ vā dvihastaṃ caikahastakam || 74 ||

kṛtvā sthaṇḍilameva tu madhye pāliṃ prakalpayet |


dalāṣṭakasamopetaṃ karṇikākesarojvalam || 75 ||

catuṣpadasamāyuktaṃ bāhyekā varaṇānvitam |


pūrvottarātridarbhaiśca pūrvādikramaśo nyaset || 76 ||

sahadevyaikapatrantu bhadraṃ vaikaṃkataṃ tathā |


viṣṇukrāntiśca pañcaite pañcauṣadhamiti smṛtam || 77 ||
suśālikodravaiścaiva yavanīvāra veṇukam |
ete pañcayavāḥ proktāḥ kuṃbheṣvetānsamarpayet || 78 ||

p. 93)

parvate ca taṭāke vā samudre vṛṣaśṛṃgake |


kṣetre pañca mṛdogrāhyāḥ krameṇaiva tu nikṣipet || 79 ||

muktā māṇikya vaiḍūrya puṣya vajra pravālakān |


indranīlaṃ ca gomedaṃ tathā marakataṃ tviti || 80 ||

navaratnamidaṃ proktaṃ śivakuṃbhādiṣu nyaset |


hemakuṃbhaṃ ca nikṣipya navavastraiśca veṣṭayet || 81 ||

kūrcaṃ sarveṣu nikṣipya cūtapatraṃ mukhe kṣipet |


mātuluṃga phalaiścaiva pūrvasyāṃ śobhanāstathā || 82 ||

nair-ṛtyāṃ vasudevāṃśca lakṣmīṃ dvāre prapūjayet |


vāruṇyāṃ saṃmukhī raktaiḥ pūrayantī makhālayam || 83 ||

p. 94)

arcayenmaṇḍapākārān hṛdā dhyātvā samāhitaḥ |


maṇḍapasyottare bhāge pūjayecchivamavyayam || 84 ||

atha snātaṃ viśuddhaṃ ca śuddhavastraiśca saṃyutam |


nirāhāraṃ ca śraddhāluṃ śiṣyamagre nidhāpya ca || 85 ||

akrodhaṃ bhaktiviśvāsaṃ gurvājñāpālanaṃ tathā |


gurudroha śivadroha samayadrohavartinam || 86 ||

adīkṣitamabandhutvāt kṛtaghnamavivekinam |
gurudoṣāvalokaṃ ca svadoṣānavalokinam || 87 ||

aṣṭautāṃśca na kurvīta tyajyāśca śapathaṃ bhavet |


śiṣyamevaṃ vidhaṃ vāpi śāsayitvā tu deśikaḥ || 88 ||

p. 95)

prokṣayecchaṃkhatīrthena divyadaṣṭyāvalokayet |
vajrāsano parinyasya sarvālaṃkāra saṃyutam || 89 ||

pāśastohaṃ prakartavyaṃ jīvāntaṃ vahni saṃyutam |


piṃgalādi samāyuktaṃ bindunāda samanvitam || 90 ||

kūṭākṣaradvitīyaṃ tu māyānalasamanvitam |

hrīṃ hrīṃ hrīṃ

agnimaṇḍalamadhye tu raśmijvālāsamākulam || 91 ||

kālaveṣṭakatadbhāvaṃ guhyadvāre suyojitam |


cakṣurbhūtassadāmantraṃ pāśastobho vidhīyate || 92 ||

kṣurikāstraṃ samuccārya pāśacchedantu kārayet |


sadācāryaḥ prasannātmā tvekacittassamāhitaḥ || 93 ||

p. 96)
astramaṃtraṃ samuccārya prokṣayecchiṣya vigrahe |
tasmāddakṣiṇahaste tu rakṣāsūtraṃ prakalpayet || 94 ||

uttarābhimukhaṃ kṛtvā naiṣṭhikaṃ kūṭikāsanam |


bhautikaṃ pūrvadigvaktraṃ paścimāsyamathāpi vā || 95 ||

taṇḍulaistatkaraṃ kuryāt rakṣāsūtraṃ tu bhasmanā |


abhimantrya guruṃ pūjya savyāṃguṣṭha vivarjitam || 96 ||

tattantu triguṇīkṛtya śiṣyahastaṃ ca bandhayet |


kavace naiva tadgranthiṃ bhasmanā rakṣaṇaṃ bhavet || 97 ||

brahmādikāraṇānpūjya hṛdayenaiva tatra vai |


naiṣṭhike tvīśamantreṇa bhautike puruṣādibhiḥ || 98 ||

p. 97)

viprādīnāṃ ca kartavyamupavītaṃ yathākramam |


maṇḍala nyāsapūjāṃ ca tataḥ kuryāttu deśikaḥ || 99 ||

uttarābhimukho bhūtvā padmamadhye śivaṃ yajet |


īśānaṃ tatra vinyasya pūrve tatpuruṣaṃ yajet || 100 ||

aghoraṃ dakṣiṇe bhāge vāmadevaṃ tu cottare |


sadyaṃ paścimadigbhāge pañcabrahma nyasetkramāt || 101 ||

hṛdaye vinyasedvahniṃ dale nair-ṛtyake śiraḥ |


vāyavyāṃ ca śikhā proktāpyaiśānyāṃ kavacaṃ yathā || 102 ||

karṇikāyāṃ purobhāge netranyāso viśeṣataḥ |


anantādyaṣṭavidyeśā naṣṭāśāsu yajetkramāt || 103 ||

p. 98)

dharmajñānaṃ ca vairāgyaṃ aiśvaryaṃ ca tathaiva ca |


aṃgavidyeśvarāṇāṃ ca madhye vahnyadikoṇake || 104 ||

vinyasyaivaṃ prasannātmā paścātkuṃbhārcanaṃ bhavet |


vardhanīmīśadik saṃsthāṃ siṃhasthāṃ khaḍgarūpiṇīm || 105 ||

astreṇa tāṃ yajetpaścāt praṇavādyāsanasthitām |


vāhanāyudhadīptāṃśca dikṣu śakrādiṣu sthitān || 106 ||

viṣṇvantāndaśa saṃpūjya namaskāraiḥ svanāmabhiḥ |


tāṃ vardhanīṃ samādāya kuṃbhāgrānugamonmukhīm || 107 ||

avicchinnāmbudhārāṃ ca bhrāmayecca pradakṣiṇīm |


makhamaṇḍaparakṣārthaṃ mūlamantraṃ samuccaran || 108 ||

p. 99)

śivājñāṃ lokapālebhyaḥ śrāvayeddeśikottamaḥ |


dhṛtvā kuṃbhe yajedetān pūjārthaṃ nandikeśvara || 109 ||

paścātsthirāsanaṃ kuṃbhe pūjayetsvāṃgamīśvaram |


śauṇḍyaṃ vinyasya cādhvānaṃ vardhanyāṃ cāstramarcayet || 110 ||

oṃ astrāsanāya huṃ phaṇṇamaḥ | oṃ astra mūrtaye huṃ phaṇṇamaḥ | oṃ


klīṃ ślīṃ pāśupatāstrāya huṃphaṇṇamaḥ | oṃ śirase huṃ phaṇṇamaḥ |
oṃ śikhāyai huṃ phaṇṇamaḥ | oṃ śrūṃ kavacāya huṃ phaṇṇamaḥ | oṃ
netratrayāyai huṃ phaṇṇamaḥ | oṃ huṃ astrāya huṃ phaṇṇamaḥ |

p. 100)

sahasrādityasaṃkāśaṃ yugāntābhra samasvanam |


caturbhujaṃ caturvaktraṃ prativaktraṃ trilocanam || 111 ||

nāgayajñopavītaṃ ca pradīptavadanaṃ sadā |


śaktimudgaraśūlāgni hastaṃ candrārdhaśekharam || 112 ||

yoniliṃgasamāyāmaṃ prakuryādyonimudrayā |
aṃguṣṭhena spṛśetkuṃbhaṃ hṛdā muṣṭyā tu vardhanīm || 113 ||

bhogamokṣāya muṣṭyātāṃ saṃspṛśennandikeśvara |


jvalajjvālānalaprakhyaṃ kṣamūrdhva susaṃyutam || 114 ||

jñānāsiṃ nair-ṛte pūjya kuṃbhopari śivaṃ yajet |


īśānaṃ śivakuṃbhaṃ ca puruṣaṃ pūrvakuṃbhake || 115 ||

p. 101)

aghoraṃ dakṣiṇe kuṃbhe vāmadevaṃ tu cottare |


sadyaṃ paścimakuṃbhaṃ tu pūjayennandikeśvara || 116 ||

tadbahiścāṣṭakuṃbheṣu pūjayennarmadāṃ punaḥ |


dakṣiṇe kanyakāṃ pūjya vāruṇyāṃ ca samudrikām || 117 ||

gaṃgāmuttarakuṃbhe ca yamunāṃ vahnikuṃbhake |


sarasvatīṃ ca nair-ṛtyāṃ kāberīṃ vāyukuṃbhake || 118 ||

aiśānyāṃ tuṃgabhadrāṃ ca pūjayecca yathā kramam |


āvāhana visargāntaṃ oṃ hāṃ yuktaṃ svanāmabhiḥ || 119 ||

namaskārāntamantraiśca pūjayettīrthamātṛkāḥ |
oṃ yathā kṛtaṃ yatnena bhagavanmukhamandiram || 120 ||

p. 102)

vaṇīyaṃ vaṃ jagannāthā sarvādhvaradhurantathā |


oṃkārasthaṃ caturbāhuṃ vighneśaṃ nair-ṛte yajet || 121 ||

vāyavye ṣaṇmukhaṃ pūjya yathārhaṃ deśikaḥ kramāt |


candaneṣu samāyuktaṃ vāribhiḥ kṛtamaṇḍale || 122 ||

sthaṇḍilādbahirevaṃ tu saṃpūjya vidhinātataḥ |


sthaṇḍilātsapatirmadhye sa vistāraṃ ca pūjayet || 123 ||

tatrānujñāṃ samādāya gacchetsārpeṇa deśikaḥ |


mantrāṇāṃ tṛptaye caiva kuṇḍapārśvaṃ vajedguruḥ || 124 ||

viktāsanamāsīno śrutagandhārkavāri ca |
sarvaṃ vāme ca vinyasya samiddarbhatilādikam || 125 ||

p. 103)

kuṇḍāgni sruksruvājyaṃ ca saṃskāraṃ pūrvavadbhavet |


agnyūrdhvamukhamadhye ca śivaṃ saṃpūjyadeśikaḥ || 126 ||
svamūrtau maṇḍale caiva śivakuṃbhegniśiṣyayoḥ |
sṛṣṭikrameṇa vinyasya śodhyā'dhvānaṃ yathāvidhi || 127 ||

mukhanāmāgnijihvānāṃ jvālānāṃ lakṣaṇaṃ śṛṇu |


kuṇḍamānaṃ mukhaṃ jñātvā hṛdayenāhutirbhavet || 128 ||

śiṣya saṃskārahīnaṃ ca nityahomaṃ ca paścime |


uttare puṣṭi saubhāgya vaśyākarṣaṇa śāntike || 129 ||

pāśānāṃ tu viśuddhau hi homakarmavidhīyate |


astrāñjanapadālepā gulikāstvabhilāṣaṇe || 130 ||

p. 104)

chātrasaṃjananārthaṃ ca pūrvavaktre yajedguruḥ |


staṃbhanoccāṭanaṃ caiva māraṇaṃ dakṣiṇe bhavet || 131 ||

prāyaścittāhutistatra muktaye cordhva vaktrake |


hiraṇyā kanakā raktā kṛṣṇā caiva tu suprabhā || 132 ||

atiraktā bahurūpā saptajihvāḥ prakīrtitāḥ |


aiśendra vahni nair-ṛtyā vāruṇīdikpatikramāt || 133 ||

hiraṇyādyāścatasrastu ṣaṭsthitā raktagarbhakāḥ |


bahurūpā madhyataḥ sthitvā dakṣiṇottaragāminī || 134 ||

hiraṇyā drutahemābhā kanakā vajrarūpiṇī |


raktāruṇasamābhāsā kṛṣṇā nīlamaṇidyutiḥ || 135 ||

p. 105)

suprabhā mauktika jyoti ratiraktā parāgavat |


bahurūpā śaraccandra candrakāntasamaprabhā || 136 ||

pratyekaṃ kāmyabhedena jihvābhedo vidhīyate |


hiraṇyākarṣaṇe vaśye staṃbhane kanakā bhavet || 137 ||

śatru vidveṣa mohe ca raktā kṛṣṇā tu māraṇe |


suprabhā śānti puṇyādau suraktoccāṭane bhavet || 138 ||

ekaikavaktre rūpā tu sarvābhīṣṭapradāyinī |


abhīṣṭavaktre jihvānāṃ hore ceyaṃ vidhīyate || 139 ||

virephāvāttimau māsau rephā ṣaṣṭhasvarasthitau |


indubindu śikhāyuktau jihvā bījānyanukramāt || 140 ||

p. 106)

śāntike pauṣṭike homaṃ madhukṣīraikṣavādibhiḥ |


kīlālasantu puṇyāhamābhicāre viśeṣataḥ || 141 ||

kandakairlavaṇaistakra rājikā paratailakaiḥ |


kāraskārādanujṛṃbhiḥ samidbhiḥ kathamantrakaiḥ || 142 ||

karpūrajaleya vidyādharaphalāptaye |
anyathāna juhuyātsādhakottamaḥ || 143 ||

yakṣiṇīsiddhikāmastu kadambakalikāṃ hunet |


cakravartitvalābhāya padmairmuktādi saṃpade || 144 ||
ārogyakāmī dūrvābhiḥ sarvaprāṇivaśīkṛte |
priyaṃhuraṃ vā puṣpāṇi samāhitamanā hunet || 145 ||

p. 107)

chinnodbhavaissamadhurairjuhuyātsadya eva hi |
āmrapallavahomena viṣamajvaraśāntidam || 146 ||

tadghṛtena sahārveṇa plutaṃ mṛtyuñjayaṃ bhavet |


asya mantraḥ | amukasya jvaraṃ nāśayajñaṃ sau vaṣaṭ
palāśakusumaiścaiva kavitvaṃ janayetkṣaṇāt || 147 ||

asya mantraḥ | vada vada vāgvādinīṃ svāhā |


pracetasaṃ jalebhyarcya vṛṣṭikāmo viśeṣataḥ || 148 ||

tilānaruṇamantreṇa vāmadevena homayet |


jagatsamastaṃ meghaughaiḥ iva saṃplāvayetsadā || 149 ||

bhedayettilahomena kṣaṇātpāśupatāṇunā |

p. 108)

asya mantraḥ | oṃ ślīṃ ślīṃ śuṃ huṃ phaṭ sphoṭaya sphoṭaya huṃphaṭ ||

saptabādhāñcaśāntyarthaṃ rudraśāntiṃ tilādibhiḥ || 150 ||

homaṃ sarvaṃ viśeṣeṇa sādhakāya nivedayet |


pūrvoktavidhinā caiva prakṛtaṃ vakṣyate kramāt || 151 ||

mūlenāṣṭaśataṃ hutvā daśāṃśaiścābhimantrakaiḥ |


plutamūlaṃ samuccārya dadyātpūrṇāhutiṃ kramāt || 152 ||

iti śiṣyaṃ praveśāya pratyekaṃ tu śataṃ hunet |


athavā sarvasaṃpatyai juhuyāddeśakālayoḥ || 153 ||

śubhāya durnimittānāṃ sunimittasya siddhaye |


mūlamantreṇa juhuyāt pratyekaṃ tu śatadvayam || 154 ||

p. 109)

śivādyastrāntamantrāṇāṃ svāhāntaṃ tarpaṇaṃ sakṛt |


śikhāsaṃ puṭitairmantrai huṃphaḍantaiśca dīpanam || 155 ||

oṃ hrīṃ śivāya svāhā iti tarpaṇe


oṃ hrīṃ hauṃ śivāya vauṣaḍityādi dīpanam |
sthālīṃ śivāṃbhasā śuddhāṃ kavacenāva guṇḍitām ||
śrīkaṇṭhādyaiḥ samālabdhāṃ badhnīyātkuṇḍamaṇḍale || 156 ||

kavacāstrajapta sandarbhaṃ pratyekantu śatadvayam |


vāriṇā maṇḍalaṃ kṛtvā dharmajñānādirāsanam || 157 ||

āvāhya mūrtiṃ mūrtīśaṃ dhyātaṃ puṣpaiḥ śivaṃ yajet |


evaṃ sthālyāṃgulaiḥ puṣpaiḥ pūjayeddeśikottamaḥ || 158 ||

nirīkṣaṇādiśuddhāyāṃ cullyāṃ kuṇḍasya lakṣaṇam |


huṃkārabīja yuktāyāḥ paścimasyāṃ viśeṣataḥ || 159 ||

p. 110)
dharmāya dharmarūpāyāmastraṃ tasyāṃ tu vinyaset |
tatra sthālīṃ samāropya śuddhāṃ kṣurika vāriṇā || 160 ||

vi ******** trāsāśca tu siddhaye |


astrābhijaptāṃ hāṃ kṛtvā gavyaprāsādamantritam || 161 ||

āmataṇḍulakṣīrājyaṃ śataṃ japtvā tu vinyaset |


prasṛteḥ paṃcasaṃyuktaṃ śiṣyaṃ prati gurūttamaḥ || 162 ||

trayādhikānāṃ śiṣyāṇāṃ prasṛtiṃ vardhayetkramāt |


pradhānaṃ cāgnimantreṇa pidhānaṃ kavacena tu || 163 ||

mūlena pūrvamukhyāṃśca carūṃścāru pacedguruḥ |


śivapādakadīpinyā succhinne cullimadhyataḥ || 164 ||

ājyena sruvamāpūrya svāhāntaṃ svāhṛtāṃ manum |


japtvā hutvā tataḥ taptvā ntakāraṇo guruḥ || 165 ||

p. 111)

culyadho maṇḍale darbhe astrajapte viśeṣataḥ |


sthālīṃ saṃsthāpya tāreṇa pidhāyāsyaṃ samantataḥ || 166 ||

ullekhanaṃ tataḥ kuryāllepanaṃ hṛdayāṇunā |


śītābhighāraṇaṃ prāpya śītalo bhavati kramāt || 167 ||

sakṛtsakṛdvauṣaḍanta sahitaṃ mantrapūrvakam |


homaṃ kuryātsudīptāgnau haviṣā nandikeśvara || 168 ||

saṃpātājyasya saṃsiddhe dharmādyāsana kalpite |


sruvaṃ nidhāya pāścātye kuṇḍamaṇḍalato guruḥ || 169 ||

sruveṇājyāhutiṃ kṛtvā saṃhitāmantra saṃyutam |


vidhūyātsruvamevaṃ ca punassaṃhitayā hunet || 170 ||

p. 112)

vaṣaḍantaṃ caruṃ kṛtvā sakṛdālabhya deśikaḥ |


dhenumudrāmṛtībhūtaṃ śāntyarthaṃ sthaṇḍilaṃ nayet || 171 ||

ājyaṃ tribhāgāṃ kuryācca devāgniśchānakāraṇam |


dikpālebhyaścaruṃ kuryātsamidājyatrayaṃ tataḥ || 172 ||

hṛdā dugdhaṃ namontena te naivācamanīyakam |


astramaṣṭottaraśataṃ hutvā pūrṇāhutiṃ hunet || 173 ||

kuṇḍataḥ pūrvabhāge vā śivakuṃbhasya pūrvakam |


mātṛnudbhagaṇādīnāṃ svanāmāntahṛdā tataḥ || 174 ||

antarbalividhānaṃ ca sidhyānnandikeśvara |
īśamadhyāpyalabdhākṣo bhāvayedekabhāvanaḥ || 175 ||

p. 113)

sarvādhvo parinistīrṇa sarvajñāti guṇairyutaḥ |


asmadadhvara siddhyarthaṃ adhiṣṭhātā mahādhvare || 176 ||

śivohaṃ bhāvayedasmān niṣkrāmedyāgamaṇḍapāt |


śuklamastropahāraṃ ca samasṛstrāṇu maṇḍale || 177 ||

prāṇavāsanake sṛksyātpūrvāgrayutadarbhake |
bhuktyai prāgānanaṃ kṛtvā muktyai cottaravaktrakam || 178 ||

pañcagavyaṃ kuśodaṃ ca prāśayettatra vai guruḥ |


paścādācamanaṃ kuryān mantrakarmavidhi kramāt || 179 ||

snānamevaṃ prakurvīta śivadṛṣṭyā valokayet |


utthāpyāsanataśśiṣyaṃ muktikāmaṃ viśeṣataḥ || 180 ||

p. 114)

pādādārabhya mūrdhāntaṃ divyadṛṣṭyā vilokayet |


mūrdhādi pādaparyantaṃ muktikāṃkṣī nirīkṣayet || 181 ||

śivataijasamāhātmyaṃ cintayannandikeśvara |
netrāṇāṃ saṃpradānena prasanno deśikottamaḥ || 182 ||

astrato parisaṃprokṣya mantrasnānaṃ ca siddhaye |


antarāyavināśārthaṃ bhasmasnānaṃ vidhīyate || 183 ||

pāśaughacchedanaṃ kuryād jñānakhaḍgena deśikaḥ |


mūrdhādi pādaparyantaṃ pārśvadvayamatha spṛśet || 184 ||

pāśāṃkuravināśārthaṃ bhūtyā snānaṃ viśeṣataḥ |


sṛṣṭisaṃhārayuktyā tu snāpayedastra bhasmanā || 185 ||

p. 115)

astrāṃbunā punaḥ prokṣya sakalīkaraṇāyatam |


ūrdhvaṃ nābheḥ kuśāgreṇa śodhayedastramuccaran || 186 ||

tridhā lābhe tatanmūlaiḥ pāpanāśāya nābhyadhaḥ |


pāśadvaividhyanāśāya labhedastreṇa sadguruḥ || 187 ||

śiṣyadehe śivāntāṃgaṃ śāsanaṃ ca nivedayet |


puṣpaiḥ śiṣyaṃ samārādhya netraṃ netreṇa vā hṛdā || 188 ||

daśāsahitu vastreṇa śuklenāveṣṭayenmukham |


śiṣyāṃjalipuṭe puṣpaṃ nikṣipya śvetavarṇakam || 189 ||

aruṇaṃ bhaktikāmaḥ syāttathaivāñjalike kṣipet |


vatkaradvayamādāya deśikāgre vrajetkramāt || 190 ||

p. 116)

śivasya dakṣiṇe bhāge pradakṣiṇamamuṃ nayet |


praṇavāsanake nyastvā varṇādhvānaṃ niveśayet || 191 ||

śiṣyasya hṛdayāṃbhoje mūrtipādābjalakṣaṇam |


ātmānaṃ vinyasetpaścācchiṣyadehaṃ viśodhayet || 192 ||

saṃhāramevoccairevaṃ tataḥ śuddhacaritrake |


nyāsaṃ kṛtvā śivaṃ dhyātvā punaścainaṃ prapūjayet || 193 ||

prācīnamukhaśiṣyasya śivamantreṇa mastake |


rudre ca pada tvarthaṃ śivahastaṃ ca dāpayet || 194 ||
maṇḍale kṣepayetpuṣpaṃ paścādandhamadhityajet |
tatpādasthānamālokya dadyācchiṣyasya nāma ca || 195 ||

p. 117)

devāntaṃ sarvajātīnāṃ nāmadheya vidhirbhavet |


brahmakṣatriyajātīnāṃ śivāntaṃ nāmadheyakam || 196 ||

gaṇāntaṃ vā bhave devamanyeṣāṃ pitṛvadbhavet |


naiṣṭhikasya viśeṣeṇa jātibhedaṃ na cintayet || 197 ||

akāraśca ikāraśca ukāraśca tathaiva ca |


ekāraśca tathokāraḥ paṃcasvaramidaṃ bhavet || 198 ||

āyurārogyalakṣmīṃ ca kṣayaṃ maraṇameva ca |


yathāsaṃkhyaṃ bhavetsiddhistasmānnaivavicārayet || 199 ||

śiṣyapūrvābhidhānasya nāmādyakṣaraniścayam |
jñātvāyurāditritaye teṣāmekantu dāpayet || 200 ||

p. 118)

kṣayamāraṇakāriṇyau dvaucāpi parivarjayet |


dadyānnāma ca śiṣyāṇāṃ svecchayā vā gurūttamaḥ || 201 ||

bhaktānāṃ ca gaṇānāṃ ca nāmadheyamathāpi vā |


aṃganā ca viśeṣeṇa śaktināma ca dāpayet || 202 ||

sthaṇḍīlīkaraṇaṃ kṛtya śaktirūpi ca vardhanīm |


vahnīśañca guruñcaiva praṇatiṃ kārayedguruḥ || 203 ||

uttarābhimukhaṃ śiṣyaṃ svasya dakṣiṇa pārśvagam |


āsanopari saṃsthāpya śiṣyadakṣiṇakarṇake || 204 ||

mūlamantramupāditya vāmakarṇe sadāśivam |


maheśaṃ vimukhaṃ caivaṃ sarvapāpavināśanam || 205 ||

p. 119)

suṣumnā madhyamaṃ mūlamiḍāyāntu sadāśivam |


piṃgalāyāṃ maheśaṃ ca śiṣyadehe vibhāvayet || 206 ||

tanmūlaṃ gurujaṃghāyāṃ nidhāya vidhinā tataḥ |


śiṣyasya hṛdayaṃ gatvā mūlamantreṇa recayet || 207 ||

pūrakeṇa samāgatya svakīyaṃ hṛdayāṇuṇā |


punaḥ śivāgnināpatyannāḍī sandhānamucyate || 208 ||

sānnidhyārthaṃ hṛdā hutvā tritaye nandikeśvara |


mūlena ca śataṃ hutvā śivahastaṃ sthiraṃ bhavet || 209 ||

śiṣyapāṇidvaye puṣpaiḥ śubhairāpūryadeśikaḥ |


uttare pūjite liṃgaṃ vilokya kusumāni vai || 210 ||

p. 120)

nikṣipya pādamūle ca daṇḍavatpraṇamedbhuvi |


śarīramarthaṃ prāṇaṃ ca sadgurubhyo nivedayet || 211 ||
vinītaṃ śiṣyamācāryaḥ karuṇādavalokayet |
madīyājñā prasādena kartavyaṃ tritayaṃ tu tat || 212 ||

dānadharma tapaścaryāḥ kuruṣveti vadedguruḥ |


maṭhaṃ vṛkṣaṃ ca gotraṃ ca gocaraṃ ca tathaiva ca || 213 ||

santānaṃ paṃcakaṃ caivamevaṃ śiṣyāya sadguruḥ |


maṭhamāmardakaṃ vṛkṣaṃ vaṭaṃ gotraṃ tathaiva ca || 214 ||

śuddhaṃ tatvaṃ samākhyātaṃ gocaraṃ śiṣyamucyate |


santānaṃ nandikeśākhyaṃ śrāvayecchiṣyakānprati || 215 ||

p. 121)

prokṣayetkuṃbhatoyādīn tattanmantreṇa deśikaḥ |

iti cintya viśvasādākhye kriyāsamayadīkṣāvidhirnāma aṣṭamaḥ paṭalaḥ ||

śrīnandikeśvaraḥ |

sandhyopāstiṃ ca deveśa praṇatārtivināśana |


kṛpayā māṃ samālokya vadasva vadatāṃvara || 1 ||

īśvara uvāca |

brāhme muhūrte utthāya vaktā codaṅmukhasthitaḥ |


guruṃ pādāmbujadvandvaṃ saṃcintya gurumaṇḍale || 2 ||

p. 122)

mūlamantraṃ ca jihvāgre namaskṛtya prasannadhīḥ |


niṣkaṃpadīpavaddhyātvā śivaṃ hṛdaya paṃkaje || 3 ||

kartavyaṃ śubhakāryāṇi cintayitvā samāhitaḥ |


utthāya ca bahirgatvā daṇḍapāṇikamaṇḍaluḥ || 4 ||

yogyadeśe samāgatya śiṣyairdaṇḍakamaṇḍalū |


vidhāyāvaśyakaṃ kāryaṃ yogyaṃ deśādhikaṃ kramāt || 5 ||

devālayasamīpe tu goṣṭhe rūpe catuṣpathe |


bhasmasthāne surodyāde caityavṛkṣasamīpake || 6 ||

jalāvāse dvijāvāse mārivāse śmaśānake |


anyajātisamīpe tu setau valmīkake'pi vā || 7 ||

p. 123)

āvāsa pārśve'pi kṛṣṇakṣetre viśeṣataḥ |


nandīgomayapāṣāṇa mūtrāsthiyuta bhūtale || 8 ||

parvate ca na kartavyaṃ malamūtra visarjanam |


skandhe vā karṇamūle vā yajñasūtraṃ ca vinyaset || 9 ||

veṣṭayitvā śirastatra ṛjukāyo na vāpayet |


bhūtale tṛṇamādhāya ardhādvātha vilokayet || 10 ||
raviṃ dakṣiṇataḥ kṛtvā viṇmūtrau tau visarjayet |
nāsāgra dṛṣṭisaṃyukto diśaścānavalokayan || 11 ||

niṣṭhīvanaṃ dvijātīnāṃ taṃ deśaṃ na vidhīyate |


asnāgomayapāṣāṇa dārubhirgatamārjanam || 12 ||

p. 124)

na kartavyaṃ na kartavyaṃ tatraiva tṛṇaloṣṭhakaiḥ |


meḍhraṃ vāmena saṃgṛhya śuddhamṛtsnāṃ ca dakṣiṇe || 13 ||

grāmamadhye tarormūle setau valmīkasaṃbhavāḥ |


varjayitvā mṛdassarvāḥ tisṝḥ kāmī viśeṣataḥ || 14 ||

toyatīraṃ samāgatya samyak śaucaṃ samācaret |


sakṛddhātrī phalasamāṃ mṛdaṃ madhyajalaistataḥ || 15 ||

liṃgasyaikāṃ gude pañca vāmahaste daśāvṛtiḥ |


hastadvaye saptavṛttiṃ jalairmṛjyādubhau bhujau || 16 ||

yāvadbhāvasya saṃśuddhiḥ tāvacchocaṃ samācaret |


na vinābhāva saṃśuddhiḥ samyak śuddhiritīritā || 17 ||

p. 125)

praviśya kūladeśaṃ tu pādau hastau viśodhayet |


ekaṃ yāmaṃ samāyojya kṣālayecchuddhavāriṇā || 18 ||

dakṣiṇāṃghriṃ sthale kṣipya vāmapādaṃ jale nyaset |


pāṇiṃ gokarṇavatkṛtvā māṣamagnaṃ jalaṃ pibet || 19 ||

dvitīyaṃ ca tṛtīyaṃ ca pibedambu yathāvidhi |


dantānāṃ śodhanaṃ paścānmanuṣyāṇāṃ viśeṣataḥ || 20 ||

samacchedaṃ dṛḍhaṃ śuddhaṃ sāndrasatvagaparvakam |


kaniṣṭhānāhasaṃyuktaṃ dantakāṣṭhasya lakṣaṇam || 21 ||

aṣṭāṃgulaṃ naiṣṭhikānāṃ bhautikānāṃ daśāṃgulam |


śirīṣaciribilvottha karañja khadirārjunaiḥ || 22 ||

p. 126)

naiṣṭhikānāmiti proktaṃ bhautikānāṃ vidhīyate |


āmrāpāmārgakhadira plakṣacampaka saṃbhavaiḥ || 23 ||

jambūkapitthamedaiśca mādhavairvraṇaropaṇaiḥ |
vālikerotthajāśokaiḥ pāvanaiḥ patrakairapi || 24 ||

vāribhī ravi saṃkhyātairgaṇḍūṣairāsya śodhanam |


eraṇḍaśigruvānīravelu paiśācabhakṣaṇaiḥ || 25 ||

chātrī netrayavakṣīrī nimbakāśāṃgulīyakaiḥ |


lūśāṃgulitapolohairna kuryāddantadhāvanam || 26 ||

pratipatparvaṣaṣṭhīṣu navamīdaśamīṣvapi |
mumukṣośca viśeṣeṇa nityaṃ vaidantadhāvanam || 27 ||

p. 127)
jalasnānaṃ prakartavyaṃ sarvapāpaharaṃ śubham |
bahirantarviśuddhyarthaṃ śivejyāyogakāraṇam || 28 ||

sarvācārapradhānatvaṃ sarvaduḥsvapnanāśanam |
ālasyādau haridrānāṃ śūdrāṇāṃ ca kṣayaṃkaram || 29 ||

ūrjābalapradaṃ caiva dīpanaṃ puṣṭivardhanam |


śrīkaraṃ dīrghamāyuṣyaṃ sarvavaśyapradaṃ tathā || 30 ||

nadyāṃ taṭāke vāpyāṃ vā kūpe vāpi caturvidham |


kūpasnānaṃ na kartavyaṃ yadi nadyādyasaṃbhave || 31 ||

kūpāddaśaguṇaṃ vāpyāṃ vāpyā daśaguṇaṃ taṭam |


taṭāddaśaguṇaṃ nadyāṃ anantaphalamucyate || 32 ||

p. 128)

taṭākatīrthasadṛśaṃ madhyamaṃ kanyasaṃ punaḥ |


kuṇḍodaṃ ca nipātaṃ ca vāpisnānasamaṃ bhavet || 33 ||

alpaṃ vā bahulaṃ vāpi śivālayasamīpagam |


sarvatīrthāni tatsthāni śivaṃ gaṃgāvidhānataḥ || 34 ||

aṣṭāṃgulādadhaḥ khātvā mṛdaṃ mantreṇa tāṃ punaḥ |


hṛdayenaiva saṃgṛhya punastenaiva citrakam || 35 ||

nidhāya paścānmṛtsnāpi tatastīraṃ samāviśet |


śiromantreṇa tāṃ mṛtsnāṃ nidhāyāstreṇa śodhayet || 36 ||

śikhāmuddhṛtya śikhayā kavacena tridhā bhavet |


prakṣālya nābhipādāntamekāntaṃ śikhayā punaḥ || 37 ||

p. 129)

madhyāṃśamastra saṃdīptāmādāya padamastakam |


sarvāṃgaṃ ca trirālabhya niruddhyākṣāṇi sarvaśaḥ || 38 ||

hastābhyāṃ jalanirmagnaḥ prāṇānāyamya saṃyataḥ |


āsīta hṛdi kālāgni samamastraṃ karaṃ tadā || 39 ||

jalasnānamidaṃ proktaṃ śuddhasnānaṃ tataḥ param |


jāhnavyādi mahātīrtheṣvākṛṣyāṃkuśamudrayā || 40 ||

āvāhya hṛdaye naiva mantreṇa snānamudrayā |


hṛdamuttaratastīrthaṃ ādāyānyāni vāriṇī || 41 ||

vāmahastatale kṛtvā bhāgatrayamudaṅmukhaḥ |


ekaṃ dakṣiṇabhāgastha maṃgamastrābhimaṃtritam || 42 ||

p. 130)

astreṇa saptadhā pūrvaṃ śivena daśa saumyagam |


evaṃ bhāgatrayaṃ kuryādastrajaptaṃ tadāharet || 43 ||

huṃphaḍantāstra mantreṇa daśadikṣu kṣipetkramāt |


uttarasthaṃ samādāya śivaṃ japtabhujaṃ kramāt || 44 ||

jalamadhye kṣipettantu śivatīrthamidaṃ bhavet |


aṃgajaptena sarvāṃgaṃ lepayedaṃgavidyayā || 45 ||
śīrṣādipādaparyantaṃ prathamaṃ dakṣiṇaṃ kṣipet |
catvāriṃ hṛdayādīni jalamadhye japetkramāt || 46 ||

pidhāya netrādyakṣāṇi pāṇibhyāṃ prāṇamārutam |


śivatīrthajale magnaḥ śivaṃ vā hṛdi saṃsmaran || 47 ||

p. 131)

candrārkarūpahastābhyāṃ secayetkuṃbhamudrayā |
vauṣaḍanta ṣaḍaṃgena juhuyācca muhurmuhuḥ || 48 ||

sādhakassādhakairmantrairjapāddaśāṃśa saṃkhyayā |
ke'bhiṣiñcetkramānnityaṃ amṛtāmbu vibhāvayet || 49 ||

ātmasaṃrakṣaṇārthāya sarvavighnopaśāntaye |
astrābhimantritaṃ toyamabhitaḥ pariṣecayet || 50 ||

athavā maṭhadeśe'pi kūpāduddhṛtavāribhiḥ |


kuṃbhe snānaṃ prakurvīta pūrvoktavidhimantrakaiḥ || 51 ||

mṛtkuṃbhāttāmrakuṃbhe tu snānaṃ śataguṇaṃ bhavet |


tāmrācchataguṇaṃ raupyaṃ rajatāddhaimakaṃ śatam || 52 ||

p. 132)

naiṣṭhike vāpi sāgnau vā gṛhe vāpi samaṃ bhavet |


cakravartyupacāreṇa sugandhāmalakādinā || 53 ||

yena kena prakāreṇa nityasnānaṃ na varjayet |


naiṣṭhikasyāpi kāṣāyamuttamaṃ śvetameva vā || 54 ||

hastaṃ vāpi dvihastaṃ vā kaupīnāyāmakaṃ bhavet |


dvādaśāṃgulavistāraṃ daśāṃgulamathāpi vā || 55 ||

etadvaśitvā veṣṭiṃ ca veṣṭayitvā viśeṣataḥ |


ācamya vidhivacchuddhaḥ tatvatraya samanvitaḥ || 56 ||

kākakaṃkakapotaiśca kukkuṭātāvaṭiṭṭibhaiḥ |
narairetādṛśaiścaiva kharoṣṭragrāmasūkaraiḥ || 57 ||

p. 133)

mṛgadhūrtaśvabhiścaiva tadudbhūtāṃgavairibhiḥ |
gurudravyāpahartā ca tattaddravyavināśibhiḥ || 58 ||

mahāpātakibhiścaiva kṛtaghnaiścānyaliṃgibhiḥ |
adīkṣitāśca sarve'pi taissaṃspṛṣṭairviśeṣataḥ || 59 ||

jalasnānaṃ prakurvīta pavane pavane tathā |


mantravicchuklasaṃparko nābherūrdhvaṃ karau vinā || 60 ||

evamuktaṃ jalasnānaṃ bhasmasnānamataḥ param |


vijayaṃ śrīkaraṃ puṇyaṃ sarvapāpavināśanam || 61 ||

asmākaṃ ca priyaṃ devyā vighneśaguhayorapi |


devānāṃ ca viśeṣeṇa daityānāṃ ca viśeṣataḥ || 62 ||

p. 134)
jalasnānātparaṃ bhasma pāśapaṃcakanāśanam |
bhasmasaṃsparśanārthāya jalasnānaṃ puroditam || 63 ||

ārdrajaṃ tu vadhaṃ siddhaṃ bhasmasnāna vivṛddhaye |


bhasmasnāna vihīnaṃ cejjantuhantṛtvamāvahet || 64 ||

bhasmasnānaviyukto hi bhakto natyatyate kvacit |


tasmātsarva prayatnena bhasmanā snānamiṣyate || 65 ||

tripuṇṭraṃ bhasmanāsnānaṃ naiṣṭhikasya viśeṣataḥ |


bhautikasya viśeṣeṇa tripuṇṭraṃ vidhinārdrataḥ || 66 ||

caturvidhaṃ tu tadbhasma kalpaṃ prathamamucyate |


anukalpaṃ dvitīyaṃ ca tṛtiyamupakalpakam || 67 ||

p. 135)

akalpaṃ tu caturthaṃ syātpūrva pūrvaṃ tathottamam |


varjyā vṛddhā vyādhitāśca durlakṣaṇayutāstathā || 68 ||

taṇakena vihīnā ca bālā maukhyavatīṃ vinā |


sulakṣaṇāṃ ca kapilāṃ raktāṃ śuklāṃ sitottarām || 69 ||

etāsāṃ gomayaṃ padmapatrehyambhodbhave tathā |


pālāśapatrake vāpi hastābhyāṃ vyomni dhārayet || 70 ||

goṣṭhe vā gomayaṃ grāhyaṃ sadyomantreṇa dhārayet |


uparyadhastathā kuryād visṛjenmadhyamaṃ punaḥ || 71 ||

golakākārakaṃ kuryād vāmadevādi mantravit |


aghoreṇa ca saṃśoṣya śuddhadeśe dahetpunaḥ || 72 ||

p. 136)

puruṣeṇa viśeṣeṇa navabhāṇḍe vinikṣipet |


karpūrośīra hrīberaketakaiścampakaistathā || 73 ||

damane deśamantreṇa japettasmādviśeṣataḥ |


anukalpaṃ tataścaiva śṛṇutvaṃ nandikeśvara || 74 ||

vane śuṣkaṃ śakṛdgṛhya kalpavatpūrvavadbhavet |


kuryātpūrvoktavidhinā bhavedbhasmopakalpakam || 75 ||

cūrṇaṃ kṛtvā tu saṃgṛhya gomūtraiḥ piṇḍavatkuru |


dagdhaṃ pūrvokta vidhinā bhavedbhasmopakalpakam || 76 ||

pūrvoktavidhi mutsṛjya kevalaṃ bhasmasādhanam |


saṃskāre piṇḍavatkuryādakalpamabhidhīyate || 77 ||

p. 137)

anyairāpāditaṃ bhasma akalpamiti pūjyate |


cāturvidhyamidaṃ proktaṃ sarvapāpanikṛntanam || 78 ||

kalpabhasma ca saṃgṛhya digbandhaṃ kārayettataḥ |


śeṣeṇa brahmamantreṇa mūrdhādyaṃgāni dhūlayet || 79 ||

kalpasnānamidaṃ proktaṃ śivasnānamataḥ param |


pañcabrahmaṣaḍaṃgādyairnivṛttyādyabhimantritam || 80 ||

īśānamūrdhni vinyasya mukhe tatpuruṣe nyaset |


aghoraṃ tu galaṃ nābhijāntvantaṃ vāmadevakam || 81 ||

sadyojātaṃ tu pādāntaṃ bhasmoddhūlavidhikramaḥ |


sadyojātena bāhūdvau mūlamantreṇa vaktrakam || 82 ||

p. 138)

śaṃkhatoyena mūlena bhasma vyāmiśraṇaṃ bhavet |


tripuṇṭraṃ kārayetpaścādbrahmaviṣṇuśivātmakam || 83 ||

dvātriṃśatsthānake vāpi ṣoḍaśasthānake'pi vā |


aṣṭasthāne tathā caiva pañcasthāne'pi yojayet || 84 ||

uttamāṃge lalāṭe ca karayornetrayostathā |


nāsāvaktra galeṣvevamaṃsadvayamataḥ param || 85 ||

korpare maṇibandhe ca hṛdaye pārśvayordvayoḥ |


nābhau guhyadvayoścaivamūrvoḥ sphig dvīdvijānunī || 86 ||

jaṃghādvaye vā pādau dvau dvātriṃśatsthānamuttamam |


amṛtyaṣṭau ca vidyeśāndikpālānvasubhissaha || 87 ||

p. 139)

dharo dhruvaśca somaśca āpaścaivāni lo'nalaḥ |


pratyūṣaśca prabhāsaśca ityaṣṭa vasavaḥ smṛtāḥ || 88 ||

eteṣāṃ vāmamantreṇa tripuṇṭraṃ sthāpayedbudhaḥ |


vidadhyāt ṣoḍaśasthāne tripuṇṭraṃ tu samāhitaḥ || 89 ||

śīrṣe karṇe lalāṭe ca kaṇṭhe cāṃsadvayorapi |


korpare maṇibandhe ca hṛdaye nābhipārśvake || 90 ||

pṛṣṭhe caivaṃ pratiṣṭhānaṃ japettatrādhi daivatān |


śivaśaktiṃ ca sādākhyamīśaṃ vidyākhyameva ca || 91 ||

vāmādi navaśaktiśca aśvinau ṣoḍaśa smṛtāḥ |


bāhudvaye ca hṛdaye nābhyāmūrvoryuge tathā || 92 ||

p. 140)

jānudvaye padoścaiva pṛṣṭhabhāgaṃ tu ṣoḍaśa |


teṣu sthāneṣvadhipakānyathāyogaṃ śṛṇuṣva tān || 93 ||

śivaḥ skandaśca candrārkau vighneśo viṣṇureva ca |


śrīścaiva hṛdaye deśe tathā nābhau prajāpatiḥ || 94 ||

nāgāśca nāgakanyāśca ubhayo ṛṣikanyakāḥ |


pādayośca samudrāśca tīrthāḥ pṛṣṭhe'pi cāstrakaḥ || 95 ||

evaṃ vā ṣoḍaśa dhyāyedaṣṭasthānāni cocyate |


śiraḥsthānaṃ lalāṭaṃ ca karṇadvayamataḥ param || 96 ||

aṃsadvayaṃ ca hṛdayaṃ nābhirityaṣṭamaṃ bhavet |


brahmā ca ṛṣayassapta devatāśca prakīrtitāḥ || 97 ||
p. 141)

athavā mastakaṃ bāhū hṛdayaṃ nābhireva ca |


pañca sthānānyamūnyāhuḥ paṃcamūrtiśca devatāḥ || 98 ||

gurudevāgnividyānāṃ sannidhau vājyadarśane |


mahāpātakayuktānāṃ kṛtaghnasyāpi darśane || 99 ||

aśuddhabhūtake mārge dhūlanaṃ na vidhīyate |


tasmādviśuddhadeśe'pi cāsane saṃsthitaḥ śuciḥ || 100 ||

uttarābhimukho bhūtvā maunī dhyātvā śivaṃ gurum |


paramāṇusamaṃ bhasma bhūmau na patitaṃ bhavet || 101 ||

tadvatsaṃgrāhya yatnena tripuṇṭroddhūlanaṃ bhavet |


sarvapāpa vinirmuktaḥ sarvaśuddhi samanvitaḥ || 102 ||

p. 142)

tasya darśanamātreṇa sarvapāpātpramucyate |


bahunātra kimuktena deśikekṣaṇasannidhau || 103 ||

anāyāsena pāpāni manovākkāyajānyapi |


tripuṇṭradhāraṇenaiva praṇaśyatyakhilānyapi || 104 ||

bhūtidhāraṇahīnasya tattajjñānena tatparaḥ |


na ca yogasamādhiśca na cejyā dānameva ca || 105 ||

tasmātsarva prayatnena bhasmanā snānamuttamam |


bhasmasaṃspṛṣṭahastena vāriṇā prokṣaṇaṃ param || 106 ||

dvijātyadīkṣitasparśe bhasmasnānaṃ vidhīyate |


paścātkaupīnamutsṛjya tālamudrāsamanvitaḥ || 107 ||

p. 143)

anyakaupīnamācchādya viktācamanaṃ bhavet |


atha māhendrakaṃ snānaṃ sūryāṃśusacivaissaha || 108 ||

ūrdhvabāhuḥ śivaṃ dhyāyaparassapta padāgatiḥ |


īśamantraṃ japangacched gurubhakti viśāradaḥ || 109 ||

vāyavyaṃ snānamevāhaṃ goravurodbhūtareṇubhiḥ |


puruṣaṃ kavacaṃ vāpi japansaptapadāvadhi || 110 ||

jalaissadyādibhirmantraiḥ mantrasnānaṃ bhavetpunaḥ |


mūlamantreṇa manasā prāṇāyāmasamanvitaḥ || 111 ||

mānasaṃ snānamevaṃ hi sarvatra vihitaṃ hi tat |


athācamanavidhiṃ vakṣye śṛṇutvaṃ nandikeśvara || 112 ||

p. 144)

pādaprakṣālanaṃ kṛtvā hastaṃ saṃśoddhya vāriṇā |


kukkuṭāsana saṃyuktaṃ pāṇiṃ gokarṇavadbhavet || 113 ||

jānvantasthita hastaśca phenabudbudavarjitā |


saṃgṛhyamāṣamagnāmbu savyapāṇipuṭena ca || 114 ||
saṃvīkṣyāṃ guṣṭhamūlasthaṃ brāhmatīrthena vāriṇā |
mantraśuddhiṃ purā kṛtvā cātmavidyāśivātmikā || 115 ||

tāraṃ prathamamuccāryā hāmātmasthaṃ tvayā svadhā |


etatprathamapānena saṃśuddhirnandikeśvara ! || 116 ||

ekatriṃśattatvaśuddhiḥ pṛthvyā māyāntu saṃyutā |


pūrvaṃ praṇavamuccārya hrīṃ tvayā tatvayā svadhā || 117 ||

p. 145)

evaṃ dvitīyapānena yatatva viśodhanam |


śuddhavidyeśasādākhyastritatvamiti kīrtitam || 118 ||

oṃkārāntaṃ taduccārya hrīṃ śivāya svadhātmanaḥ |


punastṛtīyapānena śaktitatvasya śodhanam || 119 ||

paṃcatriṃśattatvaśuddhirevamācamanena hi |
adharoṣṭhau dviḥ pramṛjyaṃ namo'ntaṃ hṛdayopari || 120 ||

dakṣiṇāṃguṣṭhamūlena tato jyeṣṭha kaniṣṭhikāḥ |


vihāya madhya saṃsthāpastisṛbhiḥ saṃspṛśeccatau || 121 ||

aṃguṣṭhatarjanyākramya prāṇasaṃsparśanaṃ kramāt |


trivāraṃ vāripānena tritatvasya priyaṃ bhavet || 122 ||

p. 146)

tathaiva śivabhaktānāṃ priyamāmnāyakeṣvapi |


atharvasāmayajuṣāmadharoṣṭha pramārjanāt || 123 ||

ṛgvedasya viśeṣeṇa śivabhaktasya tatpriyam |


madhyamāṃgulatrayeṇāpi cordhvādho mārjanaṃ bhavet || 124 ||

gaṇeśvarāṇāṃ prītiśca mūlamantreṇa mantriṇām |


mūlamantraṃ jalenaiva pādamūrdhāvapi spṛśet || 125 ||

dakṣiṇāṃ ca gaṇānāṃ ca priyaṃ bhavati sarvadā |


aṃguṣṭhānāmikāgreṇa netradvandvaṃ tathaiva ca || 126 ||

tārayuktāni bījena sūryācandramasoḥ priyam |


tarjanyaṃguṣṭhakenaiva pṛthvībījaṃ dhruvaṃ tathā || 127 ||

p. 147)

saṃyojyānāmikātsṛṣṭimasau prītiranuttamā |
vyomabījaṃ dhruvaṃ caiva kaniṣṭhāṃgulisaṃyutam || 128 ||

jelena karṇayoḥ sparśaṃ diśāṃ prītirbhavettadā |


tāravadbhavasaṃyuktā caturaṃgula mūrtibhiḥ || 129 ||

nābhisaṃsparśapaṃcaiva viṣṇoḥ prītikaraṃ bhavet |


dakṣahastatalenaiva hṛnmantraṃ tu samuccaran || 130 ||

hṛdi saṃsparśanādeva vahnirahnāya modate |


śivamantraṃ samuccārya paṃcāṃgulamukhena ca || 131 ||

śikhāsaṃsparśanādeva śivaprītistadā bhavet |


kṣute niṣṭhīvane kālepyācāmantu tadā bhavet || 132 ||
p. 148)

athavā dakṣiṇaṃ śrotraṃ saṃspṛśeddakṣapāṇinā |


dvirācāmed viśudhyarthaṃ bhāvaśuddhisamanvitaḥ || 133 ||

tataśca sakalīkṛtya prāṇāyāmatrayaṃ bhavet |


tathaiva saṃhatya mantrān manasā tri pravartayet || 134 ||

punarācamya vidhinā vidhāya śrotravandanam |


ekacittaḥ prasannātmā karāṃganyāsamācaret || 135 ||

oṃ hrīṃ astrāya phaṭ |

evaṃ mantraṃ samuccārya vāmapāṇiṃ ca śodhayet |


kareṇa dakṣiṇenaiva dakṣiṇaṃ vāmapāṇinā || 134 ||

ekavāraṃ tamuccārya śodhanaṃ nandikeśvara |

oṃ hāṃ hauṃ śivāya namaḥ |

astra tejonvitau hastau maṇibandhāvanusmaran || 137 ||

p. 149)

pāṇibhyāṃ saṃpuṭaṃ kṛtvā cāṃguṣṭhadvayamadhyame |


dhyāyedamṛtarūpeṇa śaktimaṇḍalamuttamam || 138 ||

oṃ hauṃ śaktayevaṣaḍ saṃplāvaṃ tatkaradvayam |


vakāraṃ tatpuṭebhāvyaṃ tanmadhye'pi śivāsanam || 139 ||

oṃ hāṃ śivāsanāya namaḥ |

mūrtiṃ sūkṣme tu saṃcintya paścānmantraṃ samuccaret |

oṃ hāṃ vidyādehāyanamaḥ |

evaṃ sadāśivaṃ rūpaṃ vinyasennandikeśvara || 140 ||

oṃ hāṃ hauṃ śivāya namaḥ |

evaṃ sadāśivaṃ devaṃ cintayedvyāpakaṃ tadā |


sakalīkaraṇaṃ paścāt kaniṣṭhāṃguṣṭhakāntagam || 141 ||

p. 150)

oṃ hāṃ hṛdayāya namaḥ | iti kaniṣṭhikāyām |


oṃ hāṃ śirase svāhā | ityanāmikāyām ||

oṃ hrīṃ śikhāya vauṣaṇṇamaḥ | iti madhyāṃgulau |


oṃ hauṃ kavacāya huṃ phaṇṇamaḥ | iti tarjanyām ||

oṃ hāṃ astrāya phaṭ | ityaṃguṣṭhe |

paścāttu paramīkāyaṃ kārayenmūlamantrataḥ |


avaguṇṭhya tanuruhau punarnābhau śivāsanam || 142 ||

oṃ hāṃ śivāsanāya nama iti viśve vyavasthitaḥ |


sadāśivasya saṃprāptirnābherā brahmarandhakam || 143 ||
oṃ hāṃ hauṃ sadāśivāya namaḥ |

* * * dvādaśoccārādāsanādi catuṣṭayam |

p. 151)

hṛdaye hṛdayaṃ paścāt śiraḥ śirasi vinyaset || 144 ||

śikhāyāṃ tu śikhāṃ nyasya tanutraṃ tanumadhyame |


netreṣu netraṃ vinyasya hastayorhastameva ca || 145 ||

coṭikāmudrayā tena daśadigbandhanaṃ kuru |


mūlena paramīkṛtvā mahāmudrā tataḥ kramāt || 146 ||

hastadvayena pādābhyāṃ mastakānta ḍāṃ spṛśet |


śā vauṣaḍantena mantreṇaiva tu kārayet || 147 ||

nirīkṣaṇādibhiḥ śodhya jalamaṃkuśamudrayā |


lalāṭe tīrthamākarṣed oṃ hāṃ hṛdayāya vauṣaṭ || 148 ||

tatpuruṣamuccārya namontaṃ bhavamudrayā |


nikṣipejjalamadhye tu mūlamantraṣaḍaṃgakaiḥ || 149 ||

p. 152)

abhimantrya tanutreṇa cāvakarṇau tu kārayet |


amṛtīkaraṇaṃ kuryād vighnaughānāṃ nivāraṇam || 150 ||

oṃ hrauṃ hrāṃ hrīṃ hrūṃ hṝṃ hraiṃśca prāṇāyāmatrayaṃ bhavet |


punarācamanaṃ kuryād yathoktaṃ tadvidhānataḥ || 151 ||

dīkṣā vihīna janatā dīkṣādoṣasya nāśane |


aruṇodayamārabhya nāḍīpaṃcakasaṃyutam || 152 ||

tadā * * * * * * * * * dhenumudrayā |

oṃ hauṃ śikhāya vauṣaṭ | oṃ hāṃ hṛdayāya namaḥ ||


vauṣaṭ oṃ śirase vauṣaṭ | oṃ hṛṃ śikhāyai vaṣaṭ ||
oṃ hauṃ kavacāya hum | vauṣaṭ | oṃ haḥ astrāya phaṭ |
śirobhiṣecanaṃ kuryānmantraistaiḥ kuṃbhamudrayā |

p. 153)

oṃ haiṃ kavacāya namaḥ |

sudhāmaya jalenaiva dehasaṃveṣṭanaṃ kuryāt || 153 ||

prātassandhyeti tatkāle brāhmīṃ hṛdayapaṃkaje |


raktamālyāmbaradharāṃ raktagandhānulepanām || 154 ||

jaṭāmakuṭasaṃyuktāṃ caturvaktrāṃ caturbhujām |


haṃsapaṃkajamadhyasthāṃ aṣṭadravyāvalokinīm || 155 ||

yajñopavītinīṃ bālāṃ padmamālāvirājitām |


sṛgakṣamālāṃ savyaktāṃ bāhubhyāṃ dadhatīṃ parām || 156 ||

daṇḍaṃ kamaṇḍaluṃ dvābhyāṃ vāmābhyāṃ ca tathaiva ca |


tripuṇṭrāvalisaṃdīptāṃ sarvābharaṇabhūṣitām || 157 ||
p. 154)

śatayojanakoṭībhirvistṛte raktamaṇḍale |
tanmadhye susthirāṃ devīṃ sarvakarmaṇi sākṣiṇīm || 158 ||

madhyāhne vaiṣṇavīṃ dhyāyecchuklāṃ śuklāṃ śukojvalām |


vainateyābjamadhyasthāṃ ekavaktrāṃ suyauvanām || 159 ||

vanamālopavītāṃ ca saṃhatastanasaṃyutām |
bimboṣṭhīṃ cāruvadanāṃ netrayugmāṃ sa kuṇḍalām || 160 ||

śaṃkhaṃ vāme ca cakraṃ ca dakṣiṇe dadhatīṃ kare |


gadābhayaṃ ca dadhatīṃ tripuṇṭrāṃkitamastakām || 161 ||

sarvālaṃkārasaṃyuktāṃ sākṣiṇīṃ sarvakarmaṇām |


dviśatakoṭiyojanavistīrṇe śvetamaṇḍale || 162 ||

p. 155)

tatra madhya sthitāṃ devīṃ sārāṃ saṃsthitikāriṇīm |


sāyāhne śivasiddhā ye raudrīṃ nīlotpala prabhām || 163 ||

gaṃgendu maṇḍitajaṭāmīṣadgalita yauvanām |


vṛṣapaṃkajamadhyasthāṃ ekavaktrāṃ trilocanām || 164 ||

kṛṣṇājinopavītaṃ ca sarvābharaṇabhūṣitām |
sarvalakṣaṇasaṃyuktāṃ saṃhārakramakāriṇīm || 165 ||

bhasmatripuṇṭrasaṃyuktāṃ triśūlākṣāṃ ca dakṣiṇe |


vāme śaktyābhayaṃ devīṃ sarvakarmasu sākṣiṇīm || 166 ||

ardhāstamitatriśatakoṭiyojana vistṛte |
bindumaṇḍalamadhyasthāṃ bhāvayennandikeśvara || 167 ||

p. 156)

tāsāṃ prabhābhirgaganaṃ bhāsitaṃ bhāvayettadā |


uttamā paramā sandhyā madhyarātre viśeṣataḥ || 168 ||

śivaśakti svarūpeṇa caikatve caikatāṃ gatā |


bisatantunibhāṃ sūkṣmāṃ raktāṃ śuklāṃ sitetarām || 169 ||

caturthī niṣkalānityā kṛṣṇā sā ca vibhāvyate |


śivabodhāparāyā tu sā sandhyā paramā bhavet || 170 ||

aṃguṣṭhamūle brāhmaṃ ca kaniṣṭhādhaḥ prajāpate |


paitraṃ tu tarjanīmūle karāgre devatīrthakam || 171 ||

dakṣahastatale cāhnaṃ devaṃ vā vāmahastake |


sarvaparva svaṃgulīnāmārṣatīrthaṃ viśeṣataḥ || 172 ||

p. 157)

maṇibandhapraveśe tu bhūtatīrthamathāṣṭakam |
brāhmatīrthādadhastīrthaṃ diśānāṃ nandikeśvara || 173 ||

paścācchivātmakairmantraistattoyena prakārayet |
trivāraṃ hṛdayaṃ japtvā ruddhādhasthakaradvaye || 174 ||
kuśā dakṣiṇahastena sandarbhaṃ vāmapāṇinā |
ṣaḍaṃgenābhi mantryaitat kavacenāva guṇṭhitam || 175 ||

śastreṇa rakṣāṃ kṛtvā vai veṇumudrāmṛtī kṛtim |


jalaṃ prakṣipya tadadho galitena ca vāriṇā || 176 ||

vauṣaḍantaṃ ṣaḍaṃgena mārjanaṃ mūrdhni cācaret |


savyahastatile nītvā śeṣitaṃ vāri tatpunaḥ || 177 ||

p. 158)

karāṃganyāsakaṃ kṛtvā ravimaṇḍalamadhyame |


śivāyārghyaṃ tataḥ kṛtvā gāyatrīṃ manasā japet || 178 ||

ukṣitaḥ pūrvasandhyāyāṃ madhyāhne codito bhavet |


sāyamutthāpya datvārdhyamupaviśya trilocanām || 179 ||

padmoparisthitāṃ śuklāṃ saumyadehāṃ śucismitām |


ekavaktrāṃ prasannākṣīṃ paṃkajāsana saṃsthitām || 180 ||

jaṭāmakuṭasaṃyuktāmardhendukṛta śekharām |
tripuṇṭrāvalibhirdīptāṃ śuklayajñopavītinīm || 181 ||

caturbhujāṃ caturvaktrāṃ sākṣasūtradharāṃ parām |


padmābhayānvitāṃ devīṃ caturvedaphalānvitām || 182 ||

p. 159)

gāyatrīṃ manasā dhyāyet sarvapāpa vikṛntanīm |


oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi ||

tannaḥ śivaḥ pracodayāt

trisandhyaṃ śivagāyatrīṃ japedbhakti samanvitaḥ || 183 ||

oṃ hāṃ śivāyārghyaṃ svāhā |

evaṃ mantraṃ japitvārdhyaṃ datvā sadyo visarjanam |


triḥ pradakṣiṇamāvarttya mūlamantraṃ japedbudhaḥ || 184 ||

mantrāṇāṃ dīpanārthāya kuryāttarpaṇamapyatha |

oṃ hauṃ śivāya svāhā | oṃ hṛdayāya svāhā |


oṃ hāṃ śirase svāhā | oṃ hūṃ śikhāyai svāhā |
oṃ haiṃ kavacāya svāhā | oṃ hauṃ netratrayāya svāhā |

p. 160)

oṃ hāṃ viṣṇave svāhā oṃ hāṃ rudrāya svāhā |


oṃ hāṃ sadāśivāya svāhā oṃ hāṃ vāgvādinī svāhā |
oṃ hāṃ sarasvattyai svāhā |

sādhyānāṃ mantradevānāṃ tarpayennandikeśvara || 185 ||

etairmantraiśca dikpālānindrādyaiḥ svasvanāmabhiḥ |

oṃ hāṃ aindryai svāhā | oṃ hāṃ āgneyyai svāhā |


oṃ hāṃ dakṣiṇāyai svāhā | oṃ hāṃ nair-ṛtyai svāhā |
oṃ hāṃ vāruṇyai svāhā | oṃ hāṃ vāyavyai svāhā |
oṃ hāṃ uttarāyai svāhā | oṃ hāṃ aiśānyai svāhā |
oṃ hāṃ antarikṣāya svāhā |

evaṃ daśadiśāṃ tṛptiṃ kārayeddakṣiṇāya ca || 186 ||

p. 161)

oṃ hāṃ ādityebhyaḥ svāhā | oṃ hāṃ vasubhyaḥ svāhā |


oṃ hāṃ rudrebhyaḥ svāhā | oṃ hāṃ viśvebhyaḥ svāhā |
oṃ hāṃ sādhyebhyaḥ svāhā | oṃ hāṃ marudbhyaḥ svāhā |
oṃ hāṃ bhṛśabhyaḥ svāhā | oṃ hāṃ aṃgirobhyaḥ svāhā |

ādityādyaṃ giro'ntaṃ tu tarpayeddevatīrthakaiḥ |


tatra kaṇṭhopavītī ca ṛṣīṇāṃ tarpaṇaṃ kramāt || 187 ||

kuśamadhyena tatsarvamaṃgulī sarvasandhibhiḥ |

oṃ hāṃ atraye namaḥ | oṃ hāṃ vasiṣṭhāya namaḥ |


oṃ hāṃ pulastyāya namaḥ | oṃ hāṃ kratave namaḥ |
oṃ hāṃ bhāradvājāya namaḥ | oṃ hāṃ viśvāmitrāya namaḥ |
oṃ hāṃ pracetase namaḥ | oṃ hāṃ sanātanāya namaḥ |

p. 162)

atryādi pracetāntamṛṣayo devavaṃśajāḥ || 188 ||

kaniṣṭhāmūladeśābhyāṃ mānuṣāṇāṃ ca tarpaṇam |

oṃ hāṃ sanakāya vaṣaṭ | oṃ hāṃ sanandanāya vaṣaṭ |


oṃ hāṃ sanātanāya vaṣaṭ | oṃ hāṃ sanatkumārāya vaṣaṭ |

oṃ hāṃ kapilāya vaṣaṭ | oṃ hāṃ ṛbhave vaṣaṭ |


ṛbhvantasanakādīnāṃ saptānāṃ munināṃ kramāt || 189 ||

siddhāṃśca taṇḍulaiḥ sārdhaṃ pūrvavattarpaṇaṃ bhavet |

oṃ hāṃ śikhāyai vaṣaṭ | oṃ hāṃ rudrāya vaṣaṭ |


śivādicaṇḍaparyantaṃ daśacaṇḍāṃśca tarpayet || 190 ||

hastamālyena bhūtānāṃ taṇḍulaissaha tarpayet |

oṃ hāṃ ākāśabhūtebhyo vauṣaṭ |

p. 163)

ākāśādipṛthivyantaṃ bhūtebhyastarpaṇaṃ kuru || 191 ||

kṛtvā yajñopavītaṃ tu dakṣiṇa skandhasaṃyutam |


kuśāgraṃ tattilaiḥ sārdhaṃ tarjanīmūla tarpaṇam || 192 ||

oṃ hāṃ kavyavāhanāya svadhā | oṃ hāṃ analāya svadhā


oṃ hāṃ somāya svadhā | oṃ hāṃ yamāya svadhā |
oṃ hāṃ aryamṇe svadhā | oṃ hāṃ agniṣvāttāya svadhā |
oṃ hāṃ ājyapāya svadhā | oṃ hāṃ somapāya svadhā |

pitṝṇāṃ kavyavāhādi somapāntaṃ pravartayet ||

oṃ hāṃ pitṛbhyaḥ svadhā | oṃ hāṃ pitāmahebhyaḥ svadhā |


oṃ hāṃ prapitāmahebhyaḥ svadhā | oṃ hāṃ mātuḥ pitāmahebhyaḥ svadhā |
oṃ hāṃ mātuḥ prapitāmahebhyaḥ svadhā |

p. 164)

oṃ hāṃ sarvebhyaḥ pitāmahebhyaḥ svadhā |


oṃ hāṃ sarvebhyo jñātibhyaḥ svadhā |
oṃ hāṃ sarvebhya ācāryebhyaḥ svadhā |

pitrādyācāryaparyantaṃ manuṣyāṇāṃ pitṝṃstadā || 193 ||

mātṝṇāṃ ca grahāṇāṃ ca rākṣasānāṃ tathaiva ca |


svadhāntaṃ tarpaṇaṃ kuryād yathā vidhistathaiva ca || 194 ||

oṃ hāṃ sarvebhyo mātṛbhyaḥ svadhā |


oṃ hāṃ sarvebhyo grahebhyaḥ svadhā |
oṃ hāṃ sarvebhyo rākṣasebhyaḥ svadhā |
oṃ hāṃ huṃ astrāya phaḍiti jalatīre vinikṣipet |
oṃ hāṃ hṛdayāya nama iti |

p. 165)

haṃsārayamudrāyā tīrthāni sarvāṃśca hṛdi saṃharet |


yatra kāre samo vāmo mantramanyāmanantaram || 195 ||

karanyāsaṃ purā kṛtvā dehanyāsamanantaram |


bālabāliśa vṛddhastrīrogiṇāṃ bhogi bhūbhujām || 196 ||

guruvaktreṇa saṃkocya tarpaṇādīṃśca kārayet || 196 1/2 ||

ityacintya viśvasādākhye saṃdhyopāsanavidhirdaśamaḥ paṭalaḥ ||

p. 166)

śṛṇu vakṣye viśeṣeṇa sūryārghyaṃ cāpi pūjanam |


ācamya vidhivatsavyī karāṃganyāsamārabhet || 1 ||

hṛdayādastraparyantaṃ dehanyāsamataḥ param |


sūryātmānaṃ svayaṃ dhyātvā sādhayedarghyabhājanam || 2 ||

āsane prāṅmukho bhūtvā maṇḍalaṃ vṛttamācaret |


svahastaṃ vāpi tatkṛtvā ācāmaṃ śuddhabhūtale || 3 ||

gomayena jalenāpi lepayedravimaṇḍalam |


astreṇa prokṣayettatra raktacandanavāribhiḥ || 4 ||

tāmrapātre jale pūrya raktacandanataṇḍulaiḥ |


raktapuṣpaiḥ kuśairdarbhaiḥ tilasarṣapataṇḍulaiḥ || 5 ||

p. 167)

lalāṭakoṣṭhabinduṃ ca nikṣipedamṛtākṛtim |
aṃgairādityamabhyarcya kavacenāvaguṇṭhanam || 6 ||

astreṇa rakṣaṇaṃ kṛtvā jānubhyāmavanīṃ gataḥ |


āsaktaṃ proddharettatra dravyamaṇḍala dṛṣṭiyuk || 7 ||
bhaktārdhyaṃ ca raverdadyān mūlamantreṇa sādhakaḥ |

oṃ āṃ hrīṃ hrūṃ saṃ sūryāya namaḥ |


oṃ haṃ khaṃ khaṣolkāya mūrtaye namaḥ |

mūrtimūrtīśvaraṃ japtvā dāpayedardhyavāricet || 8 ||

devapūjāṃ samārabhya gandhapuṣpādibhissaha |


śikhordhve pūjayetsamyak gurumaṇḍalamādṛtaḥ || 9 ||

p. 168)

hṛdaye bhāskaraṃ dhyātvā sāṃgāvaraṇabhāsuram |


vahiḥ kalpita bimbe ca bhānuṃ some prapūjayet || 10 ||

daṇḍinaṃ piṃgalaṃ caiva dvārapālaṃ samarcayet |

oṃ haṃ daṇḍine namaḥ || oṃ aṃ piṃgalāya namaḥ |


oṃ aṃ gaṇapataye namaḥ | oṃ aṃ gurubhyo namaḥ ||

oṃ īśānyāṃ tu gaṇeśānaṃ āgneyyāṃ gurumāvahet || 11 ||

prabhūtāsanaṃ tu japtvaivaṃ śvetapīṭhasya madhyame |

oṃ hāṃ prabhūtāsanāya namaḥ ||

āgneyyāṃ diśi paryantaṃ koṇeṣu ca yathā kramam || 12 ||

vimalāsanamārādhya paramākhyaṃ sukhaṃ tataḥ |


* * raktaṃ ca hemaṃ ca haritābhaṃ yathākramam || 13 ||

p. 169)

oṃ hāṃ aṃ vimalāya namaḥ | oṃ aṃ ārādhyāya namaḥ |


oṃ aṃ paramasukhāya namaḥ |

teṣāmupari saṃkalpya śvetaṃ bhāsurakarṇikam |

oṃ aṃ padmāyā * * ||

dīttāṃ sūkṣmāṃ rucaṃ bhadrāṃ vibhūtiṃ vimalāṃ tathā || 14 ||

amoghā vidyutā caiva tanmadhye sārvato mukham |


pūrvādīśānta madhye ca navaśaktīryajetkramāt || 15 ||

oṃ rāṃ dīptāyai namaḥ || oṃ rīṃ sūkṣmāyai namaḥ |


oṃ raṃ rucāyai namaḥ || oṃ rūṃ bhadrāyai namaḥ ||
oṃ raiṃ vibhūtyai namaḥ | oṃ raiṃ vimalāyai namaḥ ||

p. 170)

oṃ rauṃ amalāyai namaḥ || oṃ rauṃ vidyutāyai namaḥ |


oṃ rīṃ sarvato mukhyai namaḥ |

sarvatomukhi sarvasthā lokayeyuḥ samantataḥ |


uparyarkāsanaṃ jñātvā tasyāstraṃ maṃtramarcayet || 16 ||

oṃ aṃ arkāsanāya namaḥ ||
śveta paṃkajasaṃrūḍhaṃ māyāpuṣpanibhaṃ śubham |
jvalaraktātitejasya maṇḍalāntarvyavasthitam || 17 ||

anekadīpasaṃkāśaṃ maṇimaulivirājitam |
raktāṃśukaparīdhānaṃ raktacandanacarcitaḥ || 18 ||

vāhumūlagataśveta puṇḍarīkakaradvayam |
hārakeyūrakaṭakaṃ mudrāyuktāṃgulaṃ śubham || 19 ||

p. 171)

ekānanaṃ viśālākṣaṃ dvibhujaṃ bhāskaraṃ vibhum |


sahasraraśmisaṃyuktaṃ cintayenmūrtirūpiṇam || 20 ||

oṃ aṃ khaṣolkāya sūryāya mūrtaye namaḥ ||

karābhyāmañjaliṃ pūrya lalāṭākṛṣṭavandhunā |


vyāpakaṃ mūlamantreṇa kuryādāropaṇaṃ tadā || 21 ||

oṃ hāṃ hrīṃ hauṃ sauṃ sūryāya namaḥ ||

āhānaṃ s annidhānaṃ nirodhānā va guṇṭhanam |


sthāpanaṃ caiva mūrtīnāṃ mudrayā bhāvayettadā || 22 ||

prītyarthaṃ graharājāya bindumudrāṃ pradarśayet |


muditā tṛmudraite atra vai vihitā hi sā || 24 ||

p. 172)

ekatvasyāpyasaṃ cintyaṃ sakalīkaraṇaṃ punaḥ |


khaṣolkinā tadākuryāttadā cācamanīyakam || 25 ||

śirorghyaṃ gandhapuṣpaṃ ca dhūpaṃ dīpaṃ caruṃ tadā |


pinākaṃ patramudrāṃ ca darśayetsādhakottamaḥ || 26 ||

aṃgāni saumyarūpāṇi dvibhujānyujvalāni ca |


varadāmbuja hastāni ḍāḍimī sannibhāni ca || 27 ||

bhāskarasyāṃgarūpāṇi bhāvayennandikeśvara ! |
jvalatpāvakasaṃkeśaṃ dvinetraṃ cogravihvalam || 28 ||

daṃṣṭrā karālavadanaṃ vighnaughottarjanottamam |


bhāskarasya svarūpaṃ ca cintayedbhakti saṃyutaḥ || 29 ||

p. 173)

oṃ saṃ hṛdayāya namaḥ || oṃ aṃ arkāya śirase namaḥ ||

agnīśadalayorante samyagabhyarcya sādhakaḥ |


nai-ṛtyāṃ vāyudigbhāge śikhāṃ varma ca pūjayet || 30 ||

oṃ raṃ bhūrbhuvaḥsvarom || jvālinī śikhāyai namaḥ |


bhuṃ kavacāya namaḥ || oṃ hāṃ netrābhyāṃ namaḥ ||

* * * * * * * * tanmadhye tu yajetkramāt
oṃ astrāya namo bhadrākṣyuttarato yajet ||

hṛdādīnāṃ ca karṇāṃśca dhenumudrāṃ pradarśayet || 31 ||


astrasya trāsanīmudrāndevībhyāṃ yonimudrayā |
uṣāṃ devīṃ dakṣabhāge pratyuṣāṃ vāmapārśvake || 32 ||

p. 174)

dvibhujāṃ ca dvinetrāṃ ca sarojavadanānvitām |


sarvābharaṇa saṃyuktāṃ sarvalakṣaṇa saṃyutām || 33 ||

ubhayostu * * * tvā pūjayetsādhakottamaḥ |

oṃ hrīṃ uṣādevyai namaḥ || oṃ hrīṃ pratyuṣāyai namaḥ || 34 ||

somapūrvadale ceṣā saṃsomāya namo'ntakam |


budhaṃ dakṣiṇadikpātre budhāyātha namo'ntakam || 35 ||

paścimepi dalāgre tu bṛṃ bṛhaspataye namaḥ |

puṣṭi vardhanakarī | dineśorghya pūjātasmādinādiṣu madīya samarcane'pi |


sūryārcanaṃ ca karaṇāya * * * * madhye sade ||

ityacintya viśvasādākhye sūryapūjāvidhi daśamaḥ paṭalaḥ ||

p. 175)

atha krameṇa saṃskāradīkṣālakṣaṇakaṃ śṛṇu |


maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ sthaṇḍilaṃ liṃgapūjanam || 1 ||

yathā samayadīkṣā ca kalaśetvabhiṣecanam |


aṣṭavidyeśvarānbāhye śeṣaṃ pūrvavadācaret || 2 ||

pūrva śiṣyokta saṃvādaṃ śraddhāpūrvaṃ kṛtaṃ yadi |


akrodha bhaktiviśvāsaṃ śarvājñā pālanaṃ sadā || 3 ||

catuṣṭayasamāyuktaṃ sarvakleśavivarjitam |
gurudroha śivadroha samayadroha karmakṛt || 4 ||

adīkṣitasya bandhutva kṛtaghnatvā vivekitā |


gurudoṣāvalokaṃ ca svadoṣā na valokanam || 5 ||

p. 176)

etairaṣṭaguṇairhīnaḥ śiṣyaḥ saṃskāramarhati |


viparītaguṇaṃ śiṣyaṃ dīkṣayetsamaye punaḥ || 6 ||

paścātsaṃskāra dīkṣāyāmantevāsi bhaviṣyati |


maṇḍalādyagnipūjāntaṃ kṛtvā vai deśikottamaḥ || 7 ||

śaucasnānādi saṃyuktaṃ śiṣyaṃ savye nivedayet |


agnimadhye maheśasya hṛdayāmbujamadhyame || 8 ||

āvāhayecca saṃśliṣṭau śivau ca hṛdayā sudhā |


saṃtarpya pūjāṃ kuryāt tayoḥ saṃnidhikāraṇam || 9 ||

hṛdaye naiva mantreṇa hunedāhuti paṃcakam |


śiṣyasya hṛdayaṃ paścāt puṣpeṇāstreṇa tāḍayet || 10 ||

p. 177)
jvālāntarākṛtirjyotiścaitanyaṃ tasya bhāvayet |
tatra praviśya huṃkārayuktaye cakrayo gatā || 11 ||

saṃhāramudrayā kṛṣya pūrakeṇa hṛdi nyaset |

oṃ hāṃ haṃ hāṃ ātmane namaḥ |

śivaṃ prāpto'pi caitanyaṃ śiṣyasya vadanāntaram || 12 ||

taddoṣaguṇamabhyarcya sarvamagnau tu dṛśyate |


nirdhūme jvalite vahnau homaḥ sarvārthasiddhidaḥ || 13 ||

adīpte dhūmasaṃyukte homātviṣṭaṃ na sidhyati |


pradakṣiṇa śikhaḥ snigdhaḥ sugandhastejasā yutaḥ || 14 ||

mṛdaṃgaghoṣa sadṛśo meghanāda samanvitaḥ |

p. 178)

uddīptaḥ susamāyuktaḥ śveto raktaḥ śubhapradaḥ || 15 ||

arcissavayaḥ śikhīyuktaḥ sphuliṃgabhasmasaṃyutaḥ |


mīnaṃ ca śiśunirghoṣaḥ kauśikasvarasannibhaḥ || 16 ||

evamādisvarairyukto hotuḥ kālaṃ svamāvahet |


śiṣyasya pāpacihnāni pāvakena vilokayet || 17 ||

brahmahā pitṛhā caiva surāpo gurutalpagaḥ |


kṛtaghno deva nindaśca jñāninindastathaiva ca || 18 ||

jñānacoraśca bhūhatāśca saṃparkī gurunindakaḥ |


mahāpātakināmeṣāṃ viṣṭhāgandhirbhavettadā || 19 ||

bhrūṇahartāni kuṣṭho'gnirbhramati strīvadhe punaḥ |

p. 179)

vālasya vardhake vahni sphuṭama sphuṭayetkṣaṇāt || 20 ||

kampate homacāre'pi nistejā garbhaghātaje |


pāvakasya guṇaiḥ śiṣya kalmaṣaṃ jñāpayedbhṛśam || 21 ||

pāpabhakṣaṇahomena dahedantena cātmanā |


oṃ khaḍgahasta ! pāpakaluṣa bṛhanmayūkha phaṭ phaṭ

pāpabhakṣaṇāya svāhā || iti pāpabhakṣaṇamantraḥ ||


dvirjaptvā pāpanāśāya tathā rudrāṃśaṃ bhāvayet || 22 ||

dvijabhojanasaṃśuddhau garbhādhānāya puṃkṛtau |


sīmantonnayane caiva jātakarmaṇi nāma ca || 23 ||

homayenmūlamantreṇa paṃcabrahma śataṃ śatam |


niṣkrāmaṇe tathānnasya prāśane caulakarmaṇi || 24 ||

p. 180)

upanītau vratādeśe godāne snānakarmaṇi |


vivāhe vanavāsatve yatitve nandikeśvara ! || 25 ||
pañcāṃśaṃ mūlamantreṇa pratyekaṃ homamācaret |
caturāśramaniṣṭheṣu tattadāśramakā vidhi || 26 ||

saṃskāraṃ ca tataḥ kuryāttata ūrdhvaṃ na kārayet |


gṛhasthāraṇyavāsitvaṃ yatitvaṃ ca viśeṣataḥ || 27 ||

pūrvavanmūlamantreṇa juhuyāddeśikottamaḥ |
śithilībhūtabandhasya śaktādurkarṣaṇaṃ tu yat || 28 ||

ātmano rudraputratve garbhādhānaṃ taducyate |


svātantryādi guṇaṃ vyaktistathā puṃsavanaṃ bhavet || 29 ||

p. 181)

māyātmano virekena jñānaṃ sīmantavardhanam |


śivādisadasadvastu svīkāro jananaṃ bhavet || 30 ||

bodhanaṃ yacchivatvena śivatvārhatvamāpnuyāt |


śivatvasya praveśo hi niṣkrāmaṇamitīryate || 31 ||

paramānandamitvamanna prāśanamucyate |
śiva prasādotkarṣantu yattaccūḍātmanā bhavet || 32 ||

nirvāṇa jñānasūtreṇa sambaddhamupa jīvakam |


indriyāṇāṃ ca saṃrodho vratādeśa iti smṛtaḥ || 33 ||

punarjanma parityāgo godānamiti kīrtitam |


sarveṣu nirapekṣitva sadbhāvaḥ snānamucyate || 34 ||

p. 182)

anantaśakti saṃyuktirvivāha iti kīrtitam |


anantaśakti viśleṣo vānaprasthatvamiṣyate || 35 ||

kevalaṃ śivasadbhāvo yatitvamiti nidirśite |


śikhābāhyopavītādi saṃtyajedyadi taṃ prati || 36 ||

tatsarvāsu ca dīkṣāsu nirvāṇādiṣu vācaret |


catvāriṃśattu saṃskārāḥ sārabhūtāḥ prakīrtitāḥ || 37 ||

tatastāraka saṃkāśaṃ samānā saṃharettadā |


saṃhāramudrayādāya gurorhṛdayapaṃkaje || 38 ||

sthāpayitvā yathāyogaṃ mūlamantreṇa kumbhayet |


śivayossamarasībhāvaṃ mūlamantreṇa kārayet || 39 ||

p. 183)

brahmādi kāraṇatyāgāt kramādrecakayogataḥ |


ātmānaṃ śivasadbhāvaṃ nītvā sadbhāvayogataḥ || 40 ||

udbhavena tadādāya hṛtsaṃpuṭitakena ca |


mantreṇa recakenaiva śiṣyasya hṛdayāmbuje || 41 ||

samāhitamanā bhūtvā kṣipettatkarṇikopari |


śivamagniṃ ca saṃpūjya pūjayitvārbhakeṇa ca || 42 ||

praṇīya praṇatiṃ caiva kārayitvā tathaiva ca |


śiṣyasya samayātsarvāt śrāvayedgurusattamaḥ || 43 ||

na nindetkāraṇaṃ devaṃ jñānanindāṃ tathaiva ca |


sādhakaṃ jñānavṛddhaṃ ca jyeṣṭhaṃ bhaktisamanvitam || 44 ||

p. 184)

ācāryasya tu jyeṣṭhasya liṃgacchāyāṃ na laṃghayet |


nirmālyantu na bhuñjīta śivabhaktānna nindayet || 45 ||

na laṃghayenna dadyāttu dīkṣitasya viśeṣataḥ |


śivāgni gurupūjā vai kartavyā jīvikārthibhiḥ || 46 ||

śraddhātha bhaktiviśvāsagurvājñā pālanaṃ tathā |


niyamena ca kartavyaṃ catuṣṭayamapi kramāt || 47 ||

gurudroha śivadroha samayadrohameva ca |


adīkṣitasya bandhutvaṃ kṛtaghnatvāvivekatām || 48 ||

gurudoṣāvalokaśca svadoṣānavalokanam |
eteṣāṃ saptaviṃśānāṃ śrāvakāṇāṃ viśeṣataḥ || 49 ||

p. 185)

ekonaviṃśatkartavyaṃ kartavyamiti cāṣṭakam |


pūrvavatpañcagavyaṃ ca carusaṃbhojanaṃ bhavet || 50 ||

śivabhaktapradhānādi kartavyamata ūrdhvake |


vratāṃgapoṣāssarve'pi yogyameva tadādikam || 51 ||

bhaktadaṇḍaṃ ca kaupīnaṃ tathaiva ca kamaṇḍalum |


pañcabrahmatadaṃgaiśca parijapya yathoditam || 52 ||

nidhāyapātre svāhāntaṃ saṃhitāmantrasaṃhitam |


labdhvā śivājñāṃ yogyāya vratānetānvadedguruḥ || 53 ||

praṇamya daṇḍavadbhūmau bhaktiyukto dṛḍhavrataḥ |


samādāya hṛdādevaṃ dharecchiṣyopasaṃyutaḥ || 54 ||

p. 186)

saṃskāradīkṣā samayādviśiṣṭā
viśeṣato'pyāgama homayogyaḥ |
śiṣyodayetsantata buddhiyukto
liṃgārcanaṃ cāpi tathaiva kuryāt || 55 ||

ityacintya viśvasādākhye karmadīkṣāvidhirekādaśaḥ paṭalaḥ ||

vakṣye nityārcanaṃ puṇyaṃ śivadaṃ pāpanāśanam |


yogadaṃ jñānadaṃ caiva mokṣadaṃ bhaktivardhanam || 1 ||

śivapūjāsamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati |


ātmārthaṃ ca parārthaṃ ca dvividhaṃ śivapūjanam || 2 ||

p. 187)

tatphalaṃ svārthamāpekṣya ātmārthaṃ pratipadyate |


pūjāphalaṃ tu sāmānye sarvabhūtāya nirdiśet || 3 ||

tatparārthaṃ samākhyātaṃ sarveṣāmātmanaḥ phalam |


sarvatatvādikaṃ jñeyaṃ sarvakāraṇakāraṇam || 4 ||

śivarūpaṃ paraṃ jyotirliṃgamityabhidhīyate |


tatprabhā śaktirityuktā pīṭhikā saiva nādyathā || 5 ||

sarvasyotpatti lakṣyatvātprathamaṃ liṃgamucyate |


līyate nikhilaṃ tasmin layatvālliṃgamucyate || 6 ||

śivaśaktyātmakaṃ sarvaṃ carācaramidaṃ bhavet |


tṛptirbhavati śākhānāṃ vṛkṣamūle jalārpaṇāt || 7 ||

p. 188)

tasmālliṃgārcanāttṛptā gīrvāṇāḥ sarvadehinaḥ |


ātmārthaṃ caraliṃgaṃ ca tadviśeṣācchṛṇuṣvatha || 8 ||

śailajaṃ lohajaṃ caiva ratnajaṃ ca tridhā bhavet |


śailajaṃ caikabhedaṃ syād bhogamokṣa phalapradam || 9 ||

ratnajaṃ cāṣṭabhedaṃ syāllohajaṃ ca tathaiva ca |


māṇikyaṃ ca prabālaṃ ca vaiḍūryaṃ sphāṭikaṃ tathā || 10 ||

vajraṃ marakataṃ nīlaṃ puṣparāgaṃ ca ratnajam |


māṇikyaṃ śrīpradaṃ jñeyaṃ pravālaṃ vaśyadaṃ bhavet || 11 ||

vaiḍūryaṃ putrasaṃsiddhyai sphāṭikaṃ sarvasiddhidam |


śatrukṣayakaraṃ vajraṃ marakataṃ puṣṭivardhanam || 12 ||

p. 189)

dhanadhānyapradaṃ nīlaṃ puṣparāgaṃ tu bhogadam |


evaṃ ratnajamākhyātaṃ lohajaṃ punarucyate || 13 ||

sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ caivārakūṭakam |


āyasaṃ sīsakaṃ caiva trapukaṃ caiva lohajam || 14 ||

sauvarṇaṃ śrīpradaṃ jñeyaṃ rājataṃ rājasiddhidam |


tāmraṃ putrapradaṃ caiva viṣamaṃ kāṃsyameva ca || 15 ||

uccāṭanaṃ cārakūṭaṃ jayakāraṇamāyasam |


sīsakaṃ rogaharaṇaṃ tripu cāyuṣyavardhanam || 16 ||

evaṃ lohajamākhyātaṃ śailajaṃ punarucyate |


narmadādyāditīrtheṣu saṃgameṣu samutthitam || 17 ||

p. 190)

yalliṃgaṃ tattu bāṇākhyaṃ talliṃgaṃ naiṣṭhikārcanam |


salliṃgaṃ piṇḍikāyuktaṃ bhuktimukti phalapradam || 18 ||

tasmāttu bhautikaścaiva naiṣṭhikaśca tathaiva ca |


śaucamācamanaṃ snānaṃ pūrvoktavidhinā saha || 19 ||

pādaprakṣālanaṃ kṛtvā pūjāsthānaṃ samāviśet |


uttarābhimukho bhūtvā rucirāsanamāsthitaḥ || 20 ||
parātmārthamathavā svātmārthaṃ ca viśeṣataḥ |
karāṃganyāsakaṃ kṛtvā pūjādravyāṇi kalpayet || 21 ||

praṇavārghyaṃ ca saṃkalpya dvārapūjāṃ ca kalpayet |


śrīkaraṃ jñānadaṃ caiva pūrvadvārasya pūjanam || 22 ||

p. 191)

vijayaṃ kīrtisaubhāgyaṃ dakṣiṇaṃ baladaṃ tathā |


paścimadvārapūjāyaṃ vairāgyaṃ prābhavantathā || 23 ||

bhaktermokṣasya sāmānyaṃ sarvadvāreṣu pūjanam |


udagdvāraṃ na kartavyaṃ pūrvadvāramathocyate || 24 ||

oṃkāraṃ daśakṛtvā tu japtvā cārghyaṃ prakalpayet |


astramantreṇa saṃprokṣya pūjayed dvārapālakān || 25 ||

dvārāgre vṛṣabhaṃ pūjya || oṃ hāṃ vṛṣabhāya namaḥ |


oṃ hāṃ astrāya namaḥ ||

ūrdhvodambarake yāmye gaṇeśaṃ pūjayettadā |


raktavarṇaṃ caturbāhuṃ ṭaṃkāṃkuśasamanvitam || 26 ||

p. 192)

akṣamālāṃ svadantaṃ ca bījapūraṃ ca puṣkare |

oṃ hāṃ gaṇapataye namaḥ ||

dvārasyordhvottare bhāge pūjayecca sarasvatīm || 27 ||

indu kundasitāṃ devīṃ caturhastāṃ subhūṣitām |

oṃ hāṃ sarasvatyai namaḥ |

tayormadhye mahālakṣmīṃ svarṇavarṇāṃ vibhūṣitām || 28 ||

gajahastastha śṛṃgāra sudhādhārābhiṣecitām |


caturbhujāṃ trinetrāṃ ca sarvābharaṇabhūṣitām || 29 ||

oṃ hāṃ mahālakṣmyai namaḥ ||

raktaṃ trinetraṃ jaṭilaṃ caturbāhuṃ mahodaram |


mudgaraṃ tarjanīṃ caiva śūlamakṣasrajaṃ tathā || 30 ||

p. 193)

dadhānaṃ nandinaṃ caiva oṃ hāṃ nandine namaḥ |


śuddhasphaṭikasaṃkāśāṃ dvinetrāṃ dvibhujāṃ śivām || 31 ||

sarvābharaṇasaṃyuktāṃ sarvagandhasamanvitām |
makarāsanamārūḍhāṃ sudhākalaśamutpalam || 32 ||

dadhānāṃ jalarūpārthaṃ oṃ hāṃ gaṃgāyai namaḥ |


gaṃgāṃ ca nandinaṃ caiva śākhādakṣiṇake yajet || 33 ||

nīlajīmūtasaṃkāśaṃ caturbāhuṃ trinetrakam |


mudgaraṃ ca triśūlaṃ ca śūnyamudrāṃ kapālakam || 34 ||
vyālayajñopavītaṃ ca bhinnapāda yugaṃ smaret |
oṃ hāṃ mahākālāya nama iti mantramuccaret || 35 ||

p. 194)

yamunāṃ śyāmavarṇāṃ ca dvibhujāṃ ca triṇetrakām |


nīlotpalasudhāpūrṇakalaśena samanvitām || 36 ||

kūrmavāhāṃ prasannākṣīṃ puṇyarāśiṃ śivapriyām |


śākhāyā uttare bhāge oṃ hāṃ yamunāyai namaḥ || 37 ||

āvāhanādi dīpāntaṃ pratyekaṃ pūjayetkramāt |


aṃguṣṭhānāmikābhyāṃ oṃ hāṃ hauṃ śivāya namontam || 38 ||

netratraye vinyasya nirasyeddivya vighnakān |


santyajya divyavighnāṃśca punarnārāca mudrayā || 39 ||

tarjanyaṃguṣṭha puṣṇetya oṃ haḥ astrāya phaṭ |


ityantarikṣa vighnānāṃ nirāsannandikeśvara ! || 40 ||

p. 195)

savyapārṣṇitrighātena bhūmiṣṭhānvighnanāśanam |
huṃphaḍantāstramantreṇa vighnanissaraṇaṃ bhavet || 41 ||

parārthadehalī śākhā dakṣiṇāśāgrato bhavet |


dakṣiṇenaiva pādena praviśenmandiraṃ punaḥ || 42 ||

oṃ hāmastrāyaphaḍiti vinyasyāsyamū dubmare |


caturvaktraṃ caturbāhuṃ pradīptāgnisamaprabham || 43 ||

dakṣavāmakaraiśśakti śūlābhayavarānvitam |
jaṭāmakuṭasaṃyuktaṃ mūrdhendukṛtaśekharam || 44 ||

oṃ hāṃ vāstvadhipataye brahmaṇe nama ityapi |


dehalīmadhyame caiva vāstudevasya pūjanam || 45 ||

p. 196)

dvārasyābhyantare yuṣmat pūjāṃ kurvantu dakṣiṇe |


raktavarṇaṃ caturbāhuṃ triṇetraṃ candraśekharam || 46 ||

jaṭāmakuṭa saṃyuktaṃ namo mudrāsamanvitam |


paraśuṃ ca mṛgaṃ caiva dhāriṇaṃ gaṇanāyakam || 47 ||

vetraṃ svabāhumūlenyat kṣurikāṃ ca nitambake |


sarvābharaṇa saṃyuktaṃ bhasmoddhūlitavigraham || 48 ||

rudrākṣeṇopavītaṃ ca śuklayajñopavītinam |
rudrākṣālambamālāṃ ca hastamālāṃ tathaiva ca || 49 ||

oṃ hrīṃ śrīṃ ca sa muccārya nandikeśvarāya namaḥ |


evaṃ ca nandinaṃ pūjya yaśo devīṃ ca vāmake || 50 ||

p. 197)

śyāmavarṇāṃ prasannākṣīṃ dvibhujāṃ gaṇanāyakīm |


sarvabhūṣaṇa saṃyuktāṃ sarvalakṣaṇasundarīm || 51 ||
utpalaṃ dakṣahastena dadhānāṃ pūjayettataḥ |
oṃ hāṃ hrīṃ ca samuccārya yaśodevyai namaśca hi || 52 ||

evaṃ tāṃ pūjya bhaktyā ca bhogamokṣasusiddhaye |


aiśānye svagurau bhaktyā cāsanaṃ pūjayettataḥ || 53 ||

oṃ hāṃ guṃ gurvāsanāya namaścaiva tu kalpayet |


pañcaśuddhikrameṇaiva pūjayecchivamavyayam || 54 ||

ātmaśuddhiṃ purākṛtvā sthānaśuddhimanantaram |


dravyaśuddhistṛtīyāsyāccaturthaṃ mantraśuddhikā || 55 ||

p. 198)

pañcamaṃ liṃgaśuddhiḥsyā devaṃ śuddhiḥ kramoditā |


trivāraṃ mūlamantreṇa japtvā saṃhāramudrayā || 56 ||

mūrdhādipādaparyantaṃ karābhyāṃ saṃspṛśettadā |


oṃ hiṃ sadyojāta mūrtaye nama ityapi || 57 ||

oṃ hiṃ vāmadevāya guhyāya nama ityapi |


oṃ huṃ pūrvamuccārya aghoraṃ hṛdayāya ca || 58 ||

namaskārannamaḥ paścād oṃ hentatpuruṣantathā |


vaktrāya nama ityante oṃ homīśānamūrtaye || 59 ||

namaskāraṃ kaniṣṭhādyamaṃguṣṭhāntaṃ nyasetkramāt |


oṃ sadyojāta pādamūrtaye namaḥ || oṃ hiṃ vāmadevāya namaḥ |

p. 199)

oṃ huṃ aghorahṛdayāya namaḥ || oṃ heṃ tatpuruṣāya namaḥ |


oṃ homīśānamūrtaye namaḥ |

ṣaḍaṃgaṃ tu tataḥ kuryādoṃ hāṃ hṛdayāya namaḥ || 60 ||

oṃ hīṃ haṃ śirase svāhā | oṃ hoṃ śikhāyai ca tataḥ param |


vaṣaḍantaṃ samuccārya tato oṃ haiṃ kavacāya hum || 61 ||

oṃ hauṃ netratrayāya vauṣaṭ oṃ haḥ astrāya phaṭ |


aṃgulīṣu saparyā su tadagreṣu ca vinyaset || 62 ||

kavacena karābhyāṃ ca veṣṭayettu viśeṣataḥ |


mūlamantraṃ samuccārya mūrdhādyarghyādyasaṃyutam || 63 ||

mahāmudrāṃ pradṛśyeta cintayedguru maṇḍalam |

p. 200)

śikhāgre dvādaśāṃgulye sahasradalasaṃyutam || 64 ||

koṭyādityapratīkāśaṃ candrakoṭi suśītalam |


cicchaktimātraṃ rūpaṃ ca tārakarṇikayojvalam || 65 ||

aṣṭatriṃśatkalārūpaṃ kesarojvalamuttamam |
paṃcākṣara sa bījāḍhyaṃ yasya mukhetatpuruṣaṃ nyaset || 66 ||

aghoraṃ hṛdaye caiva vāmaṃ guhye prakalpayet |


sadyojātaṃ nyasetpādau makuṭādi kramonyaset || 67 ||

hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset |


śikhāṃ śikhāyāṃ vinyasya kavacaṃ stana madhyataḥ || 68 ||

p. 201)

netraṃ netrapradeśe vai dikṣvastraṃ vinyasetkramāt |


oṃkāraṃ mūrdhni vinyasya ākāraṃ hṛdi vinyaset || 69 ||

sūṃkāraṃ kaṇṭhadeśe tu vinyasennandikeśvara ! |


akārādikṣakārāntaṃ śrīkaṇṭhaṃ vinyasetkramāt || 70 ||

śrīkaṇṭhāntaṃ tataḥ sūkṣmaḥ trimūrtiramareśvaraḥ |


adhiśobhārabhūtiścātithīśaḥ sthāṇuko haraḥ || 71 ||

jhaṣeśo bhautikassadyojātaścānugraheśvaraḥ |
akrūraśca mahāsenaḥ svarāṇāṃ mūrtayo bhavet || 72 ||

krodheśaśca tataścaṇḍaḥ pañcāntakaśivottamaḥ |


ekarudrastathā kūrma ekadruccaturānanaḥ || 73 ||

p. 202)

ajeśassarva perīśo lāṃgalī dārukastathā |


ardhanārīśvaraścomākāntaścāṣāḍhadaṇḍinau || 74 ||

atrirmīnaśca meṣaśca lohitāśca śikhī tathā |


calaraṇḍo dviraṇḍaśca samahākālatāninau || 75 ||

bhujaṅgeśoṇinākīśa khaṭbhīti ca bakaḥ punaḥ |


śvetebhra kūlakūlī ca śivassaṃvartakaḥ smṛtaḥ || 76 ||

pūrṇodarī ca virajā tṛtīyā śālmalī bhavet |


lohālohāvartulā tu dīrghakoṇā tathaiva ca || 77 ||

sudīrghamukhī gaurī ca navamī dīrghajihvikā |


kuṇḍodaryūrdhvakeśinyau mukhī vikṛtapūrvikā || 78 ||

p. 203)

sajvālikīśriyā vidyā mukhyāḥ syuḥ svaraśaktayaḥ |


mahākālī sarasvatyau sarvasiddhiyutau tathā || 79 ||

gaurītryailokyavidyā ca tathā mantrātmaśaktike |


bhūtaṃ mātā vidyate thā lambodarī nāgaryayau || 80 ||

khecarī mañjarī caiva virūpī viriṇī tathā |


kodarī pūtanā bhadrā kālīyoginya eva ca || 81 ||

śaṃkhinī garjanī kālarātri kubjinya eva ca |


kapardinī tathā bhadrājayā ca sumukheśvarī || 82 ||

revatī māyavī caiva vāruṇī vāyavī tathā |


rakṣovadhāriṇīcānyā tathaiva sa gayā ca yā || 83 ||

p. 204)

lakṣmīśca vyāpinī mārye mākhyā tāṇḍavaśaktayaḥ |


etābhiḥ śaktibhiḥ sārdhaṃ vinyasedakṣarānkramāt || 84 ||

akāraṃ mūrdhni vinyasya ākāraṃ mukhavṛttake |


ikāraṃ dakṣiṇe netre īkāraṃ vāmanetrake || 85 ||

ukāraṃ dakṣiṇe karṇe ūkāraṃ vāmakarṇake |


ṛkāraṃ dakṣiṇe nāsi ṝkāraṃ vāmanāsike || 86 ||

ḷkāraṃ dakṣiṇe gaṇḍe ḹkāraṃ vāmagaṇḍake |


ekāraṃ tu tathordhvoṣṭhe aikāramadhare tataḥ || 87 ||

okāramūrdhvadantoṣṭhe aukāramathadantake |
aṃkāraṃ tālumūle ca aḥkāraṃ tālumadhyataḥ || 88 ||

p. 205)

evaṃ vidhikrameṇaiva vinyasetṣoḍaśa svarān |


kavargaṃ dakṣiṇe haste cavargaṃ vāmahastake || 89 ||

ṭavargaṃ dakṣiṇe pārśve tavargaṃ vāmapārśvake |


pavargaṃ pṛṣṭhadeśe tu hakāraṃ nābhyadhaḥsthitaḥ || 90 ||

nābhau makāraṃ nyasyordhve yakārāyādi saptakān |


tvagasṛṅmāṃsa medo'sthimajjāśuklā * * * * || 91 ||

ekāraṃ hṛdaye nyasya lakāraṃ gudadeśataḥ |


kṣakāraṃ guhyake nyasya nyāsamantra samanvitaḥ || 92 ||

oṃ aṃ śrīkaṇṭhāya pūrṇodaryai namaḥ |


oṃ āṃ anantāya bindujāyai namaḥ ||

p. 206)

oṃ jaṃ sūkṣmāya śālyai namaḥ ||


oṃ raṃ trimūrtaye lolākṣyai namaḥ ||
oṃ uṃ amareśvarāya vartulāyai namaḥ ||
oṃ ūṃ aghīśāya dīrghakoṇāyai namaḥ ||
oṃ raṃ sthāṇave dīrghajihvikāyai namaḥ ||
oṃ ḷṃ hārāya kuṇḍodaryai namaḥ ||
oṃ ṛṃ bhārabhūtaye dīrghamukhyai namaḥ ||
oṃ ṝṃ adhīśāya gomukhyai namaḥ ||
oṃ eṃ nyaṇḍuśāya ūrdhvakeśyai namaḥ ||
oṃ aiṃ bhautikāya vikṛtamukhyai namaḥ ||

p. 207)

oṃ oṃ sadyojātāya jvālāmukhyai namaḥ ||


oṃ auṃ anugraheśāya ulkāmukhyai namaḥ ||
oṃ aṃ akrūrāya śrīmukhyai namaḥ ||
oṃ haḥ mahāsenāya vidyāmukhyai namaḥ ||
oṃ krodhīśāya mahākālyai namaḥ ||
oṃ khaṃ caṇḍīśāya sarasvatyai namaḥ ||
oṃ gaṃ pañcāntāya sarvasiddhikāryai namaḥ ||
oṃ ghaṃ śivottamāya trailokya vidyāyai namaḥ ||
oṃ ṅaṃ ekarudrāya mantraśaktyai namaḥ ||
oṃ caṃ kūrmāya śaktyai namaḥ ||

p. 208)
um ekanetrāya bhūtamātre namaḥ ||
jam caturānanāya lambodaryai namaḥ ||
jham ajeśāya drāviṇyai namaḥ ||
ñam sarvāya nagaryai namaḥ ||
ṭam someśvarāya khecaryai namaḥ ||
ṭham lāṃgaline mañjaryai namaḥ ||
ḍam dārukāya rūpiṇyai namaḥ ||
ḍham ardhanārīśvarāya vīriṇyai namaḥ ||
ṇam umākāntāya kākodaryai namaḥ ||
tam āṣāḍhāya pūtanyai namaḥ ||
tham daṇḍine bhadrakālyai namaḥ ||

p. 209)

dam atraye yoginyai namaḥ ||


dham mīnāya śaṃkhinyai namaḥ ||
nam meṣāya garbhiṇyai namaḥ ||
pam lohitāya kālarātryai namaḥ ||
pham śikhine kubjinyai namaḥ ||
bam cikaraṇḍāya kapardinyai namaḥ ||
bham dviraṇḍāya vajrāyai namaḥ ||
mam mahākālāya jayāyai namaḥ ||
yam tvagātmane balisaṃmukheśvaryai namaḥ ||
ram asṛgātmane bhujaṃgeśāya revatyai namaḥ ||
lam māṃsātmane pinākine mādhavyai namaḥ ||

p. 210)

vam medasātmane khaḍgine vāruṇyai namaḥ ||


śam śuklātmane bakeśa vāyavyai namaḥ ||
ṣam majjātmane śvetāya rakṣovadhāriṇyai namaḥ ||
sam śuklātmane bhrukuṭīśāya sahajāyai namaḥ ||
oṃ hrau ham prāṇātmane bakuline lakṣmyai namaḥ ||
lam śaktyātmane śivāya vyāpinyai namaḥ ||
kṣam ātmane saṃvartakāya māyāyai namaḥ ||

oṃ hrauṃ hrīṃ pṛthaguccārya īśānāya mūrdhne namaḥ ||


tatpuruṣāya vaktrāya aghorāya hṛdayāya vā || 93 ||

vāmadevantu guhyāya sadyojātaṃ tu mūrtaye |


tāraṃ bījaṃ ca śaktiṃ ca mantrādyaikaṃ tamontikam || 94 ||

p. 211)

oṃ hrauṃ hrīṃ īśānāya mūrdhne namaḥ ||


oṃ hrau hrīṃ aghorāya hṛdayāya namaḥ ||
oṃ hrauṃ hrīṃ vāmadevāya guhyāya namaḥ ||
oṃ hrauṃ hrīṃ sadyojātāya mūrtaye namaḥ ||

hṛdayāni ṣaḍaṃgāni vinyasennandikeśvara |


śāntyatītāni mūrdhādi caraṇāni nyasetkramāt || 95 ||

aṣṭatriṃśatkalānyāsaṃ vinyasennandikeśvara ! |
īśānasya kalāḥ pañca puruṣasya catuṣkalāḥ || 96 ||

aghorasya kalāścāṣṭau vāmadeva trayodaśa |


aṣṭau sadyakalā jñeyā makuṭādi kramānnyaset || 97 ||

īśānaśceśvaro brahma śivaśceti sadāśivaḥ |


tatpuruṣo mahādevo tanno rudraḥ pracodayāt || 98 ||

p. 212)

aghoraścāthaghoraśca tato ghorastathaiva ca |


tato ghoratarebhyaśca sarvataḥ śarva ityapi || 99 ||

sarvebhyaśca namastestu rudraścāṣṭa kalāḥ smṛtāḥ |


vāmo jyeṣṭhaśca rudraśca kalavikaraṇastathā || 100 ||

balavikaraṇo balapramathanassarvabhūtadamanastathā |
manaśca unmanaścaiva vāmadevakalāḥ smṛtāḥ || 101 ||

sadyojātaśca sadyaśca bhavaścodbhava eva ca |


tathānādibhavaścaiva bhavaskabhavadudbhavaḥ || 102 ||

aṣṭatriṃśatkalāḥ proktāḥ kalāśaktirathocyate |


śaśinīi cāṃgagā ceṣā marīca jvālinī tathā || 103 ||

p. 213)

etāḥ pañcakalāḥ pañcapañcamūlopari nyaset |


nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca || 104 ||

evaṃ catuṣkalā śaktirīritācordhvavaktrake |


tamo dohākṣayā nidrā dhṛtiḥ kṣāntiḥ smṛtiḥ kṣamā || 105 ||

aghore cāṣṭaśaktiśca vāmadeve tathocyate |


rajapakṣāpatiḥ pālyā kāmāṃsyaṃdhamanī kriyā || 106 ||

tṛṣṇā mohakṣudhā cintā mohinī bhramaṇī tathā |


vāmadevakalāśaktistrayodaśa samīritāḥ || 107 ||

siddhirdyutiśca lakṣmī vā medhā kāntiḥsvadhā prajā |


sadyaścāṣṭakalāśaktirīritā nandikeśvara || 108 ||

p. 214)

īśānasya kalāḥ pañca ūrdhvamūrdhādi pañcake |


ūrdhvavaktre śaktyatītāṃ pūrvādi puruṣodbhavaḥ || 109 ||

evaṃ caturṣu vaktreṣu vinyasecchaktisaṃyutāḥ |


aghorahṛdaye karṇe savye vāmakare tathā || 110 ||

nābhau ca jaṭhare pṛṣṭhe vākṣasyāpi tathaiva ca |


vāmadevaṃ ca guhye ca tathaiva vṛṣaṇadvaye || 111 ||

ūrudvaye ca jānvośca jaṃghāyugme tathaiva ca |


sphiktvajye ca kaṭīdeśe pārśvayorvinyasetkramāt || 112 ||

sadyojātaḥ padadvandve pāṇidvandve tathaiva ca |


nāsikāyāṃ śirodeśe bāhuyugme ca vinyaset || 113 ||

p. 215)

omīśānassarvavidyānāṃ śaśinyai namaḥ ityūrdhvaśirasi ||


omīśvarassarvabhūtānāṃ gadāyai namaḥ iti pūrvaśirasi ||
oṃ brahmādhipatirbrahmaṇodhipatirbrahmā iṣṭadāyai namaḥ iti dakṣiṇa śirasi ||
oṃ śivo me astu marīcyai nama ityuttara śirasi || sadāśivoṃ jvālinyai nama iti
paścima śirasi ||

oṃ śāntyatītāya nama ityūrdhvavaktrāya namaḥ ||


oṃ tatpuruṣāya vidmahe śāntyai nama iti pūrvavaktre ||
oṃ mahādevāya dhīmahi vidyāyai nama iti dakṣiṇavaktre ||
tanno rudraḥ pratiṣṭhāyai namaḥ | ityuttaravaktre ||
pracodayānnivṛttyai nama iti paścimavaktre ||

p. 216)

aghorebhyastamāṃ layai namaḥ | iti hṛdi ||


atha ghorebhyo mohāyai namaḥ | kaṇṭhe ||
aghorāyai namaḥ dakṣiṇāṃse |
aghoratarebhyo nidrāyai namaḥ | vāmahaṃse ||
sarvatassarvadhṛtyai namaḥ nābhau ||
sarvebhyaḥ kṣāntyai namaḥ jaṭhare || namaste astu rudrasya samṛtau namaḥ pṛṣṭhe
||
rūpebhyaḥ kṣayāyai namaḥ urasi || evamaṣṭāghorakalāḥ ||

vāmadevāyai namaḥ kalāyai namaḥ guhye || ca jyeṣṭhāya namo yakṣāya namo


liṃge || rudrāya namo ratyai namo dakṣiṇorau || kālāya namaḥ pālyāyai namo
namaḥ | vāmorau || kala vikaraṇāya vikaraṇāyai namaḥ ||

p. 217)

saṃyaminyai namaḥ vāmajānunī || balakriyāyai namaḥ dakṣiṇajaṃghāyām ||


vikaraṇāya namaḥ straṇāyai kāmāyai namaḥ vāmajaṃghāyām ||
balamohanāyai namaḥ dakṣiṇasphici || pramathanāyai namaḥ kṣudhāyai namaḥ
vāmasphici || sarvabhūtadamanāya namaḥ dakṣiṇajānuni || citāyai namaḥ
kaṭyām || mohinyai namaḥ dakṣiṇapārśve unmattāyai namaḥ bhrāmiṇyai namaḥ
vāmapārśve || vāmadevakalāstrayodaśa ||

sadyojātaḥ prapadyāmi siddhyai namaḥ dakṣiṇapāde ||


sadyojātāya namaḥ ṛddhyai namaḥ vāmapāde ||

p. 218)

bhavedyutaye namaḥ dakṣiṇapāṇau || abhave alakṣmyai namaḥ vāmapāṇau ||


anādibhave namaḥ medhāyai namaḥ nāsikāyām || bhajasva māṃ kāntyai namaḥ
lalāṭe || bhavasvadhāyai namaḥ dakṣiṇabāhau || udbhavāya prajāyai namaḥ
vāmabāhau || iti sadyojātakalāḥ aṣṭau ||

pañcabrahmaṣaḍaṃgaiśca kalānyāsaṃ samācaret |


kevalaṃ bījamantraiśca devavaktrādiraṃgakaiḥ || 114 ||

netreṣu devasyorasi mūlena vyāpakaṃ nyaset |

iti nyāsavidhiḥ ||

antaryāgaṃ tataḥ kuryād dhyānapūjāpurassaram || 115 ||

p. 219)

bhāvanādyaiśca puṣpādyairhṛdambhoje śivaṃ yajet |


tannābhikandātsaṃbhūtaṃ dalāṣṭaka samanvitam || 116 ||

karṇikākesarairyuktaṃ suṣumnāpārśva saṃsthitam |


ādhāraśaktimārabhya kṣityantaṃ cāsanaṃ bhavet || 117 ||
śivāsanaṃ ca mūrtiṃ ca vinyasennandikeśvara |
āvāhanādibalyantaṃ mantrāṇāṃ tarpaṇaṃ tathā || 118 ||

bhāvadravyairahaṃsādyairgandhagatyā supūjayet |
sadāśivasvarūpe tu bhaktiyukto viśeṣataḥ || 119 ||

piṃgalānāḍidvāreṇa nābhikuṇḍe svakoditam |


śivāgniṃ pūjayettatra baliṃ yājanavatkramāt || 120 ||

p. 220)

iḍayā pūrakākṛṣya sudhayā ca śivāṇubhiḥ |


dvādaśāntāmṛtenaiva kartavyaṃ nandikeśvara || 121 ||

śaradindu pratīkāśaṃ bindurūpaṃ maheśvaram |


lalāṭadeśamadhyasthaṃ vimalaṃ cintayetsadā || 122 ||

ātmaśuddhikramaścoktaḥ sthānaśuddhiṃ śṛṇuṣvaha |


prokṣayedastramantreṇa sāmānyārghyajalena ca || 123 ||

mūlaṃ netratrayaṃ nyasya divyadṛṣṭyā valokayet |


pātraśuddhistatastatra tattaddravyaṃ ca śodhayet || 124 ||

sauvarṇaṃ rajataṃ tāmraṃ kevalākṣaraśaṃkhakam |


palāśapadmapatrotthaṃ dāravaṃ mṛttikāmayam || 125 ||

p. 221)

anyadvā yantrikādisthaṃ paramuktaṃ śivārcane |


prakṣālyāstrāmbunā paścāccarmaṇādhomukhaṃ kuru || 126 ||

vijṛmbhaṇaṃ ca netraṃ ca hṛdayena tu śodhayet |


binduprasṛtapīyūṣarūpatoyena pūrayet || 127 ||

uśīraṃ candanaṃ pādye paścādācamanīyakam |


elālavaṃgatakkolajātikarpūrasaṃyutam || 128 ||

pūgareṇukasaptaite vedyamācamanīyakam |
dhūpakṣīrakuśāgrāṇi puṣpadūrvākṣatāni ca || 129 ||

tilasiddhārthakaṃ caiva madhyamaṣṭāṃgamuttamam |


śuddhagandhena toyena hṛdayena ca pūrayet || 130 ||

p. 222)

sāmānyārghyaṃ yathā yuktaṃ snāpanaṃ gandhavāriṇā |


candanāgarukarpūrakoṣṭhakuṃkuma patrakam || 131 ||

uśīraṃ ca jalaṃ caivamaṣṭagandhaṃ śivārcane |


ṣaḍaṃgena hṛdā pūrya pūrayitvā'bhimantrayet || 132 ||

rakṣāṃ vidhāyaśastreṇa varmaṇācāvaguṇṭhayet |


puṣpaṃ ca nikṣipetpātre śodhayeddhenumudrayā || 133 ||

śvetārkatulasīṃ caiva niguṇḍī bhadrakāsumam |


dūrvāmrabilva jambūkamunipatrakapitthajam || 134 ||

mātuluṃgaṃ ca vakulaṃ karṇikārāmahīvatīm |


saptacchadaṃ priyaṃguṃ ca lavaṃgaṃ nāgakesaram || 135 ||
p. 223)

aṃkolaṃ bhujapatraṃ ca kadambaṃ bakapuṣpakam |


kirañcāraṇḍakaṃ guñjā dīrghavṛttaṃ ca campakam || 136 ||

punnāgo devadāruśca bilvo dhūrdhūra eva ca |


tamālaścāgnimanthaśca pāṭalo varukā tathā || 137 ||

brahmakī ca parikrūra sabhātemākulī tathā |


bhṛṃgarājaśca krīṇīhidānavaṃ sumukhī tathā || 138 ||

sugandhi muṇḍisūryā ca pādaparṇī tathaiva ca |


devatālī ca mallī ca kaṃkirātaṃ tathaiva ca || 139 ||

yā sācikaravīraṃ ca nandyāvartaṃ tathaiva ca |


hrīberaṃ granthiparṇī ca mahāpadmaṃ tathaiva ca || 140 ||

p. 224)

padmaṃ ca mālatī caiva kalhāraṃ droṇapuṣpakam |


vyāghrāta puṣpameteṣāṃ supatraiḥ puṣpakairapi || 141 ||

nandyāvarttyodaye caiva madhyāhne karavīrakam |


sāyaṃ ca mallikā proktā niśīthe'pi ca mālatī || 142 ||

yatkālocita puṣpāṇi tatkāle taiśca pūjayet |


mukulaṃ patitaṃ śīrṇamāghrātaṃ jantu dūṣitam || 143 ||

aṃgasaṃspṛṣṭakaṃ vāpi paryūṣitaṃ na pūjayet |


sarveṣāṃ padmapuṣpāṇāṃ nīlotpalamidaṃ param || 144 ||

sahasranīlotpalato bhaktiratyantamuttamā |
bhaktiḥ śraddhābhiyuktā cettasmādabhyadhikaṃ phalam || 145 ||

p. 225)

bhaktiśraddhāsuviśvāsairetairyuktassamo bhavet |
ekacittassusaṃyukto ninditaiścāpi pūjayet || 146 ||

sadyaḥ pūjanamevaṃ hi bhavettattritayaṃ param |


puṣpābhāve'pi patraṃ syātpatrābhāve phalaṃ bhavet || 147 ||

phalābhāve taṇḍulādyai stritayairapi pūjayet |


pūjopakārapuṣpādi niṣiñcedarghyavāriṇā || 148 ||

astradṛṣṭena japtena divyadṛṣṭyā valokayet |


dravyaśuddhiriyaṃ proktā mantraśuddhirathocyate || 149 ||

praṇavaṃ pūrvamuccārya bindunādaṃ tataḥ param |


sarvamantraṃ ca tanmadhye namaskārāntamuccaret || 150 ||

p. 226)

tadante ca kalāyuktā mantraśuddhiritīritā |


divā pūjāṃ ca gṛhṇāti sūryassomastathā niśi || 151 ||

sandhyāyāḥ pūjanaṃ cādau gṛhṇāti ca punaḥ punaḥ |


candrārkanāśanaṃ labdhvā guruvaktreṇa pūjayet || 152 ||
ātmānaṃ caiva puṣpeṇa pūjayedarghyavāriṇā |
pañcagavyaṃ ca saṃkalpya snapanārthaṃ viśeṣataḥ || 153 ||

liṃgasya pūrvabhāge vā īśāne vāpi kalpayet |


gomayenopalipyātha maṇḍalaṃ caturaśrakam || 154 ||

dvihastaṃ hastamātraṃ vā sthaṇḍilaṃ darbhasaṃyutam |


pañcakoṣṭhaṃ prakalpyeta madhye śivapadaṃ yajet || 155 ||

p. 227)

pūrva sadāśivaṃ pūjya vidyātatvaṃ ca dakṣiṇe |


uttare puruṣaṃ tatvaṃ paścime kālatatvakam || 156 ||

evaṃ krameṇa saṃpūjya teṣu pātrāṇi vinyaset |

oṃ hāṃ śivatatvāya namaḥ ||


oṃ hāṃ sadāśivatatvāya namaḥ ||
oṃ hāṃ vidyātatvāya namaḥ ||
oṃ hāṃ kālatatvāya namaḥ ||

supratiṣṭhaṃ ca śāntaṃ ca tejorūpaṃ yathā tathā || 159 ||

rakṣodayāmṛtaṃ rūpaṃ pañcaitāni prapūjayet |


madhyekṣīra kuḍumbaṃ pūrva prasthāsya dadhyutaḥ || 158 ||

ghṛtaṃ dakṣiṇake caikakuḍumbena samanvitam |


uttare prasthagomūtraṃ gomayaṃ gokulāhṛtam || 159 ||

p. 228)

paścime jalasaṃyuktaṃ pañcapādaṃ bhavettadā |


kuśodakaṃ caiśadeśe pūrayecchuddhavāriṇā || 160 ||

ṣaṭtriṃśaddarbha saṃyuktamathavā pañcaviṃśatiḥ |


dvādaśaṃ pañcakaṃ vāpi tribhirvā saṃprakalpayet || 161 ||

kūrcaṃ pradakṣiṇaṃ tatra bhasmamātraṃ ca dīrghakam |


grantherupari cāgrāṇi caturaṃgulameva ca || 162 ||

kālamātreṇa vā kūrcaṃ kuśāya ca kuśodakam |


īśānaṃ kṣīrapātre tu vāramātraṃ japetkramāt || 163 ||

dvivāraṃ puruṣaṃ pūrvaṃ pūjayennandikeśvara |


trivāraṃ ghoramantreṇa ghṛtapātraṃ tu dakṣiṇe || 164 ||

p. 229)

uttare vāmadevena caturvāraṃ bhavettataḥ |


sadyaḥ paścimabhāge ca vinyasetpañcavārakam || 165 ||

kuśodakaṃ ṣaḍhṛdayamantreṇaiva tu mantrayet |


madhya pātre tu dadhyādīnmūlamantreṇa yojayet || 166 ||

pañcagavyamidaṃ proktaṃ pañcāmṛtamathocyate |


pañcagavyaṃ ca purataḥ pūrvavatsthaṇḍilaṃ bhavet || 167 ||

kṣīraṃ madhye dadhi pūrve dakṣiṇe ghṛtameva ca |


uttare madhu saṃyojya śarkarā paścime bhavet || 168 ||

adhyodaka pradānaṃ ca mantranyāsādi pūrvavat |


pañcāmṛtamidaṃ proktaṃ śivasya snapanaṃ bhavet || 169 ||

p. 230)

pāvake nair-ṛte vāpi sukhāsanaḥ śivaṃ yajet |


saṃmukhīkṛtya deveśaṃ pūjane copacārakam || 170 ||

pūjāsaṃbhāramakhilaṃ hṛdayenābhimantritam |
kavace nāvaguṇṭhyaiva dhenumudrāṃ pradarśayet || 171 ||

kusumaṃ cāsane datvā tasminnīrājanaṃ |


* * * pe ca yāge ca bhojane pūjane tathā || 172 ||

yāne coddhūlane caiva sandhyāvandanake'pi ca |


āvaśya bandhanairvastraiḥ sadāvācaṃyamo bhavet || 173 ||

ātmārthaṃ ca viśeṣeṇa prasthārādīṃśca kārayet |


tārayitvā mahāghaṇṭānnirāsāyaśca lakṣaṇam || 174 ||

p. 231)

pūrvakālena sahitāṃ pūjāṃ caiva viśeṣataḥ |


gāyatryā liṃgamabhyarcya pañcabrahmabhirarcayet || 175 ||

tena sadyādinābāhya nirmālyaṃ liṃgataḥ kṣipet |


kaniṣṭhānāmikābhyāṃ tu puṣpaṃ saṃgṛhya saṃyutaḥ || 176 ||

nirmālyakṣepaṇe kāle puṣpaṃ tanmūrdhni vinyaset |


kadācitpuṣpaśūnyaṃ tu na kuryālliṃgamūrdhani || 177 ||

aiśaṃ caṇḍāya nirmālyaṃ hṛdayena nivedayet |


astreṇa piṇḍitāliṃgaṃ prakṣālya ca muhurmuhuḥ || 178 ||

yoginastu viśeṣeṇa navadhāraṃ vicintayet |


sakalīkaraṇaṃ paścāt kaniṣṭhādyaṃ gulāntakam || 179 ||

p. 232)

hṛdādimantravinyāsakaraṇaṃ bhajate sudhīḥ |


kūrmamudrāṃ parityajya mahāmudrāṃ prakalpayet || 180 ||

mūlena vyāpakaṃ kuryāt karayorubhayorapi |


koṭikoṭi śivasyāstraṃ rakṣārthaṃ vighnavāraṇam || 181 ||

kṣipedāśāsu kāṣṭhāsu tālatraya purassaram |


prākāraṃ kavacenaiva parighāveṣṭitaṃ bahiḥ || 182 ||

ūrdhvādhaśśaktijālena sarvatraiva tu bhāvayet |


darśayettu mahāmudrāṃ mastakāccaraṇāvadhi || 183 ||

prāṇāyāmatrayaṃ kṛtvā praṇavena samanvitam |


vāmena ṣoḍaśaṃ mātrāṃ akāreṇa tu pūrayet || 184 ||

p. 233)

ukāreṇa catuṣṣaṣṭimātrakaṃ kumbhayettataḥ |


dvātriṃśanmātrayārecyaṃ makāreṇa viśeṣataḥ || 185 ||

kaniṣṭhāṃguṣṭhapūrvaṃ tu saṃhāraṃ sadyapūrvakam |


netrahastatale nyasya tarjanyā cāstrakaṃ bhavet || 186 ||

pādādimūrdhaparyantaṃ yadinā nyāsa ucyate |


aṃguṣṭhādi kaniṣṭhāntamaiśānyādiśca sṛṣṭikam || 187 ||

madhyamānāmike caiva kaniṣṭhā jairpikā tathā |


na tu trayaṃ śikhāṃ caiva śirohṛdayādinā kramāt || 188 ||

nivṛttyādikalāḥ pañca krameṇaiva tu vinyaset |


īśānaṃ mūrdhni vinyasya * * * * * * * * || 189 ||

p. 234)

evaṃ padmaṃ susaṃcintya tasminsaṃpūjayet kramāt |


parātparataraṃ paścāt parātparamanantaram || 190 ||

evaṃ prakāraṃ svaguruṃ cintayetpadmamadhyame |


jñānayoga vihīnaśced dīpākāraṃ vicintayet || 191 ||

hṛtpadmakarṇikā madhye sūryasomāgniśaktivat |


evaṃ bimbacatuṣkāṇāṃ ūrdhve saṃhāra mudrayā || 192 ||

(deha * * * * * * * * * * * * * *

oṃ hāṃ haṃ hāṃ samuccārya cātmane nama ityapi |


oṃ hāṃ haṃ hāṃ ātmane namaḥ ||

tasyopari ca śaktiṃ ca va * * * * * * *
* * * * * * tmānaṃ pāṇi kaśchapamudrayā || 193 ||

p. 235)

athāpi dvādaśāntena vidhāyānyatra śodhayet |


pṛthivyādīni bhūtāni ma * * * * * * *
* * * * * * * * kalinaṃ vajralāṃchitam || 193 ||

lakāra bījasaṃyuktamindrabījasya daivatam |


hṛdvaṃ sadyamantrasya nivṛttikalayā * * * ||
* * * * * * * * * * * tathaiva ca || 194 ||

brahmāsyānmaṇḍaleśaḥ syātyādajānvantaraṃ smaran |


oṃkāraṃ pūrvamuccārya * * * * * * * * ||
hāṃkāraṃ pañca * * * * * śśchedakaṃ bhavet || 195 ||

oṃ hlāṃ hlāṃ hlāṃ hlāṃ hlāṃ huṃ phaṭ ||

evaṃ bhūmaṇḍalaṃ cintya vāruṇaṃ maṇḍalaṃ tathā || 196 ||

p. 236)

* * * * * * * * * * * * * * sitam |
dravarūpaṃ vakārāḍhyaṃ vāruṇaṃ bījadaivatam |
padmadvitīyasaṃyuktaṃ śirodhāma samanvitam || 197 ||

maṇḍalādhi patirviṣṇuḥ pratiṣṭhā kalayānvitaḥ |


āpyamevaṃ susaṃcintya praṇavaṃ pūrvamuccaran || 198 ||
hrīṃkāra * * * * * * * * * * * * *
darśaṃ ca rūpaṃ ca guṇatrayasamanvitam |
rudrādhidaivataṃ bimbaṃ cintayennandikeśvara || 199 ||

galādbhūdeśaparyantaṃ binduṣaṭke |

yuṃkāra saṃyutam ||

bījādhi daivataṃ vāyuḥ śāntyā ca kalayānvitam || 200 ||

kavacaṃ puruṣa saṃyuktaṃ śabdasva |

p. 237)

maheśastatra kīrtitaḥ |
auṃkāramādau saṃjapya haiṃ huṃ phaṭ kakakāstathā || 201 ||

oṃ hyaiṃ hyaiṃ huṃ phaṭ kṛtaṃ | e * * * * * * param |


bhrūdeśādbrahmarandhrāntaṃ śuddhasphaṭikasannibham || 202 ||

saṃvṛttalāñchanaṃ bindubījaṃ huṃkārameva ca |


śabda jama devassadāśiva itīritaḥ || 203 ||

astraṃ caiśānamantraṃ ca oṃ jaṃ huṃ phaṭ tataḥ punaḥ |


eteṣāṃ * * * * * * * * * * * stadhā |
sadāśivoparigato bindunāthastatopari || 204 ||

nādo paristhitā śaktiśśaktimadhye paraḥ śivaḥ |


śivo brahma parandhāma paramātmā sanātanaḥ || 205 ||

p. 238)

tatvaṃ sūkṣmaṃ pareśānaṃ śaktisthāna nirañjanam |


avyaktaṃ vyaktāvyaktaṃ vācyāvācyamanaupamam || 206 ||

tasmādyogena manasā nidhyāyedīśvaraḥ paraḥ |


guruprasādamārgeṇa sarvaṃ sidhyati sarvadā || 207 ||

tasmātsarvārtha siddhyarthaṃ guruvandanamuttamam |


atha mārutarandhreṇa pṛthivīṃ śoṣayettataḥ || 208 ||

pṛthivīmantrakeṇaiva guṇavarṇādikaṃ punaḥ |


brahmaṇe nikhilaṃ dadyādviṣṇave vārimaṇḍalam || 209 ||

vahninā śodhya tadbimbaṃ vahne bimbaguṇādikam |


rudrāya dadyāttatsarvaṃ vahniṃ toyena śodhayet || 210 ||

p. 239)

vāyuṃ bimbaguṇādīṃstu ceśvarāya nivedayet |


pṛthivyāṃ vāyuṃ saṃśodhya vyomaśabdaguṇādikam || 211 ||

sadāśivāya taddadyād divyabhāvena śodhayet |


athavā svaśarīraṃ ca vaṭavṛkṣādikaṃ smaran || 212 ||

ūrdhvamūlamadhaśśākhaṃ śoṣaṇādi ca pūrvavat |


pādāṃguṣṭhadvayormadhye vicintyasuṣiraṃ tanau || 213 ||
vyāpinaṃ cintayecchaktiṃ suṣirāntarbahiḥ kramāt |
hyaiṃkāraśāntiyuktena kumbhakenātha śodhayet || 214 ||

hyaiḥ hyaiḥ śāntikalāyaiva huṃphaḍmantraṃ bhavettataḥ |


hrāṃkāreṇāgnibījena suṣiraṃ cintayetpunaḥ || 215 ||

p. 240)

vidyayā kalayā yuktaṃ jvalatkālānalopamam |


oṃ hrūṃ hrūṃ hrūṃ vidyākalāyai namaḥ |
huṃ phaṭ tataśca kākhyena tatsarvaṃ hṛdi bhāvayet || 216 ||

vāyunāpi pratidhyāyettatsarvaṃ kṣīrasāgare |


recakākhyena kartavyaṃ nabhorūpamatītayā || 217 ||

oṃ hāṃ śāntyatītakalāyai namaḥ | huṃ phaṭ kṛtaḥ |


ekoccāreṇa kartavyaṃ nabhorūpaṃ tu dhāraṇāt || 218 ||

śuddhasphaṭikasaṃkāśaṃ cintayennandikeśvara |
śirohyananta padmādyaiḥ saurīṃ dhārāṃ vicintayet || 219 ||

tasminmantraṃ samuccārya oṃ hauṃ ca śaktaye vauṣaṭ |


brahmarandhra śāntyatītakalāvadhiḥ || 220 ||

p. 241)

ekoccāreṇa kartavyaṃ tataḥ śāntikalāvadhi |


sāmānyārghya jalenaiva snāpayelliṃga śuddhaye || 221 ||

liṃgaśuddhiḥ kramāduktā pañcaśuddhirihocyate |


itthamātmāśrayaṃ dravyaṃ mantraliṃgaṃ viśuddhiṣu || 222 ||

kṛtāsu pūjanaṃ kāryaṃ devasya vacanaṃ yathā


tāmrapīṭhe ca nair-ṛtyāṃ pūjayettu gajānanam || 223 ||

aiśānyāṃ gurupaṃktiṃ ca pūjayennandikeśvara |


āvāhanādikaṃ sarvaṃ svasvamantreṇa kārayet || 224 ||

dakṣiṇe dakṣiṇāmūrtimuttare tu naṭeśvaram |


brāhme viriñca vāruṇyāṃ āgneyyāṃ mahiṣāntakīm || 225 ||

p. 242)

vāyavyāṃ diśi gāṃgeyaṃ pūjayecca samāhitaḥ |


praṇavaṃ pūrvamuccārya hrīṃ gaṇapataye namaḥ || 226 ||

samastamantra saṃsṛṣṭisthiti saṃhṛtikāraṇam |


samastādhāramādheyaṃ gurumantraṃ mahādbhutam || 227 ||

huṃkārabījasaṃyuktaṃ āṃ hāṃ guṃ gurubhyo namaḥ |


oṃ hāṃ hīṃ samuccārya dakṣiṇāmūrtaye namaḥ || 228 ||

oṃ hāṃ maheśvarāyeti namo'ntaṃ mantramuccaret ||


oṃ hāṃ maheśvarāya namaḥ |
oṃ hāṃ brahmeśvarāyeti namo'ntaṃ mantramuccaret || 229 ||

oṃ hāṃ hrīṃ brahmeśvarāya namaḥ |


oṃ hāṃ huṃkāramuccārya durgāyai ca namontakam |
oṃ hāṃ huṃ durgāyai namaḥ |
p. 243)

oṃ hāṃ skandāya saṃbhāṣya namaskārāntamīritam || 230 ||


oṃ hāṃ skandāya namaḥ ||

iti ṣamaṇīye pūjārṇave śivakāṇḍe antaryāgādi vidhirekona triṃśat paṭalaḥ ||

āsanaṃ ca viśeṣeṇa pūjayennandikeśvara |


pūrvaṃ kūrmaśivaṃ dhyātvā mūlaprakṛti vigraham || 1 ||

aṇorapyaṇurūpaṃ ca mahato'pi mahīyasam |


somasūryāgni tejo'yaṃ yadyattattanmayo vibhuḥ || 2 ||

sitaraktādibhirvarṇaiḥ na dhyātavyaṃ kadācana |


na vyavasthā viśeṣeṇa na bhūteṣu guṇeṣu ca || 3 ||

p. 244)

antarbahiśca tatsarvaṃ vyāpya sarvatra saṃsthitam |


svasaṃvedyasvarūpāṃ tāṃ darśanīyāṃ gurormukhāt || 4 ||

puṃnapuṃsakayostulyā vinītmā viśiṣyate |


pradhāna kūrmamityuktaṃ śaktiḥ paryāyavācakam || 5 ||

tāṃ śilāṃ vṛttarūpāṃ ca sugandhādyaiḥ samarcayet |


prathamaṃ tāramuccārya hāṃ kūrmāya namo'ntakam || 6 ||

oṃ hāṃ kūrmāya namaḥ ||

kūrmāsano paristhitāṃ śaktimādhārarūpiṇīm |


kūrmakundaprarohābhāṃ nādarūpojvalākṛtim || 7 ||

oṃ hāṃ ādau vadetpaścādādhāraśaktaye namaḥ |


śaradindu pratīkāśaṃ mṛṇālasadṛśa prabham || 8 ||

p. 245)

evaṃ brahmaśilārūpamanantākhyāsanānvitam |
oṃ hāṃ skandāya ca prokto namaskāramataḥ param || 9 ||

oṃ hāṃ skandāya namaḥ || oṃ hāṃ nālāya namaḥ |


oṃ hāṃ mukulāya namaḥ ||

nālaṃ ca mukulaṃ caiva nāmamantreṇa pūjayet |


bimbapravālavarṇābhamaṃkuraṃ rajata prabham || 10 ||

vaiḍūrya sadṛśaṃ nālaṃ kandākhyaṃ raktapiṃgalam |


śaṃkhavarṇā dalāgrāśca raktāścopadalāḥ smṛtāḥ || 11 ||

kiṃcillohita pītāni madhye syuḥ kesarāṇi tu |


tanmadhye kalayeddhīmānkarṇikāṃ kanakaprabhām || 12 ||

p. 246)

navabījāni tanmadhye hemābhāni prakalpayet |


anantākhyāsanaṃ vakṣye samāhitamanāḥ śṛṇu || 13 ||
dharmayukto vṛṣākāro jñānassiṃhasvarūpakaḥ |
vairāgyaṃ pītabhūtaṃ syādārogyaṃ śvetakuñjaraḥ || 14 ||

anantāsanapādāni pārśvayaṣṭimatho śṛṇu |


adharmājñānāvairāgyamanaiśvaryaṃ ca kalpayet || 15 ||

rājāvartanibhāssarve prāgādiṣu ca kalpayet |


prathamaṃ nāgarājānamanantaṃ vāsukiṃ tathā || 16 ||

takṣakaṃ cātha kārkoṭaṃ padmākhyaṃ ca tataḥ param |


mahāpadmaṃ śaṃkhapālaṃ gulikaṃ navamaṃ smṛtam || 17 ||

p. 247)

vidyeśvarāṇāmaṣṭānāṃ pratyekaṃ rūpamāsthitāḥ |


phaṇapañca trayaṃ caikaṃ pucchādārabhya nāgavat || 18 ||

puruṣākāra saṃyuktamudare pariśobhitaḥ |


sumukhaṃ kuṇḍalopetaṃ sarvābharaṇabhūṣitam || 19 ||

phaṇatatparabhāge'pi dvibāhuṃ kṣaumavastrakam |


varadābhayadaṃ hastaṃ suvṛttiṃ tadvaraṃ tataḥ || 20 ||

gulikādyānantādīn parito dikṣu kalpayet |


ekaikaphaṇasaṃyuktaṃ kṛtāñjalipuṭānvitam || 21 ||

pradhānamīkṣya sarve te nāgādhipamanūpamam |


oṃ hāṃ pūrvaṃ samuccārya nāmamantreṇa pūjayet || 22 ||

p. 248)

oṃ hāṃ nāgarājāya namaḥ || oṃ hāṃ anantāya namaḥ | ityādi ||

phullāṣṭadalakaṃ kṛtvā devānantapaṃkajam |


nāgādhipa śirodeśe kalpayennandikeśvara || 23 ||

anantāsanamityuktaṃ yogāsanamataḥ param |


avyakto niyatiḥkālaḥ kalā ceti catuṣṭayam || 24 ||

mahādikṣu nyasedvṛttaṃ madhyapādastu keśavaḥ |


avyaktaḥ sarvanaijābho yatiḥ kālāñjanadyutiḥ || 25 ||

kālo ḍāḍimapuṣpābhaḥ kalā bhinnāñjanaprabhā |


oṃ hāṃ caivaṃ samuccārya svasvanāmnaiva pūjayet || 26 ||

madhye tu keśavaṃ pūjya nīlajīmūtasannibham |


caturbāhuṃ triṇetraṃ ca śaṃkhacakrābhayānvitam || 27 ||

p. 249)

varadaṃ dakṣahastena sarvābharaṇabhūṣitam |


ūrdhvādhomukhapadmaṃ ca kalpayettasya mūrdhani || 28 ||

oṃ hāṃ pūrvaṃ samuccārya adhaśchadahṛdayāya namaḥ |


ūrdhve'pyevaṃ samuccārya namo'ntaṃ yogapīṭhake || 29 ||

oṃ hāṃ ūrdhvaśchatīnāya namaḥ |


oṃ hāṃ yogapīṭhāya namaḥ |
yogāsanamidaṃ proktamaṣṭakoṇayutaṃ param || 30 ||

siṃhāsanamatho vakṣye śṛṇutvaṃ nandikeśvara ! |


ūrdhvacchadaṃ tu saṃpūjya daśabījaṃ nyasetkramāt || 31 ||

oṃkāraṃ prathamaṃ bījaṃ ākāraṃ ca dvitīyakam |


īkāraṃ ca tṛtīyaṃ syādūkāraṃ ca caturthakam || 32 ||

p. 250)

vyokāraṃ pañcamaṃ proktaṃ vyāṃkāraṃ ṣaṣṭhameva ca |


vyāpiṃ ca saptamaṃ proktaṃ akṣaradvaya saṃyutam || 33 ||

naikāramaṣṭamaṃ proktaṃ hokāraṃ pratibījakam |


daśabījamidaṃ proktaṃ pūrvādīśāntakaṃ nyaset || 34 ||

oṃ hāṃ oṃ namaḥ || oṃ hāṃ āṃ namaḥ ||


oṃ hāṃ īṃ namaḥ || oṃ hāṃ ūṃ namaḥ ||
oṃ hāṃ vyoṃ namaḥ || oṃ hāṃ vyāṃ namaḥ ||
oṃ hāṃ vyāpinnamaḥ || oṃ hāṃ neṃ namaḥ ||
oṃ hāṃ oṃ namaḥ |

kṛtatretādirūpeṇa siṃharūpeṇa pādakān |


koṭikoṭikasaṃghaiśca pratyekaṃ parivāritam || 35 ||

p. 251)

kandakāśmīramuktābha bhṛṃgābhāsvaravarṇakaiḥ |
daṃṣṭrākarālavadanaiḥ triṇetrairbhīmarūpibhiḥ || 36 ||

kṛtayugādināmnā tu namo'ntaṃ pūjayetkramāt |

oṃ hāṃ kṛtayugāya namaḥ ityādi |

caturaśraṃ ca siṃhākhyaṃ padmāsanamataḥ param || 37 ||

pūrvaṃ nālotthitaṃ padmamaṣṭapatraṃ sa kesaram |


śvetaṃ prāptassuvarṇābhaṃ catuṣṣaṣṭikakesaram || 38 ||

pañcāśadbīja saṃyuktaṃ navaśakti samanvitam |


vāmā jyeṣṭhā ca raudrī ca kālī kalavikariṇī tathā || 39 ||

tathā balavikariṇī ceti balapramathinī tathā |


sarvabhūtadamanī caiva manonmanyantaśaktayaḥ || 40 ||

p. 252)

koṭyāditya samāssarvāḥ jaṭākhaṇḍendu tāḍitāḥ |


caturbhujāstriṇetrāśca ghṛtacāmarahastakāḥ || 41 ||

varadābhaya hastāśca śivāsakta karāmbujāḥ |


pūrvādīśāna patrāntaṃ kesarāgreṣu vinyaset || 42 ||

śaṃkhakundendudhavalāṃ karṇikāyāṃ manonmanīm |


oṃ hāṃ pūrvaṃ samuccārya namo'ntaṃ svasvanāmabhiḥ || 43 ||

oṃ hāṃ vāmāyai namaḥ | oṃ hāṃ jyeṣṭhāyai namaḥ |


oṃ hāṃ raudryai namaḥ | oṃ hāṃ kālyai namaḥ ||
oṃ hāṃ kalavikariṇyai namaḥ | oṃ hāṃ balavikariṇyai namaḥ |
oṃ hāṃ bala pramathinyai namaḥ | oṃ hāṃ sarvabhūtadamanyai namaḥ |
oṃ hāṃ manonmanyai namaḥ | iti karṇikāyām |

p. 253)

maṇḍalatrayamapyāsāmūrdhvordhve kalpayetkramāt |
koṭyādityapratīkāśaṃ śivasūryasya maṇḍalam || 44 ||

ādityaṃ caiva brahmāṇamātma tatvasvarūpiṇam |


pañcavaktraṃ caturbāhuṃ prativaktraṃ trilocanam || 45 ||

taptakārtasvarābhāsaṃ sarvābharaṇabhūṣitam |
namo rudrānvitaṃ devaṃ sṛṣṭikāraṇakāraṇam || 46 ||

oṃ hāṃ pūrvaṃ samuccārya sūryamaṇḍalāya namaḥ |


maṇḍalāntaṃ punaścoktvā tvadhipataye brahmaṇe namaḥ || 47 ||

sūryamaṇḍalāya namaḥ |
oṃ hāṃ sūryamaṇḍalādhipataye brahmaṇe namaḥ |

evaṃ krameṇa viṣṇuṃ ca somamaṇḍalanāyakam |

p. 254)

tathaiva vahnibījaṃ ca rudraṃ tatraiva mantrayuk || 48 ||

brahmāṇaṃ cordhvamaulau ca candrabimbaṃ subhāvayet |


koṭicandradyutīyuktaṃ koṭicandrasuśītalam || 49 ||

oṃ hāṃ sūryamaṇḍalāya namaḥ |

tanmadhye cādiviṣṇuṃ ca nīlajīmūta sannibham |


bhasmoddhūlitasarvāṃgaṃ sarvābharaṇabhūṣitam || 50 ||

ekavaktraṃ dvinetraṃ ca karṇakuṇḍalabhūṣitam |


caturbhujaṃ śaṃkhacakraṃ namaskāra samanvitam || 51 ||

pītāmbaradharaṃ viṣṇuṃ sthitikāraṇakāraṇam |


kirīṭa makuṭopetaṃ vidyātatva svarūpiṇam || 52 ||

p. 257)

oṃ hāṃ somamaṇḍalādhipataye viṣṇave namaḥ |


āgneya lantasya viṣṇormūrdhni suvinyaset || 53 ||

anantāgnisamaprakhyaṃ śaivāgniṃ tatra kalpayet |

oṃ hāṃ agnimaṇḍalāya namaḥ |

rudraṃ māṇikyavarṇābhaṃ ekāsyaṃ ca trilocanam || 54 ||

caturbhujaṃ jaṭājūḍmindurekhā prasūnakam |


bhasmoddhūlita sarvāṃgaṃ tripuṇṭreṇa virājitam || 55 ||

umārudrānvitaṃ devaṃ layakāraṇakāraṇam |


oṃ hāṃ vahnimaṇḍalādhipataye rudrāya namaḥ |
tatvatrayādhi pāścaiva sarvavidyāsamanvitāḥ || 56 ||
p. 258)

sarvābharaṇasaṃyuktāḥ pratyekaṃ bhārayetkramāt |


vimalāsanamevoktaṃ bimbatrayasamanvitam || 57 ||

cicchaktimaṇḍalaṃ paścātsarvatejomayaṃ param |


dalaiḥ sahasraiḥ saṃkīrṇaṃ indugokṣīrasannibham || 58 ||

gaurīgāyatrisaṃyuktamicchā jñānakriyātmakam |
kṣityādiśuddhavidyāntaṃ tatvavyāpakamānasam || 59 ||

oṃ hāṃ śaktimaṇḍalāya śivāsanāya namaḥ |


oṃ hāṃ icchāśaktaye namaḥ |
oṃ hāṃ kriyāśktaye namaḥ |
oṃ hāṃ jñānaśaktaye namaḥ |
oṃ hāṃ ambikāya vidmahe mahātapāya dhīmahi | tanno gaurī pracodayāt ||

p. 259)

uttarādi caturdikṣu gaurī gāyatrimantrayuk |


ātmatrayaṃ ca saṃpūjya praṇavākāra madhyame || 60 ||

prasāda bījatanmadhye śivāsanamidaṃ param |


tanmadhye devadeveśaṃ parameśaṃ tu bhāvayet || 61 ||

sadāśiva svarūpeṇa śuddhasphaṭika sannibham |


pañcavaktrayutaṃ teṣu prativaktraṃ trilocanam || 62 ||

jaṭāmakuṭasaṃyuktaṃ daśadorbhissamanvitam |
śūlaṃ paraśukhaḍgaṃ ca vajrābhaye ca dakṣiṇe || 63 ||

pāśanāgāṃkuśaṃ caiva ghaṇṭāṃ vahniṃ ca vāmake |


sarvāvayasaṃpūrṇaṃ divyāmbaradharaṃ śubham || 64 ||

p. 260)

divyagandhānuliptāṃgaṃ divyapuṣpairalaṃkṛtam |
sarvābharaṇasaṃyuktamardhendukṛtaśekharam || 65 ||

dvātriṃśallakṣaṇopetaṃ yuvānaṃ puṣkarasrajam |


prasannavadanopetaṃ praśāntaṃ sarvakāraṇam || 66 ||

baddhapadmāsanāsīmaṃ devadevaṃ vicintayet |


evaṃ sadāśivaṃ nyasya mūrtiśaktyāntagocaram || 67 ||

oṃ hāṃ haṃ samuccārya śivamūrtiṃ namontakam |


oṃ hāṃ haṃ śivamūrtaye namaḥ |

anenaiva tu mantreṇa cidānandamayaṃ prabhum || 68 ||

sanmārganiṣkalaṃ caiva vicintya parameśvaram |


brahmādikāraṇaṃ tyaktvā mantraṃ nītvā śivāspadam || 69 ||

p. 261)

pañcabrahma ṣaḍaṃgānāṃ bījamūlaṃ mahodayam |


tadbindunādasaṃyuktaṃ śivaṃ paramakāraṇam || 70 ||

lalāṭe madhye tandhyātvā sphurattārāpatīṃ prabhām |


kusumāñjalikaṃ bhāvyaṃ lakṣamūrtau praveśayet || 71 ||

mūlamantraṃ samuccārya mudrayā cārcayettadā |


athavā sūkṣmamūrtīśaṃ bhūtatatvaṃ sabindukam || 72 ||

śaivīṃ śaktimiti dhyātvā pūjayelliṃgaṃ veṣṭayet |


oṃ hāṃ auṃ vidyādehāya namontamantramuccārayet || 73 ||

oṃ hāṃ hauṃ vidyādehāya namaḥ |

sadāśivasya śaktyā ca vyāpikāṃ brahmarandhrakām |


sadāsāṃ mukhyamūrtiṃ tāṃ liṃgadairghyaṃ ca pūjayet || 74 ||

p. 262)

īśānā śāntyatītāntaṃ puruṣaṃ śāntivaktrakam |


aghoravidyāhṛdayaṃ vāmaprekṣaṇaguhyakam || 75 ||

sadyonivṛtti jānvaṃghribhuvanānāṃ tanūruham |


brahmāntaṃ durdharaṃ devaṃ paramāṃsa virājitam || 76 ||

tatvāsthimajjaśuklādi sahitaṃ dhāturūpakam |


dṛkkriyecchātripañcākṣa jñānacandrakalotthitam || 77 ||

śuddhasphaṭikasaṃkāśamūrdhvavaktraṃ viśeṣataḥ |
puruṣaṃ kuṃkumākāramaghoraṃ bhṛṃgabhāsvaram || 78 ||

japākusumasaṃkāśaṃ vāmadevaṃ prakīrtitam |


śaṃkhakundendugokṣīrasadṛśaṃ savyavaktrakam || 79 ||

p. 263)

evaṃ dhyānasamāyuktaṃ pūjayennandikeśvara |


āvāhana kramādīnāṃ svarūpaṃ kathyate śṛṇu || 80 ||

vyāptasyātivinītasya sādaraṃ saṃmukhīkriyā |


āvāhanamitiproktaṃ mūrttyavacchedanena tu || 81 ||

hṛtkaṇṭhatālubhrūmadhya brahmarandhrāntameva ca |
brahmāviṣṇuśca rudraśca īśvaraśca sadāśivaḥ || 82 ||

kāraṇānāṃ ca pañcānāṃ tyāgaṃ kṛtvā samāhitaḥ |


dvādaśāntonmanīśakti vyāpinaṃ parameśvaram || 83 ||

jyotirmantramayaṃ budhvā lalāṭākṛṣṭabindukaḥ |


puṣpayuktakaradvandve hṛnmantre vinyasetkramāt || 84 ||

p. 264)

hṛdārabhya lalāṭāntaṃ mūrdhni cāvāhanaṃ hitam |


baddhāñjaliṃ ca hastābhyāṃ kaniṣṭhāmūlaparvaṇoḥ || 85 ||

santāgrāṃguṣṭhayugyosau mudrācāvāhanī bhavet |


āvāhanamidaṃ proktaṃ sthāpanaṃ tadanantaram || 86 ||

oṃ hāṃ hauṃ śivāyanamaḥ |

bhaktyā niveśanaṃ tatra mūrtau kvacidapi sthiraḥ |


avicchinnopanītaṃ tu * * * * * kīrtitaḥ || 87 ||
tathaivādhomukhīṃ caiva sthāpanībaddhamuṣṭikam |
parameśatan dhyāyet svasvakāra pradarśanam || 88 ||

sannidhīkaraṇaṃ coktvā mūrtyavacchedabuddhaye |


saṃsaktā suśritāṃguṣṭhau mudrā syātsaṃnidhāpinī || 89 ||

p. 265)

ākarmaṇaḥ samāptau tu sannidheyo parikṣaye |


nirodhassatu vijñeyaḥ tadvatsyāpi varasya tu || 90 ||

gūḍhāṃguṣṭhau tathā yuktau bhavettatvanirodhanī |


niṣṭhureti ca sā proktā kāmikādi śivāgame || 91 ||

bodhānanda svarūpasya sarvānandamayasya ca |


ayogyeṣvaprakāśāyestaṃ bhavedāvakuṇṭhanam || 92 ||

śirasyadhomukhī kṛtvā tannau puṣpāṃjaliṃ karau |


tata āpādasaṃsparśān mudrā syādavakuṇṭhanī || 93 ||

mudrayā yatkṛtaṃ karma tadakṣaya phalaṃ bhavet |


liṃgamudrāṃ namo mudrāṃ darśayennandikeśvara || 94 ||

p. 266)

ucchritāṃ guṣṭhamadhye tu liṃgamuṣṭirihocyate |


pāṇibhyāmañjaliṃ kṛtvā hṛdaye tu niveśanam || 95 ||

namomudreti sā proktā yonimudrāṃ pradarśayet |


anāmike tu saṃveṣṭya tarjanībhyāṃ tu madhyame || 96 ||

prāsāryānyonya saṃyukte jyeṣṭhātve madhyamāntare |


kṛtvā tu yonimudreyaṃ liṃgapīṭhe pradarśayet || 97 ||

sakalīkaraṇaṃ kuryāt ṣaḍbhirmantrairathaikadā |


ajināmaṃga saṃyuktiramṛtīkaraṇaṃ param || 98 ||

hastau tu saṃpuṭaṃ kuryād anyonyāgrathitāṃgulim |


tarjanībhyāṃ madhyame tu kaniṣṭhābhyāmanāmike || 99 ||

p. 267)

badhvā tu dhenumudreyamamṛtīkaraṇaṃ tathā |


athoktvā tu prayuktena gostanākāravadbhavet || 100 ||

sūryasya raśmibhiḥkalyo pradhṛṣyaśca pradīpitaiḥ |


nijāṃgairdevadevo'pi dhyātavyo nandikeśvara || 101 ||

cicchaktiṃ hṛdaye nyasya vidyādyaiśvaryamaṣṭadhā |


śivatvaṃ nānyadhīnaṃ yat sā śikhopari saṃsthitā || 102 ||

abhedyaṃ devadevasya tejovarjaṃ nigadyate |


sarvakāle'pi sarvatra sadāvasthā su santatam || 103 ||

ātmanaścā viśeṣasya sanivārakadṛk ca yat |


netraṃ taditi vijñeyaṃ deveśasya śivasya tu || 104 ||

p. 268)
atyasahyapratāpāgni vighnaughavinivārakam |
deveśasyāstramityuktaṃ abhedyaṃ devadānavaiḥ || 105 ||

hṛdayādyaṃgamantrāṇāṃ nyāsamudrāḥ śṛṇuṣvatha |


jyeṣṭhāgraṃ ca tu vinyasya madhyamānāmikāntare || 106 ||

muṣṭibaddhetarābhyastu hṛdaye viniveśayet |


hṛdayākhyā bhavenmudrā saṃsaktāṃguṣṭhamuṣṭikam || 107 ||

hastaṃ śirasi vinyasya śiromudreyamīritā |


ucchritāṃguṣṭhakaṃ muṣṭiṃ śiraḥ pṛṣṭhe niveśayet || 108 ||

śikhāmudrā bhavedeṣā śikharāsanniveśitā |


baddhamuṣṭikarau kṛtvā sāritāṃguṣṭhatarjanī || 109 ||

p. 269)

tadūrdhvaṃ śiraso nītvā pārśvābhyāṃ hṛdaye nyaset |


bhavatkavaca mudreyaṃ sarvarakṣākarī matā || 110 ||

kaniṣṭhāṃguṣṭhakau badhvā kiṃcidākuñcya tarjanīm |


anāmikāṃ ca netrākhyā madhyamāṃguli sāraṇā || 111 ||

tarjanyaṃguṣṭhakābhyāṃ tu pārśvayorvisṛjedbahiḥ |
choṭikāmastramudreyaṃ sarvopadravahāriṇī || 112 ||

devasya purato mūrdhni hastābhyāṃ mukulaṃ bhavet |


tanmudrāṃ visṛjetpaścādāpādatalalambitām || 113 ||

punaḥ pūrvavadākuryān mahāmudrā ca sā smṛtā |


prabhākaravatī kṛtya prarocya śivamavyayam || 114 ||

p. 270)

prasannasya padāmbhoje pādyaṃ dadyāddhṛdā sadā |

oṃ hāṃ oṃ pādyaṃ śivāya namaḥ |

vaktreṣvācamanaṃ dadyāt svadhānte prāṅmukhādiṣu || 115 ||

tathā ca punaroṃ hāṃ hauṃ śivāya manasaḥ svadhā |


īśānādi sadyojātāntaṃ śivasyārghyaṃ pradarśayet || 116 ||

oṃ hāṃ hauṃ śivāyārghyaṃ svāhāntaṃ dāpayetkramāt |


gandhaṃ ca puṣpaṃ dhūpaṃ ca dīpaṃ dūrvākṣatānvitaḥ || 117 ||

vauṣaḍantena mantreṇa dravyanāmnā ca pūjayet |


gandhaṃ lalāṭe puṣpaṃ ca mūrdhni dhūpaṃ tathaiva ca || 118 ||

agaruṃ caikabhāgaṃ syān niryāsaṃ dviguṇaṃ bhavet |


candanaṃ dviguṇaṃ proktamīṣatkarpūrasaṃyutam || 119 ||

p. 271)

madhunā plāvitaṃ hyetat śītārannāma dhūpayet |


netre pradeśe dīpaṃ ca pārśve pṛṣṭhe nivedayet || 120 ||

oṃ hāṃ hauṃ śivāya gandhaṃ vauṣaḍityādi |


pañcagavyābhiṣekaṃ ca mūlamantreṇa kārayet || 121 ||

pañcāmṛtaiśca snapanaṃ sthāpyamantraiḥ punaḥ kramāt |


madhye madhye ca dhūpaṃ ca dīpaṃ caiva pradāpayet || 122 ||

jalapradānaṃ puṣpaṃ ca tadevārghyaṃ nivedayet |


sugandhiśālipiṣṭena pīṭhaṃ devaṃ vighṛṣya ca || 123 ||

udvartyodvartyabilvādi patrairapi viśeṣataḥ |


namontaṃ kavacenaiva nirmārjanamatho bhavet || 124 ||

p. 272)

oṃ haiṃ kavacāya namaḥ |

oṃ hāṃ śivāyottiṣṭheti snapanaṃ yācayecchivam |


uttiṣṭhamānaṃ saṃbhāvya oṃ hāṃ hauṃ śivāya namaḥ || 125 ||

īṣaduṣṇajale naiva snānaṃ kuryādanantaram |


mahāsnānaṃ tataḥ kāryaṃ gandhairāmalakādibhiḥ || 126 ||

sugandhavāribhiḥ paścād gaṇḍūkāṇāṃ krameṇa tu |


śataṃ sāṣṭottaraṃ deyamabhiṣekaṃ samācaret || 127 ||

ātmārthaṃ snānakaṃ dadyādvāmahastajale'pi vā |


puṣpaṃ yatpūrvaṃ vinyastaṃ tadarghyeṇa visarjayet || 128 ||

gaṇḍūkāṃ mūlamantreṇa nipatedāḍhakāṃ punaḥ |


jalaṃ deyaṃ liṃgamūrdhni śeṣaṃ vedyāṃ vinikṣipet || 129 ||

p. 273)

viśeṣadivase kāle yāvatkalpitakaṃ jalam |


tāvatsnānaṃ prakartavyamabhiṣekaṃ kriyāya ca || 130 ||

alābhe pañcagavyādi snāpayecchuddhavāriṇā |


saṃmārjya sūkṣmaśuddhena vastreṇa tadanantaram || 131 ||

kuṃkumāgarukarpūracandanaiḥ ślakṣṇapiṣṭakaiḥ |
himāmbumiśritairgandhaiḥ lepayeddeva vigrahe || 132 ||

mūlamantreṇa kartavyaṃ puṣpaṃ śirasi nikṣipet |


nibandhayedadhomudrāṃ nopari bhrāmayetkaram || 133 ||

sarvadāpuṣpamāropyamaśūnyaṃ liṃgamastake |
vastramābharaṇaṃ puṣpaṃ dhūpadīpau dadedbudhaḥ || 134 ||

p. 274)

mūlamantreṇa tatsarvaṃ kuryādastraṃ viśeṣataḥ |


śirasā puṣpamabhyarcya ghaṇṭāmantreṇa tāḍayet || 135 ||

svadhāntaṃ hṛdayenaiva kuryādācamanīyakam |


īśānaṃ karṇikāmadhye pūrve tatpuruṣaṃ yajet || 136 ||

aghoraṃ dakṣiṇe pūjya vāmadevaṃ tu cottare |


sadyaṃ paścimadeśe tu pūjayedbrahmapañcakam || 137 ||

ārātrikaṃ samuttīrya rakṣaughavinivārakam |


bhasma darpaṇaṃ chatraṃ ca cāmaraṃ tālavṛntakam || 138 ||

etaissantoṣya deveśaṃ kuśadūrvāṃkuraissaha |


lakṣmīpuṣpairviśeṣeṇa maulau vāropayettadā || 139 ||

p. 275)

rajanyāṃ tu viśeṣeṇa kuryādārātrikaṃ kramaiḥ |


nīrājanaṃ prakurvīta navapātramathāpi vā || 140 ||

pañcapātraṃ samādāya dīpādhāra samāyutam |


ekapiṣṭena saṃtaptān dīpānprajvālya sarvaśaḥ || 141 ||

yantrikopari saṃveśya divyadṛṣṭyā nirīkṣaṇam |


astreṇa prokṣaṇaṃ proktamabhyukṣaṇamatho hṛdā || 142 ||

tāḍanaṃ ca tathaivāstramevaṃ saṃskārakaṃ kuru |


nābhisthenāgninā caiva pūrakeṇāgninā saha || 143 ||

saṃyojya recakenaiva nītvā sadyādimantrayet |


vahnibimbe bahiḥkṣipya kṣipedārātrike'thavā || 144 ||

p. 276)

pādyācamanakāryārthaṃ arghyabinduṃ trivārakam |


pratidīpaṃ tathā datvā dīpamudrāṃ pradarśayet || 145 ||

tāṃ sarvāṃgulibhirbaddhādantarāle nyasetkramāt |


vāmāṃguṣṭhaṃ nirodhāya darśayannavadīpakaiḥ || 146 ||

gandhapuṣpādinā pūjya trivāraṃ hṛdayāṇunā |


uccanīcakrameṇaiva devamastakasannidhau || 147 ||

bhrāmayennetramantreṇa bhaktiyuṅ nandikeśvara |


sugandhisitasūnāni prokṣayedastravāriṇā || 148 ||

abhimantrya ṣaḍaṃgena bhasmanā'streṇa mārjayet |


nikṣipya dīpe tatrāsmai śeṣabhasma ca saṃgrahe || 149 ||

p. 277)

hṛdayenaiva mantreṇa lalāṭeṣu nyasetkramāt |


hṛdaye bāhudeśeṣu caiśāne koṇake bhavet || 150 ||

gandhayoreva taddadyāt pṛthagdevī vyavasthitā |


nīrājanādi tatsarvaṃ pūrvavatkārayetkramāt || 151 ||

vināyakaskandayośca nīrājanavidhistadā |
pātrāṇi tāni sarvāṇi bahiḥpīṭhe vinikṣipet || 152 ||

tataḥ praṇamya devājñāṃ labdhvā gaurīṃ prapūjayet |


agnīśāyā tu vāyūnāṃ dikṣu catvāryanukramāt || 153 ||

hṛnmantramindusaṃkāśaṃ śiraḥ kāñcanasannibham |


śikhā japābhā nandīśa tanutrāṇaṃ ca bhṛṃgavat || 154 ||

p. 278)

sarvatejomayaṃ netraṃ karṇikāyāṃ prapūjayet |


aṃbhojāsanasaṃyuktājjaṭāmakuṭadhāriṇaḥ || 155 ||

caturbhujāṃ striṇetrāṃśca sarvābharaṇabhūṣitān |


śaktiśūlābhayavarān śivasyābhimukhasthitān || 156 ||

caturvaktraṃ nijairmantrairuccarennandikeśvara |
tatkāladaṃṣṭramatyugramastraṃ cāśani sannibham || 157 ||

pūrvādiṣu caturdikṣu pūjayedvighnavārakam |


svasvamantreṇa saṃpūjya pādyādīn hṛdayāṇunā || 158 ||

dhūpadīpaṃ ca naivedyaṃ toyamācamanīyakam |


karocartanatāmbūlaṃ mukhavāsaṃ ca darpaṇam || 159 ||

p. 279)

dadyātsa parivārāya śivamantreṇa deśikaḥ |


naivedyaṃ dāpayettasmād devadevasya pūrvake || 160 ||

acchinnairdhavalaiḥ śālītaṇḍulaiḥ kṣālayecchubhaiḥ |


supakvaṃ ca sugandhaṃ ca kalpayedvidhinā saha || 161 ||

suvarṇādiṣu pātreṣu yantrikāsu vinikṣipet |


ājyānneṣu ghṛtānneṣu nikṣipettadanantaram || 162 ||

sūpāpūpopadaṃśādyaiḥ phalairnānāvidhairapi |
pakvairapakvaistadbhūri paritaḥ parimaṇḍayet || 163 ||

cakrāra dalasopāna paṅktyādyākṛti saṃyutaḥ |


pātrakaiḥ kṣīradadhyājya supakvānnena saṃyute || 164 ||

p. 280)

sitāṃ phalādi mudgādīn kalpayedvibhavānugam |


annairnānāvidhaiḥ śuddhaiḥ ghṛtadadhyādisaṃyutaiḥ || 165 ||

naivedyamīdṛśaṃ proktamabhāve bhāvanā bhavet |


tatpriyaṃ ca prakartavyaṃ susvacchaṃ tu viśeṣataḥ || 166 ||

astramantreṇa saṃśodhya recayeddhenumudrayā |


kavacīkaraṇaṃ kuryād hṛnmantreṇa nivedayet || 167 ||

madhyamānāmikāṃguṣṭha gatapuṣpeṇa dāpayet |


astreṇa manunā ghaṇṭāṃ tāḍayecca kṣaṇāttadā || 168 ||

aṃgānāṃ parivārāṇāṃ naivedyaṃ ca pradāpayet |


pānīyaṃ ca pradātavyaṃ sthalyā majjakaminduvat || 169 ||

p. 281)

īṣaccandanasaṃyukta navamṛdghaṭasaṃyutam |
susvāduśītalaṃ toyaṃ pānīyaṃ parikalpayet || 170 ||

hṛdayena tu mantreṇa caṣakena pradāpayet |


śivādi parivārāṇāṃ baliṃ tatra pradāpayet || 171 ||

nivedyāntaṃ pradātavyaṃ devāyācamanaṃ tadā |


hastodvartanakāryārthaṃ paṭīraṃ dāpayetpunaḥ || 172 ||
nirmālyaṃ caṇḍadevāya nivedyaṃ ca samāhitaḥ |
astreṇa prokṣayetpaścāt tāmbūlādīnpradāpayet || 173 ||

śubhraṃ tāmbūlapatraṃ ca pūgottamaphalāni ca |


tailakarpūrasaṃyuktaṃ tāmbūlamiti kīrtitam || 174 ||

p. 282)

jātīlavaṃgatakkolamukhavāsaṃ pradāpayet |
tejiṣṭhaṃ darpaṇaṃ paścān mūlamantreṇa dāpayet || 175 ||

pavitramakṣatopetaṃ dūrvāyuktaṃ viśeṣataḥ |


tatvatrayeṇa saṃjapya mūlamantreṇa dāpayet || 176 ||

mokṣārthī śivatatvāni bhogārthī tadviparyayāt |


pratyahaṃ vāṅmanaḥ kāyavyāpārajanitātalam || 177 ||

pūrvaṃ pavanadhātvarthe pālanaṃ ca yute'pi ca |


śuddhirakṣāṃ ca kurute pavitramiti kīrtitam || 178 ||

viṣṇubrahmendradevādyaistaistairnānāvidhairapi |
saṃtuṣṭaṃ parameśānaṃ tāḍayennandikeśvara || 179 ||

p. 283)

mūlamantraṃ japetpaścādakṣamālāsamanvitam |
vāmahaste ca kusumaṃ nikṣipeddakṣapāṇinā || 180 ||

dakṣahastaṃ parenyasya japaṃ kuryādviśeṣataḥ |


mānasopari śiṣyāṇāṃ prathamaṃ cottamottamam || 181 ||

upāṃśu madhyamaṃ proktamadhamaṃ bhāṣyate vacaḥ |


tasmādbhāṣyaṃ samutsṛjya manasopāṃśu vā japet || 182 ||

mūlasyāṣṭaśataṃ japtvā na drutaṃ na vilambitam |


mantritaṃ hṛdayenaiva kavacena tu veṣṭitam || 183 ||

astreṇa rakṣitaṃ caiva mudrayodbhavasaṃjñayā |


śivāṃgānāṃ japaṃ cāpi daśāṃgaṃ dāpayettadā || 184 ||

p. 284)

guhyāti guhya gopyastvaṃ gṛhāṇāsmatkṛtaṃ japam |


siddhirbhavatu me yena tatprasādāttvayi sthite || 185 ||

etanmantraṃ japitvā tu bhogadevasya dakṣiṇe |


vāmahaste pradātavyaṃ mūlamantrārghyavāriṇā || 186 ||

arghyaṃ dakṣiṇabhāge tu cāgnikāryāya yatkṛtam |


paścādāgatya taddatvā vijñāpya tadanantaram || 187 ||

devasya puratassavye gomayenopalepitam |


bahissutaṇḍule kārye dūrvāpuṣpaṃ ca saṃyutam || 188 ||

prātarmadhyāhnakāle'pi sāyamakṣatakaṃ bhavet |


tāmrapātre kṛtādhāre liṃgaṃ vinyasya deśikaḥ || 189 ||

p. 285)
tārapūrvaṃ namontaṃ vai cāsanaṃ parikalpayet |
pāśupatāstramūrtaye nama ityāsanamūrtiko bhavet || 190 ||

oṃ glāṃ paśuhuṃphaḍiti pāśupatāstrāya namaḥ |


oṃ śrīṃ paśuṃ huṃphaṭ pāśupatāstrāya namaḥ || 191 ||

hṛdayādyaṃgamastreṇa nyāsaṃ kṛtvā samāhitaḥ |


oṃ bhoṃ hṛdayāya huṃphaṭ oṃ śrīṃ śirase huṃphaḍantakam || 192 ||

oṃ śrīṃ śikhāyai huṃphaṭ oṃ huṃ kavacāya huṃphaḍantakam |


oṃ huṃ netrābhyāṃ huṃphaḍiti oṃ haṃ phaḍantāya huṃphaḍantakam || 193 ||

ṣaḍaṃgamevamuccārya pratyekaṃ cārcayetkramāt |


annaliṃgārcamathaikaṃ vā pañcakaṃ daśakaṃ tu vā || 194 ||

p. 286)

vinyasettatra pātreṣu pūjayennandikeśvara ! |


pātrāssopādukādvandvaṃ vajrādyāyudha saṃyutam || 195 ||

praṇavena vṛṣaṃ pūjya savitānaṃ sasātvikam |


sarvālaṃkāra saṃyuktaṃ gītanṛttakavādyakaiḥ || 196 ||

pradakṣiṇa krameṇaiva nityotsavāliṃ kṣipet |


antaḥ praviśya prāsādaṃ saṃyojyaitānsamāhitaḥ || 197 ||

annaliṃgādi kānsarvān sarvānhṛtya tadantaram |


śuddhena tāṇḍavenaiva bhagavantaṃ pratoṣayet || 198 ||

tatradevāgrato deśe nāṭyamaṇḍapake punaḥ |


gomayenopaliptena praṇavāsanake punaḥ || 199 ||

p. 287)

praṇavena tu mantreṇa mūrtiṃ dhyātvā samāhitaḥ |


nandidevaṃ samāvāhya saṃpūjya tadanantaram || 200 ||

svanāmnaiva tu saṃpūjya śuddhatāṇḍavakaṃ bhavet |


rūpayauvana saṃpannāṃ susnātāṃ sarvabhūṣaṇām || 201 ||

tāṃ rudrakanyāmāhūya saṃprokṣyāstreṇa vāriṇā |


bhasma pradhānamālyaṃ ca datvā tāṇḍavamuttamam || 202 ||

bharatoktena mārgeṇa kārayecchuddhatāṇḍavam |


brahmāṇaṃ keśavaṃ caiva rudramīśvarameva ca || 203 ||

prātarmadhyāhna sāye'pi madhyarātrau viśeṣataḥ |


lālakāraṇa devānāṃ pūjanaṃ svasvanāmabhiḥ || 204 ||

iti cintyaviśvasādākhye pūjārṇave śivakāṇḍe triṃśatpaṭalaḥ ||

p. 288)

agnikāryavidhiṃ vakṣye kuṇḍalakṣaṇapūrvakam |


kuṇḍaṃ vā sthaṇḍilaṃ vāpi vahnerāyatanaṃ dvidhā || 1 ||

caturaśraṃ ca yoniṃ ca ardhacandraṃ trikoṇakam |


vṛttaṃ ṣaḍaśrakaṃ caiva padmamaṣṭāśrakaṃ bhavet || 2 ||

pūrvādīśāna paryantaṃ kuṇḍānāṃ lakṣaṇaṃ bhavet |


kuṇḍānāmaṣṭakānāṃ ca lakṣaṇaṃ cādhunocyate || 3 ||

prāksūtre tu nyasetpūrvaṃ anyaddakṣiṇatottaram |


kuryātpaścima pūrvaṃ tu yāvatkuṇḍasya vistaram || 4 ||

rudra sūtreṇa kāṣṭhāsu caturaśrāvadhiṃ kuru |


kuṇḍānāmapi sarveṣāmutpattiścaturaśrake || 5 ||

p. 289)

caturaśrādbahissome paṃcāṃśaṃ tu ca vinyaset |


dakṣiṇottarasūtreṇa catuṣpādayutaṃ bhavet || 6 ||

āgneyādīśaparyantaṃ catuṣpadamiti smṛtam |


āgneyādīśaparyantaṃ sūtrāntaṃ vinyasettadā || 7 ||

aindrasūtrāgnimārabhya yamasūtrāntakaṃ nayet |


ardhacandrākṛtiprakhyaṃ nair-ṛte'pyevameva hi || 8 ||

vāruṇyāṃ tannayitvāsau some vinyasyabhāgayuk |


tadagrādaindrasūtrāntaṃ trikoṇākṛtivannayet || 9 ||

bāhyamadhyamarekhāṇāṃ mārjanādyotiruttamaḥ |
bhaktibhāgakṛte kṣetre tyajedbhāgakṛtaṃ budhaḥ || 10 ||

p. 290)

tena mānena tanmadhyād bhrāmayedardhacandrakam |


kṣetraṃ tu pañcadhā kṛtvā pārśvayorubhayorapi || 11 ||

ekaikāṃśaṃ nyasettatra mānasūtrasya bāhyataḥ |


matsyadvayaṃ tataḥ kṛtvā rākṣase mārute'thavā || 12 ||

yojyaṃ tu tribhujānena trikoṇaṃ bhavati sphuṭam |


kuṇḍārdhaṃ tu parigrāhyaṃ kṣetrārdhaṃ tu vinikṣipet || 13 ||

adhikaṃ tu dvidhā kṛtvā caikāṃśaṃ bāhyatastyajet |


vartayettena mānena vartulaṃ kuṇḍamuttamam || 14 ||

kṣetraṃ tu ṣoḍaśaṃ kṛtvā bahiraṃśadvayaṃ nyaset |


kṣetraṃ ca vyāsamānena pārśve madhyadvayaṃ dvayam || 15 ||

p. 291)

sūtraṣaṭkasya pādena ṣaṣṭhamaṃśaṃ taduttamam |


daśāṃśaṃ kṣetrabāhyaṃ tu caikāṃśaṃ vinyasedbahiḥ || 16 ||

tena mānena saṃbhrāma dakṣiṇāṃ bhrāmaṇaṃ bhavet |


madhyame karṇikāṃ kuryād vṛttaṃ kuṇḍavadācaret || 17 ||

caturviṃśāṃśakaṃ kṣetraṃ bāhyaikāṃśaṃ tu vinyaset |


tenāṃśena ca kurvīta caturaśraṃ samantataḥ || 18 ||

tadbāhye caturaśrasya koṇārdhena tu lāṃchayet |


koṇe koṇe ca saṃgrāhya saṃgrāhyaṃ ca viśeṣataḥ || 19 ||
vāṃchanātsūtra pādasya gajamānamanuttamam |
kuṇḍasya yādṛśaṃ rūpaṃ mekhalāyāśca tādṛśam || 20 ||

p. 292)

trimekhalā samāyuktaṃ śrutyāgni sanimānakam |


hetu bhūtagaṇocchrāya madhyāyaṃ parikalpayet || 21 ||

vyāsena sadṛśaṃ khātaṃ nimnonnata vivarjitam |


aśvattha patravadyoniṃ mekhalopari vinyaset || 22 ||

bhūtāṃgulaṃ tu vistāramāyāmaṃ saptamāṃgulam |


vyomāṃgulaṃ tadutsedhaṃ yonilakṣaṇamuttamam || 23 ||

ekāṃgulaṃ tadutsedhaṃ bhūtāṃgulaṃ tu vistaram |


padmākāra samākāraṃ kuryātkuṇḍasya madhyame || 24 ||

padmamātraṃ na kartavyamoṣṭhamekāṃgulaṃ bhavet |


bahirekāṃgulaṃ kaṇṭhe dvyaṃgulaṃ tu tathā bhavet || 25 ||

p. 293)

sudhāpakveṣṭakābhirvā mṛdā caiva tu kārayet |


caturṇāmakṣadaṃ proktaṃ viśvabhoga vivardhanam || 26 ||

ārogyaṃ pūritaṃ caiva śakṣadāhamidaṃ bhavet |


śrīkaraṃ padmakuṇḍaṃ tu puṣṭidaṃ jayavardhanam || 27 ||

aṣṭhyaśra kuṇḍaṃ śatrūṇāṃ ṛṇadaṃ bhayadaṃ tathā |


śatārdhahome muṣṭiḥ syāt cannavāra * * * m || 28 ||

sahasrahome hastaṃ syāddvihastaṃ cāyute hitam |


lakṣahome caturhastaṃ dvyayute ṣaṭkaraṃ bhavet || 29 ||

guṇāṃgulaṃ samutsedhaṃ nimmonnata vivarjitam |


dvyaṃgulaikāṃgulaṃ vāpi saṃkṣiptaistaṇḍulairbhavet || 30 ||

p. 294)

rekhātrayaṃ tu pūrvāgre uttarārdhaṃ tathaiva ca |


brahmā vaivasvataḥ somo rudraśśakraśca keśavaḥ || 31 ||

tatpūrvāgrottarāgrāṇāṃ adhidevāḥ prakīrtitāḥ |


kuṇḍabāhyārcane kāle'pyarghyapātre dadenmuniḥ || 32 ||

homadravyasya śeṣāṇi śivadṛṣṭyā vilokayet |


tasya nābhiḥ puraskuryādupaviśyottarānanaḥ || 33 ||

kuṇḍa saṃskāra hīnaścedagnipattirna vidyate |


nirīkṣaṇaṃ prokṣaṇaṃ ca khananaṃ secanaṃ tathā || 34 ||

kuṭṭanaṃ mārjanaṃ caiva nirmāṇaṃ lepanaṃ tathā |


goṣaṇḍaṃ śodhanaṃ caiva pūrvameva kṛtaṃ yadi || 35 ||

p. 295)

punarannirīkṣaṇaṃ caiva prokṣaṇaṃ tāḍanaṃ kuśaiḥ |


astramantreṇa kartavyaṃ varmaṇābhyukṣaṇaṃ kramāt || 36 ||
khaḍgena khātamuddhāraṃ pūraṇaṃ samatāpi ca |
sekitaṃ kavace naiva kuṭṭanaṃ tu śarāṇunā || 37 ||

mārjanaṃ lepanaṃ caiva hṛnmantreṇa samarcayet |


kavacenākṣapādaṃ ca madhye pīḍaṃ hṛdā bhavet || 38 ||

tanmadhye susthitāṃ devīṃ nīlotpaladalaprabhām |


ṛtusnātāṃ viśālākṣīṃ gandhamālyānulepanām || 39 ||

sarvalakṣaṇa saṃpūrṇāṃ vayaḥ ṣoḍaśakāśritām |


vāgīśvarīṃ mahādevīṃ evaṃ dhyātvā vicakṣaṇaḥ || 40 ||

p. 296)

pañcavaktrayutaṃ devaṃ sādākhyaṃ viśvarūpiṇam |


tadvadvāgīśvaraṃ devaṃ vinyasya hṛdayāṇunā || 41 ||

pūjayedgandhapuṣpādyaiḥ svasvanāmnaiva deśikaḥ |


sūryakāntodbhavaṃ vahni maraṇyudbhavameva vā || 42 ||

kṣetre vā śrotriyāgāre supathena samānayet |


mṛtpātre tāmrapātre vā nikṣipya hṛdayena tu || 43 ||

hoturagne tu vinyasya pūjayettu viśeṣataḥ |


kravyāṃśaṃ pūrvavatsṛjya vīkṣaṇādyā viśodhayet || 44 ||

audāryaṃ baindavaṃ bhaumaṃ samīkṛtvānalatrayam |


vinyasya vahnicaitanyaṃ pradīpakalikopamam || 45 ||

p. 297)

oṃ hrīṃ vahnicaitanyāya namo'ntaṃ mantramuccaran |


pimgalānāḍimārgeṇa bahirnissārya recakāt || 46 ||

jvalitognau vinikṣipya saṃhitā mantritaṃ punaḥ |


sadyādīśānaparyantaṃ namontaṃ pūjayetkramāt || 47 ||

dhenumudrāmṛtīkṛtya rakṣaṇaṃ cāstrakena ca |


tanutrāṇāvakuṇṭhena hastenoddhṛtya deśikaḥ || 48 ||

triḥ paribhrāmya kuṇḍordhve śivabījamiti smaran |


bhūmiṣṭhajānuko bhūtvā vāgīśīgarbhagocare || 49 ||

vāgīśvareṇa devena kṣipyamāṇaṃ vibhāvayet |


ubhayatra tu saṃmelaṃ hṛdayāsaṃmukhaṃ kṣipet || 50 ||

p. 298)

tatotthitaṃ ca garbhāgnau nābhideśe samūhanam |


anyavastraṃ parīdhāya śaucamācamanaṃ hṛdā || 51 ||

vāgīśvarīpāṇipadme garbhāgneḥ pālanāya ca |


darbhasūtreṇa badhnīyādrakṣārthaṃ nandikeśvara || 52 ||

garbhādhānāya sadyena pūjayetpāvakaṃ punaḥ |


āhutitritayaṃ kuryād hṛnmantreṇa samāhitaḥ || 53 ||

tṛtīye māsi puṃsavanaṃ puṣyeṇa śravaṇena ca |


vāmadevena hotavyaṃ śirasāmbukaṇānvitam || 54 ||
aghoreṇaiva sīmantaṃ ṣaṣṭhe māsi tathaiva ca |
juhuyādāhutī stristriḥ śikhāyā śikhayeva tu || 55 ||

p. 299)

vaktrāṃganirṇayaṃ kāryaṃ vaktronmīlana niṣkṛtim |


varmaṇā puruṣeṇaiva jātakarmayutakriyā || 56 ||

vahnimujvālya garbhādyaiḥ snānaṃ garbhamalāpaham |


svarṇādibhūṣaṇaṃ devyā hṛnmantreṇa pradāpayet || 57 ||

sūtakāgnau ca śudhyarthaṃ prokṣayedastravāriṇā |


astreṇa kuṇḍamātāḍya vahnissekaṃ tu varmaṇā || 58 ||

pūrvottarāgramārgeṇa mekhalāḥ kuśalā nyaset |


astreṇāstīrya tasyordhve sthāpayet paridhīnhṛdā || 59 ||

vaktra lālāpanodāya samidhaḥ pañca homayet |


ādyante ghṛtasaṃsiktāṃ khaḍgenaiva viśeṣataḥ || 60 ||

p. 300)

caturmukhaṃ śaṃkaraṃ ca śārṅgiṇaṃ tadanantaram |


prācyādyuttaraparyantaṃ hṛdā viṣṭarakānyajet || 61 ||

śakrādilokapālāṃśca vahnerabhimukhasthitān |
pīṭhasthaṃ hṛdayenaiva pūjayennandikeśvara || 62 ||

vasāsaṃghaṃ nivāryāśu bālakaṃ rakṣayiṣyati |


śivasyājñāmimāṃ teṣāṃ śrāvayeddikpatīnprati || 63 ||

salakṣaṇau sṛksṛvau ca gṛhītvordhvamukhau tathā |


adhomukhau tānsaṃtāḍya kramānmūlāgramadhyame || 64 ||

mūlaṃ mūlena saṃspṛśya magramagreṇa saṃspṛśet |


madhyaṃ madhyena saṃmārjya darbhaiḥ stribhiranukramāt || 65 ||

p. 301)

ātmano dakṣiṇe bhāge sthāpyau puṣpādi pūjitau |


darbhau parinidhāyaitau darbhasaṃspṛṣṭadeśake || 66 ||

ātmavidyāṃ śivaṃ yaṣṭvā namo'ntaṃ pūjayetkramāt |


sṛci śaktiṃ sruve śaṃbhuṃ pūjayennandikeśvara || 67 ||

darvīṃ ca sarpirādāya śodhitaṃ vīkṣaṇādibhiḥ |


astreṇa tāpayitvāgnau svadhāmiti vicintayet || 68 ||

kuṇḍasyo parisaṃbhrāmya sthāpayedbahnikoṇake |


tato viṣṇumayaṃ dhṛtvā ghṛtamīśādi vinyaset || 69 ||

ājramuddhṛtya darbhāgre svagrahāntaṃ śiroṇunā |


mukundāya hunedbinduṃ kuṇḍanābhau niveśayet || 70 ||

p. 302)

rudrarūpamiti dhyātvā bhāvayedbhaktisaṃyutaḥ |


prādeśamātradarbhābhyāṃ aṃguṣṭhānāmikāgrakaiḥ || 71 ||
astreṇābhimukhaṃ vahnerghṛtamutplavanaṃ bhavet |
hṛdātmasaṃmukhaṃ kuryāt tasmātsaṃplavanaṃ bhavet || 72 ||

namo'ntāstreṇa darbheṇa kṣepādbhasmani śuddhaye |


kṣiptvā cānyonyadarbheṇa nīrājanavidhirbhavet || 73 ||

dagdhamantreṇa darbhāntamagnau kṣiptvā samāhitaḥ |


nidhāyāgnau kṛtaṃ dagdhaṃ kuśānprādeśasaṃmitān || 74 ||

bhāvayetpakṣayugmaṃ ca ghṛtedhmāditrayaṃ kramāt |


bhāgatrayātsruveṇaiva ghṛtamādāya homayet || 75 ||

p. 303)

svetyagnau tadbhāge śeṣamājyaṃ kramātkṣipet |


oṃ hāmagnīṣomābhyāṃ svāhāntaṃ mantramuccaret || 76 ||

oṃ hāṃ agnaye svāhā | oṃ hāṃ agnīṣomābhyāṃ svāhā |

oṃ hāṃ agnaye sviṣṭakṛte svāhā || 77 ||

nayanonmīlanārthāya vahnernetratrayonmukhaḥ |
ājyapūrṇasruveṇaiva caturthīmāhutiṃ yajet || 78 ||

oṃ hāṃ agnaye sviṣṭakṛte svāhā |


ṣaḍaṃgenābhimantryaiva rodhayeddhenumudrayā || 79 ||

kavacenāvakuṇṭhyājyaṃ rakṣayeddhetinā punaḥ |


ghṛtabījahṛdākṣepe bhavedanyājyaśodhanam || 80 ||

p. 304)

ājyābhighārasantānamāsyaikakaraṇīritā |
sadyovāmamaghoraṃ ca puruṣaṃ ceśameva ca || 81 ||

praṇavāgnijayādyantaṃ svasvamantreṇa homayet |


ekaikayājyahomena vābhighāramidaṃ bhavet || 82 ||

vaktrasaṃdhānakaṃ caiva mantraṃ mantreṇa yogataḥ |


kramādīśānaparyantaṃ pañcabrahmabhiranvitam || 83 ||

oṃ hāṃ sadyojātāya svāhā oṃ hāṃ vāmadevāya svāhā |


oṃ hāṃ aghorāya svāhā oṃ hāṃ tatpuruṣāya svāhā || 84 ||

oṃ hāṃ īśānāya svāhā oṃ sadyojāta vāmadevābhyāṃ svāhā |


oṃ vāmadevāghorābhyāṃ svāhā oṃ hāṃ aghoratatpuruṣābhyāṃ svāhā ||
85 ||

p. 305)

oṃ hāṃ puruṣeśānābhyāṃ svāhā |


pāvakādvāyuparyantaṃ hṛdayānāṃ samarpaṇam |
nair-ṛtyādīśākāṣṭhāntaṃ avicchinnājyadhārayā || 86 ||

sruveṇa kuryādājyāntamekadānnandikeśvara |
oṃ hāṃ sadyovāmāghora tatpuruṣeśānebhyaḥ svāheti || 87 ||

sveṣṭavadaneṣu vaktraṃ maikamanyakam |


anyathā kuṇḍamānena vaktramiṣṭaṃ smaraṃstadā || 88 ||

itarāṇāmanyavaktrāṇāmekaṃ bhāvamidaṃ bhavet |


saṃpūrṇeśānavahnau ca hetinā cāhutitrayam || 89 ||

prakuryācchivagāvasthaḥ kuryānnāma vicakṣaṇaḥ |


ekaṃ nāma dadetpaścāt śivāgniṃ svaṃ hutāśane || 90 ||

p. 306)

vaidikaṃ miśrakaṃ caiva miśravaidikaṃ tathā |


trividhaṃ vahnirūpaṃ tu svarūpaṃ nandikeśvara || 91 ||

ekāsyaṃ ca dvivaktraṃ ca nānādvitayasaṃyutaḥ |


ṣaṇṇetro mekhalāyuktaḥ pādatraya samanvitaḥ || 92 ||

catuśṛṃgasamāyukto dviśirā jaṭilo mataḥ |


upavītī ca maunī ca saptahastasamanvitaḥ || 93 ||

saptajihvāsamāyukto vṛṣavāhanasaṃyutaḥ |
hiraṇyā kanakā raktā kṛṣṇājihvāśca dakṣiṇe || 94 ||

saṃprabhāvāti raktā ca bahurūpānuvāmake |


evaṃ jihvā samuddiṣṭā vaidike meṣavāhanaḥ || 95 ||

p. 307)

śaivāgnervarṇanaṃ paścācchṛṇu nandīśa tatvataḥ |


pañcavaktrayutaṃ raktaṃ saptajihvā virājitam || 96 ||

daśahastaṃ triṇetraṃ ca sarvābharaṇabhūṣitam |


raktavarṇaparīdhānaṃ paṃkajo parisaṃsthitam || 97 ||

baddhapadmāsanāsīnaṃ daśāyudha samanvitam |


kanakā bahurūpā ca atiraktā tataḥ param || 98 ||

suprabhā caivaṃ kṛṣṇā ca raktā cānyā hiraṇmayī |


ūrdhvavaktre sthitāstisraḥ śeṣāḥ prāgādiṣu sthitāḥ || 99 ||

śaivāgnerdhyānamuddiṣṭaṃ trividhogniḥ prakīrtitaḥ |


netra śrotrādikaṃ jñātvā vahnerhomamathācaret || 100 ||

p. 308)

śrotre homādvyādhireva netre netrasya rogatā |


nāsikāyāṃ manoduḥkhaṃ keśe dāridrya saṃbhavam || 101 ||

iṣṭannasiddhidaṃ gātre tasmājjihvāsu homayet |


bandhanaṃ śrotra deśe syān nāsārūpasvarūpakam || 102 ||

iti prajvalanaṃ netraṃ bhasma cāgniśiro matam |


yatra cojvalitā vahnijihvā tatraiva homayet || 103 ||

kuṇḍamadhyagataṃ vaktraṃ tasya madhye tu jihvikā |


tribhiḥ paridhibhiścordhvaṃ samidvā saṃyutastu yaḥ || 104 ||

vaidikāgnissamuddiṣṭo miśrāgnistūbhayātmakaḥ |
tricatuḥ paridhiścaiva śāstre'sminsaṃprakīrtitaḥ || 105 ||
p. 309)

saṃpūjya pitarau vahnerhṛdayena samanvitaḥ |


vāgīśvarīṃ ca vāgīśaṃ visṛjettadanantaram || 106 ||

vauṣaḍantena mantreṇa madhyātpūrṇāhutistathā |


agneḥ priyārthamagraṃ vā svāhānta tilakena ca || 107 ||

pañcāhutīḥ kramāddatvā cāgneyapadamadhyame |

oṃ hāṃ hūṃ agnaye svāhā | oṃ agnayehnamaiśvaraṃ tejaḥ || 108 ||

pāvanaṃ paramaṃ yataḥ ||

tasmāttvadīyahṛtpadme saṃsthāpya taṃ vidhāmyaham |


evaṃ śivājñāṃ saṃprārthya sāṃgopāṃgayutaṃ śivam || 109 ||

āsanaṃ cātmahṛdaye pūjayetpūrvavanmuniḥ |


tato'gnihṛdayāmbhoje cāvāhana punaḥ śiraḥ || 110 ||

p. 310)

āvāhanādi sarvaṃ ca pūjayecchivamavyayam |


yāgāgniṃ śivayoḥ kuryānnāḍīsandhānamātmanā || 111 ||

juhuyānmūla mantreṇa śaktyaṃśaiśca daśāṃśakam |


ājyakṣīramadhūnāṃ ca karṣake homa ucyate || 112 ||

dadhi bhukti pradaṃ proktaṃ prasṛtiḥ pāyase punaḥ |


pathyaṃ mātraṃ ca bhakṣyāṇāṃ lājānāṃ muṣṭi mātrakam || 113 ||

phalānāṃ svapramāṇena mūlānāṃ cāṃgulatrayam |


patraṃ puṣpaṃ svamānena kaniṣṭhāṃgulisaṃmitāḥ || 114 ||

samidhassatvacaścaiva valkavoṣṭa daśāṃgulaḥ |


candanaṃ kuṃkumaṃ caiva karpūraṃ yakṣakardamam || 115 ||

p. 311)

kastūrīkāṇāṃ sarveṣāṃ kalānāṃ mānadaṃ hunet |


nidānāmaṣṭamaṃ bhāge gugguluścā dāsthit || 116 ||

homadravyapramāṇaṃ hi kathitaṃ nandikeśvara |


pañcabhirbrahmabījaistu homayettu pade sthitaḥ || 117 ||

sādhakassādhyamantreṇa juhuyādbhaktisaṃyutaḥ |
pūrṇāhutiṃ tataḥ kuryāt sruvā pūrṇaṃ ghṛtaṃ bhavet || 118 ||

sruveṇa savyahastena nidhāyādhāmukhaṃ śanaiḥ |


puṣpaṃ sṛgagramāropya paścādvāmena pāṇinā || 119 ||

punassavyena tau dhṛtvā kambusannidhimudrayā |


sāvadhānordhvakāyaśca samāṃghrissaṃmukhasthitaḥ || 120 ||

p. 312)

nidhāya nābhau tanmūlaṃ niśvāsocchvāsavarjitam |


srugagre dṛṣṭimādhāya brahmaviṣṇvādikāraṇāt || 121 ||
suṣumnānāḍimārgeṇa visṛjya ca samāhitaḥ |
tayornīlaṃ samunnīya savyahastasamīpake || 122 ||

nidhāyātandrito bhūtvā mūlamantraṃ samuccaret |


vauṣaḍantaṃ sanātīṃ ca sajapannandikeśvara || 123 ||

pāvake juhuyādagniṃ yavamātraikasādhanaḥ |


ācāmaṃ tu paṭīraṃ syāttāmbūlādīṃśca dāpayet || 124 ||

ghṛtādidravyālābhe tu tilaṃ vā taṇḍulaṃ tathā |


anena vā yathā lābhaṃ śaktyā hutvā dine dine || 125 ||

p. 313)

na sabhūtiṃ samādāya namaskuryācca bhaktitaḥ |


paścādagniṃ samabhyarcya pīḍitāstreṇa śaṃkarān | 126 ||

saṃhāriṇyā tadāhṛtya sarvamantrānyasadaivatān |


sādaraṃ tatkṣamasveti coktabhāvasamanvitaḥ || 127 ||

brahmādīṃstānanantāṃstān indrāgni dikpatīṃstadā |


pūrakeṇa hṛdambhoje śraddhayā hṛdayāṇunā || 128 ||

dhūpayeddevadeveśa masamānsapa param |


prāgagraṃ sarvamādāya kuryātkuṇḍala yugmakam || 129 ||

kuṇḍaṃ pravahnikaraṇe bahirantarbaliṃ kṣipet |


darbhānāstīrya prāgagrān pūrvarātrau baliṃ kṣipet || 130 ||

p. 314)

yāmye mātṛbaliṃ dadyād gaṇebhyaḥ paścime bhavet |


yakṣāṇāmuttare bhāge grahānāmaiśadeśake || 131 ||

asurāṇāṃ tathāgneryyāṃ nair-ṛte rākṣasāya ca |


nāgānāṃ vāyudigbhāge nakṣatrāṇāṃ ca madhyame || 132 ||

īśāne vāpi madhye tu rāśīnāṃ ca baliṃ kṣipet |


āgneyyāṃ praṇavasyāpi nair-ṛte viśvadevatāḥ || 133 ||

vāyavye kṣetrapālāya nāmamantraiḥ kṣipedbalim |


oṃ hāṃ rudrebhyaḥ svāhā | oṃ hāṃ mātṛbhyaḥ svāhā || 134 ||

oṃ hāṃ gaṇebhyaḥ svāhā | oṃ hāṃ yakṣebhyaḥ svāhā |


hṛdebhyaḥ svāhā | oṃ hāṃ asurabhyaḥ svāhā || 135 ||

p. 315)

oṃ hāṃ rākṣasebhyaḥ svāhā | oṃ hāṃ nāgebhyaḥ svāhā |


oṃ hāṃ nakṣatrebhyaḥ svāhā | oṃ hāṃ rāśibhyaḥ svāhā || 136 ||

oṃ hāṃ viśvebhyaḥ svāhā | oṃ hāṃ kṣetrapālāya svāhā |


* * * * * * * * datvābalirathocyate || 137 ||

indrādīśānaparyantaṃ svasvanāmnā ca pūjayet |


brahmaṇe cordhvamuddiśya pūjayedantarīyake || 138 ||

rasābhāgamathoddiśya nair-ṛte viṣṇumarcayet |


madhyamuddiśya madhye tu kṣetrapālabaliṃ kṣipet || 139 ||
vāyasādibaliṃ vāpi digvidikṣu baliṃ kṣipet |
oṃ hāṃ indrāya svāhā | oṃ hā magnaye svāhā || 140 ||

p. 316)

oṃ hāṃ yamāya svāhā | oṃ hāṃ nir-ṛtaye svāhā |


ye rudrā rudrakarmāṇo rudrasthāna nivāsinaḥ || 141 ||

saumyāścaiva kecicca saumyasthānanivāsinaḥ |


mātaro rudrarūpāśca gaṇānāmadhipārśvayoḥ || 142 ||

vighnabhūtāstathācānye digvidikṣu samāśritāḥ |


sarve suprītamanasaḥ pratigṛhantvimaṃ balim || 143 ||

siddhiṃ juṣantu me nityaṃ bhayebhyaḥ pātu māṃ sadā |


evaṃ balipradānaṃ ca kṛtvā bhakto nato bhavet || 144 ||

pūjitaṃ ca śivaṃ bhaktyā praṇamyābhyarthya bhaktitaḥ |


bhagavanmama pūjāṃ ca homādisakala kriyām || 145 ||

p. 317)

ātmānaṃ ca gṛhāṇeti mūlamantreṇa homayet |


aṣṭadikṣu tathā paścāt saṃpūjya śivamavyayam || 146 ||

nyūnaṃ vāpyadhikaṃ vāpi yanmayā mohataḥ kṛtam |


sarvaṃ tadastu saṃpūrṇaṃ tvatprasādānmama prabho || 147 ||

pūrvavatproktamārgeṇa saṃprārthya tadanantaram |


yasya pūjāṃ tataḥ kuryāt pūjānte nandikeśvara || 148 ||

ityacintya viśvasādākhye agnikārya vidhiścaturdaśaḥ paṭalaḥ ||

p. 318)

devabhāge ca caṇḍāya pūjāṃ tāmāsamāśrayet |


vinyasya cāstramantreṇa taddeśasthāntarāyakam || 1 ||

nirasya sakalīkuryāc caṇḍeśasyāntarīyakam |


nirasya sakalī kuryān nirmālyaṃ gāṃgamūlakaiḥ || 2 ||

prathamadvayamuccārya pāśupatāstrāya phaḍiti |


astreṇa hastau saṃśodhya nyāsārcana mataḥ param || 3 ||

oṃ prathamaprathamapāśupatāstrāya huṃphaṭ sanāya namaḥ |


amuṃ mūrtīśvaraścaiva svasvanāmnā tu pūjayet || 4 ||

oṃ caṇḍamūrtaye namaḥ | dhvani caṇḍeśvarāyeti huṃphaṭ svāheti mantrataḥ |

āvāhayettadā caṇḍaṃ mahāpātakanāśanam || 5 ||

p. 319)

oṃ dhvani caṇḍeśvarāya huṃphaṭ svāhā |


oṃkāraṃ pūrvamuccārya ṣaḍaṃgānāṃ ca sarvaśaḥ || 6 ||
sarvayogādhikṛtaye hṛdayāya namaḥ |
oṃ parameśvarāyeti śirase nama ityapi || 7 ||

prathamaṃ jyotirūpāya śikhāyai nama ityapi |


goptre kavacāyeti namaskāramataḥ param || 8 ||

caṇḍanetrāya vauṣaḍ vardhanī pūrvamantrakam |


oṃ sarvayogādhikṛtāti hṛdayāya namaḥ || 9 ||

oṃ parameśvarāya padāya śirase namaḥ |


jotīrūpāya śikhāyai vauṣaṭ | oṃ goptre kavacāya namaḥ || 10 ||

p. 320)

oṃ caṇḍanetrāya vauṣaṇṇamaḥ | oṃ prathama pāśupatāstrāya phaṭ


evaṃ karāṃga(ka) nyāsaṃ kṛtvā pūrvaṃ ṣaḍaṃgakam || 11 ||

hṛdayādikrameṇaiva vinyasennandikeśvara |
kaṃ svarāgnisaṃbhūtāṃ mūrtinnirājanaprabhām || 12 ||

caturvaktreṇa saṃyuktāṃ netradvādaśasaṃyutām |


jvalajjaṭāmardhacandrāṃ keyūrakaṭakojvalām || 13 ||

śūlaṃ kamaṇḍaluṃ vāme dakṣe ṭaṃkākṣamālinī |


phaṇikaṃkaṇasaṃyuktāṃ vyālayajñopavītinīm || 14 ||

daṃṣṭrākarālavadanāṃ atiraktāṃ vibhāvayet |


śvetapadmāsanāsīnāṃ bhaktānāṃ bhayabhañjinīm || 15 ||

p. 321)

dhyātvā tanmūlamantreṇa yathāśakti japaṃ japet |


aṃgānāṃ tu daśāṃ caiva japitvā nandikeśvara || 16 ||

paramīkṛtya mūlena cāśudīkṣāpayetkramāt |


gobhūhiraṇyavastrāṇi maṇibhedādi bhūṣaṇam || 17 ||

vihāya śeṣaṃ nirmālyaṃ caṇḍeśāya nivedayet |


dhvanipūrveṇa mantreṇa svāhāntena viśeṣataḥ || 18 ||

lehyaśoṣyānnapānādi tāmbūlaṃ sragvilepanam |


nirmālya bhojanaṃ tubhyaṃ pradattaṃ tu śivājñayā || 19 ||

kriyākāṇḍaṃ mayācaṇḍa sarvameva tvadājñayā |


nyūnādhikaṃ kṛtaṃ mohāt paripūrṇaṃ tadastu me || 20 ||

p. 322)

evaṃ vijñāpya caṇḍeśaṃ arghyaṃ datvā samantrakam |


udvāsya mūrtiṃ mantreṇa saṃhāriṇyā ca puṣpayuk || 21 ||

mūlena pūrakeṇaiva mantrānātmani pūjayet |


caṇḍāya tatanirmālye bādhakādyatha saṃcayam || 22 ||

saṃpatpravālaṃ nirmālyamaspṛśyaṃ sarvadā gaṇaiḥ |


caṇḍadhyānasamāyuktaṃ tannirmālyaṃ kṣaṇāttyajet || 23 ||

prakṣālya pādau hastau ca gomayālepanaṃ tataḥ |


nirmālyāpanayasthānaṃ prokṣayedastravāriṇā || 24 ||
tasmātpradeśādutthāya kṣālayetpādamastakam |
ācamya vidhinā samyak samyagbhasmāni saṃspṛśet || 25 ||

p. 323)

mantrāṃga nyāsakaṃ kṛtvā śivabhāgaṃ prabhāvayet |


samādhi yogamārabhya kuryāduktakrameṇa ca || 26 ||

ityacintyaviśvasādākhye caṇḍapūjāvidhiḥ pañcadaśaḥ paṭalaḥ ||

ardhanārīśvarasyaiva sādhanaṃ vakṣyate'dhunā |


asaṃjñakātparāttatvāt paraṃ sūkṣmamanantakam || 1 ||

bindunādasvarūpaṃ ca jyotirliṃga svarūpakam |


śivaśaktimayaṃ tejo yattatvaṃ sṛṣṭikāraṇam || 2 ||

ardhanārīśvaraṃ rūpamāsthitaṃ nandikeśvara |


śivaśaktyaikyarūpe tu vārdhanārīśvaraṃ matam || 3 ||

p. 324)

puṃsayoḥ prathamaṃ rūpaṃ śuddhaye jagadīśvara |


sadāśivasvarūpābhūdīśopyaiśī manonmanī || 4 ||

liṃgārcanaṃ purā proktamidānīṃ cārdhanārikam |


śivarūpaṃ tathā raudraṃ ājñāsiddhipradaṃ śubham || 5 ||

samyagrūpaṃ sadānārītyubhayaṃ mokṣadaṃ bhavet |


ājñākāryakṛtaṃ raudraṃ śaktyarthaṃ śamanāya ca || 6 ||

tasmāddvau raudrasaumyau hi cārdhanārīśvaraṃ param |


guruṃ khaṃ śi heturvā bhayaṃ drāvayati prabhuḥ || 7 ||

rudra ityucyate yasmācchivaḥ paramakāraṇaḥ |


mṛdvāsane sukhāsīno'pyekacittaḥ prasannadhīḥ || 8 ||

p. 325)

gurupūjāṃ prakurvīta cārdhanārīśvaraṃ yajet |


savyaṃ śvetaṃ tathā śyāmaṃ vāmaṃ rūpamidaṃ bhavet || 9 ||

padmāsanasthitau jñeyāvardhādhikya dvinetrakau |


lalāṭanayanaṃ deve cārdhekṣaṇamanūpamam || 10 ||

daśahastasamopetaṃ makuṭadvayasannibham |
devasya bhāge ṣaṇmudrāṃ pañcamudrāṃ tu vāmake || 11 ||

pañcamudrāsamāyuktaṃ śiromālāsamāyutam |
kapālikarṇe piṃchañca palaṃ caivāpasavyake || 12 ||

khaṭvāṃgaṃ ca triśūlaṃ ca cāsthimālādharoharaḥ |


nivedyahastamekaṃ tu sarvādhāre sudhārayet || 13 ||

p. 326)

dvau hastau gajacarmāpi dhārayedūrdhvabāhuke |


evaṃ dhyātvā viśeṣeṇa pūjayedgandhapuṣpakaiḥ || 14 ||

liṃge vā sthaṇḍile vāpi vardhayitvā paṭe'pi vā |


citre vā svagirā vāpi bhāvayetpūjayetkramāt || 15 ||

oṃ aiṃ glauṃ hreṃ hrīṃ hreṃ hrauṃ hlauṃ aghorebhyaḥ hrauṃ hlauṃ proṃ
hrīṃ śrīṃ gleṃ kṣmāṃ (66)
etanmantraṃ japitvā tu śivājñāṃ labhate sadā || 16 ||

pādyamācamanaṃ cārghyaṃ gandhaṃ puṣpaṃ ca dhūpakam |


dīpaṃ naivedyakaṃ caiva mūlamantreṇa pūjayet || 17 ||

homaṃ ca tarpaṇaṃ caivāpyabhiṣekaṃ tathaiva ca |


tripaṃcāśantu bījānāṃ mālayā mantritaṃ bhavet || 18 ||

p. 327)

saptabhiḥ pūrvabījaiśca pañcabrahmaṣaḍaṃgakam |


oṃ heṃ hauṃ kṣauṃ śrīṃ hrīṃ hrauṃ īśānāya namaḥ || 19 ||

evaṃ ca pañcabrahma syāt ṣaḍaṃgaṃ tu tataḥ param |


oṃ aiṃ hlauṃ praṃ prīṃ preṃ hreṃ hrauṃ hṛdayāya nama ityādi || 20 ||

ṣaḍaṃgavidhirevaṃ syādarcā pūjā ca pūrvavat |


pūjānte tu punarnyāsaṃ sādhako vardhayetkramāt || 21 ||

sadā mantraṃ sadādhyānaṃ kalpayitvātvakalpitam |


kalpamākarṣaṇaṃ caiva purakṣobhaṃ pratiśrayaḥ || 22 ||

atītānāgataṃ caiva vartamānaṃ tathaiva ca |


bhūmityāgaṃ tathāveśaṃ prabhutvaṃ buddhivardhanam || 23 ||

p. 328)

māyālīnānnarendrāṃśca devāngaruḍakinnarān |
dānavānasurānyakṣān kiṃkarāṃśca vidhīyate || 24 ||

sarvajñānaṃ ca labhate viśvāmarajayaṃ bhavet |


sarvadā samarūpā ca devī devena vakṣyate || 25 ||

vaśyamākarṣaṇaṃ rakṣāṃ dvibhujaṃ varadābhayam |


puṇyādiśāntyau ca svarṇavarṇaṃ caturbhujam || 26 ||

phalaṃ triśūlābhayadaṃ varadaṃ ca tathaiva ca |


staṃbhane mohane caiva haridrāsannibhaṃ prabhum || 27 ||

caturbhujamudārāṃgaṃ mūtrāpūrvatra coditam |


kṛṣṇamuccāṭane proktaṃ dīrghabāhuṃ bhayānakam || 28 ||

p. 329)

śūlaṃ kapālaṭaṃkaṃ ca khaṭvāṃgameva ca |


kheṭaṃ khaḍgaṃ ca pāśaṃ ca dadhānaṃ bhāvayettadā || 29 ||

vāruṇe dhūmravarṇābhaṃ bhasmaiḥ ṣoḍaśabhiryutam |


pāśāṃkuśābhayadaṃ ca kapālaṃ cordhvabāhuke || 30 ||

śeṣadvādaśaśūlaṃ ca mahāghorabhayānvitaḥ |
jñānena śvetavarṇābhaṃ prasannavadanaṃ prabhum || 31 ||
akṣamālābhayaṃ caivamabhayaṃ varadaṃ tathā |
caturbhujairdadhānaṃ taṃ dhyeyaṃ vai umāsaravam || 32 ||

atītānāgate kārye yogadhyānasamāyutaḥ |


indriyāṇāṃ cale kāle sarvaṃ dṛśyaṃ ca yadbhavet || 33 ||

p. 330)

svapne ca dṛśyate sarvaṃ tatkāryaṃ ca vimarśayet |


kukkuṭāsana saṃsthopi lokayettu śanaiḥ śanaiḥ || 34 ||

hastāṃgula krameṇaiva vinamya ca vinamya ca |


vāraṇāyogasaṃyukto'pyākāśagamanaṃ bhavet || 35 ||

anuktaḥ sarvakāryaṃ tu vijñāpya gurave yadā |


ājñāṃ kabdhvoktamārgeṇa pūjayennandikeśvara || 36 ||

puṇyakṣetre sukhāsīno mantrametatsudhārayet |


āśu tena japātsiddhirjapāntaṃ homatarpaṇam || 37 ||

abhiṣekaṃ daśāṃśaṃ tu ṣaḍaṃgaṃ tu daśāṃśakam |


bhaktiviśvāsa adroha śraddhāśānti samanvitam || 38 ||

p. 331)

gurvājñā pālanaṃ satyajñāna kleśasamānasaḥ |


haviṣya bhojanaṃ caiva daśakaṃ sādhakaścaret || 39 ||

prokta saṃpūrṇatā vidyā sārdhavidyāmathocyate |


mānuṣaṃ tryambakāyātha umāyai tadantaram || 40 ||

kṣaramevedamityuktaṃ dvādaśākṣarameva hi |
oṃ tu ṣaṭtryambakāyātha umāyai tadanantaram || 41 ||

kṣaramevedamityuktaṃ dvādaśākṣarameva hi |
oṃ mānuṣaṃ tryambakāya umāyai kṣamiti || 42 ||

etanmantraṃ japitvā tu lakṣamātreṇa sādhakaḥ |


pūrvoktāni ca kāryāṇi sarvametena kārayet || 43 ||

p. 332)

valmīkārūḍhamaṃkolaṃ śastrāśaninibādhitam |
somavāre ca tanmūle rakṣāmantreṇa bandhayet || 44 ||

sūtreṇa tiṣṭhatiṣṭheti mahābalāya mahāpunaḥ |


vīryāya śivāyeti namaskārāntamantrakam || 45 ||

oṃ tiṣṭha tiṣṭha mahābalāya mahāvīryāya śivāya namaḥ |


etanmantraṃ japitvā tu paścādaṃgāravārake || 46 ||

uttarābhimukhaścaiva jaṭāmādāya sādhakaḥ |


haridrārocanāyuktaṃ peṣaṇaṃ peṣayet kramāt || 47 ||

naktagalikatoyena śuddhakīkṛtya buddhimān |


varṣā nyātape deśe śuddhabhāṇḍe vinikṣipet || 48 ||

p. 333)
mūlamantra sahasreṇa saṃjapya kusumādibhiḥ |
mahāpātakasaṃyuktān śivadrohayutānparān || 49 ||

gurudrohāṃśca rāṣṭrāṇāṃ grāmadrohāṃśca sādhakaiḥ |


gurumūrdhni namaskuryāt tatprasādaṃ ca sarvadā || 50 ||

ālipya hanti tānbhasma japadhyānasamāyutaḥ |


lābhaṃ cālābhakaṃ caiva sukhaduḥkhaṃ mahādbhayam || 51 ||

senāntagaṃ purakṣobhavahnyādi sakalānapi |


yadeteṣāmekatamaḥ saṃsiddhirnāstināsti ca || 52 ||

tālatrayaṃ ca kṛtvā tu jalaṃmadhye nimajjayet |


anyatīreṇa vāsāṃsi visṛjyānyena veṣṭayet || 53 ||

p. 334)

nālokayetpṛṣṭhapārśvaṃ anyatīrthaṃ samāśrayet |


vakravatyupacāreṇa sugandhāmalakādinā || 54 ||

śivaśaktimathāpyāptvā sudhāmantrābhiṣecanam |
bhairava ityuktakalāṣoḍaśakalānvitaḥ || 55 ||

mantraṃ japtvā sudhākumbhairabhiṣekaṃ ca kārayet |


svakriyāvāsasādīṃśca yāyādbhāvasamanvitaḥ || 56 ||

durnimittāvaloke'pi punaḥsnānajapādikam |
śivohaṃ bhāvayitvātu ghṛtakṣīrābhiṣecanam || 57 ||

bhuktvā tu bhojane lokamakṣikādyādikutsite |


tuṣā ca darśane caivamapakvaṃ jātipakṣakam || 58 ||

p. 335)

annakṣatridhāparispandadīpanāśādidurguṇe |
dṛṣṭaścedutthito bhūtvā samācamya prasannadhīḥ || 59 ||

amṛtākṣaramantraṃ ca japecchaktyā samāhitāḥ |


durnimitta vihīnaścet samaṃ hutvā samācaret || 60 ||

mantranyāsādikaṃ kṛtvā cāmṛtākṣarakaṃ japet |


śuddhadeśe śayānasya svapne sarva prakāśyate || 61 ||

svapnaṃ sakalamāvedya gurave kāryamācaret |


tadājñā sarvakāryāṇāṃ saphalāṃśaṃ prakalpyate || 62 ||

tatvacintāmaṇi khyātopyekākṣaramanekayuk |
rephañca dakṣabāhuṃ ca śvetaṃ ca tadanantaram || 63 ||

p. 336)

mahākālaṃ ca vahniṃ ca mārutaṃ ca marussaram |


aṃ īśānta kramājjyotsnā piṇḍamekākṣaraṃ param || 64 ||

bhuktidaṃ muktidaṃ caiva devadeva priyāvaham |


kṣauṃ ūṃ repheṇa hṛdayaṃ vidyā akārau śiro bhavet || 65 ||

ṣakāreṇa śikhākāryā makāreṇatvanukramāḥ |


netraṃ tu vahninā caiva yakāreṇāstrakaṃ bhavet || 66 ||

vyālaṃ ca candracūḍaṃ ca jaṭācūḍadharaṃ haram |


ardhadvinetrayuktaṃ ca strīvilāsaparaṃ prabhum || 67 ||

sotpalāmālatī mālāvilasatkuntalāṃ śivām |


ekanetrāṃ praśāntāntāṃ patipremapravardhanīm || 68 ||

p. 337)

karṇapūrayutaṃ sacyaṃ tāṭakaṃ vāmakarṇake |


kālakaṇṭhaṃ sunāśaṃ ca daṃpatyossasamadbhutam || 69 ||

hemaratnādikaṃ vāme savye kūrmābhisaṃyutam |


bhāvibhāvayutaṃ vāme sotpalaṃ pāṇipallave || 70 ||

kapālaśūlasaṃyuktaṃ dvihastaṃ phaṇikaṃkaṇam |


dakṣiṇaṃ bāhuyugalaṃ ratnahemādibhūṣaṇaiḥ || 71 ||

vāmamekabhujaṃ pīnastanamekaṃ manoharam |


vyālopavītahāraṃ ca dakṣiṇaṃ bhasmalepitam || 72 ||

muktāhāralasadvīraṃ kuṃkumacandanaiḥ |
karpūrāgarukastūrīlepitaṃ vāmapārśvakam || 73 ||

p. 338)

vyāghātamālabhāgaṃ ca kahlārakṛtamālakam |
vyāghracarmoparilasadvāsukīmekhalāṃcitam || 74 ||

dakṣiṇaṃ devadevasya vicitrakṣaumavastrayuk |


ratnakāṃcīkalāpāḍhyaṃ jagaddhātuṃ ca vāmakam || 75 ||

nūpuraṃ vīrabalayaṃ mahāpadmavirājitam |


dakṣiṇaṃ cādidevasya maṇimaṃjīrasaṃyutam || 76 ||

lākṣayā raṃjitaṃ vāmaṃ hrasvakiṃkiṇikāṃcitam |


devāsuranutaṃ vedairākranditamaharniśam || 77 ||

ardhanārīśvaraṃ devaṃ bhogamokṣaphalapradam |


evaṃ dhyātvā japellakṣaṃ gurau bhaktisamanvitaḥ || 78 ||

p. 339)

daśāṃśaṃ tarpaṇaṃ kuryādabhiṣekaṃ tathaiva ca |


ayutaṃ ca hunetpaścāt tilataṇḍulakairapi || 79 ||

madhukṣīraghṛtāsaktaiḥ gurau bhaktisamanvitaḥ |


anantādi ṣaḍutthaṃ yad āsanaṃ parikalpayet || 80 ||

tasyopari samāvāhya gandhapuṣpādimārcayet |


āvāhanādi sadyāntaṃ pūrvavannandikeśvara ! || 81 ||

aṃgaigadyāvṛtiḥ pūjyā cāṣṭākṣaramataḥ param |


aṣṭamūrtisvanāmnā ca bhaktyā puṣpaiḥ prapūjayet || 82 ||

raṃ sūryātmane namaḥ | kañjālātmane namaḥ |


raṃ vāpyātmane namaḥ | yaṃ ākāśātmane namaḥ || 83 ||
p. 340)

aṃ ātmane namaḥ | uṃ somātmane namaḥ |


dvitīyāvaraṇaṃ proktaṃ vṛṣaṃ pūrve ca digdale || 84 ||

durgāgneyadigbhāge saṃpūjyaṃ nandikeśvara |


nandinaṃ dakṣiṇe pūjya gaṇeśaṃ nair-ṛte tathā || 85 ||

paścime tvāṃ viśeṣeṇa vāyatye tu guho bhavet |


uttare cāsya devasyā daiśānye kṣetrapālakaḥ || 86 ||

svasvanāmanamo'ntaiśca svabījaiḥ pūjayetkramāt |


indrādi lokapālānāṃ paṃcamāvaraṇe yajet || 87 ||

chinnodbhavalavodbhūtaiḥ jātyaṃgulasamanvitaiḥ |
dugdhasiddhaiḥ samiddhegnau ṣaṭsahasradvayaṃ hunet || 88 ||

p. 341)

yāvatsaṃkhyena juhuyāt tāvatsaṃkhyaissudhāghaṭaiḥ |


āmlādito'gninā nityaṃ prīyetāṃ parameśvarau || 89 ||

evaṃ sādhye kṛte paścād ācāryāya vadetpunaḥ |


gurūṇāṃ sādhyakālena kriyate vābhiṣecanam || 90 ||

paścādabhīṣṭaṃ kāryaṃ tu sarvaṃ kartuṃ kṣamaḥ kṣaṇāt |


āyurārogyamaiśvaryaṃ vāksiddhiṃ jayadaṃ tathā || 91 ||

vaśyamākarṣaṇaṃ staṃbhaṃ mohamuccāṭanaṃ tathā |


māraṇaṃ caindrakānāṃ ca paramantrāpahāriṇam || 92 ||

parābhicāraśāntiṃ ca sarvagrahanivāraṇam |
kathaṃ śaktirbhavettasya gurubhaktasya niścayam || 93 ||

p. 342)

hakāraṃ ca sakāraṃ ca rephasthāne niyojayet |


navākṣarayutaṃ piṇḍaṃ dānādau sādhako japet || 94 ||

ayutena japenaiva stobho vaiśādikaṃ bhavet |


sakāra pūrvayuktaṃ cecchānti pauṣṭikavardhanam || 95 ||

ṣoḍaśasvaramadhyasthaṃ susitaṃ navapiṇḍakam |


candrabimbamidaṃ dhyātvā gurumaṇḍalakopari || 96 ||

tatsūtrodakadhārābhiḥ guruṃ tamabhiṣecayet |


tatpadābjasudhādhārāpūjitāṃ svāṃ tanuṃ smaret || 97 ||

apamṛtyuviṣaṃ hanti śirorogajvarādikam |


grahagrastasya śirasi vahnimaṇḍalasaṃpuṭe || 98 ||

p. 343)

madhye manusvaraṃ caiva pratilome rasasvaram |


koṇarephādiṣaṭkaṃ ca pūrvakoṇādi bhāvayet || 99 ||

sādhyanāma ca tanmadhye niveśya jvaladagnivat |


rephādivāmaśrutyantaṃ kālānalasamaṃ smaret || 100 ||
aśanidhvanisaṃkāśaṃ mūrdhni dagdhaṃ kṣaṇātsmaret |
vaśyākarṣaṇayoraktaṃ stambhasaṃkṣobhaṇādiṣu || 101 ||

akārādi suvarṇāntaṃ cintayennandikeśvaraḥ |


dhūmrābhaṃ mardanoccāṭe staṃbha rāṣṭrakarasya ca || 102 ||

cā bīṇādivatsūtraṃ staṃbhane pītavarṇakam |


bhūbījādi tathā proktaṃ anādimuktikāṃkṣiṇām || 103 ||

p. 344)

nayane śravaṇe caiva vahane kukṣike tathā |


marmasthāne ca śirasi vāyumaṇḍalamadhyagam || 104 ||

kṛṣṇābhaṃ sasmarettatra śivāditrayanandike |


bhuktāṃgaṃ dhyānamātreṇa tattadaṃgaṃ vinaśyati || 105 ||

anena sādhitaḥ paścāt vāpī paścātpramucyate |


kaṇṭhanāle ca vā śroghaṃ bhūmaṇḍalagataṃ smaret || 106 ||

piṇḍadhārāyutaṃ śvetaṃ netraṃ dhyātaṃ rucāpaham |


etaddhyānaṃ ca netrādi sarvāṃgeṣu ca saṃsmaret || 107 ||

tattad vyādhyādiśamanamanyonyaprītivardhanam |
vaśyākarṣaṇakāryeṇa guṇāhīno guṇī bhavet || 108 ||

p. 345)

tasmādvākarṣaṇaṃ kāryaṃ kuṇḍārcaṃ tu pathā?guruḥ |


sādhyasya hṛdayāmbhoje madhye tad rubandhanam || 109 ||

kṛtvā pañcākṣareṇaiva tanmūrdhnirephamusvalam |


dhyātvā tasyordhvake caiva candrabimbaṃ sudhāmayam || 110 ||

vidhāya vāyubījena divya?bhāva samanvitam |


ākarṣātso'pi sā caiva sarvamāgacchati dhruvam || 111 ||

sarve te tasya kāryāṇi sarvāṇyapi ca kurvate |


piṇḍasya māntarephasya madhye sādhakanāmayuk || 112 ||

sādhakākhyāṃ pūrvabhāge saṃlikhennandikeśvara |


agnibimbaṃ tataḥ kṛtvā tadbahiḥ koṇaṣaṭkakam || 113 ||

p. 346)

tatkoṇasyaiva rephaṃ ca prajvalatpāvakaprabham |


pratilomasvareṇaiva krameṇaiva praveṣṭayet || 114 ||

puṣpādibhissamabhyarcya prāṇānāṃ ca pratiṣṭhitam |


kṛtvā saṃgrahamau pi nikhanyātkarṣaṇaṃ param || 115 ||

śālipiṣṭamadhukṣīraṃ ghṛtasaṃmiśraputtalam |
tridhā vibhajya juhuyāt satkarmatva prasiddhaye || 116 ||

tridhā netraviśeṣeṇa kartavyaṃ vaśyakāṃkṣiṇām |


piṇḍākṣaramakāraḥ syān madhye nāmakam || 117 ||

vilipyordhvagarephe ca vyādhināma viśeṣataḥ |


ṭhakāreṇāvṛtaṃ paścāt tadbahirbhūpuraṃ bhavet || 118 ||
p. 347)

tatkoṇe ca ṭhakāraṃ ca nāgavallīdalai likhet |


puṇyaṃ japaśśanti paścāt tasya rogo vinaśyati || 119 ||

pūrvarephakakārābhyāṃ sādhyakarṇaṃ prabandhayet |


ṣakāreṇa vakāreṇa vakṣoruhayugaṃ punaḥ || 120 ||

vāmadakṣiṇapārśvābhyāṃ saṃveṣṭya tadanantaram |


repheṇa vāyubījena bahudeyaṃ sayugmakam || 121 ||

oṃkārāṃgasvareṇaiva mukhaṃ nābhiṃ ca bandhayet |


bindupakṣasthale nyastvā dīrghacandrākṛtirbhavaḥ || 122 ||

anyonyamakaraṃ badhvā viharetkantukopamam |


vaśistobhūmidaṃ caiva stohakaṃ viṣabhūtale || 123 ||

p. 348)

trikoṇasaṃpuṭasarvāntaḥ piṇḍākṣaramaśekam |
bindujīvarasenaiva vilikhetsādhakottamaḥ || 124 ||

agniṃ tatra pratiṣṭhāpya saṃpūjya vidhinā punaḥ |


salohamaṃgulīkaṃ ca tāmrapātre nidhāya ca || 125 ||

ājyena hutvā saṃpātaṃ nikṣipedaṃgulīyake |


trikoṇa saṃpuṭasyāntaḥ piṇḍākṣaramaśeṣakam || 126 ||

bandhutīvrarasenaiva vilikhed kottamaḥ |


agniṃ tatra pratiṣṭhāpya saṃpūjya vidhinā punaḥ || 127 ||

trailohamaṃgulīyaṃ ca tāmrapātre nidhāya ca |


ājyena hutvā saṃpātaṃ nikṣipedaṃgulīyate || 128 ||

p. 349)

śatavṛddhā ca saṃpādya vidadhyādaṃgulīyake |


sādhyasyāṃguliṃ nikṣipya abhīṣṭhaphalasiddhidam || 129 ||

vajrābhiṣekamātraṃ tu tanmantrairnandikeśvara |
likhitvāṣṭadalaṃ padmaṃ karṇikāyāṃ ṣaḍaśrakam || 130 ||

madhye trikoṇaṃ tanmadhye piṇḍāntaṃ madhyasādhyakam |


ṣaṭkoṇe ca ṣaḍaṃgaṃ ca pūrvādidalake punaḥ || 131 ||

rephādivarṇamārabhya likhedbījāṣṭakaṃ kramāt |


sānusvarānlikhitvā tu bāhye vṛttatrayaṃ bhavet || 132 ||

bindunādasamāyuktaṃ svaraṣoḍaśakaṃ nyaset |


tadbahiḥ kādimāntaṃ ca pañcaviṃśatibhiryutam || 133 ||

p. 350)

tadbahirvṛttake vāpi hakārāntāṣṭakaṃ likhet |


tadbāhye bhūpuraṃ likhya tatkoṇeṣuhakārakam || 134 ||

tanmadhye pūrṇakumbhaṃ ca nidhāyāvāhya daivatam |


aṣṭagandhādibhiḥ pūjya sarvapuṣpaiśca bhaktiyuk || 135 ||
abhiṣekaṃ tataḥ kuryāt sarvarakṣākarī parā |
ikārāntaṃ likhetpiṇḍaṃ ṣoḍaśasvaraveṣṭitam || 136 ||

tanmadhye sādhyanāmābhirvahnigehadvayāvṛtam |
nakāre rephamālikhya jvalatpāvakasaprabham || 137 ||

tadbahirbhānubījaṃ ca kādijāntākṣarīṃ nyaset |


tanmadhye tadbahirbhūyo bhūmaṇḍalayugaṃ nyaset || 138 ||

p. 351)

saṃvartakaṃ ca tatkoṇeṣyālikhya nandikeśvara |


etaccakraṃ samabhyarcya gandhapuṣpādibhiḥ kramāt || 139 ||

grahakṣvelabhayādīnāṃ nāśanaṃ yantradhāraṇam |


kāśvānyabimbayugmasya madhye cintāmaṇiṃ likhet || 140 ||

sādhyākhyāṃ caiva tanmadhye koṇeṣvagnyādiṣaṭkakam |


koṇe pārśveṣu vaikāramukāraṃ ca kramāllikhet || 141 ||

tadbahirbhānubimbaṃ ca tanmadhye praṇavaṃ likhet |


tadbāhye bhūpuradvandvaṃ saṃlikhya vidhivatpunaḥ || 142 ||

lākṣāgorocanābhyāṃ ca tatpātre vilikhetkramāt |


saṃpūjyābhyarcya puṣpādyaiḥ dhārayedyantramuttaram || 143 ||

p. 352)

āyuṣkaraṃ puṣṭikaraṃ lakṣmīvardhanameva ca |


apavādādi doṣaghnaṃ vaśyake?tsaumyavardhanam || 144 ||

coravyālamahāge?ga bhūtāpasmārahārakam |
rakṣāmadhyagataṃ hyetat sarvarakṣākaraṃ param || 145 ||

vahnimaṇḍalayugmasya madhye madhyākṣaraṃ likhet |


mūlamantraṃ ca saṃlikhya bāhye * lopamujvalam || 146 ||

agnijvālāvṛtaṃ caiva viṣavṛkṣaiḥ samantataḥ |


sāgraśākhāvṛtaścaiva japtvā saṃ * * * * * || 147 ||

* * * * * pūjya sthāpayedyatita sattama |


vyāghracoravarāhāśca śatruvargavarāhakāḥ || 148 ||

p. 353)

na vrajanti samīpe'pi lokarakṣākaraṃ param |


evaṃ prathamasadyādi sa * * * * * * * || 149 ||

* * * * * * tasmin dehānte muktimāpnuyāt |

ityacintyaviśvasādākhye ardhanārīśvara pūjāvidhiḥ pañcadaśaḥ paṭalaḥ ||

lokasaṃrakṣaṇārthāya * * * śaṃsanāya ca |
devānāṃ prārthanāsidhyai gajāsyāsurarūpiṇaḥ || 1 ||

nāśāya vighnarājasya cotpattyai śaṃkarasvayam |


gajarūpaṃ samāsthāya devyā saha || 2 ||

* * * * * * jāntāṃ śṛṇutvaṃ nandikeśvara |


aṣṭāraṃ padmamālikhya pūrvādyaṣṭadale punaḥ || 3 ||

p. 354)

dalamūle suradvandvayuktaṃ ṣoḍaśakaṃ nyaset |


pūrvasya dalamadhye'pi kavargaṃ pañcakaṃ nyaset || 4 ||

āgneye'pi cavargaṃ syādyāmye caiva ṭhavargakam |


rākṣase ca tavargaṃ syātpavargaṃ paścime nyaset || 5 ||

oṃ śrīṃ glīṃ śirase svāhā | oṃ hrīṃ hrūṃ śikhāyai vaṣaṭ |


oṃ klīṃ gaiṃ kavacāya hum | oṃ glauṃ goṃ netratrayāya vauṣaṭ || 6 ||

oṃ gaṃ gaḥ astrāya phaṭ | uktaṃ ṣaḍaṃgaṃ parikīrtitam |


ṣaḍaśraṃ karṇikāmadhye tanmadhye ca trikoṇakam || 7 ||

yonirūpamidaṃ dhyātvā daleṣu navaśaktayaḥ |


tīvrā ca jvālinī kandā * * * * * * * * || 8 ||

p. 355)

* * * * vatī sandhyā navamī vighnanāśinī |


sarvaśaktipadaṃ coktā kamalāsanasannutiḥ || 9 ||

pūrvādīśānaparyantaṃ daleṣu kramaśo nyaset |


aṣṭaśaktiṃ ca vinyasya navamī kāmyadāyinī || 10 ||

sakala saṃpattiyute kamalāsana madhyame |


devamāvāhya sarvaśrī vacanaṃ vighnanāśanam || 11 ||

aiṃkṣavaṃ cādimadhye tu ratnadvīpaṃ vicintayet |


mandārapārijātādi kalpavṛkṣaiḥ samāhitaḥ || 12 ||

sarvartuphalasaṃyuktaiḥ abhīṣṭhaphaladāyibhiḥ |
jyotsnābālātapairyuktaṃ caturdikṣu suśītalam || 13 ||

p. 356)

malayānilapotena nṛdvacchīkarahāriṇā |
kharinādinā
sevitaṃ sarvadā vajrapravālamaṇipallavaiḥ || 14 ||

sarvagandhasamopetaiḥ puṣpaiḥ phalasamanvitaiḥ |


koṭikoṭimahāśākhā
raṃgadā caiva mikṣucāpamanantaram || 15 ||

tathā triśūlaṃ cakraṃ ca sarvabhāgagatāḥ kramāt |


vāme padmaṃ ca pāśaṃ ca raktotpalamanūpamam || 16 ||

mañjīraṃ * * * * * * * * * ndra nirmalam |


saratnaṃ hema kuṃbhaṃ ca pūritaṃ vasubhirvṛtam || 17 ||

puṣkareṇa dadhānaṃ taṃ kuṃkumābhamanūpamam |


kirīṭamakuṭopetaṃ netratrayavirājitam || 18 ||

p. 357)
śūrpa * * * * * * * * * * * * vṛtān |
kṣepayantaṃ madonmattaṃ sarvābharaṇabhūṣitam |
tasya vāmorusaṃlīnāṃ jagatkāraṇakāraṇām || 19 ||

suvarṇavarṇāṃ suśroṇīṃ sarvalakṣaṇa saṃyutām |


ardhacandrasamākāralalāṭāṃ candramaṇḍitām || 20 ||

triṇetrāṃ caturbhujāṃ devīṃ sarvābharaṇabūṣitām |


savyahastena deveśaṃ śliṣyantīṃ premanirbharām || 21 ||

vāmahastena pāśaṃ ca dadhānāṃ madavihvalām |


devaṃ ca vāmahastena nibiḍastanamadhyamam || 22 ||

śliṣyantaṃ sarvadā samyagānandāmṛtanirbharam |


ratnaughaṃ puṣkarāgreṇa sādhikā ca muhurmuhuḥ || 23 ||

p. 358)

varṣantaṃ devadeveśaṃ cintayetsādhakottamaḥ |


āvāhanādibhissarvaiḥ saṃpūjya parameṣṭinam || 24 ||

tadvaddevīṃ samabhyarcya bhaktiyukto dṛḍhavrataḥ |


trikoṇabāhyaṣaṭkoṇa syāntarāgre ca devayoḥ || 25 ||

bilvamūle ca viṣṇuṃ ca śriyaṃ sarvāṃgasundarīm |


caturbhujaṃ viśālākṣaṃ śaṃkhacakragadāmbujam || 26 ||

dadhānaṃ tasya vāme ca līnāṃ padmakaradvayam |


* * * * * * * * * * leṣṭhāṃ pārvatīṃ tathā || 27 ||

paraśvathaṃ ca śūlaṃ ca varadaṃ cābhayaṃ tathā |


dadhānaṃ bhāvayitvā māṃ pāśāṃkuśasamujvalām || 28 ||

p. 359)

pūrve pippalavṛkṣasya mūle kāmaṃ ratiṃ tathā |


ikṣucāpaṃ ca puṣpeṣuṃ abhayaṃ varadaṃ tathā || 29 ||

tasya devīṃ karābhyāṃ tu raktotpalayutāṃ smaret |


uttare bhūmidevīṃ ca varāhaṃ viṣṇuvigraham || 30 ||

gadācakrābhayavarān dadhānaṃ ca caturbhujaiḥ |


tasya devīṃ śukraṃ caiva kaṇṭhiśaṃkalamodbhavam || 31 ||

dadhānāṃ varṇāntāṃ sarvābharaṇasaṃyutām |


priyaṃgumūle sandīptāṃ bhāvayennandikeśvara || 32 ||

prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu |


saṭkoṇamadhye ṣaḍvighnān sarvābhīṣṭa pradāyakān || 33 ||

p. 360)

āmodamagrabhāge ca pramodaṃ sumukhāsvatam |


gaṇapaṃ ratnasaṃkāśaṃ gajavaktrasamanvitam || 34 ||

mauktikābhaṃ śaṃkhanidhiṃ padmākhyaṃ maṇī sannibham |


dvitīyāvaraṇaṃ proktaṃ tṛtīyaṃ cāṃgasaṃyutam || 35 ||
caturbhiśca tribhiścaiva paṃcamaṃ lokapālakaiḥ |
svasvanāmnā ca gandhādyaiḥ pūjayennandikeśvara || 36 ||

catvāriṃśatsahasraṃ ca caturlakṣamataḥ param |


catussahasra saṃyuktaṃ japasaṃkhyā kramoditā || 37 ||

vā * * * * * ṇāṃ ca catvāriṃśatpratarpayet |
japānte juhuyādaṣṭadravyaistattu daśāṃśataḥ || 38 ||

p. 361)

pṛthukaṃ modakaiścaiva lājaiścekṣustilaṃ tathā |


saktavo nālikeraśca kadalī phalamaṣṭakam || 39 ||

etairdravyaiśca juhuyād anvahaṃ bhaktisaṃyutaḥ |


guruṇācābhiṣiktaśca kalaśaiśca caturvidhaiḥ || 20 ||

caturdalayute padme tanmūlena kṛte tathā |


kṣīrapādapabilvaṃ ca vaṭaṃ pippalameva ca || 41 ||

phalinīṃ ca samādāya teṣāṃ cākṣaya vāribhiḥ |


pūjayetkalaśānsamyak gaṇeśānṣaṭ samarcayet || 42 ||

vinyasyāmṛtabījaṃ tu catvāriṃśacchataṃ japet |


abhiṣiṃcedguruḥ śiṣyaṃ anugrahapurassaram || 43 ||

p. 362)

hemapuṣ.paiḥ samabhyarcya hemayajñopavītakaiḥ |


hemāṃgulīyakaiścaiva citravastraiśca vrīhibhiḥ || 44 ||

śiṣyo'pi dakṣiṇāṃ dadyādgurubhaktisamanvitaḥ |


vibhavasyānusāreṇa deśikāya nivedayet || 45 ||

paścātsarvāṇi kāryāṇi sādhakopi samācaret |


aṣṭadravyaiśca hutvā tu tattaddravyasamāptaye || 46 ||

kāñcanāptyaiva madhunā juhuyādayutadvayam |


gokṣīreṇa jñānasidhyai lakṣmyai gosarpiṣā tathā || 47 ||

kīrtyai śarkarayā lājaiḥ sarvasidhyai dadhiṃ hunet |


annenānnasamṛddhiḥ syāttilairgranthasamṛddhaye || 48 ||

p. 363)

taṇḍulaissahitaireva kusumbhairvāsasaistathā |
abhīṣṭakṣetramṛtsnāṃ ca saṃgṛhya kṣīramiśritam || 49 ||

juhuyātkṣetrasidhyai ca rājyasidhyai viśeṣataḥ |


pratipakṣakṣatriyasya nagarotsavamṛtsnubhiḥ || 50 ||

aṣṭadravyādibhissārdhaṃ kṣīraissahaiva homayet |


rājyāptirnacirādeva sidhyatyeva na saṃśayaḥ || 51 ||

kanyārthī śālijaiḥ puṣpaiḥ pu dyotibhiranvaham |


juhuyātpatikāmī ca chinnodbhavasamidvaraiḥ || 52 ||

āktaiḥ strimadhuraiścaiva varaṃ sā labhate kṣaṇāt |


rājyānāṃ vṛddhaye padmaiḥ ta k phalairapi || 53 ||
p. 364)

mantriṇāṃ kairavairevamaśvatthādibhiragrajān |
samidvaraiśca juhuyāl lavaṇairaśvāyavaitasaḥ || 54 ||

dṛṣṭayepyantyajātīnāṃ pāribhadrasya puṣpakaiḥ |


madhuratrayasaṃyuktaiḥ juhuyānnandikeśvara || 55 ||

pāṭalaiḥ putra saṃsidhyai rājyasya śatruśāntaye |


dūrvākāṇḍasya homena dīrghāyuśca bhavetsadā || 56 ||

apāmārgasamiddhomād vismṛtyādivināśanam |
chinnodbhavaissamidbhiśca pañcamṛtasamanvitaiḥ || 57 ||

kālakūṭādigaralanāśanaṃ sarvasiddhidam |
caturthitaṃ japennityaṃ gurau bhaktisamanvitaḥ || 58 ||

p. 365)

dehānte muktimāpnoti sa tatraiva na saṃśayaḥ || 58 1/2 ||

ityacintya viśvasādākhye mahāgaṇapatipūjāvidhiḥ ṣoḍaśaḥ paṭalaḥ ||

kṣipraprasādavighneśa mantrapūjāvidhiṃ śṛṇu |


bhogamokṣapradaṃ caiva sarvavighnanivāraṇam || 1 ||

pañcārdhakaṃ cārdhacandraṃ saṃparttaḥ kramataḥ param |


sūkṣmayuktaṃ tathānāstramagnibījasamanvitam || 2 ||

lohito vahniyuktaśca bhṛguḥ pāśasamanvitaḥ |


atradīrgha samāyuktaḥ śikhā vāyurnamontakaḥ || 3 ||

mūlabījasya dīrghādyaiḥ jātiyuktaiḥ ṣaḍaṃgakam |


tīvrādinavaśaktisthadevaṃ padme supūjayet || 4 ||

p. 366)

pūrvavadgandhapuṣpādyaiḥ vighnaṃ samyak prapūjayet |


raktāṃgaṃ rāgasaṃyuktaṃ raktamālā vibhūṣitam || 5 ||

pāśāṃkuśaṃ sadantaṃ ca kalpadrumalatāyutam |


triṇetraṃ puṣkarasyāgre bījāpūrasamanvitam || 6 ||

baddhapadmāsanopetaṃ bālārkasamatejasam |
yajñopavītasaṃyuktaṃ brahmacārisvarūpiṇam || 7 ||

tadbahirdalamūle tu pūjayedaṣṭamūlakān |
vighnaṃ vināyakaṃ caiva vīraṃ śuramanantaram || 8 ||

varadaṃ gajavaktraṃ ca tathaiva hyekadantakam |


lambodaramiti proktaṃ svasvanāmnā ca bījayuk || 9 ||

p. 367)

gaṃ vighnāya namaḥ | gaṃ vināyakāya namaḥ |


gaṃ vīrāya namaḥ | oṃ gaṃ śūrāya namaḥ || 10 ||
gaṃ varadāya namaḥ | gaṃ gajavaktrāya namaḥ |
gaṃ ekadantāya namaḥ | gaṃ lambodarāya namaḥ || 11 ||

prathamāvaraṇaṃ caitenmātṛbhiśca tatoṃgakaiḥ |


caturthaṃ lokapālaiśca kramāddevaṃ prapūjayet || 12 ||

ghṛtena pāyasenaiva śarkarābhiśca homayet |


indirāle ca yaśase sarvasidhyai viśeṣataḥ || 13 ||

kevalena ghṛtenaiva jagatsadyo vaśaṃ nayet |


satvacaṃ nālikeraṃ ca koṣṭhayuktaṃ kramāddhūnet || 14 ||

p. 368)

ekamekaṃ hunennityaṃ catvāriṃśaddinaṃ tathā |


vāṃchitārthaṃ samabhyaiti cāṣṭadravyaiśca homayet || 15 ||

aṣṭadravyasya homena sarvasiddhiśca jāyate |


dinānte tarpaṇaṃ kuryād bhautiko naiṣṭhikastathā || 16 ||

gṛhayātrā bhautikasya kaivalyaṃ naiṣṭhikasya tu |


catvāriṃśaddinātsiddhiḥ mantrasya tu viśeṣataḥ || 17 ||

maṇḍalātsavituścaiva sopānaṃ rājataṃ bhavet |


tanmārgeṇāgatastoye tasyaisākāṃkṣitaṃ labhet || 18 ||

mastake tarpaṇaṃ vighnaḥ prīṇāti ca muhurmuhuḥ |


pūjāhomaṃ ca kāryaṃ ca mahāgaṇapateriva || 19 ||

p. 369)

sarvāgamocitaṃ devaṃ sarvavighnavināśanam |


tameva paścādvakṣyāmi śṛṇutvaṃ nandikeśvara || 20 ||

pūrvoktasnānasaṃyuktaḥ pūrvoktaguṇavāṃcchuciḥ |
svakīyācārasaṃyuktaḥ vratāpī lobhavarjitaḥ || 21 ||

vāṅmaunena samāyuktaḥ sādhayedvighnarājakān |


uttamaṃ tāramuccārya pañcāntakamataḥparam || 22 ||

binduyuktaṃ gaṇairyuktaṃ pataye nama ityapi |

oṃ gaṃ gaṇapataye namaḥ |

tarpaṇe ca hute caiva svāhāntaṃ mantramuccaret || 23 ||

dīrghayuktasvabījaiśca pūrvavacca ṣaḍaṃgakam |


oṃ hāṃ hṛdayāya namaḥ oṃ hīṃ śirase svāhā || 24 ||

p. 370)

oṃ hūṃ śikhāyai vaṣaṭ | oṃ haiṃ kavacāya hum |


oṃ hauṃ netratrayāya vauṣaṭ | oṃ haḥ astrāya phaṭ || 25 ||

evaṃ ṣaḍaṃgaṃ saṃpūjya karāṃganyāsamācaret |


aikṣavāmbhodhimadhye tu dvīpe kanakaratnake || 26 ||

kalpadrumasamopetaṃ divyapuṣpalatānvitam |
divyadrumalatopetaṃ divyamārādhasevitam || 27 ||

haṃsakokilabhṛṃgādyaiḥ śukakekī samāvṛtam |


sarvartuphalasaṃyuktaṃ panasaiścandanairapi || 28 ||

cūtajambūkapitthaśrīrambhā ḍāḍimapūgayuk |
nālikeraiśca vividhairikṣubhirmātulaṃgakaiḥ || 29 ||

p. 371)

divyairanyaiśca tarubhiḥ pūrvapuṇyaniṣevite |


tanmadhye pārijātaṃ ca nānāratnasamanvitam || 30 ||

anekaśākhāsaṃyuktaṃ phalapuṣpasamanvitam |
niśchidrapallavairyuktaṃ candrakāntasuśītalam || 31 ||

bālārka raśmibhiryuktaṃ sarvaśobhāsamanvitam |


tasya madhye'pyanantādi śivādyāsnāpanaṃ smaret || 32 ||

tanmadhye mātṛkāpadmaṃ pūjayetpūrvavatkramāt |


anekaśākhāsaṃyuktaṃ phalapuṣpasamanvitam || 33 ||

tīvrādinavaśaktīśca pūjayennandikeśvara |
tanmadhye ca trikoṇe ca tasya madhye ca bhāvayet || 34 ||

p. 372)

gajaḥ krīḍaṃ śiraḥ padme pūjayedvighnanāyakam |


āvāhanādi naivedyaṃ pūjayetpūrvavatkramāt || 35 ||

modakaṃ nālikeraṃ ca kājasaktutilāśca ye |


ikṣuṃ ca pṛthukaṃ caiva rambhāphalayutaṃ kramāt || 36 ||

dravyairaṣṭabhiretaistu hutvā pratipadādibhiḥ |


caturthyārabhya vā samyak śubhavāre śubhe dine || 37 ||

pūjayedvighnarājaṃ taṃ tadagreṇa gaṇādhipam |


nair-ṛtyāṃ tu gaṇeśaṃ ca vāyavyāṃ gaṇanāyakam || 38 ||

tadbāhyadalamūle ca ṣaḍaṃgaṃ pūjayetkramāt |


dalāṣṭakasya madhye tu vakratuṇḍaikavaktrakau || 39 ||

p. 373)

mahodaraṃ gajāsyaṃ ca lambodaramanantaram |


vikaṭaṃ vighnarājaṃ ca dhūmravarṇaṃ ca pūjayet || 40 ||

mātṝśca pūjayetpaścāccaturthāvaraṇe kramāt |


tadbahirlokapālāṃśca dalānte svasvanāmabhiḥ || 41 ||

praṇavādinamo'ntaiśca pūjayedbhaktisaṃyutaḥ |
saptapratiyutaṃ divyaṃ prathamaṃ ratnanirmitam || 42 ||

dvitīyaṃ hemavarṇaṃ syāt tṛtīyaṃ rājataṃ bhavet |


caturthaṃ sālatāmreṇa paṃcamaṃ sphaṭikaṃ bhavet || 43 ||

ṣaṣṭhaṃ sīsamayaṃ proktaṃ prākāramāyasaṃ bahiḥ |


evaṃ tu saptabhissālaiḥ veṣṭitaṃ cintayedbahiḥ || 44 ||
p. 374)

māṇikya va pradvāre ca śaṃkhapadmanidhīyataḥ |


śaṃkhaṃ śaṃkhenduvarṇābhaṃ padmayuktanibhaṃ bhavet || 45 ||

mahodarau hrasvabāhū śaṃkhapadmabhṛtāvubhau |


gaṇapadvādaśānāṃ ca tathāṃgānāṃ svarūpakam || 46 ||

raktavarṇā gajamukhāḥ pāśāṃkuśanamoyutāḥ |


evaṃ saṃcintya saṃpūjya japasaṃkhyādi vakṣyate || 47 ||

catvāriṃśatsahasraṃ ca caturlakṣajapaṃ bhavet |


daśāṃśaṃ tarpaṇaṃ caivamabhiṣekāhutikriyā || 48 ||

ghṛtaissamidbhirannaiśca aṣṭadravyairviśeṣataḥ |
prāṇapratiṣṭhāmantreṇa japtvā mūlaṃ tataḥ kramāt || 49 ||

p. 375)

aṣṭottaraśataṃ japtvā tūṣṇīmetatprabhakṣayet |


sādhyadiśyamanobhūtvā saptarātrādvaśīkṛtam || 50 ||

madhuratrayasaṃyuktaṃ gaḍūcī vahnihomataḥ |


sarvopadravanāśaśca jvaranāśaśca jāyate || 51 ||

tilataṇḍulakairlakṣmīvardhanaṃ vaśyakṛdbhavet |
kanyārthīlājakaiścaiva mayūratrayakekṣubhiḥ || 52 ||

saptarātraṃ ca juhuyād varārthī caivameva hi |


nālikeraiśca juhuyāccaturthīṃ prati sādhakaḥ || 53 ||

rājaśrīstasya vaibhūyādanvahaṃ vardhate kramāt |


ghṛtasaṃsiktahaviṣā sarvakāryaṃ ca sādhayet || 54 ||

p. 376)

dadhisaṃmiśralavaṇairardharātre hutakriyā |
ākarṣaṇādibhiścaiva saṃvādasya phalaṃ tathā || 55 ||

mayūratrayasaṃyuktaiḥ palāśakusumaistathā |
homātkavitvasaṃsiddhirbṛhaspatisamo bhavet || 56 ||

bilvaiḥ saṃsiktajaiścaiva svarṇapuṣpasamudbhavaiḥ |


utpalairbandhujīvaiśca nandyāvartaiśca campakaiḥ || 57 ||

pāṭalairnāgapuṣpaiśca punnāgairmadhuratrayaiḥ |
homenendrasamaḥ śrīmān gurubhaktiviśāradaḥ || 58 ||

śarkarā lājahomena tejasvī cārkasannibhaḥ |


ātmāna manusaṃcintya samyagghutvā vicakṣaṇaḥ || 59 ||

p. 377)

sāmyasya hṛdayāmbhonnaṃ jīvayuktaṃ prabandhayet |


pātighnabadhvā tatsarvaṃ kaṇṭhaṃ tatpuṣkareṇa tu || 60 ||

ghṛṇiśca śirasi nyasya gaṇapaiḥ pṛṣṭhapārśvayoḥ |


talaprahārairabhitaḥ preryamāṇaṃ vibhāvayet || 61 ||
saptarātra prayogeṇa sarvāghagharṣaṇaṃ bhavet |
svabījayuktabhūbījaṃ anusvarayutaṃ tathā || 62 ||

candraṃ caṇḍasamopetaṃ glaukāraṃ stambhanaṃ bhavet |


haridrayā śarāvāsyaṃ madhye sādhyasya nāma ca || 63 ||

glaukāraṃ madhyasaṃvītaṃ saṃlekhya tadanantaram |


prāṇapratiṣṭhāṃ kṛtvā tu vakṣyamāṇakrameṇa tu || 64 ||

p. 378)

amuṣya prāṇa ihaprāṇa amuṣya jīva iha sthitaḥ |


amuṣya sarvendriyāṇi vāṅmanaḥ kāyakarma ca || 65 ||

prāṇāśca iha āyāntu svāhāntaṃ mantrakaṃ bhavet |


guruḥ śiṣyaṃ śakramataḥ kuryātprāṇapratiṣṭhikām || 66 ||

anenaiva krameṇaiva sādhyaprāṇānpratiṣṭhipet |


pītapuṣpaiḥ samabhyaryca mūlamantreṇa saṃjapan || 67 ||

sahasrakaṃ japaṃ kṛtvā śarāveṇānya saṃpuṭam |


catuṣpade tu nikhanena madhyarātrau viśeṣataḥ || 68 ||

sādhyaṃ cādho mukhaṃ dhyātvā cātmānaṃ vighnanāyakam |


sṛk gajastambhanaṃ caiva gamanaṃ krodhameva ca || 69 ||

p. 379)

utsāhastambhanaṃ caiva dharmahāniṃ ca varjayet |


sādhyasādhakayornāma likhedyoṣāracena ca || 70 ||

iṣṭakāyugale caiva pūrvavanmantrasaṃpuṭam |


trisahasraṃ japitvā tu nikhanetsainyamārgake || 71 ||

senāstambhaṃ bhavedevamaṣṭadravyaiśca pūjayet |


ebhirdravyaṃ tu bālebhyo dadyānnityaṃ tu bhaktiyuk || 72 ||

śatrunāma likhedbimbe tatpatrāṇāṃ rasena ca |


navasāhasrajāpena sādhitaṃ ripumārgake || 73 ||

nikhanetstaṃbhāsthā naṃ pūrvavadvighnapūjane |


pāpiṣṭhaṃ dharmarodhiṃ ca piśunaṃ bhaṃjanaṃ tathā || 74 ||

p. 380)

devadravyāpahāriṃ ca gurudravyāpahārakam |
uccāṭayetsvadeśāttu tadupāyamihocyate || 75 ||

śmaśānāṃgāramāhṛtya taponidhanavṛkṣake |
vicūrṇya tadakṣakaṃ ca mantra saṃpuṭamālikhet || 76 ||

gajāsihasṛkaṃ caiva vairigehe vinikṣipet |


taccūrṇamātrasaṃparkād deśāddeśāntaraṃ vrajet || 77 ||

śmaśānāsthi samādāya iṣṭārthāṃgulasaṃmitam |


sahasrajaptametena śatrudveṣe nikhānayet || 78 ||

uccāṭanaṃ bhavedetat pāpakarmaratasya hi |


nimbakākālayaṃ gṛhya dagdhvā cāṃgāravārake || 79 ||
p. 381)

śmaśānacityā taddagdhvā taddeśodbhūtavahninā |


tanmadhye śatrusaṃjñāṃ ca mantrasaṃpuṭake likhet || 80 ||

trisahasraṃ japitvā tu tanmūrdhni ca vinikṣipet |


deśāddeśāntaraṃ bhūtvā duḥkhībhavati niścayam || 81 ||

pāpasmṛtiyutaṃ krūraṃ aśikṣitamanarthakam |


homayeduktamārgeṇa śṛṇutvaṃ yattaducyate || 82 ||

tannāmamakṣaraṃ madhye likhitvā karmasaṃpaṭam |


tālapatre ca puttalyāṃ nidhāya tadanantaram || 83 ||

madhūcchiṣṭena tatsarvaṃ piṇḍaṃ kṛtvārdharātrake |


tīkṣṇaṃ ca tailenājyena śmaśāne śuṣkadūrdhare || 84 ||

p. 382)

samidbhirdāhayettattat saptarātra prayogataḥ |


mohanaṃ ca bhavettasya vismṛtiśca viśeṣataḥ || 85 ||

dharmasya kṛtametacca prāyaścittaṃ ca kārayet |


bhūrjapatre likhetsādhya vi * * tamanukramāt || 86 ||

kulālahastamṛtsnāṃ ca saṃgṛhyākṛtivadbhavet |
tasyodare vinikṣipya bhṛṃgīsnehena lepayet || 87 ||

āloḍhya tajjalenaiva lipedvaśyamanuttamam |


athāñjalikarīṃ caindravallīlakṣmīṃ ca bhadrikām || 88 ||

viṣṇukrāntiṃ ca vārāhiṃ bhṛṃgīpūrvāṃ ca devikām |


sahāṃ caiva samuddhṛtya pratyekaṃ tu śataṃ japet || 89 ||

p. 383)

aṣṭottaraṃ japitvā tu dhārayetsarvavaśyakam |


pratyekamuktaṃ tatrāpi sarvasaṃyojanaṃ śṛṇu || 90 ||

daśāṃśamañjaliḥ proktā ravisaṃkhyendrikā latā |


lakṣmīrvasusamāṃśāsyā drumāṃgaṃ sarvabhadrikā || 91 ||

viṣṇukrāntiṃ manosaṃkhyā musalī ṣoḍaśāṃśakam |


mayūradvyaṃśakaṃ proktaṃ vaśye dūrvā viśeṣataḥ || 92 ||

devī tu guṇasaṃkhyā syādekāṃśaṃ tu sadā bhavet |


aṣṭottaraśataṃ japtvā pratyekaṃ tadanantaram || 93 ||

saṃyojya piṣṭvā sakalaṃ śuṣyaiḥ pūrṇayute dadhi |


gulikīkṛtya saṃjapya sahasraṃ bhakti saṃyutam || 94 ||

p. 384)

gaṇanāthaṃ ca saṃpūjya tilakālepanaṃ bhavet |


bhasma saṃyuktametattu sarvavaśyakaraṃ param || 95 ||

sarvapāpakṣayaṃ caiva dhanadhānyavivardhanam |


mahāgaṇapapūjāyāṃ yatproktaṃ taddhi yujyate || 96 ||
ukta sādhanataḥ paścāccaturāvṛttisādhanāt |
pratyakṣī bhavati kṣipraṃ gaṇanātho viśeṣataḥ || 97 ||

ityacintya viśvasādākhye kṣipragaṇādhipapūjāvidhiḥ saptadaśaḥ paṭalaḥ ||

māyānāṃ tu ca sarveṣāṃ jñānarūpāṃ parāṃ śivām |


vāgīśvarīṃ mahādevīṃ śṛṇutvaṃ nandikeśvara || 1 ||

p. 385)

prathamaṃ kalaśaṃ proktaṃ atra tadanantaram |


tāveva varṇau dīrghaṃ ca vāri pañcāntakaṃ punaḥ || 2 ||

svarahīnaśca dīrgheṇa yuktaṃ toyamataḥ param |


yāntau sūkṣmeṇa saṃyuktau svāhāntaṃ tu daśākṣarī || 3 ||

jātiyuktaṃ ṣaḍaṃgaṃ ca vakṣyāmi tadanantaram |


ādyantasvaraṣaṭkasya madhyamaṃ yaccatuṣṭayam || 4 ||

etannapuṃsakaṃ tyaktvā sevitaṃ tvādaśaṃ bhavet |


kavargaṃ ca cavargaṃ ca ṭavargaṃ ca tavargakam || 5 ||

pavargaṃ ca yakārādi kṣakārāntaṃ bhavetkramāt |


evamādi ṣaḍaṃgaṃ ca hṛdayādi ṣaḍaṃgakam || 6 ||

p. 386)

svaradvandvaṃ yathā saṃkhyaṃ kādiyāntena saṃpuṭam |


akāraṃ prathamaṃ vidyāt kavargaṃ ca sa bindukam || 7 ||

aṃkāraṃ ca namo'ntaṃ ca hṛdayaṃ ca bhavedidam |


evamādi kavargādi svarasaṃpuṭitaṃ bhavet || 8 ||

aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ hṛdayāya namaḥ |


iṃ caṃ chaṃ jaṃ hyaṃ ñaṃ īṃ raṃ śirase svāhā || 9 ||

uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ śikhāyai vaṣaṭ |


eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ kavacāya hum || 10 ||

oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ netratrayāya vauṣaṭ |


aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aḥ astrāya phaṭ || 11 ||

p. 387)

evamuktaṃ ṣaḍaṃgaṃ ca mūlamantrārṇakaṃ nyaset |


dvādaśānte vakāraḥ syāt śrotrayordevakaṃ nyaset || 12 ||

netre daśākṣaradvandvaṃ nāse vādidvayaṃ tathā |


nikāraṃ cāsya madhye tu vinyasennandikeśvara || 13 ||

liṃge gadeṃ ca svāhāśca vyāvīkaraṃ samācaret |


pūrvoktaṃ ca guṇairyuktaḥ sādhakotsāha saṃyutaḥ || 14 ||

śaucamācamanaṃ snānaṃ sandhyāvandana saṃyutam |


nityānuṣṭhānakaṃ kṛtvā gurubhakti samanvitaḥ || 15 ||
sthānaśuddhiṃ ca dehaṃ ca pātraśuddhi manantaram |
dravyaśuddhiṃ ca mantrāṇāṃ tathā kṛtvā ca bhāvayuk || 16 ||

p. 388)

puṇḍarīkaiśca suśvetaiḥ nandyāvartaiśca jātibhiḥ |


sugandhaiścaiva puṣpaiśca candanairindubhistathā || 17 ||

kāleyakaiḥ puraiścaiva kuṃkumaiḥ kapimāṃsakaiḥ |


rocanā rasaṃyuktaiḥ sugandhaiḥ śītalairjalaiḥ || 18 ||

pādyamācamanaṃ cārghyaṃ dhūpadīpaṃ tathaiva ca |


naivedyamapi tāmbūlaṃ mukhavāsaṃ ca kalpayet || 19 ||

anantādi samārabhya mātṛkāmbujakāntagam |


pañcāsanamidaṃ dhyātvā karṇikāyāṃ viśeṣataḥ || 20 ||

vidyeśvarīṃ ca tanmadhye tadūrdhve śvetapaṃkajam |


kesare kāmarājaṃ ca vāgbhavaṃ tasya madhyame || 21 ||

p. 389)

tanmadhye cāpi vāgīśīṃ arthapañcakavāsinīm |


śuddhasphaṭikasaṃkāśāṃ sukhāsīnāṃ śucismitām || 22 ||

jaṭāmakuṭaśobhāḍhyāmardhendukṛtaśekharām |
caturbhujāṃ triṇetrāṃ ca sarvalakṣaṇasaṃyutām || 23 ||

pustakaṃ vāmahastena lekhanīṃ dakṣiṇena ca |


śuddhasphaṭikamālāṃ ca vāmahastena ghaṇṭikām || 24 ||

peśalāṃ hlādavadanāṃ śukakekī subhāṣiṇīm |


cārukuṇḍalakeyūramuktābharaṇabhūṣitām || 25 ||

candrāmṛtarasasnātāṃ santataṃ bhaktavatsalām |


sarvagandha susaṃliptavṛttapīnonnatastanīm || 26 ||

p. 390)

śvetamālā samāyuktāṃ śvetavastropaśobhitām |


kaṭhinastanayugmāṃ ca viśālajaghanāṃ śivām || 27 ||

evaṃ dhyātvā jagaddhātrīṃ dīkṣitānāṃ tu mātaram |


āvāhādbhaviṣyantaṃ pūjayecchivavatkramāt || 28 ||

tarpayecca jagatsarvaṃ tattadyogena mantritām |


vidyeśvaryāśca purato dalamadhyeṣu cāṣṭasu || 29 ||

yogāṃ satyāṃ ca vimalāṃ pūrṇāṃ caiva tathaiva ca |


smṛtiṃ ca medhāṃ prajñāṃ ca pūrvavannandikeśvara || 30 ||

tadbahiśca ṣaḍaṃgaṃ ca hṛdayaṃ pāvake dale |


vāyavye tu śikhāṃ yajet * * * * * * * * || 31 ||

p. 391)

īśāne kavacaṃ caiva pūrve netraṃ kṣipetpunaḥ |


savye tu dalamadhye tu pūjayenmantra rājakam || 32 ||
saumyāśca śvetavarṇāśca devyaḥ padmadṛśastathā |
namorudrānvitāścaitā iti śakvari saṃkhyakāḥ || 33 ||

dalāgre mātaraścaiva tadbāhye lokapālakāḥ |


svasvanāmnā ca saṃpūjya svasvarūpaṃ vibhāvayet || 34 ||

daśalakṣaṃ japitvā tu daśāṃśaṃ tarpaṇaṃ bhavet |


abhiṣekaṃ hutaṃ caiva bhaktiyuktaḥ samācaret || 35 ||

śvetapadmaiḥ payo'bhyaktairjuhuyādayutāvadhi |
madhuratraya saṃsiktaiḥ śvetaiśśubhaiśśītalairapi || 36 ||

p. 392)

palāśaiśca gaḍūcyāvā samidbhirghṛtamiśritaiḥ |


prātaḥ snātvā samācamya nyāsādisahitaḥ kramāt || 37 ||

śuddhapātre śuddhajalaṃ divyadṛṣṭyā vilokya ca |


mūlamantra sahasraṃ ca japitvā tajjalaṃ pibet || 38 ||

saṃvatsareṇa kavitā gadyapadyakramānvitā |


hṛdayāvadhike toye sthitvā bhāskarabimbake || 39 ||

vāgīśvarīṃ ca tanmadhye dhyātvā bhāskaramaṇḍale |


sahasra tritayaṃ japtvā maṇḍalāvadhi nityaśaḥ || 40 ||

jātyalaṃkāra saṃyuktā prabhūtakavitā bhavet |


trisvādu madhubilvotthaiḥ supatraiścā yutaṃ hunet || 41 ||

p. 393)

lakṣmīkavitvasaubhāgyaṃ lokavaśyaṃ ca jāyate |


kṛtāñjali samiddhomāṃ madhuratrayasaṃyutām || 42 ||

mahatī kavitāśaktirūcitā tasya jāyate |


brahmīrasena payasā ghṛtayuktaṃ supācayet || 43 ||

sahasratritayaṃ japtvā nityaṃ prātastulepayet |


karṣakatrayamātreṇa kavitā maṇḍalādbhavet || 44 ||

viśvauṣadhaṃ ca suśveṣāṃ jananīdvayasaṃyutam |


saindhavaṃ cājamodaṃ ca vācaścaitā ca pippalīḥ || 46 ||

yaṣṭiṃ ca jīrakaṃ caiva cūrṇayitvā samāṃśakam |


brāhmīrasena bahuśo bhāvayitvā vicakṣaṇaḥ || 47 ||

p. 394)

ghṛtena śīdhunāmiśrya trisahasraṃ japetkramāt |


ardhamāsa prayogena bhakṣayedardhamātrakam || 47 ||

eṣāṃ japena mūkasya kavitvaṃ bhavati dhruvam |


tasmātkavitva saṃsiddhiravivāraṃ tu sādhake || 48 ||

pañcāśadauṣadhīkvāthaṃ kalaśe saṃmilitā bhavet |


sahasraṃ tu dinādau tu japtvā nityaṃ tu māsakam || 49 ||

tajjalenābhiṣekaṃ ca medhālakṣmīyaśaḥ kramāt |


kavitvaṃ ca yaśovaśyaṃ draviṇatvaṃ ca sidhyati || 50 ||
tajjalenābhiṣiktāstrī vandhyā satputrakaṃ labhet |
akārādikṣakārāntaṃ pañcāśadapi cauṣadhīḥ || 51 ||

p. 395)

śrīgandhaṃ ca tathāraktamāgaruṃ candrameva ca |


uśīraṃ kuṣṭhakaṃ caiva parikuṃkumameva ca || 52 ||

takkolajātī māṃsī ca muraṃ coraṃ tathaiva ca |


gandhaṃ ca rocanāṃ caiva patraṃ tadanu pippalīm || 53 ||

bilvaṃ guhaṃ raktatṛṇaṃ lavaṃgaṃ kuṃbhivardhanīm |


udumbaraṃ kāmarīkāṃ vārāmajjaṃ tathaiva ca || 54 ||

śvetaśaṃkhaprasūnaṃ ca mayūraśikhayānvitam |
lākṣāgnimandhasiṃhīṃ ca kuśadarbhaṃ tathaiva ca || 55 ||

kṛṣṇaśaṃkhaprasūnaṃ ca vaṭaṃ bandhūkameva ca |


bṛhatīṃ pāṭalīṃ citrāṃ tulasīṃ kiṇikaṃ tathā || 56 ||

p. 396)

catvāriṃśadimāḥ proktā daśapuṣpamanantaram |


indravallīṃ ca bhṛṃgīṃ ca viṣṇukrāntiṃ ca sūkarīm || 57 ||

kṛtāñjaliṃ ca dūrvāṃ ca śrīdevīṃ ca sabhāṃ punaḥ |


lakṣmīṃ caiva sadābhadrāṃ śubhavāre śubhe dine || 58 ||

samādāyātha pañcāśadauṣadhīḥ pāpanāśinīḥ |


etābhirgulikāṃ kuryād bhasmasthāṃ ca viśeṣataḥ || 59 ||

bhūtapretapiśācāśca coravyāghrādayastathā |
sujaptā mūlamantreṇa dhāritā sarvasiddhidā || 60 ||

jyotiṣmatyāśca tailaṃ ca mūlamantreṇa sādhitam |


kramaśaḥ prāśayennityaṃ ṣaṇmāsādvākpatirbhavet || 61 ||

p. 397)

aśuddhaḥ śaivajātosau tapasā vijitendriyaḥ |


nityasnānarato bhaktaḥ paradūṣaṇavarjitaḥ || 62 ||

pūrvaproktaguṇopeto dayāluḥ sādhakottamaḥ |


anadhītāni śāstrāṇi vaktuṃ śaktiśca tasya vai || 63 ||

caturguṇaṃ tu bhajatāṃ vāgīśīṃ varadojvalām |


paścātsannidhimāgatya vāṃcchitārthaṃ dadeddhruvam || 64 ||

nityamaṣṭottaraṃ japtvā kaivalyaṃ padamāpnuyāt || 64 1/2 ||

ityacintya viśvasādākhye vāgīśvarīvāgīśvarīpūjāvidhiḥ aṣṭādaśaḥ


paṭalaḥ ||

p. 398)

nandikeśvaraḥ ||
devadeva mahādeva anātha parameśvara |
tvadīyāṃ mūrtimenāṃ ca pūjāṃ kartuṃ prasīdame || 1 ||

narāṇāmapi bhaktānāṃ pūjāmārgaṃ vadaprabho |

īśvara uvāca |

bhaktijñānaika nirataṃ ratnagarbhaṃ śṛṇuṣva tat || 2 ||

atriḥ kṣaṇā kālakaṇṭhā kāyugrayekṣaroḥ |


tudhyāmadhyagatā sabhyaṃ vaṭamūlanivāsine || 3 ||

dhyānaikamātranirata namo rudrāya śambhave |


tāraśaktinirūcco'yaṃ mantraḥ ṣaṭtriṃśadakṣaraḥ || 4 ||

ṣaḍaṃgaṃ tāraśaktyādi hṛdādyaṃgairmataḥ kramāt |


ṣaḍbhirdvābhyāṃ tathāṣṭāṣṭa pañcatrīṇi tathā kramāt || 5 ||

p. 399)

mūlamantrasya varṇaiśca ṣaḍaṃgamabhidhīyate |


evaṃ ṣaḍaṃgaṃ vinyasya jyeṣṭhādyaṃguliṣu nyaset || 6 ||

karṇe caiva stanadvandve dvayaṃ hṛnnābhike dvayam |


kaṭyodvayaṃ ca guhyaikaṃ pādayośca catuścatuḥ || 7 ||

śeṣadvayena sarvāṃgavyāpakaṃ vinyasetkramāt |


akārādikṣakārāntamātṛkānyāsamācaret || 8 ||

śabdopadeśamūlaṃ yat bhūtaṃ pyārṇakaṃ nyaset |


varṇaṃ ca catvāriṃśaṃ tu navavargavirājitam || 9 ||

svaravargadvayaṃ proktaṃ ādyaṃ pañca catuḥparam |


saptavyañjana vargaṃ syāt saptaṣaṭpañca varṇakam || 10 ||

p. 400)

trivargadīptamanyaṃ syāt teṣāmutpattirucyate |


karṇatāloṣṭhakarajeṣvekamātra pravṛttitaḥ || 11 ||

a i u savarṇā syurādyavargaḥ svayaṃ bhavet |


astikāreṇa saṃyogādekāraḥ syātpareṇa tu || 12 ||

e ai kāreṇa vargo yadi māntena tatpunaḥ |


kaṇṭherdhamātrakāṃ mauṣavivṛtātprāṇaghoṣavān || 13 ||

aparo jāyate varṇo hakāro vyañjanottamaḥ |


tālī ca ṣaṭkato yassyātkevomantoṣayoścayaḥ || 14 ||

dante la iti vargo yat dvitīyaṃ parameva tat |


sparśa bāhyatvasāmānyasvaragambhīralāghavaiḥ || 15 ||

p. 401)

kaṇṭhatāluka dantoṣṭhaṣvāsanvargāstu pañca vai |


prasiddhāyāṃ lipaukasyāṃ vargā ye pañca saṃmatāḥ || 16 ||

antyā dvidvicatustrirvāsteṣvamī kīrtitāḥ kramāt |


tālu mūrdhni ca de yuṣṭhak saṃyuktaṃ vivṛto havaiḥ || 17 ||

śaṣasairnavavargācca iti vṛtalipikramaḥ |


mūlādhārātparā vāṇī sūtramātrā samanvitā || 18 ||

tadūrdhve nābhideśe'pi paśyantī cārdhamātrikā |


hṛdayādudgatā saiva tripānmadhyamasaṃjñitā || 19 ||

ekamātrānvitā saiva vaikharī saṃśadākṣarā |


vaktrepi vāṣṭasthāneṣu saṃparkāśca dahṛṣṭayaḥ || 20 ||

p. 402)

utpattau vaikharī paścān madhyamā śrutisaṃgame |


paśyantī cārdhasaṃparke parātvanubhavānugā || 21 ||

utpattirlayamityuktaṃ tatraivotpattirucyate |
khegakṣābhūmayāvarṇā varṇāḥ saṃbhavataḥ kramāt || 22 ||

iti bhūtayamāyasmāt tenabhūtalipirbhavet |


ākāśādi pṛthivyantaṃ ye varṇāḥ samudāyajāḥ || 23 ||

sarve lipiṃ ca saṃgṛhyamādyantaṃ śivaśaktimān |


* * * * ilāmena gulikakṣmādikhātmavat || 24 ||

saṃhārakramaṇaṃcedaṃ proktaṃ śaktiśivātmakam |


lipirapyeva veha kramātkramagatā bhavet || 25 ||

p. 403)

krame tu khādivṛddhyāntā vyutkrameṣvādikhāntajā |


visargāntā ime proktā vyutkrame bindumastakāḥ || 26 ||

visargaḥ śaktibījaṃ syādbinduḥ śivamayaḥ smṛtaḥ |


bhavasvarā navādhāre hādiparnamukhe tathā || 27 ||

hakāraṃ mūrdhni vinyasya yakāraṃ tu lalāṭake |


rephaṃ dakṣaśirobhāge vakāraṃ vāmake tathā || 28 ||

lakāraṃ paścime bhāge gaṃkarāgre pakārakam |


kakāraṃ bāhumūle ca khakāraṃ korparāntakaḥ || 29 ||

sakāramaṃgulīnāṃ ca mūle gaṃ maṇibandhane |


vāmahaste ca vargaṃ syāṭṭavargaṃ dakṣapādake || 30 ||

p. 404)

tavargaṃ vāmapāde ca vāmapārśve pakārakam |


phakāraṃ nābhideśe ca vakāraṃ pṛṣṭhapārśvake || 31 ||

sakāraṃ guhyadeśe ca ṣakāraṃ vahnimadhyame |


sakāraṃ hṛdi vinyasya evaṃ bhūtalipikramaḥ || 32 ||

sarvapāpaharaṃ divyaṃ sarvajñānavivardhanam |


evaṃ krameṇa vinyasya pūjayennandikeśvara || 33 ||

śuddhācāraḥ śuciḥsnātaḥ śuddhaśaivo jitendriyaḥ |


bhasmasnānayuto dakṣo rudrākṣeṇopavītakaḥ || 34 ||
snānaśuddhiyutaḥ paścād āsanopari saṃsthitaḥ |
prāṇāyāmatrayaṃ kṛtvā bhūtaśuddhiṃ tataḥ kramāt || 35 ||

p. 405)

antaryāgaṃ tataḥ kṛtvā karanyāsamataḥ param |


śrīkaṇṭhādi ca vinyasya mātṛkānyāsakaṃ punaḥ || 36 ||

śrīnandikeśvara uvāca |

asādṛśya jagannātha mokṣakāraṇanāyaka |


pāśanirvāṇadīkṣāṃ ca vadabhaktānukampayā || 37 ||

īśvara uvāca |

prathamaṃ maṇḍapaṃ kuryādalaṃ kārairalaṃkṛtam |


saptāhe paṃcarātre vā tridine sadya eva vā || 38 ||

dīkṣāpūrvaṃ tu kartavyaṃ yugapatyaṃ kurārpaṇam |


gomayālepanaṃ kṛtvā kuṇḍavedyādi sarvaśaḥ || 39 ||

liṃgārcanaṃ sthaṇḍilaṃ ca pūrvavannandikeśvara |


pūrvoktalakṣaṇairevaṃ maṇḍalasyāpi vedikā || 40 ||

p. 406)

dravyaṃ ca devatānyāsaṃ pūrvavatsamyagācaret |


trayastriṃśacca sūtreṇa pūrvottarasamaṃ nyaset || 41 ||

madhye padmaṃ catuṣṣaṣṭi padayuktaṃ suśobhanam |


aṣṭapatrasamāyuktaṃ rekhāgraṃ tena lekhayet || 42 ||

kṛṣṇenābhyaraṃ jñeyaṃ vṛttaṃ śvetamiti smṛtam |


tadbahissamavṛttaṃ tu tadbahiḥ śvetamucyate || 43 ||

sarvavarṇānsamāstīrya śeṣaṃ yuktyā prakalpayet |


tadbāhye caturaśraṃ tu kalpayetkalpavittamaḥ || 44 ||

īśānaṃ karṇikāmadhye puruṣaṃ pūrvavatkramāt |


aghoraṃ dakṣiṇe vaktre vāmadevaṃ tu cottare || 45 ||

p. 407)

sadyaṃ paścimavaktre tu pūjayedbrahmapañcakam |


āgneyyāṃ hṛdayaṃ pūjya aiśānyāṃ tu śiro yajet || 46 ||

nair-ṛtyāṃ tu śikhāṃ pūjya vāyavyāṃ kavacaṃ yajet |


netraṃ tu purato nyasya kesare tu viśeṣataḥ || 47 ||

astramīśānake nyasya śeṣaṃ pūrvavadācaret |


saṃskāradīkṣāśiṣyāṇāṃ varjitaṃ cāṣṭakaṃ tathā || 48 ||

ekonaviṃśatkartavyamityuktaṃ sadguṇādhikam |
kartā brāhmasaṃyukto dvijātyādyabhimānakaiḥ || 49 ||

vihīno rudraputratva bhāvayuktobhiyogyakaḥ |


etairguṇairvihīnaścen nirvāṇasyāpya yogyakaḥ || 50 ||

p. 408)
punaḥ saṃskāradīkṣāṃ ca kṛtvā nirvāṇamācaret |
śivāgniṃ pūrvavatpūjya dīkṣākāryaṃ samārabhet || 51 ||

dīkṣā tu pāśacchedaṃ hi tatkāryaṃ krūrakaṃ bhavet |


krūrakāryeṣu sarveṣu mantrāṇāṃ dīpanaṃ mukhe || 52 ||

pauṣṭike vaśyake śāntau vaṣaṭkārāntamantrakaiḥ |


vauṣaḍvaṣaḍsamopetaiḥ sudhābījoparisthitaiḥ || 53 ||

mantraiśca homaṃ kartavyaṃ kuryātsarvatra nādike |


huṃkāramūlamantrasya śikhāmantramudīritam || 54 ||

vahnireva śikhā proktā atra granthabhṛllālitam |


mātṛkāyāmapi ca nāsti tadupari likhyate || 55 ||

p. 409)

* * * * * * * * tāmanādikraterapi |
ekaikadhā tadāhṛtya pratyekaṃ tatkrameṇa vā || 56 ||

prathamaṃ tāramuccārya śikhāṃ ca tadanantaram |


mūlamantraṃ ca tatpaścāt punaśca śikhayānvitam || 57 ||

huṃphaḍantaṃ samuccārya mūlamantrasya dīpanam |


oṃ haṃ phaṭ pūrvamuccārya huṃkāraṃ tadanantaram || 58 ||

hṛdayaṃ ca manaścaiva śikhāhṛdayadīpanam |


oṃ hūṃ hāṃ huṃ phaṭ śikhāyāmapi huṃkāraṃ śikhābījamanantaram || 59
||

anantaraṃ tadeva syāt pūrvavaccāntakaṃ bhavet |

oṃ iṃ huṃ phaṭ |

netradīpanamevaṃ hi hauṃ saṃpuṭitaṃ tathā || 60 ||

oṃ huṃ hauṃ huṃ huṃ phaṭ |

astradīpanamantraṃ tu saṃskāraṃ madhyasaṃpuṭam |


pūrvavacchikhayā caiva mantrāṇāṃ dīpanaṃ bhavet || 61 ||

oṃ huṃ haḥ huṃ phaṭ |

evaṃ dīpanasaṃyuktaṃ mūlāṃgairdīpitaṃ śiśum |


sasavyabhāgadeśasthaṃ śiṣyaṃ saṃpūjya deśikaḥ || 62 ||

kanyāvinirmitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam |


astreṇa prokṣitaṃ varma kuṇḍāntaṃ mūlamantrakam || 63 ||

suṣumnābhāvitaṃ sūtraṃ śuddhamūlena yojayet |


śiṣyaṃ taṃ śikhayābadhnyātpādāṃguṣṭhāvalambakam || 64 ||

pādāṃguṣṭhācchivāgre tu bandhayenmuktikāṃkṣiṇām |
narasya savyabhāge tu nāryāccāpyapasavyake || 65 ||

p. 411)

śaktimantreṇa śaktiṃ ca pūjitāṃ tasya mūlataḥ |


saṃhāriṇāṃ bharaṇāya sūtraṃ te naiva vinyaset || 66 ||

suṣumnā mūlamantreṇa gṛhītvā bāhyasūtrake |


nyastvā dhyātvā hṛdābhyarcya kavacenāvakuṇṭhayet || 67 ||

sannidhānaṃ bhavedetad hṛdayasya viśeṣataḥ |


nāryāścāpyevamevaṃ hi kuryātsarvatra yuktitaḥ || 68 ||

tattvadhvā ca padādhvā ca varṇādhvā mantra eva ca |


bhuvanādhvā kalādhvā ca ṣaḍadhvānaḥ kramānnyaset || 69 ||

tāraṃ hṛdayamādyeṣu caturthyantaṃ namo'ntakam |


oṃ hāṃ tantrādhvane namaḥ oṃ hāṃ padādhvane namaḥ || 70 ||

p. 412)

oṃ hāṃ varṇādhvane namaḥ | oṃ hāṃ mantrādhvane namaḥ |


oṃ hāṃ bhuvanātmane namaḥ | oṃ hāṃ kalādhvane namaḥ || 71 ||

sūtre ṣaḍvidhamadhvānaṃ vinyasya śivabhāvayuk |


apaḥ prāptaṃ talenaiva prokṣayecchiṣkaṃ prati || 72 ||

tena mantreṇa puṣpeṇa śiṣyasya hṛdi tāḍayet |


huṃkāraṃ recakenaiva śiṣyasya hṛdi vinyaset || 73 ||

ajapāmadhya jīvasya viyogaṃ hetinā kuru |

huṃ phaṭ |

oṃ hāṃ svāheti mantreṇa paricchidyāttathā punaḥ || 74 ||

evaṃ śaktyā tu caitanyamavispaṣṭaṃ tu bhāvayet |


nāḍībhūte ca sūtre vai saṃhāriṇyā ca yojayet || 75 ||

p. 413)

oṃ jaṃ ātmane namaḥ |

ityuccārya ca sūtre tu vyāpakaṃ vātmano bhavet |


kavacenāva kuṇṭhyaiva hṛdayena iti trayam || 76 ||

ātmasannidhikāryāya kuryāttannandikeśvara |
vidyādehaṃ tu vinyasya śāntyatītasya darśanam || 77 ||

* * * * * lāyāṃ ca tatvāsyamitaraṃ tathā |


mantrabhūtamiva dhyātvā nāḍīsūtre tu bhāvayet || 78 ||

oṃ hāṃ śāntyatītakalāpāśāya namaḥ |


anenaiva tu mantreṇa darśanāya japetkramāt || 79 ||

tathaivamastramapyevaṃ padaṃ varṇācca ṣoḍaśa |


etasyāṃ bhuvanānyaṣṭau bījaṃ nāḍī ca tadvayam || 80 ||

p. 414)

viṣayaṃ ca guṇaṃ caivaṃ kāraṇaṃ ca sadāśivam |


hṛtāyāṃ śāntyatītāyāṃ antarbhāvyaṃ pratāḍayet || 81 ||

oṃ hauṃ śāntyatītakalāpāśāya huṃ phaṭ |


gṛhītvā saṃhāriṇyā ca nidātyātmatra mastake || 82 ||

āhuti tritayaṃ dadyāt purassannidhi hetave |


dve tatvevākṣare dve ca bījanāḍīkhagadvayam || 83 ||

guṇau mantrau tathābjastha mevaṃ kāraṇamīśvaram |


padāni dvādaśaṃ proktaṃ bhuvanaṃ daśasapta ca || 84 ||

viṣayaṃ ca tathāpyekaṃ śānteratyantamuttamam |


kṛṣṇāyāṃ madhyataḥ smṛtvā tāḍayitvā ca pūrvavat || 85 ||

p. 415)

saṃhāriṇyā samāyojya mukhīsūtre niyojayet |


oṃ haiṃ haiṃ iti bījena sānnidhyāyāhutitrayam || 86 ||

tatvāni saptavidyāyāḥ padamapyekaviṃśatiḥ |


ṣaḍvarṇamantramekaṃ ca pañcaviṃśatimekakam || 87 ||

trayoguṇāśca viṣayamekaṃ tatra tu kāraṇam |


jihvāyāmatiraktāyāmantarbhāvyotkramātpunaḥ || 88 ||

bīje nāḍikhagadvandve pūrvavannandikeśvaraḥ |


ādāya tāḍya saṃśodhya hṛtsūtre sthāṇunā yajet || 89 ||

hrūṃ hrūṃ mantraṃ samuccārya sannidhānāhutitrayam |


caturviṃśati tatvāni pañcaviṃśati varṇayuk || 90 ||

p. 416)

bījanāḍīkhagadvandvaṃ pādadvyadhikatriṃśakam |
lokānāṃ ca caturṇāṃ ca ṣaṣṭirguṇa catuṣṭayam || 91 ||

trīṇi mantrāṇi viṣayamekaṃ kāraṇamacyutam |


pratiṣṭhāmadhyamaṃ dhyātvā śuklāśāntānamādikam || 92 ||

kuryādānābhisūtrasthaṃ sannidhānāhutiṃ yajet |


hrīṃ lokamaṣṭottaraśataṃ ekaviṃśatpadāni vai || 93 ||

bījanāḍīsamīrāṇāṃ dvayamindriyayorapi |
varṇamevaṃ ca tatvaṃ ca viṣayaṃ caiva meva hi || 94 ||

mantraṃ catuṣṭayaṃ proktaṃ nivṛttau ca tathaiva ca |


jihvāyā pītavarṇāyā madhye saṃbhāvya tāḍayet || 95 ||

p. 417)

gṛhītvā pādabhāgāntaṃ sūtre saṃyojya pūjayet |


tantrasannidhikāryāya juhuyādāhuti trayam || 96 ||

ityādāya kalāsūtre yojayecchiṣya vigrahān |


dīkṣāyāṃ tu sabījāyāṃ samayācārapāśataḥ || 97 ||

dehārambhakadharmācca mantrasiddhiphalādapi |
vāṃchitārthāya dharmācca vyatiriktaṃ tu bandhanam || 98 ||

kalānāṃ madhyagaṃ sūtraṃ kṣmaṃcaitanyamarodhakam |


anainaiva krameṇaiva kuryāttarpaṇadīpanam || 99 ||
svasvamantreṇa tuṣṭyarthaṃ āhuti tritayaṃ bhavet |
dīpane tu hunettadvat huṃphaḍantaṃ śarāṇunā || 100 ||

p. 418)

oṃ śāntyatītakalāpāya svāhā | iti tattat-


tarpaṇe pāśāya huṃphaṭ | iti trayāhutiḥ || 101 ||

vyāpti bodhāya sūtraṃ tat kalā sthāneṣu pañcasu |


saṃmṛjya kuṃkumājyena tatra sāṃgaṃ śivaṃ yajet || 102 ||

kalāmantrairhuṃphaḍantairbhitvā pāśānanukramāt |
praviśyānte namaskāraṃ grahāṇāṃ bandhanaṃ bhava || 103 ||

oṃ huṃ hāṃ hauṃ hāṃ huṃ śāntyatīta kalāgrāhāmi |


badhnāmi ityādi mantraiśca kalāgrahaṇa bandhanam || 104 ||

pāśādināpakośo grahaṇaṃ bandhanaṃ tathā |


sarvavyāpārarodhaṃ ca puṣpaṃ prati vibhāvayet || 105 ||

p. 419)

tatsūtramupadiśyāya śiṣyāṃse ca niveśayet |


dvisṛktvādya ca nāśāya mūlena ca śataṃ hunet || 106 ||

puruṣasya śarāvāntaṃ sūryāstra parito bhavet |


hṛdāstraṃ saṃpuṭenaiva nidhāya tadanantaram || 107 ||

praṇavārghyaṃ gṛhītvā tu deśiko yāgamandirāt |


bahirgatvā tataḥ kuryān maṇḍala tritayaṃ kramāt || 108 ||

naiṣṭhikānbhautikāṃścaiva saumyāsyānaindravaktrakān |
krameṇa vaśyānśiṣyāṃśca prāśayecculukatrayam || 109 ||

pañcagavyena pūrvaṃ syāt pāṇinā kuśayā saha |


madhye madhye cācamanaṃ vidadhyānnandikeśvara || 110 ||

p. 420)

dvitīye carukaṃ proktaṃ grāsatrayasamanvitam |


aṣṭagrāsamitirvāpi darśanasparśavarjitam || 111 ||

palāśapatrairmuktyarthaṃ aihikyārthaplave tale |


hṛdā tu sakalagrāsaṃ bhājayeddeśikottamaḥ || 112 ||

paścādācamanaṃ kāryaṃ śuddhaireva jalaiḥ punaḥ |


dantakāṣṭhaṃ hṛdā datvā cakṣuṣā śodhitaṃ tadā || 113 ||

jalena śodhayetpaścād dhautamūrdhvamukhaṃ kṣipet |


vidandhāmaṃ vinā sarvaṃ śodhanaṃ pātamuttamam || 114 ||

aśobhananivṛttyarthaṃ hetinā juhuyācchatam |


nānyāthādoṣamokṣāya śatamaṣṭottaraṃ hunet || 115 ||

p. 421)

mūlamantreṇa kartavyaṃ prītyarthaṃ nandikeśvara |


samarpya sthaṇḍileśāya sarvakarmāṇi bhaktiyuk || 116 ||
tasya pūjāsamāptiśca caṇḍeśasyāpi pūjanam |
nirmālyaśodhanaṃ kṛtvā gomayenopalepayet || 117 ||

mūlena bhūmiṃ saṃśodhya caruśeṣaṃ tu homayet |


lokapālāṃśca kalaśān pūjayitvā nirudhya ca || 118 ||

bāhyarakṣābhavedyantu visṛjedgaṇapālakān |
saṃkṣepeṇa krameṇaiva lokapālabaliṃ kṣipet || 119 ||

āgneye vāruṇe vāpi snātvāyā gālayaṃ viśet |


naiṣṭhikānbhasmaśayyāyāṃ hṛdādakṣiṇaśīrṣakān || 120 ||

p. 422)

bhautikāndarbhaśayyāyāṃ pūrvamaulyastrarakṣitān |
śikhābaddhaśikhānsarvān hetinā rakṣitānpunaḥ || 121 ||

svapnādhipannimantraṃ ca gurustatropadeśayet |
oṃ hili hili śūlapāṇaye svāhā taṃ cāpi paścimām || 122 ||

oṃ hili hili pāṇaye svāhā | oṃ namaḥ śivaḥ |


śambho triṇetrāya piṃgalāya mahātmane || 123 ||

vāmāya śambhave viśva svapnādhipataye namaḥ |


oṃ hili hili nigine śūlapāṇaye namaḥ || 124 ||

evaṃ mantraṃ ca śiṣyāṇāmupadiśyātha śāyayet |


bahirnirgatya saṃprāśya pañcagavyaṃ caruṃ guruḥ || 125 ||

p. 423)

yathā dṛṣṭaṃ tu svapnaṃ hi pṛcchecchiṣyāṃstathā guruḥ |


ramaṃ dhvajaṃ chatraṃ ca gajaṃ vṛṣabhamuttamam || 126 ||

kṣīraṃ māṃsaṃ madhuṃ caiva madhumadyajalaṃ tathā |


gaṇādyārohaṇaṃ cāpi śuklamālyānulepanam || 127 ||

dīpamujvalamagniṃ ca brahmāṇaṃ vedapāragam |


sumālāṃ ca vadhūṃ vāpi veśyāṃ sarvāṃgalakṣaṇam || 128 ||

pitrośca darśanaṃ vāpi gurordarśanamuttamam |


ratnahemāṃgulīyādibhūṣaṇaṃ svapnamuttamam || 129 ||

arkādibimbatapanaṃ patanaṃ cāndhakūpake |


tailābhyaṃgaṃ maṣīlepaṃ aṃgacchedaṃ tathaiva ca || 130 ||

p. 424)

vidhavādarśanaṃ cāpi navavastrāvakuṇṭhanam |


mṛdbhāṇḍanavakaṃ cāpi potrikāmahiṣādibhiḥ || 131 ||

mardanaṃ cāpi kṛṣṇaṃ ca niśīye pūṣadarśanam |


bhujaṃgadarśanaṃ cāpi bādhakāścaivamādi ca || 132 ||

kākakaṃkakharādīnāṃ darśanaṃ cā śubhāvaham |


prāyaścittaṃ tu kartavyaṃ tattaddṛṣṭyānurūpataḥ || 133 ||

nityaṃ naimittikaṃ kṛtvā praviśedyāgamaṇṭapam |


ācamya vidhivacchuddhaḥ soṣṇīṣo bhūṣaṇānvitaḥ || 134 ||
deśikaḥ śodhyamadhvānaṃ pūrvoktaṃ cātmani nyaset |
bhāsvaraṃ śivahastaṃ ca bhāvayennandikeśvara || 135 ||

p. 425)

kuṃbhe śivaṃ ca saṃbhāvya sarvābharaṇa saṃyutam |


indrādīnapi dikpālānpūjayitvā samāhitaḥ || 136 ||

sthaṇḍile maṇḍale vāpi pūjayecchivamavyayam |


pāvakaṃ pūjayetpaścād darpaṇaṃ pūrvakāvadhi || 137 ||

duḥsvapnaśāntaye paścān mūlamantrāṃśakaṃ hunet |


huṃkāraṃ saṃpuṭenaiva hutvā mantrasya dīpanam || 138 ||

kumbhamaṇḍalayormadhye cāntarbalirvidhīyate |
śiṣyāṇāṃ ca praveśāya kabdhvājñāṃ ca bahirbhavet || 139 ||

pūrvavanmaṇḍalāre * * * * samayantadā |
saṃpātahomaṃ tannāḍīrūpamarhakarāṃgakam || 140 ||

p. 426)

mūlena sannidhārthāya juhuyādāhutitrayam |


sthaṇḍile tu samabhyarcya pāśaviśleṣakaṃ gurum || 141 ||

aṣṭottaraśataṃ jñeyaṃ bhuvanānyava saptavai |


kapālo jaladehaśca vajradehaḥ pramardanaḥ || 142 ||

vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ |


agnīrudro hutāśaśca piṃgalaḥ khādako hariḥ || 143 ||

jvalano dahano babhrurbhasmāntaśca kṣayāntakaḥ |


kālamṛtyuharo dhātā vidhātā kartṛsaṃjñakaḥ || 144 ||

kālo dharmopyadharmaśca saṃyoktā ca viyojakaḥ |


nair-ṛto māraṇo hantā krūradṛṣṭirbhayānakaḥ || 145 ||

p. 427)

ūrdhvaśepho virūpākṣo tralohitadaṃṣṭravān |


mahābalo mahābāhurdaśaite vandyarākṣasāḥ || 146 ||

valaścātibalaścaiva pāśahasto mahābalaḥ |


śvetaśca jayabhadraśca dīrghabāhurjalāntakaḥ || 147 ||

baddhavāsyaśca bhīmaśca daśaite śa neritāḥ |


śīghro laghurvāyuvegaḥ sūkṣmastīkṣṇaḥ kṣayāntakaḥ || 148 ||

pañcāntrikaḥ pañcaśikhaḥ kapardī meghavāhanaḥ |


niśīśo rūpavāndhanyaḥ saumyadeho jaṭādharaḥ || 149 ||

lakṣmīdharo haraḥ kāmī prasannaśca prakāśitaḥ |


vidyādharo jñānadharaḥ sarvajño vedapāragaḥ || 150 ||

p. 428)

mātṛvṛttaśca piṃgākṣo bhūtabālo balipriyaḥ |


sarvavidyāvidhātā ca sukhaduḥkhakarau daśa || 151 ||
annabālakadhīmānyaḥ pātālā tathā |
vṛkṣo vṛṣadharo dhīro grasnaśca sarvatomukhaḥ || 152 ||

lohitaśca phaṇīndraśca daśa rudrasamāśritāḥ |


guruvibhurgaṇādhyakṣaḥ stridaśavanditaḥ || 153 ||

saṃvāhaśca vivāhaśca nāgo lipsurvicakṣaṇaḥ |


vīrabhadro'tha kālāgnirudro hāṭaka eva ca || 154 ||

kūṣmāṇḍakaśca sāmyaśca brahmā viṣṇuśca sītamaḥ |


rudraścāhurime rudrāḥ kaṭāhābhyantare sthitāḥ || 155 ||

p. 429)

etānyevādināmāni bhuvanānāmidaṃ param |


aṣṭāviṃśatpadānāṃ tu viprato tiṣṭhati kramāt || 156 ||

bhavo bhavodbhavo haṃsaḥ sarvabhūta sukhapradaḥ |


sarvasānnidhyakara brahmaviṣṇurudrārcita aśubhā || 157 ||

pūrvasthita sākṣi sākṣi kuru kuru pataṃga pataṃga |


jñānajñāna śabdaśabda sūkṣma sūkṣma śivaśśarva || 158 ||

oṃ namaḥ śiva oṃ namaḥ śivāya namo namaḥ |


evamekona viṃśatiḥ padamantramataḥ param || 159 ||

sadyo hṛdayastha netrāṇi catvāri kramato bhavet |


hakāraśca sakāraśca varṇadvayamudīritam || 160 ||

p. 430)

iḍā ca piṃgalā caiva nāḍīdvayamudīritam |


vāyudvayaṃ ca saṃproktaṃ prāṇāpānakramādubhau || 161 ||

indriyadvayamevāpi ghrāṇaṃ paścādupasthakam |


viṣṭayaṃ bhaya tu ityukto guṇapañcakamucyate || 162 ||

śabdaḥ sparśaśca rūpaṃ ca raso gandha iti kramāt |


maṇḍalaṃ pārthivaṃ pītaṃ caturaśra mataḥ param || 163 ||

indreṇa cihnitaṃ caiva vistṛtaṃ śatakoṭiyuk |


kalāyāṃ ca nivṛttiḥ syādyonayopi caturdaśa || 164 ||

tirye ca paṃcamānuṣyamekaṃ devatvamaṣṭadhā |


paśavaśca mṛgāścāpi sarvabhaṃgāḥ sarīsṛpāḥ || 165 ||

p. 431)

sthāvaraṃ ceti pañcaitāḥ sūryabhūtāśca yonayaḥ |


mānuṣyamekamanyattu devayonigataṃ śṛṇu || 166 ||

paiśācā rākṣasā yakṣā gandharvāścaindra saṃjñikam |


prādeśaṃ brāhmyamityeva devatāṣṭakayonayaḥ || 167 ||

pārthivaṃ tatvamaṣṭānāṃ ayekārāspadaṃ bhavet |


prakṛtāścālayaṃ teṣāṃ bhoge buddhau ca kāraṇam || 168 ||

brahmāpyavasthājāgraṃ tu nivṛttirvyāpakaṃ smaret |


oṃ hāṃ hāṃ hāṃ samuccārya nivartteśca kalāḥ punaḥ || 169 ||

pāśāya huṃphaḍantaṃ ca namontaṃ mantramuccaret |


oṃ hāṃ svāhāṃ nivṛttikalāpāśāya huṃ phaṭ || 170 ||

p. 432)

evaṃ kṛtvā tataḥ pāśaṃ kuṇḍamadhye vinikṣipet |


oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ || 171 ||

anenaiva tu mantreṇa recayodbhavamudrayā |


kuṇḍamadhye tu saṃsthāpya cārghyaṃ datvā namo'ntayuk || 172 ||

oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ |


anenaiva tu mantreṇa svāhāntenāhutitrayam || 173 ||

oṃ hāṃ nivṛttikalāpāśāya svāhā |


sānnidhyaṃ tarpaṇaṃ caiva punareva tribhistathā || 174 ||

brahmāṇaṃ ca nivartau tu samāvāhyātha pūjayet |


oṃ hāṃ hlāṃ nivṛttikalāpāśāya namaḥ || 175 ||

p. 433)

brāhmaṇe naiva mantreṇa cāsanaṃ tarpaṇaṃ bhavet |


svāhāntena punastena mantreṇoccāraṇaṃ bhavet || 176 ||

oṃ hāṃ brahmaṇe svāhā brahman tavādhikā |


oṃ brahman tavādhikāreṇa sa mumukṣuṃ dīkṣayāmyaham || 177 ||

bhāvyaṃ tvayānukūlyena vidhiṃ vijñāpayediti |


āvāhayettato devīṃ raktāṃ vāgīśvarīṃ tadā || 178 ||

icchājñānakriyārūpāṃ ṣaḍvidhādhvaikakāriṇī |
pūjayettarpayeddevīṃ bhaktibhāvasamanvitaḥ || 179 ||

tathā vāgīśvaraṃ devaṃ yoniṃ saṃkṣobhadakṣakam |


oṃ hāṃ haṃ hāṃ huṃphaḍantena cātmane nama ityapi || 180 ||

p. 434)

śiṣyasya hṛdayaṃ tāḍya puṣpeṇa ca viśeṣataḥ |


sphuratsphuliṃgasaṃkāśaṃ tasya caitanyavigraham || 181 ||

hṛdi kṛtvā nivṛttisthaṃ pāśaṃ chindatattu jyeṣṭhayā |


oṃ hāṃ hāṃ haḥ huṃphaḍantaṃ ca oṃ svāhityanena ca || 182 ||

pūraṇenāṃkuśenaiva mudrayākarṣya bhāvayuk |


ātmamantreṇa saṃgṛhya yojayedātmani sphuṭam || 183 ||

oṃ hāṃ haṃ hāṃ ātmane namaḥ |


vāgīśvarasya saṃyogaṃ vāgīśvaryāśca bhāvayet || 184 ||

caitanyaṃ kevalenaiva kuryādbhāvasamanvitam |


brahmādikāraṇatyāgaṃ kramānnītvā śivāspadam || 185 ||

p. 435)

garbhādhānārthamādāya yugapatsarvayoniṣu |
sarvayonisvarūpāyā vāgīśvaryā varāṃgake || 186 ||

vāgīśī garbhanāle tu pūrvaṃ taddhātumelitam |


paścādvāgīśvarīgarbhe vāmayādbhavasaṃjñayā || 187 ||

mudrayānayākṣiptaṃ bhāvayennandikeśvara |
oṃ hāṃ haṃ hāṃ ātmane namaḥ iti pūjayedbhāvasaṃyutaḥ || 188 ||

anenaiva tu mantreṇa tarpaṇaṃ pañcadhā bhavet |


sarvayoniṣu śudhyarthaṃ hṛdayena tu homayet || 189 ||

garbharakṣādibhiryāntaṃ tatra puṃsavanaṃ tathā |


dehimeñjana kurvīta śirasā yugapattadā || 190 ||

p. 436)

śikhāmantreṇa kartavyamadhikāraṃ viśeṣataḥ |


varmaṇā sarvabhāgaṃ ca mantreṇa viṣayātmanoḥ || 191 ||

abhedaṃ moharūpaṃ ca layaṃ tatra vibhāvayet |

mūlena

garbhādhānādikāryeṇa pañca pañcāhutīrhunet || 192 ||

ardhapañcakanāsāya hṛdayena śataṃ hunet |


pāśaviśleṣaṇe caiva malaśaktitiraskṛtau || 193 ||

svāhāntenāstramantreṇa pañcapañcāhutīrhunet |
malādyantaḥsthapāśasya saptadhāstreṇa japtadhā || 194 ||

kartavyācchedanaṃ kuryāt kalāśāstreṇa tadyathā |


oṃ huṃ nivṛttikalāpāśāya huṃ phaṭ nā punaḥ || 195 ||

p. 437)

chitvā vimalavatsūtraṃ vartulīkṛtya sadguruḥ |


ājyapūrṇasṛvasyāgne nidhāyāgnau tu homayet || 196 ||

bhasmīkṛtya kalāstreṇa dadyātpañcāhutiṃ kramāt |


pāśāṃkuśanivṛttyarthaṃ oṃ aṃ astrāya phaḍiti || 197 ||

oṃ aṃ astrāya phaṭ |

astreṇa cā hutiṃ dadyāt prāyaścittāya vai bhavet |


tatra brahmāṇamāvāhya pūjayettarpayettathā || 198 ||

oṃ hāṃ pūrvaṃ samuccārya śabdabrahma tathaiva ca |


śukaṃ brahmangṛhāṇeti juhuyādāhuti trayam || 199 ||

oṃ hāṃ śabdasparśau śuklabrahmangṛhāṇa svāhā |


mantreṇānena santarpya prārthayettu viśeṣataḥ || 200 ||

p. 438)

daṇḍinaḥ śeṣapāśasya brāhmaṇasya paśormayā |


sandhānaṃ punarāstheyaṃ śivājñā sādhayediti || 201 ||

visṛjya tatra brahmāṇaṃ nāḍyādakṣiṇayā śanaiḥ |


kumbhakenātmamantreṇa saṃhāriṇyā ca mudrayā || 202 ||

ātmānaṃ ca viśeṣeṇa rāhumuktaikadeśavat |


pañcāṃgabindubimbaiśca bhāvayennandikeśvara || 203 ||

gṛhītvā yojayetsūtre recakenodbhavāya bham |


arghyapātrajalaṃ dhyātvā sudhāmayamanaupamam || 204 ||

bindubhissamyagabhyarcya śiṣyasya śirasi kṣipet |


pitarau tau visṛjyātha vauṣaḍanta śarāṇunā || 205 ||

p. 439)

vidhessaṃpūraṇākhyāya pūrṇāhutimathācaret |
nivṛttiśodhanaṃ hyetat pratiṣṭhāmārabhetkramāt || 206 ||

tatvadvayasya sandhānaṃ śuddhāśuddhiryavairbhavet |


hrasvadīrgha prayogeṇa cānnānnādānta saṃhitām || 207 ||

oṃ hāṃ hlāṃ hrīṃ |

aptejo vāyurākāśamātrendriyabuddhayaḥ |
guṇatrayamahaṃkāraṃ caturviṃśati niti || 208 ||

pratiṣṭhāyāṃ niveśaṃ hi tatvānyetāni bhāvayet |


khādirāntākṣarāṇyeva pañcaviṃśatireva ca || 209 ||

ṣaṭpañcāśacca lokānāṃ tatsaṃkhyābhiśca rudrakān |


amareśaṃ prabhāvaṃ ca naimiśaṃ puṣkaraṃ tathā || 210 ||

p. 440)

āṣāḍhaśca tathā daṇḍī bhārabhūtirathāṣṭamaḥ |


lakulīśo hariścandraḥ śrīśailo daśamo bhavet || 211 ||

alpīyo'mṛtakeśaśca mahākālāya madhyamaḥ |


kedāro bhairavaśceti dvitīyā * * * ritam || 212 ||

tato gayā kurukṣetraṃ nākhalaṃ nakhalaṃ tathā |


vimalaṃ cāṭṭahāsaṃ ca mahendro bhīmasaṃjñakaḥ || 213 ||

vaistrāpadaṃ rudrakoṭiravimukto mahālayaḥ |


gokarṇī bhadrakarṇaśca svarṇākṣaḥ sthāṇureva ca || 214 ||

artha * * * sarvajño bhāsurastadanantaram |


subāhurmantrarūpī ca viśālo jaṭilastathā || 215 ||

p. 441)

raudraśca piṃgalākṣaśca kāladaṃṣṭrī bhavettataḥ |


binduraścaiva ghoraśca prājāpatyo hutāśanaḥ || 216 ||

kāmarūpī tathā kālakaṇṭho'pyatha bhayānakaḥ |


pataṃgaḥ piṃgalaścaiva haro vidhātra saṃjñakaḥ || 217 ||

śaṃkukarṇo bhavānīśaḥ śrīkaṇṭhaścandramaulinā |


saheto bhavanirvṛttau samābāhyātha pūjayet || 218 ||

oṃ hāṃ brahmaṇe nama iti paryantāḥ kramātproktāḥ padāṃcchṛṇu |


vyāpi vyāpin rūpārūpaprathamaprathamatejastejaḥ || 219 ||

jyotirjyotirūpa anagni adhūma abhasma anāde |


nā nā nā nā dhū dhū dhū dhū oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ || 220 ||

p. 442)

anidhana nidhanodbhava śiva paramātmalparemeśvara |


mahādeva sadbhāveśvara | mahātejo yogādhipate || 221 ||

muñca muñca prathama prathama śarvaśarveti dvātriṃśatpadāni |


bījaṃ ca reca yo mantro vāmadeva śiva śikhānāḍī || 222 ||

suṣumnānālirī * * * * dānāsamādhikau |
rasanāvāyusaṃyuktamindriyaṃ ca tadā bhavet || 223 ||

rasastu viṣayo rūpaḥ sparśaśśabdarasā guṇāḥ |


abjopetārdhacandraṃ ca maṇḍalaṃ vāruṇaṃ tathā || 224 ||

svapnāvasthā pratiṣṭhāyāṃ kāraṇaṃ viṣṇurucyate |


bhuvanāmā jagatsarvaṃ bhuvānāntargataṃ smaret || 225 ||

p. 443)

praviśyena svamantreṇa sūtre dehe viyojayet |


oṃ hrāṃ hrīṃ hrāṃ samuccārya pratiṣṭhāṃ ca kathāṃ tathā || 226 ||

pāśāya huṃphaḍantaṃ ca mantrametadudīritam |


oṃ hrāṃ hrīṃ hrāṃ pratiṣṭhākalāpāśāya huṃphaṭ || 227 ||

svāhāntenāpyanenaiva pūraṇenāṃkuśākhyayā |
mudrayā caivamākarṣed huṃphaḍantaṃ sa bījayuk || 228 ||

oṃ hrūṃ hrāṃ pratiṣṭhākalāpāśāya huṃphaṭ |


* * * mudrayā gṛhya kumbhakena hṛdānyadhaḥ || 229 ||

tābhyāṃ tatsūtramādāya pūrvavannandikeśvara |


oṃ hrāṃ hrīṃ pratiṣṭhā kalāpāśāya namaḥ || 230 ||

p. 444)

anenaiva tu mantreṇa gṛhītvā bhāvamudrayā |


recakeṇa viśeṣeṇa kuṃbhe caiva vidhāpayet || 231 ||

oṃ hrāṃ hrīṃ pratiṣṭhā kalāpāśāya namaḥ |


anenaiva tu mantreṇa cāpayitvā vibhāvayet || 232 ||

āhutitritayenaiva svāhāntenaiva bhāvayet |


sannidhānāhutiṃ caiva pūrvavatkuryādguruḥ || 233 ||

hṛdayāni namontena viṣṇave madhyame bhavet |

oṃ hrāṃ viṣṇave namaḥ |

anenaiva tu mantreṇa viṣṇumāvāhya pūjya ca || 234 ||

oṃ viṣṇo tavādhikāresminmumukṣuṃ dīkṣayāmyaham |


bhāvyaṃ tvayānukūlena viṣṇuṃ vijñāpayediti || 235 ||
p. 445)

vāgīśvarīṃ ca vāgīśamāvāhyābhyarcya pūjayet |


puṣpeṇa dakṣahastena śiṣyavakṣasi tāḍayet || 236 ||

oṃ hāṃ haṃ samuccārya vyomaṣoḍaśasaṃyutam |


huṃphaḍantaṃ samuccārya praviśenmantrapūrvakam || 237 ||

oṃ hāṃ haṃ hāṃ haḥ huṃ phaṭ |

ete naiva tu mantreṇa vātmānaṃ vibhajedguruḥ |


pāśayuktaṃ tu śastreṇa jyeṣṭhayāṃkuśamudrayā || 238 ||

tārādi huṃphaḍantena mantreṇaiva viśeṣataḥ |

oṃ hāṃ haṃ hāṃ haḥ huṃ phaṭ |

pūrvoktena tu mantreṇa svāhānta sphuṭitena ca || 239 ||

ākṛṣyātmani saṃyojya namo nānātmaneti ca |

oṃ hāṃ haṃ hāṃ ātmane namaḥ |

pitroḥ saṃyogamuddhārya mudrayodbhavayānayā || 240 ||

p. 446)

iḍayā tadane naiva devīgarbhe niyojayet |


gātrotpattau tathā paṃcaśirasā janmane tathā || 241 ||

adhikārāya yogāya śikhāyā kavacāṇunā |


saṃsārapāśaśastreṇa srotaśśiṣyaiḥ śivāṇunā || 242 ||

hudvā tatra śucau garbhādhānādi pūrvavat |


pāśaviśleṣaṇaṃ cāpi śirasā tadanantaram || 243 ||

niṣkṛtyai śatakṛtvastu homayennandikeśvara |


śastreṇa pañcadhā kṛtvā malaśaktitirohake || 244 ||

pāśaviśleṣaṇo pañca juhuyācca viśeṣataḥ |


saptāstrajaptaṃ kartavyaṃ chindyādastreṇa tattadā || 245 ||

p. 447)

kalābījasamāyuktamuccārya praṇavādikam |
pratiṣṭhāṃ ca kalāpāśāya haḥ punaḥ || 246 ||

huṃphaḍantena mantreṇa vidadhyādbhāvasaṃyutaḥ |


oṃ hāṃ pratiṣṭhākalāya pāśāya haḥ huṃphaṭ || 247 ||

vimṛjya vartulīkṛtya pāśānastreṇa pūrvavat |


ājyaṃ tu pūrvavaddatvā kalāstreṇa hutaṃ bhavet || 248 ||

pāśāṃkuśanivṛttyarthaṃ pañcāstreṇa hunettadā |


aṣṭāhutiṃ ca juhuyāt prāyaścittanivṛttaye || 249 ||

oṃ haḥ astrāya huṃ phaṭ |

viṣṇumāvāhya saṃpūjya tarpaṇaṃ ca hṛdā bhavet |


adhikārādikaṃ sarvaṃ sarvavannandikeśvara || 250 ||

p. 448)

oṃ hāṃ viṣṇo rasaṃ caiva śuklaṃ ca tadanantaram |


gṛhāṇasvāhāntamuccārya mantramevaṃ bhavettadā || 251 ||

oṃ hāṃ viṣṇorasaṃkhyā gṛhāṇa svāhā |


niśśeṣapāśadagdhasya paśostasya hare tvayā || 252 ||

na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti |


tato visṛjya viṣṇuṃ ca raudrātmānaṃ viśodhayet || 253 ||

rāhuṇāmuktacandrasya bimbārdhasadṛśaṃ tadā |


saṃhāramudrayātmasthaṃ vidhāyodbhavamudrayā || 254 ||

saṃyojya sūtre vinyasya toyabinduṃ yadā purā |


vahne visṛjya pitarau pūjayetkusumādibhiḥ || 255 ||

p. 449)

pūrṇāhutiṃ ca juhuyāt pratiṣṭhā śodhanāya ca |


vidyāsandhānakāryārthaṃ pūrvoktakalayā saha || 256 ||

tatvaparṇādikaṃ sarvaṃ pūrvavannandikeśvara |


oṃ hrāṃ hrīṃ hrūṃ hāṃ ca sandhāne rāgaṃ cā śuddhavidyayā || 257 ||

niyatiśca kalā caiva kīlo māyā tathaiva ca |


śuddhavidyā ca tatvānāṃ saptakaṃ ca kramādbhavet || 258 ||

ralapāśśaṣasā varṇāḥ ṣaḍvidyāyāṃ samīritāḥ |


ekaviṃśatpadaṃ proktaṃ tārādyaṃ nandikeśvara || 259 ||

oṃ namaśśivāya śarvaprabhave śivāya īśāna-


mūrdhāya tatpuruṣāya vaktrāya aghora hṛdayāya || 260 ||

p. 450)

vāmadeva guhyāya sadyojātamūrtaye namonamaḥ |


guhyātiguhya goptre anidhanāya sarvayogādya || 261 ||

sarvajña sarvavidyādhipāya jyotīrūpāya parameśvara |


parameśvara acetanācetana vyomāvyoma | rudrāṇāṃ || 262 ||

bhuvanānāṃ ca * * * svarūpamatha kathyate |


pūrvantu vāmadevaḥ syāt tattatsarvabhavodbhavaḥ || 263 ||

vajradehaḥ prabhurdhātā kramavikramasuprabhaḥ |


ardhaḥ praśāntanāmā ca paramākṣarasaṃjñikaḥ || 264 ||

divaṃ ca sudive babhrurakṣayaśśaṃbhureva ca |


adṛṣṭarūpadhārānau tathā rūpavivardhanaḥ || 265 ||

p. 451)

namo namo mahāvīryaḥ citrāṃgastadanantaram |


kalyāṇa iti vijñeyāḥ pañcaviṃśati saṃkhyayā || 266 ||

mantro ghorāharau nāḍyanna ca dve tatra te tathā |


pūjā ca hastirjihvā ca vyānanāgau maruddvayam || 267 ||

rūpaṃ viṣayamevaṃ ca pādanetramathendriyam |


śabdaḥ sparśaśca rūpañca traya eva guṇāḥ smṛtāḥ || 268 ||

avasthā vā suṣuptiḥ syādrudro devaśca kāraṇam |


bhāvayedbhuvanādiṃ ca vidyāmūrdhagate tadā || 269 ||

tāḍanaṃ cedanaṃ tatra praveśaṃ ca niyojanam |


vidyayā hṛtpradeśe tu grahāṇāṃ karṣaṇaṃ bhavet || 270 ||

p. 452)

ārohyātmani saṃgṛhya kalākuṇḍe niyojayet |


kāraṇaṃ rudramāvāhya śiṣyaṃ vijñāpya bhaktiyuk || 271 ||

kuryādāvapanaṃ pitroḥ śiṣyavakṣasi tāḍayet |


caitanyaṃ pūrvavattatra mantreṇa ca viyojayet || 272 ||

pūrvoktavidhinākṛṣya cādā yātmani yojayet |


iḍayā yojayedbharge saṃgrāhya dvādaśāṃśataḥ || 273 ||

dehotpattiṃ tataḥ kuryājjanādhi kṛtireva ca |


bhogaṃ virāmaṃ strotaśca tatvānāṃ ca viśodhanam || 274 ||

malakarmādi mokṣāya niṣkṛtyai ca vidhānavit |


pūjayettarpayeccaiva śatāhutyā ca tatra vai || 275 ||

p. 453)

pāśaviśleṣaṇaṃ cāpi hetinā nandikeśvara |


mūlaśakti tirodhāne cchedane mardane tathā || 276 ||

vartulīkaraṇaṃ caiva dāhe cāṃgulināśane |


prāyaścittaniṣedhārthaṃ rudrasyāvāhanaṃ tathā || 277 ||

pūjanaṃ cāpi tatsarvaṃ vidadhyātpūrvavattadā |


rūpaṃ granthiṃ ca gulphaṃ ca rudrāya viniveśayet || 278 ||

oṃ hāṃ rūpaṃ gandhau śuklau rudra gṛhāṇa svāhā |


śaivīmājñāṃ ca saṃśrāvya rudraṃ visṛjya kāraṇam || 279 ||

rudraṃ tathādhikāre'sminmumukṣuṃ dīkṣayāmyaham |


bhāvyaṃ tvayānukūlyena bhaktyā vijñāpanaṃ bhavet || 280 ||

p. 454)

bandhāya na punaḥstheyaṃ śivājñāṃ bhāvayediti |


ātmanyātmānamādhāya pāśastatra niyojayet || 281 ||

ardhenduṃ śirasi nyasya pitarau visṛjettadā |


pūrṇāhutiṃ ca kṛtvā tu vidhānena viśeṣataḥ || 282 ||

tāḍanādiṃ ca vidhinā sarvaṃ kuryācca sadbudhaḥ |


vidyāsvabījametvaṃ hi repheṇa tu viśeṣataḥ || 283 ||

oṃ hāṃ hūṃ hāṃ vidyākalāpāśāya huṃphaṭ |


anenaiva tu mantreṇa vidyāvāca viśodhanam || 284 ||
śāntyāṃ vidyāṃ ca saṃyojya vidhissaṃvardhayā bhavet |
etadvayaṃ ca śāntau ca vilīnaṃ bhāvayetkramāt || 285 ||

p. 455)

īśvaraṃ caiva sādhākhyaṃ ubhayaṃ tatra bhāvayet |


pakṣavarṇau ca saṃproktau bhuvanādhiparudragāḥ || 286 ||

svanāmnaiva ca vikhyātāḥ pūrva saṃkhyā samanvitāḥ |


prabhavakṣamayakṣudrā vimalaśśiva ityapi || 287 ||

ghano nirañjanaścaiva oṃkārassuśivastathā |


dīptā ca kāraṇaṃ caiva tridaśeśvara ityapi || 288 ||

tridaśaḥ kālanāmā ca sūkṣmaścāmbuja iśvaraḥ |


rudrāścāṣṭādaśatvete śāntyāśca bhuvanādhipaḥ || 289 ||

bhuvanānāṃ ca patayaḥ kramādete samīritāḥ |


padānāṃ ca viśeṣeṇa praṇavādyaṃ bhavettadā || 290 ||

p. 456)

oṃ vyomavyāpine vyomarūpāya sarvavyāpine |


śivāya anantāya anāthāya anāśritāya || 291 ||

dhruvāya śāśvatāya yogapīṭha saṃsthitāya |


nityayogine dhyānāhārāya * * * * * * || 292 ||

evamuktaṃ tathā vyāptiḥ praṇavādyaṃ bhavettadā |


puruṣe kavacau mantrau bīje binduyakārakau || 293 ||

nāḍīdvayamalaṃ pūṣyā yaśasvinyapyanantaram |


mārutau kūrmakṛkarau tvarāgaḥ syāttathendriyaḥ || 294 ||

viṣayasparśa evaṃ syādguṇasparśanivāraṇau |


īśvarastu karaṃ proktamadhastāttu turīyakam || 295 ||

p. 457)

śāntimadhyagataṃ dhyātvā sarvaṃ ca bhuvanādikam |


pūrvavattāḍanaṃ bhedaṃ praveśamapi yojanam || 296 ||

ākarṣaṇaṃ grahaṇaṃ ca śāntervadanasūtrataḥ |


svasminsaṃropya saṃgṛhya kalāṃ kuṇḍe niyojayet || 297 ||

īśaṃ tavādhikāre'smin mumukṣuṃ dīkṣayāmyaham |


anukūlena bhavatā bhāvyaṃ vijñāpanādikam || 298 ||

pitreṇāvāhanaṃ caiva śiṣyasya tāḍanādikam |


ātmānaṃ vidhinā samyak svasminneva niyojayet || 299 ||

hṛdayenāhutiṃ pañca śarīreṇotpattaye bhavet |


śirasā pañcajanārthaṃ adhikāro śikhā bhavet || 300 ||

p. 458)

bhogaṃ ca kavacenaiva saṃhāraṃ hetinā bhavet |


mūlena srotasāṃ sidhyai sidhyai tatvahṛdā bhavet || 301 ||
garbhādhānādikaṃ sarvaṃ pūrvavannandikeśvara |
pāśaviśleṣaṇaṃ cāpi tanutreṇa tadā bhavet || 302 ||

niṣkṛtyaiva śataṃ hutvā malaśaktinirohaṇe |


hetinā pañcajuhuyādevaṃ pāśaviyojane || 303 ||

astraṃ tu sarvathā japtvā kartaryastreṇacchedayet |


bījena saṃpuṭaṃ kuryāt tathā śāntikalāntare || 304 ||

pāśāya huṃ huṃ huṃ phaḍantaṃ kramānmantramudīritam |


hauṃ hauṃ śāntikalāpāśāya huṃ phaṭ || 305 ||

p. 459)

samastaṃ vartulīkṛtya pāśānastreṇa pūrvavat |


ājyapūrṇasṛve sthāpya kalāstreṇa hutaṃ bhavet || 306 ||

pāśāṃkuśanivṛttyarthaṃ hetinā pañcadhā hunet |


aṣṭāhutīśca juhuyāt prāyaścittanivṛttaye || 307 ||

oṃ haḥ astrāya phaṭ |

īśvaraṃ hṛdaye vāhya pūjanaṃ tarpaṇaṃ bhavet |


tasmai śuklaṃ ca vidhinā kurvīta tadanantaram || 308 ||

oṃ hāṃ īśvaraṃ budhya huṃkārau śuklaṃ gṛhāṇa svāhā |


dagdha niśśeṣapāśasya śiśorasyeśvara tvayā || 309 ||

nayanārthaṃ tu kartavyaṃ śivājñāṃ śrāvayediti |


īśvaraṃ tatra visṛjed rudrātmānaṃ niyojayet || 310 ||

p. 460)

rāhuṇāgrastapañcāśaccandrabimbasamaṃ tadā |
śiṣyāmātmani saṃbhāvyaṃ vidhinā yojayettadā || 311 ||

śiṣyaṃ saṃyojayedbhāvo yojayedbhavamudrayā |


mūlena kuryācchiṣyasya śirasyamṛtabindukam || 312 ||

vahnervisṛjya pitarau kusumādisupūjitau |


pūrṇāhutiṃ ca vidhinā juhuyānnandikeśvara || 313 ||

śāntyāmapi vidha * * * * nādi ca pūrvavat |


bījameva viśeṣaḥ syāt kalānāṃ śucihetave || 314 ||

śāntyāyāśśāntyatītāyāṃ sandhānāṃ tu viśuddhaye |


pūrvavattatra kurvīta tatra varṇādikaṃ kramāt || 315 ||

p. 461)

oṃ hāṃ hauṃ samuccārya sandhāne tu bhavedidam |


uktau śaktiśive tatve bhuvanāṣṭakamīritam || 316 ||

dīpiko raucikaścaiva mocakaścaurdhvagāmikam |


vyomarūpamanādyaṃ ca tathānāśritamaṣṭamam || 317 ||

nivṛttiśca pratiṣṭhā ca vidyā * * * * hṛdhi |


ilikā rodhikā sapta sahapañcadaśa smṛtāḥ || 318 ||
tāraṃ padaṃ tathaiśānau mantro varṇāstu ṣoḍaśa |
akārādi visargāntā bījanādahakārakau || 319 ||

nāḍyantaṃ kūhuḥ śaṃkhinī cayā tadanantaram |


devadattaṃ tathā caiva nāñjayamaṣṭadhaḥ param || 320 ||

p. 462)

indriye sparśane śrotre viṣayaireva ityapi |


guṇaśca śabdotītaḥ syāt turīyāditakaṃ bhavet || 321 ||

sadāśivaḥ kāraṇaṃ syād iti tatvādipañcakam |


śāntyatītakalāsaṃsthaṃ dhyātvā tattāḍanādikam || 322 ||

huṃphaḍantena saṃtāḍya kalāpāśaṃ vibhidya ca |


namontaṃ huṃphaḍantena praviśyātra niyojayet || 323 ||

śikhāhṛtsaṃpuṭaṃ kṛtvā svāhāntāṃkuśamudrayā |


ākṛṣya pūrakeṇaiva caitanyaṃ vibhajettataḥ || 324 ||

astreṇa pāśayuktaṃ tad bhaktyā vijñāpayediti |


pūjāmāvāhanaṃ pitrostarpaṇaṃ sannidhiṃ tadā || 325 ||

hṛtsaṃpuṭātmabījena śiśuvakṣasi tāḍayet |

oṃ hāṃ haṃ hāṃ huṃphaṭ |

anenaiva tu mantreṇa caitanyaṃ vibhajettataḥ || 326 ||

astreṇa pāśayuktaṃ tajjyeṣṭhayā sṛṇimudrayā |

oṃ hāṃ haṃ hāṃ huṃ phaṭ |

hṛtsaṃpuṭātmabījena svāhāmākṛṣya bhāvayuk || 327 ||

ādāya tannamontena svātmanyeva niyojayet |

oṃ hāṃ haṃ hāṃ haḥ ātmane namaḥ |

pitrossaṃyogamudbhāvyaṃ bhavedudbhavamudrayā || 328 ||

iḍayā recakenaiva devigarbhe niyojayet |


pūrvoktavidhinā sarvaṃ garbhādhānādikaṃ bhavet || 329 ||

pāśaviśleṣaṇārthāya mulena tadanantaram |


niṣkṛtyai ca śataṃ homaṃ vidadhyānnandikeśvara || 330 ||

p. 464)

malaśakti tirodhāne pāśaviśleṣaṇe tathā |


pañcapañcāhutīrdadyān mantreṇa ca yathā purā || 331 ||

saptadhā japta śāstreṇa pāśaṃ chindyādanantaram |


oṃ hāṃ śāntyatītakalāpāśāya huṃphaṭ || 332 ||

vimṛśya vartulīkṛtya pāśāmastreṇa pūrvavat |


pūjya pūrṇe sṛ dhyātvā kalāstreṇa ca homayet || 333 ||

pāśāṃkuśaniṣedhārthaṃ juhuyātpañcavāhutīḥ |
aṣṭāhutīśca juhuyāt prāyaścitta nivṛttaye || 334 ||

hṛdayāsya sadādevaṃ pūrvavattarpaṇaṃ bhavet |


adhikāraṃ ca kuryācca pūrvoktavidhinā punaḥ || 335 ||

p. 465)

oṃ hāṃ sadāśiva namo binduśuklagṛhāṇa svāhā |


niśśeṣadagdhapāśasya śivonasya sadāśivam || 336 ||

bandhāya natvayā stheyaṃ śivājñāṃ śrāvayediti |


pūrṇāhutiṃ ca visṛjen mūlena ca sadāśivam || 337 ||

tato'tha hutvā cātmānaṃ śaraccandramivotthitam |


saṃyojya raudryasaṃhāramudrayā gurumātmani || 338 ||

vidadhyācchivadehasthaṃ uddhatyodbhavamudrayā |
prathārita śirogrīvo nādoccāra samanvitaḥ || 339 ||

āpyāyanādi dadyāttu śirasādhyāmbu bindukam |


bhaktyā saṃpūjya pitarau visṛjettadanantaram || 340 ||

p. 466)

khaṇḍitau śiṣyadīkṣāyāṃ yanmayā pitarau yuvām |


kāruṇyāttatkṣamitvā me vrajamaṃ sthānamātmanaḥ || 341 ||

śikhāmantritakartaryarodhamantrasvarūpiṇīm |
śivāstreṇa śikhāṃ chidyācchiṣyasya caturaṃgulam || 342 ||

oṃ huṃ śikhāyai huṃ phaṭ. |

sṛksṛvakṣālanaṃ śiṣya snānamācamanaṃ guruḥ || 343 ||

kuryāttatra viśeṣeṇa bhāvabhakti samanvitaḥ |


astreṇa tāḍanaṃ kṛtvā caitanyaṃ ca niyojayet || 344 ||

viśiṣyākṛṣya saṃgṛhya pūrvavaddvādaśāntataḥ |


svakīyahṛdayāmbhoje yojayennandikeśvara || 345 ||

p. 467)

viśiṣya hṛdayāmbhoje yojayennandikeśvara |


sṛvaṃ ghṛtena saṃpūrya daśosyācca sṛvaṃ kramāt || 346 ||

kṛtvā nityoktamārgeṇa kambusannibhamudrayā |


prasāritaśirogrīvo nādoccārasamanvitam || 347 ||

dhyānadṛṣṭiḥ śiraśśāntaḥ purābhāvayutaḥ punaḥ |


maṇḍalātkalaśādagneḥ śirassvasmādanākulam || 348 ||

ṣaḍvidhayānamānīya srugatra prāṇanāḍikā |


candārkanāśanaṃ jñātvā viṣuve ca bhavettadā || 349 ||

saptabhedayutaṃ dhyātvā kramānnādamudīrayet |


prāṇasya rodhaḥ prathamaṃ tatsvarūpāvalokanam || 350 ||

p. 468)
anāhatakramoccāri viśiṣṭaṃ mantrasaṃjñakam |
brahmanāḍyantarālasthanādaṃ tattu turīyakam || 351 ||

kāraṇānāṃ ca santyāgātsaptamaṃ viṣuvaṃ bhavet |


tasmiṃcchāntiṃ ca gacchettu layamicchati tatkṣaṇāt || 352 ||

suṣumnākulamāsādya nādepyūrdhvagatiṃ vrajet |


tadgatiśśaktiviṣayamupadeśena labhyate || 353 ||

sarvaprāṇasya śaktyantamāsanaṃ mānavarjitam |


tatkālaviṣuvaṃ ṣaṣṭhaṃ tathā tītaṃ ca saptamam || 354 ||

viṣuvaṃ tatvasaṃjñāyāṃ tasmintasyāṃ viyojayet |


pūrakaṃ kumbhakaṃ dhyātvā hyādāya mukhamādarāt || 355 ||

p. 469)

uddharet kramaśo mūlaṃ śikṣyādāśu manolayam |


manolayāttathā muktiriti śāstrasya niścayaḥ || 356 ||

ṣaḍadhvajīvabodhe'sminhakāre vidyudujvale |
nābhervitastiṃ saṃyāpya hakāraṃ paritaḥ sthitam || 357 ||

tatopari makāraṃ tu hṛdayaṃ caturaṃgulam |


tato'ṣṭāṃgulakarṇāntamukāraṃ viṣṇumucyate || 358 ||

caturaṃgulajihvāntamukāraṃ rudradaivatam |
sādākhyaṃ brahmarandhrāntaṃ nādarūpaṃ vibhāvayet || 359 ||

tadbrahmarandhramadhyasthāṃ śaktiṃ ca visṛjetkramāt |


divyaṃ pipīlikā sparśaṃ tasminsaṃbhavati kṣaṇāt || 360 ||

p. 470)

anubhūya ca tatsarvaṃ dvādaśāntaṃ tataḥ kṣaṇāt |


nirguṇaṃ nirmale śuddhe vācyavācaka varjite || 361 ||

nityānandamaye sūkṣme bhāvābhāva vivarjite |


kaivalye cidghane śānte śive tu paribhāvayet || 362 ||

śiṣyātmānaṃ ca tatraiva līyamānaṃ vibhāvayet |


ājyadhārāṃ ca juhuyājjvālānte'pi pare śive || 363 ||

sāyujyasya sthiratvāya mūlena juhuyāttadā |


vauṣaḍantaṃ samuccārya pūrṇāṃ ca vidhinā hunet || 364 ||

hauṃ vauṣaṭ |

guṇapādanametasya tārayuktaṃ hṛdāṇunā |


ātmavatsarvajño bhava iti svāhāntaṃ mantrakaṃ bhavet || 365 ||

p. 471)

oṃ hāṃ ātmassarvajño bhava svāhā |


oṃ hauṃ ātman aluptaśaktibhava svāhā || 366 ||

oṃ haḥ ātman anantaśaktibhava svāhā |


itthaṃ ṣaḍguṇamātmānaṃ gṛhītvā paramākṣarāt || 367 ||
vidhānabhāvenopetaḥ śiṣyadehe ca yojayet |
tīvraśaktinipātasya janitaśramaśāntaye || 368 ||

arghyāmṛtodabindubhiḥ śiṣyamūrdhani secayet |


śivakumbhādikānsarvānvadayecca kramādguruḥ || 369 ||

iśvara pradakṣiṇe bhāge maṇḍale tanniveśya ca |


uttarāsyaṃ ca tanmūrdhni dakṣiṇe tu vibhāvayet || 370 ||

p. 472)

tvayā cānugṛhītoyaṃ mūrtimāsthāya cātmakam |


deve vahnau gurussa syād bhaktināthasya vardhayā || 371 ||

devamevaṃ ca vijñāpya praṇamya ca guruḥ svayam |


śreyasābāhvini brūyādāśiṣya śivamādarāt || 372 ||

kṛṣṇa puṣpaṃ ca devāya dadyādbhaktisamanvitaḥ |


īśīkumbhādikalaśajalaistamabhiṣecayet || 373 ||

maṇḍalādiṣu pūjāṃ ca tasminnevopasaṃharet |


sarvadīkṣā ca jñānaṃ ca śarvānugrahato bhavet || 374 ||

tasmātsarvaprayatnena guruśuśrūṣaṇaṃ param |


nairantaryeṇa bhaktyā ca śuśrūṣā ca bhavetpunaḥ || 375 ||

p. 473)

gurvanugrahaṇaṃ paścāt śuśrūṣā ca bhavetparam |


nirvāṇa dīpitaḥ śiṣyo guru saṃsṛṣṭi yogyakaḥ || 376 ||

parārthaliṃgapūjāyāmadhikāro'sya vidyate |
śāvasūtikajaṃ caivamāśaucaṃ ca na vidyate || 377 ||

bhautikasya viśeṣeṇa snānamātreṇa śuddhidam |


ityacintya viśvasādākhye karmanirvāṇadīkṣāvidhirdvātriṃśatpaṭalaḥ ||

prāyaścittavidhāne tu punardīkṣā vidhīyate |


tena kāraṇataścāpi pūrvoktaguṇavarjitaḥ || 1 ||

punastadguṇa sidhyarthaṃ tritatvasyādarārcanam |


evamādiṣu sidhyarthaṃ tritatvakramadīkṣayet || 2 ||

p. 474)

tritatva karmadīkṣāṃ ca śṛṇutvaṃ nandikeśvara |


liṃgārcanādikaṃ sarvaṃ pūrvavatkuruyānmukham || 3 ||

maṇḍale kumbhake caiva svasminnagnau ca śiṣyake |


sarvatrāpi śivaṃ yaṣṭvā pūrvoktavidhinā tadā || 4 ||

ādyavidyākriyāntaṃ tu vinyāsādikramānnyaset |
agnermukhasya homaṃ ca mantrāṇāṃ dīpanaṃ punaḥ || 5 ||

pūrvavatkarma kurvīta paścātsūtrāvalambanam |


śiṣyasya mūrdhni śaktiṃ ca saṃpūjyādāya mudrayā || 6 ||
hauṃ śaktaye nama iti tatsūtre yojayetkramāt |
kavacenmavakuṇṭhyaiva tarpaṇādi ca pūrvavat || 7 ||

p. 475)

ṣaḍaṃganyāsakaṃ kuryāt pūrvavannandikeśvara |


sāmānyārghya jalenaiva prokṣayecchiṣyamastake || 8 ||

śiṣyasya hṛdaye tāḍya puṣpeṇa vidhinā tadā |


saṃpraviśyātha mantreṇa pāśaviśleṣaṇaṃ bhavet || 9 ||

vidhinākarṣaṇaṃ kuryāt śaktiṃ sūtreṇa yojayet |


oṃ hāṃ pūrvaṃ samuccārya haṃ hāṃ ātmane namaḥ || 10 ||

paścāttu mūrtivinyāsamāvāhyādikramādyajet |
mantrāṇāṃ tarpaṇaṃ kṛtvā śivatatvaṃ vilokayet || 11 ||

oṃ hāṃ śivatatvāya namaḥ |

haṃphaḍantena santāḍya śikhā saṃpuṭitena ca |


namontena ca mantreṇa śirassūtre tu vinyaset || 12 ||

p. 476)

oṃ hāṃ ātmane huṃ phaṇṇamaḥ |

saṃpūjya śivatatvaṃ tu varmaṇā cāvakuṇṭhayet |


mantrāṇāṃ tarpaṇaṃ kṛtvā śivatatvaṃ vilokayet || 13 ||

oṃ hāṃ śivatatvāya namaḥ

huṃphaḍantena saṃtāḍya śikhā saṃpuṭitena ca |


namontena ca mantreṇa śiraḥ sūtre tu vinyaset || 14 ||

oṃ huṃ ātmane huṃphaṇṇamaḥ |

saṃpūjya śivatatvaṃ tu varmaṇā cāvakuṇṭhayet |


tarpaṇaṃ pūjanaṃ cāpi pūrvavadvidhinā bhavet || 15 ||

vidyā tatvaṃ ca madhye tu sūtrayetpūjayedguruḥ |

p. 477)

oṃ hrīṃ vidyātatvāya namaḥ |

puṣpatāḍanapūjādi pūrvavatkuryāttataḥ || 16 ||

vilokayedātmatatvaṃ oṃ hāṃ ātmatatvayuk |


namontaṃ mantramuccārya pūrvavatpūjayedguruḥ || 17 ||

oṃ hāṃ ātmatatvāya namaḥ |

tāḍanādi kramātsarvaṃ pūrvoktavidhinā caret |


mantrāṇāṃ tṛptaye caiva juhuyādāhutitrayam || 18 ||

śivatatvādikānpāśān huṃphaḍantāṃśca dīpayet |


anāhatājñayormadhye sūtraṃ kāśmīravāriṇā || 19 ||

rañjayeddīpanaṃ paścān mantrāṇāṃ ca kramaṃ bhavet |


p. 478)

śivatatvāya huṃphaḍ dīpanaṃ bhavet || 20 ||

oṃ huṃ huṃ śivatatvāya huṃ phaṭ ||

tatsūtre tu śivaṃ pūjya pāśacchedamanantaram |


hṛtsaṃpuṭitabījena teṣāṃ grahaṇabandhanam || 21 ||

savyaskandhe tu śiṣyasya sūtraṃ tadviniveśayet |


ṣaḍaṃgena hunetpaścāt pūrṇāṃ mūlena kārayet || 22 ||

saṃpātaṃ satkṛtaṃ sūtraṃ mantraissatpātra saṃpuṭam |


śivakumbhasamīpe ca rakṣārthaṃ viniveṣṭayet || 23 ||

pūrvavatpañcame sādi carubhāgaṃ tathaiva ca |


baliṃ ca dantakāṣṭhaṃ ca pūrvavatsthāpayenniśi || 24 ||

p. 479)

ācāryaścarukaṃ prāśya pūrvavacca samarpaṇam |


adhivāsanamityāhurdīkṣākarmāpyanusmaret || 25 ||

svāpaṃca kṛtvā brāhme tu sasyāti dvayakaṃ caret |


śiṣyaṃ praveśya kuṇḍasya pārśve caiva kramāttadā || 26 ||

nāḍīsandhānakaṃ kṛtvā punassantānasūtrakam |


śikhāyāṃ mastakālambi badhnīyācchiṣyake tadā || 27 ||

āsanopari saṃveśya cātmatatvaṃ vilokayet |


ṣaḍadhva parivṛttaṃ ca vyāpakenāvalokayet || 28 ||

tāḍanaṃ pūrvavatkuryād vyāpya śiṣya hṛdāntakam |


gṛhītvā śiṣyacaitanyaṃ vahnimadhye vinikṣipet || 29 ||

p. 480)

pūjāntaṃ tarpaṇaṃ sarvaṃ śivamantreṇa pūrvavat |


paścād brahmāṇamāvāhya pūjayecchrāvayediti || 30 ||

śiṣya vakṣasi puṣpeṇa tāḍayitvā tu pūrvavat |


tadātmani praveśaṃ ca kuryātsanmārgavāyukaḥ || 31 ||

punaḥ svātmani śiṣyasya caitanyaṃ yojayetkramāt |


gurumaṇḍalaparyantamādāyodbhavamudrayā || 32 ||

vāgīśīgarbhanāḍau tu yojayennandikeśvara |
pūjanaṃ tarpaṇaṃ kṛtvā saṃskāravidhipūrvakam || 33 ||

utpattibhoganāśāya srotasāṃ śuddhaye tathā |


maṃtramāyādi niṣkṛtyai śivaṃ sāṃgaṃ ca pūjayet || 34 ||

p. 481)

malakarma tirodhānapāśavicchedanāya ca |
astreṇa homayetpaścāt tataḥ saptāstra japtayā || 35 ||

kartavyāyaśatatvaṃ ca hetinācchedayettataḥ |
vimṛśya vartulīkṛtya sṛgagre dhārayetkramāt || 36 ||

oṃ hāṃ ātmatatvāya huṃphaṭ. |

anena homayetpaścātpāśāṃkuśa nivṛttaye |


śatamaṣṭottaraṃ hutvā prāyaścittamanantaram || 37 ||

paścācchuṣkaṃ kramāddadyād brahmaṇe ca viśeṣataḥ |


oṃ hāṃ brahman gandharasa rūpasparśa śabdatvāt || 38 ||

śuklaṃ brahmāṇaṃ svāheti vijñāpya visṛjetkramāt |

p. 482)

pūrvavacchiṣya caitanyaṃ svasminnādāya deśikaḥ || 39 ||

mukhasūtre ca tatpaścād yojayennandikeśvara |


suyobhūmārghyavārīṇi śiṣya mūrdhni ca nikṣipet || 40 ||

ātmatatvasya śuddhyarthaṃ pūrṇāhutimathācaret |


śuddhena vātmatatvena vidyātatvaṃ ca bandhayet || 41 ||

oṃ hāṃ ātmatatvaṃ ca vidyātatvamataḥ param |


caturthyānta ci tatvaṃ ca namontaṃ mantramuccaret || 42 ||

oṃ hāṃ ātmatatva vidyātatvābhyāṃ namaḥ |

śuddhānāmapyaśuddhānāṃ hrasvadīrghaprayogataḥ ||
evaṃ mantraṃ samuccāryaṃ vidyātatvaṃ vimarśayet || 43 ||

p. 483)

śiśorladhvāṭavargāntaṃ vidyātatvaṃ vibhāvayet |


ṣaḍaṃgaṃ vyāpakaṃ caiva kṛtvā puṣpādi tāḍanam || 44 ||

pūrvavadviṣṇumāvāhya saṃpūjya vidhinā tataḥ |


vaktrasūtraṃ ca saṃtāḍya śiṣyacaitanya saṃgraham || 45 ||

pūrvavatkārayitvā tu praveśāditi deśikaḥ |


yojayet svātmaniyutaṃ dvādaśāntagataṃ nayet || 46 ||

tasmātpradeśādānīya vāgīśa garbhake nyaset |


utpattibhoga saṃhāranāthāya juhuyāttadā || 47 ||

śivenāṣṭottaraśataṃ vahnau hutvā tu pūrvavat |


mūlaśaktitirodhānaṃ hetinā pūrvavadbhavet || 48 ||

p. 484)

astreṇa saptadhā japtvā kartavyācchedayettadā |


vimṛjya vartulīkṛtya juhuyātpūrvavadguruḥ || 49 ||

prāyaścittaṃ tu kartavyamastreṇa vidhinā bhavet |


oṃ hāṃ viṣṇorhi saṃbhāvya buddhyahaṃkārarūpakam || 50 ||

śuklaṃ gṛhāṇa svāheti viṣṇostarpaṇakaṃ bhavet |


oṃ hāṃ viṣṇo buddhyahaṃkārarūpaṃ śuklaṃ gṛhāṇa svāhā || 51 ||

pratibandhāya vijñāpya viṣṇorvisarjanaṃ bhavet |


ādāyādāya caitanyaṃ svātmanyeva viśeṣataḥ || 52 ||

śiraḥ sūtre tu madhye lepe yojayennandikeśvara |


arghyāmṛtāmbubindūni śiṣya mūrdhni vinikṣipet || 53 ||

p. 485)

puṣpeṇa tāḍanaṃ kuryāt tatrāvāhya ca sādaram |


vahnau nikṣipya saṃpūjya tarpayecca yathākramam || 54 ||

śivaṃ dhyātvāhanaṃ paścāt pūjanaṃ tarpaṇaṃ caret |


tatpāde dīkṣayāmyenaṃ rudraṃ taṃ paribhāṣya ca || 55 ||

yadātvanugṛhītavyaṃ rudraṃ vijñāpayediti |


śiṣyacaitanyamādāya praviśyāntastato guruḥ || 56 ||

svātmanyeva sthitaṃ kṛtvā gurumaṇḍalagaṃ yajet |


udbhavena tamādāya vāgīśīgarbhanālake || 57 ||

niyojayetkramādbhūyo janita syāhutitrayam |


mūlaṃ na kuryādaṃgaicca hetinā homamārabhet || 58 ||

p. 486)

tirodhānāya pāśānāṃ śodhanāya viśeṣataḥ |


pāśānāṃ chedanāddāha prāyaścittaṃ ca pūrvavat || 59 ||

rudrasya pūjanaṃ kṛtvā tasya śuklasamarpaṇam |


oṃ hāṃ rudra mano bindusvarūpaṃ śuklakaṃ tathā || 60 ||

gṛhāṇa svāhāyāntaṃ tu mantrametadudīritam |


tirodhānāya pāśānāṃ śodhanāya viśeṣataḥ || 61 ||

pāśānāṃ chedanaṃ dāhaṃ prāyaścittaṃ ca pūrvavat |


rudrasya pūjanaṃ kṛtvā tasya śuklasamarpaṇam || 62 ||

oṃ hāṃ rudra manobindusvarūpaṃ śuklakaṃ tathā |


gṛhāṇa svāhāyāntaṃ tu mantrametadudīritam || 63 ||

oṃ hāṃ rudra manobinduśuklagṛhāṇa svāhā |

p. 487)

saṃpūjya vidhinā ceśaṃ visṛjettadanantaram |


brahmanśiṣyasya caitanyaṃ niveśya kṣaṇamādarāt || 64 ||

recakenāti saṃśuddhaṃ śirassūtre kṛtannayet |


amṛtopamasya bindūni śiṣyamūrdhani nikṣipet || 65 ||

śivatatvasya śuddhyarthaṃ pūrṇāhutimathācaret |


oṃ huṃ śikhāyai huṃphaḍitimantreṇa netrajaptadhā || 66 ||

kartaryā hetinā caivacchedayetpūrvavacchikhām |


gomayāntaṃ niveśyaināṃ ājyapūrṇaṃ sṛci sthitam || 67 ||

tacchikhāṃ ca vidhānena homayetkṣālayetsṛcam |


deśikopi tataḥ snāyād bhasmanā bhāvasaṃyutaḥ || 68 ||

p. 488)
vāribhiḥ snāpayecchiṣyaṃ kramāduktavidhānataḥ |
tasminyojana vistīrṇaṃ caitanyaṃ ca śiśoḥ punaḥ || 69 ||

yojayitvā vidhānena sṛksṛvau mūrdhni vigraham |


brahmādikāraṇānāṃ ca tyāgamantraissamuccaran || 70 ||

śivohamityahaṃkārī bodharūpaṃ pare śive |


ājyadhārāṃ ca visṛjecchiṣyātmānaṃ niyojayet || 71 ||

bhaktiḥ śāntiśca viśvāso gurvājñā pālanaṃ tathā |


calasmatha samāyuktaḥ sarvakleśavivarjitaḥ || 72 ||

gurudroha śivadroha samayadroha eva ca |


adīkṣitasya bandhutvaṃ kṛtaghnatvāvivekatā || 73 ||

p. 489)

paradoṣāvalokaśca sadādoṣāvalokanam |
etairaṣṭaguṇairhīno gurvājñāpālanādikaḥ || 74 ||

pūrvoktaiśca guṇaissarvaiḥ prapañcācāravarjitaḥ |


āgamoktaguṇairyukto gurudhyānaparāyaṇaḥ || 75 ||

evamādīni tasyoktvā bahistamabhiṣecayet |


evaṃ tritatvapakṣānte proktaṃ tatsarvamācaret || 76 ||

ityacintya viśvasādākhye tritatvakarmavidhistrayoviṃśatiḥ paṭalaḥ ||

mantrasya sādhanaṃ vakṣye sarvasiddhikaraṃ param |


cakraṃ mantraṃ tato dhyānaṃ vakṣye'haṃ nandikeśvara || 1 ||

p. 490)

prakṣālya pāṇipādau ca vidhyuktācamanaṃ caret |


rucirāsanamādāya śodhayedastra mantrataḥ || 2 ||

karanyāsaṃ prakurvīta pūjayennyāsadevatām |


śirordhvaṃ pūjayetpadmaṃ pūjayedgurumaṇḍalam || 3 ||

tato gurupradhānena tritatvaṃ dhyāyayettadā |


etanmantraṃ pravakṣyāmi sarvamantraikanāyakam || 4 ||

nādaṃ kālasamopetaṃ praṇavenaiva saṃyutam |


guṇārṇave śivaśrīśrīśivāya ca namontakam || 5 ||

japenmantramiti khyātaṃ kalpayeccakrakaṃ punaḥ |


sādhakasyāgrake pṛṣṭhe kalpayetpraṇavadvayam || 6 ||

p. 491)

tasya bāhye tu parito gaṇanāge prakalpayet |


tadbāhye vṛttamālikhya pratidikchūlakaṃ nyaset || 7 ||

tadbahiścaturagreṣu catuṣkoṇeṣu lekhayet |


stambhinī mohinī caiva jambhinī haṃsinī tathā || 8 ||
śaktīnāṃ caiva catvāri mātṛkākramato bhavet |
stambhine stambhinī svāhā mohine mohinī svāhā || 9 ||

hastine hastinī svāhā |


mantrāṇyetāni coccārya caturdikṣu prapūjayet || 10 ||

khaḍgakheṭadharāssarve bhīmarūpā mahābalāḥ |


pradakṣiṇa krameṇaiva dhyānaṃ kṛtvā viśeṣataḥ || 11 ||

p. 492)

etaccakrasya madhye tu dhyāyettatra trimūrtikāḥ |


mūlādhāre tathā rudraṃ brahmāṇaṃ hṛdayepi ca || 12 ||

bhrūmadhye viṣṇumevātra triṣu sthāneṣu kalpayet |


pāvakena nibhaṃ rudramekāsyaṃ tryakṣaraṃ vibhum || 13 ||

caturbhujasamāyuktaṃ varadābhayasaṃyutam |
paraśvadhaṃ mṛgaṃ caiva dadhānaṃ sarvabhūṣitam || 14 ||

jaṭāmakuṭasaṃyuktamādhinaṃ śaktisaṃyutam |
brahmāṇaṃ hṛdaye dhyāyet kanakābhaṃ caturbhujam || 15 ||

caturānana saṃyuktaṃ prativaktraṃ trilocanam |


akṣamālāṃ kuṇḍikāṃ ca dadhānaṃ ca dvihastakam || 16 ||

p. 493)

sāvitryā ca sarasvatyā uttare dakṣiṇepi ca |


āsīnaṃ śaktisaṃyuktaṃ pūjayedvidhinā saha || 17 ||

bhrūmadhye sthāpayedviṣṇuṃ śyāmavarṇaṃ triṇetrakam |


caturbāhu samāyuktaṃ śaṃkhacakra samanvitam || 18 ||

varadābhayasaṃyuktaṃ sarvābharaṇabhūṣitam |
kirīṭamakuṭopetaṃ pītāmbaradharaṃ harim || 19 ||

evaṃ dhyātvā viśeṣeṇa bhaktya saha susaṃsthitam |


karṇikordhve trikoṇe tu kalpayetkalpavittamaḥ || 20 ||

evaṃ dhyātvā sadāyogī pūjayedvidhinā saha |


pūjānte tu yathā nyāyaṃ bhāvayejjyotiruttamam || 21 ||

p. 494)

mūlādhārātsamārabhya śivāntaṃ tu vicintayet |


śivasthāne sthitaṃ kṛtvā cintayedamṛtaṃ budhaḥ || 22 ||

viṣṇusthāne vrajetpaścāt brahmasthāne vrajettataḥ |


rudrasthāne viśedyogī bhāvayettu viśeṣataḥ || 23 ||

pūjayedgandhapuṣpādyaiḥ tritatvaṃ tu samāhitaḥ |


bhakṣyabhojyādi tatsarvaṃ rudrasthāne viśeṣataḥ || 24 ||

sadidhyānaṃ sadāmantraṃ gurubhaktiṃ ca kārayet |


ājñāsiddhimavāpnoti pāśāṃkuśa nivāraṇāt || 25 ||

kāraṇānāṃ trayāṇāṃ ca dhyānājjanmanivāraṇāt |


tasmātsarva prayatnena tritatvaṃ bhāvayetsadā || 26 ||
yogajñānaṃ samāsādya kramānmokṣāya vaibhavet || 26 1/2 ||

ityacintyaviśvasādākhye (tritatva bhāvanā) caturviṃśatiḥ paṭalaḥ ||

p. 495)

samayāditi tatvānāṃ proktā dīkṣā viśeṣataḥ |


sādhāraṇa guṇānāṃ ca śiṣyāṇāṃ ca vidhīyate || 1 ||

atīvaguṇasaṃpannau patiśiṣyau viśeṣataḥ |


ekatatvaṃ kriyādīkṣā tasya vai pāśamocanam || 2 ||

yadi vā sarvadīkṣāśca kārayennandikeśvara |


prāyaścittārthakatve'pi deśikasyārcayā parā || 3 ||

maṇḍapaṃ maṇḍalaṃ kumbhaṃ liṃgārcana matastadā |


agnikāryaṃ ca cārghyaṃ ca mantrāṇāṃ dīpanādikam || 4 ||

pūrvavatkarma kurvīta deśiko bhāvasaṃyutaḥ |


pūrvavatsūtrabandhaṃ ca kuryācchiṣyasya mūrdhani || 5 ||

p. 496)

kālāgnyādiśivāntaṃ tu kalpayettatvakaṃ kramāt |


raktau saṃsūtasūtāṃ vā śivatatvāgrakaṃ nyaset || 6 ||

āvāhanādikaṃ sarvaṃ pūrvavannandikeśvara |


garbhādhānādikaṃ kṛtvā śivamagnau tu pūjayet || 7 ||

śivamantreṇa kartavyaṃ sarvaśukla nivedanam |


mūlena pūrṇāṃ juhuyāt tatra prātopagarbhitam || 8 ||

pāśanirvāṇamevaṃ hi śivasāyujya siddhaye |


śatamūlena juhuyāt sthiratvātpāśanāśane || 9 ||

maṇḍalasyāvalokaṃ ca nāmācārādi pūrvavat |


śarīramarthaṃ prāṇaśca sadgurubhyo nivedayet || 10 ||

p. 497)

yena kena prakāreṇa guru saṃtoṣaṇaṃ param |


evamādi kriyādīkṣāsaṃpanno guṇasattamaḥ || 11 ||

sa eva yogadīkṣāyāmadhikārī ca nānyathā || 11 1/2 ||

ityacintya viśvasādākhye (yogadīkṣādhikāraḥ) pañcaviṃśatiḥ paṭalaḥ ||

yogadīkṣāṃ pravakṣyāmi śṛṇutvannandikeśvara |


yujiyoga iti dhātvarthe yajjīvaśśivayorapi || 1 ||

saṃśleṣo yoga ityuktaḥ sahamārga iti sphuṭam |


asadbhāva kṣayatvaṃ ca jñānasadbhāvabhāvakam || 2 ||

śivatatveti saṃyogo yogadīkṣeti kathyate |


maṇḍalaṃ maṇḍapaṃ kuṇḍaṃ kuṃbhaṃ devārcanādikam || 3 ||

p. 498)

pūrvoktaguṇasaṃyuktaṃ yamairniyamibhirgatam |
atyanta iva saṃprāptavāñcāyukta malolupam || 4 ||

evaṃ vidhaguṇairyuktaṃ dīkṣayecchiṣyamuttamam |


mantradīpāttatṛptādi pūrvavannandikeśvara || 5 ||

agnikāryaṃ tu tatsarvaṃ pūrvoktavidhinā caret |


vāgīśvarīṃ ca vāgīśaṃ pūrvavatpūjayedguruḥ || 6 ||

śiṣya vakṣasi puṣpeṇa bhedanādi ca pūrvavat |


garbhādhānādi saṃskāraṃ pūrvavadvidhinā caret || 7 ||

tataḥ śiṣyasya dehe'pi daśanāḍīśca cintayet |


iḍā ca piṃgalā caiva suṣumnā ca tathā bhavet || 8 ||

p. 499)

gandhārī saptajihvā ca pūṣā caiva yaśasvinī |


alambuṣā kuhūścaiva śaṃkhinī daśamī smṛtā || 9 ||

prāṇādivāyavaścaiva caturdaśa samanvitāḥ |


prāṇaśca prathamo vāyurapāno vyāna eva ca || 10 ||

udānaśca samānaśca nāgaḥ kurmañca saptamaḥ |


kṛkaro devadattaśca dhanañjaya itīritaḥ || 11 ||

vaivanto mukhyakaścaiva antaryāmi prapañcakam |


evaṃ caturdaśa proktāḥ prāṇādyā vāyavastvamī || 12 ||

tāsu nāḍiṣu sarvāsu vāyavo.pi caranti ca |


svasvasthāne tu nāḍīnāṃ vāyūnāṃ sthāpanaṃ bhavet || 13 ||

p. 500)

praṇavena ca śaktyā ca śatabījajapādibhiḥ |


sthāpayetpūjayed dhyātvā śivarūpaṃ ca bhāvayet || 14 ||

nāḍīnāṃ ca trayo mukhyāḥ suṣumneḍā ca piṃgalā |


tāsāmapi suṣumnāyāṃ mukhyatvaṃ ca prakīrtitam || 15 ||

tanmadhye brahmanāḍīti śivaśaktyālayaṃ param |


mūlādhāraṃ samārabhya brahmarandhrāvasānakam || 16 ||

asya sthitaśca vijñeyo navadhāropalakṣitāḥ |


gudaṃ meḍhrāntaraṃ caiva līnamūlamanantaram || 17 ||

tataśca hṛdayaṃ paścāt karṇamūlamanantaram |


tālumūlaṃ ca kodaṇḍadvayormadhyamanantaram || 18 ||

p. 501)

lalāṭaṃ brahmarandhraṃ ca navādhārā itīritāḥ |


mūlādhāraṃ catuṣpatraṃ tadūrdhvaṃ ṣaḍdalaṃ bhavet || 19 ||

aṣṭapatraṃ tatastasmādanāhatamitīritam |
kaṇṭhaṃ ca dvādaśaṃ proktaṃ ṣoḍaśaṃ tālumūlakam || 20 ||

tadvallalāṭa bhrūmadhyaṃ śivasthānamanantaram |


ṣaṣṭyuttaratriśatakaṃ varṇabhedātkramātsmaret || 21 ||

hemābhaṃ sphaṭikābhaṃ ca vahnirūpamanantaram |


taruṇādityasaṃkāśaṃ bhāsvaradyutisannibham || 22 ||

sarvatejomayaṃ paścān manovācāmagocaram |


eṣu sthāneṣu brahmādyān kāraṇāṃśca prakalpayet || 23 ||

p. 502)

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |


kriyāśakti jñānaśaktiricchāśaktiḥ śiva param || 24 ||

vahnisūryendubimbānāṃ sthānaṃ tatraiva bhāvayet |


vahnimaṇḍalakaṃ nābhau hṛdaye sūryamaṇḍalam || 25 ||

kodaṇḍadvayamadhye ca candramaṇḍalamīritam |
kriyāśaktau ca binduśca jñānaśaktau tu nādakam || 26 ||

icchāśaktau kalāproktā tatraiva paramāmṛtam |


tadūrdhvaṃ tu śivasthāne cānandāmṛtamuttamam || 27 ||

evaṃ dhyātvā tu tanmadhye mantrāṇāṃ navakaṃ smaret |


ardhyatoyena saṃprokṣya śiṣyadehe tu deśikaḥ || 28 ||

p. 503)

kuṇḍastha vahni jvalanaṃ vāyunā ca yathā bhavet |


tadvadādhāradeśasthaṃ tattanmantramudīrayet || 29 ||

mūlādhāre ca tāraṃ ca marālaṃ śaktiśaṃbhuyuk |


navadarbhāgrakoṇaiva navavāraṃ japetkramāt || 30 ||

bindunādakalāyuktaṃ brahmarandhrāvasānakam |
bisatantunibhajyotiruccareddeśikottamaḥ || 31 ||

jvaladdīpaśikhākāraṃ mantrarūpaṃ vibhāvayet |


anyonyaṃ vidyududyotaṃ sūtrasūtropari sthitam || 32 ||

mūlādhāramidaṃ codyat svādhiṣṭhānamanantaram |


śivatantraṃ samuccārya devadevaṃ tu pūjayet || 33 ||

p. 504)

karṇamūle kriyāśaktiṃ bhṛguṃ ca manuyuksvaraḥ |


candrakhaṇḍadvayaṃ caiva mantroccāraṇadīpanam || 34 ||

bhautikaṃ bindusaṃyuktaṃ krośaṃ pārthivena tu |


mahāmāyāṃ ca saṃyojya bījadvayamudīritam || 35 ||

indrāgnisūryasaṃkāśaṃ bhāvayeddeśikottamaḥ |
tasmādārabhyakodaṇḍayugmamadhyaṃ tu bhāvayet || 36 ||

sūryaṃ cāgnisamaprakhyaṃ jñānabimbe tu bhāvayet |


jñānabimbācca tasmāttu candrapiṇḍāmataḥ param || 37 ||
pūrvaṃ vahniṃ ca sūryendū bhāvayejjyotiruttamam |
śivabījaṃ śivasthāne bhāvayennandikeśvara || 38 ||

p. 505)

evaṃ dhyātvā ca saṃpūjya svasminpūjya ca śiṣyake |


pūjayitvā vidhānena sūtravinyāsamācaret || 39 ||

śikhādīpaṃ ca sūtrāṇāṃ parimāṇaṃ ca bhāvayet |


cubukāntaṃ hṛdāntaṃ ca nābhyantaṃ viṣṇudeśakam || 40 ||

mūlādhāragataṃ caiva pañcasūtrāṇi vinyaset |


evaṃ pañcavidhaṃ sūtraṃ śiṣyasya śikhayānvitam || 41 ||

śrotratvakcakṣurjihvā ca ghrāṇaṃ caiva tu pañcakam |


vākpāṇipādau pāyuśca varāṃgamiti pañcakam || 42 ||

śabdaḥsparśaśca rūpaṃ ca raso gandhaśca pañcakam |


vacanādānagamanaṃ visargānandapañcakam || 43 ||

p. 506)

tatvānāṃ viṃśatiṃ caiva mukhasūtre tu vinyaset |


hṛtsūtre tu manobuddhirahaṃkāratrayaṃ nyaset || 44 ||

cittaṃ ca rāgo māyāṃ ca kalāntannābhisūtrake |


vidyāṃ ca niyatiṃ kālaṃ sadadhiṣṭāna sūtrake || 45 ||

śuddhamāyā śuddhakalā dvādaśaṃ bhāvayetkramāt |


prokṣaṇaṃ tāḍanaṃ caiva hetinā ca viśeṣataḥ || 46 ||

saṃpraviśya ca huṃkāra yuktarecakayogataḥ |


ajapāṃ tasya caitanyaviśleṣaṃ pūrvavadbhavet || 47 ||

saṃhāramudrayā sūtre mukhe caiva niyojayet |


oṃ hāṃ haṃ hāṃ svātmane namaḥ || 48 ||

p. 507)

vyāpakaṃ rakṣaṇaṃ caiva sannidhānāhutiṃ tathā |


nivṛtyālokanaṃ caiva pūjanaṃ pūrvavaccaret || 49 ||

evamanyeṣu sūtreṣu nāḍībhūmeṣu yojayet |


śiṣyacaitanyamākṛṣya svātmanyeva niyojayet || 50 ||

pūrvavatpiḍa saṃyogaṃ bhāvayennandikeśvara |


garbhādhānādi saṃskāraṃ pūrvavadvidhinā caret || 51 ||

tato visṛjya vāgīśīṃ vāgīśaṃ ca tathaiva ca |


vimalāsanamāvāhya pūjayitvā vidhānataḥ || 52 ||

tasmai śuklāya vaidadyāt śrotrādyānandanāvadhi |


tāraṃ ca śaktimupagaṃ brahmānandaikamuccaret || 53 ||

p. 508)

tatastatvaṃ ca sohaṃ ca śirasā ca bhajetkramāt |


oṃ hrīṃ haṃsaḥ brahmaṇe śrotraṃ sohaṃ svāhā || 54 ||
oṃ hrīṃ haṃsaḥ brahmaṇe jihvā sohaṃ svāhā |
oṃ hrīṃ haṃsaḥ brahmaṇe ghrāṇaṃ sohaṃ svāhā || 55 ||

oṃ hrīṃ haṃsaḥ brahmaṇe vāci sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe pāṇiṃ sohaṃ svāhā || 56 ||

oṃ hrīṃ haṃsaḥ brahmaṇe pādaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe pāyuṃ sohaṃ svāhā || 57 ||

oṃ hrīṃ haṃsaḥ brahmaṇe upasthaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe śabdaṃ sohaṃ svāhā || 58 ||

p. 509)

oṃ hrīṃ haṃsaḥ brahmaṇe sparśaṃ so'haṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe rūpaṃ sohaṃ svāhā || 59 ||

oṃ hrīṃ haṃsaḥ brahmaṇe rasaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe gandhaṃ sohaṃ svāhā || 60 ||

oṃ hrīṃ haṃsaḥ brahmaṇe vacanaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe ādānaṃ sohaṃ svāhā || 61 ||

oṃ hrīṃ haṃsaḥ brahmaṇe gamanaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ brahmaṇe visargaṃ sohaṃ svāhā || 62 ||

oṃ hrīṃ haṃsaḥ brahmaṇe ānandaṃ sohaṃ svāhā |


etairviṃśatibhirmantrairbrahmaśuklaṃ nivedanam || 63 ||

p. 510)

niśśeṣadagdhapāśasya brāhmaṇasya śiśoḥsvāhā |


bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 64 ||

mukhasūtraṃ samādāya vartulīkṛtya pūrvavat |


ājyapūrṇasrave datvā cāstramantreṇa homayet || 65 ||

kumbhastha savyanāḍyā ca brahmāṇaṃ visṛjettadā |


mūlādhāre ca saṃsthāpya pūjayennandikeśvara || 66 ||

viṣṇo tavādhikāreṇa mumukṣuṃ dīkṣayāmyaham |


bhāvyaṃ tvayānukūlyena viṣṇuṃ vijñāpayediti || 67 ||

viṣṇuśuklaṃ tataḥ kuryān manobuddhirahaṃkṛtam |


pūjya mantraṃ ca tāraṃ ca dviruccāryātha homayet || 68 ||

p. 511)

oṃ hrīṃ haṃsaḥ viṣṇave manaḥ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ viṣṇave buddhissohaṃ svāhā || 69 ||

oṃ hrīṃ haṃsaḥ viṣṇave ahaṃkāraṃ sohaṃ svāhā |


evaṃ śiṣyaṃ ca dadyāttu govindaṃ visṛjettadā || 70 ||

adhiṣṭhāne tamāvāhya sthāpayedvisṛjetkramāt |


hṛdantasūtramānīya vartulīkṛtya pūrvavat || 71 ||

ghṛtapūrṇasṛve datvā hetimantreṇa homayet |


kalaṃkapañcakadvyaṃśamuktacandranibhaṃ śubham || 72 ||
bhāvayetsvapyatopyenaṃ suṣuptau tu niyojayet |
nābhisūtreṇa caitanyamarghyatoyena pūjayet || 73 ||

p. 512)

tāḍanādikramaṃ sarvaṃ saṃskārāntaṃ tu pūrvavat |


rudramāvāhya saṃpūjya sthiratvādisamanvitam || 74 ||

niśśeṣadagdhapāśasya rudrasya ca śostvayā |


bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 75 ||

rudrāya pūrvavacchalkaṃ bhaktiyuktau pratāpayet |


cittaṃ ca rāgaṃ māyāṃ ca kalāṃ tatraiva dāpayet || 76 ||

oṃ hrīṃ haṃsaḥ rudrāya cittaṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ rudrāya rāgaṃ sohaṃ svāhā || 77 ||

oṃ hrīṃ haṃsaḥ rudrāya māyāṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ rudrāya kālaṃ so'haṃ svāhā || 78 ||

p. 513)

ebhirmantraiśca śuklaṃ ca dāpayedbhaktisaṃyutaḥ |


maṇipūrakadeśe tu rudraṃ taṃ sthāpayetkramāt || 79 ||

kalaṃkaṃ tryaṃśahīnaṃ ca candrabimbasamaprabham |


suṣuptāvaṇumāvāhya pūjayeddhṛdayāṇunā || 80 ||

niśśeṣadagdhapāśasya paśorasya śiśostvayā |


bandhāya na punaḥstheyaṃ śivājñāṃ śrāvayediti || 81 ||

īśvarāya punaḥ śuklaṃ dāpayennandikeśvara |


vidyāṃ ca niyatiṃ kālaṃ pūrvavanmantrasaṃpuṭam || 82 ||

oṃ hrīṃ haṃsaḥ īśvarāya vidyāṃ sohaṃ svāhā |


oṃ hrīṃ haṃsaḥ īśvarāya niyatiṃ sohaṃ svāhā || 83 ||

p. 514)

oṃ hrīṃ haṃsaḥ īśvarāya kālaṃ sohaṃ svāhā |


etaiśśuklapradānaṃ ca kuryādbhaktisamanvitaḥ || 84 ||

tasmādīśvaramāvāhya sthāpayeddhṛdayāmbuje |
pūjayitvā vidhānena bhaktiyukto jitendriyaḥ || 85 ||

adhiṣṭhānagataṃ sūtramādāyoddhṛtya pūrvavat |


ājyapūrṇasṛgagne tu nidhāyāstreṇa homayet || 86 ||

pāśāṃkuśanivṛttyādipūrṇāhuti vidhiṃ caret |


kalaṃkaṃ caturaśraṃ va hīnaṃ candramasākṛtim || 87 ||

turīyaṃ nadite yetā para ** tmarūpakam |


tāḍanādi vidhānaṃ ca saṃskārāntaṃ ca pūrvavat || 88 ||

p. 515)

sadāśivaṃ tamāvāhya pūjayedbhaktipūrvakam |


śuddhamāyāṃ śuddhakalāṃ śuklaṃ dadyātsamāhitaḥ || 89 ||
mūlamantreṇa saṃyojya pūrva mantraiśca homayet |
oṃ hrīṃ haṃsaḥ hauṃ sadāśivāya śuddhamāyāṃ sohaṃ svāhā || 90 ||

oṃ hrīṃ haṃsaḥ hauṃ sadāśivāya śuddhakalāṃ sohaṃ svāhā |


evaṃ śuklapradānaṃ ca kartavyaṃ nandikeśvara || 91 ||

niśśeṣadagdhapāśasya devasya ca śiśostvayā |


bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti || 92 ||

viśuddhadehe cābāhya sādākhyaṃ tatvamuttamam |


sthāpanaṃ pūjanaṃ caiva kārayedbhaktisaṃyutaḥ || 93 ||

p. 516)

ādhāya sūtramādāya vartulīkṛtya pūrvavat |


sṛgagre ghṛtapūrṇe tu juhuyāddhṛdayāṇunā || 94 ||

kalaṃkairakhilairmuktaṃ śaradrājasamaprabham |
śuddhatejoghanamayaṃ caitanyaṃ bhāvayetpunaḥ || 95 ||

haṃsamantrātsamādāya praṇavena tu yojayet |


praṇavācchaktibīje tu tasmānmūle tu yojayet || 96 ||

oṃ haṃsaḥ oṃ hrīṃ hainyāya haum |


etanmantraṃ samuccārya mūlādhāre niyojayet || 97 ||

cidghane nirmale śānte nitye sarvavivarjite |


śuddhamātmānamapyasmin yojayecchiva bhāvayet || 98 ||

p. 517)

mūlādhāraṃ samārabhya dvādaśāntāntakaṃ smaret |


navātmarūpakaṃ mantramuccarennādasaṃyutam || 99 ||

nādaṃ bhṛgusamopetaṃ saṃvartakamanantaram |


kālayukta mahendraṃ ca vāruṇaṃ vahnisaṃyutam || 100 ||

marut ṣaṣṭhasvaropetaṃ bindunādavibhūṣitam |


etaṃ navākṣaraṃ piṇḍaṃ halamātrābhiyojayet || 101 ||

anenaiva tu mantreṇa darbhāgreṇa susaṃspṛśet |


mūlādhāraṃ samārabhya dvādaśāntavidhiṃ smaret || 102 ||

vatsarūpaṃ taṃ śiṣyaṃ śiṣyaṃdehaṃ vibhāvayet |


gandhapuṣpādibhiḥ pūjya prāṇādīṃśca hi kārayet || 103 ||

p. 518)

abhiṣekaṃ bahiḥ kṛtvā śivo'haṃ bhāvayedguruḥ |


punargandhādibhiḥ pūjya śeṣaṃ pūrvavadācaret || 104 ||

yogapaṭṭaṃ punardadyāt kavacena vidhānavit |


jñānena yogadīkṣāyāmadhivāso na vidyate || 105 ||

tasmādyogaṃ ca visṛjed gurupādaṃ samarcayet |


hemapuṣpopahāraiśca hemayajñopavītakaiḥ || 106 ||

makuṭairmudrikābhiśca sarvābharaṇakairapi |
vicitraratnanicayairbhūmigoratnabhaktibhiḥ || 107 ||

ṣaṣṭhādibhirna vāsaiśca gurave bhaktito dadet |


yogadīkṣāsamāyuktaḥ śivaḥ sākṣānmahītale || 108 ||

ityacintyaviśvasādākhye (yogadīkṣā) ṣaḍviṃśatiḥ paṭalaḥ ||

p. 519)

yogināmupakārārthaṃ nāḍīcakramihocyat |
nābheradhastātkandasya tiryagūrdhvāgatānanāḥ || 1 ||

ṣaṇṇavatyaṃgulāyāma svadehaṃ sarvadehinām |

deva * * * * * * * * * * * * caret |

sa eva śivayogī syāt tridaśairabhivanditaḥ || 2 ||

dehasthavahninā caiva yogābhyāsagatena ca |


yogī tu yogābhyāsena nirṇayelloka saṃcayam || 3 ||

gudameḍhrāntaraṃ caiva kālāgnermaṇḍalaṃ bhavet |


trikoṇamujvalākāraṃmanujānāṃ viśeṣataḥ || 4 ||

paśūnāṃ caturaśraṃ syāt pakṣiṇāṃ vṛttameva hi |


tiraścāṃ dīrgharūpaṃ syād hṛdaye ca catuṣpadam || 5 ||

p. 520)

tiraścāmaṇḍajānāṃ ca kandamadhye pratiṣṭhitam |


kandānnavāṃgulasthāne manuṣyāṇāṃ ca nāmataḥ || 6 ||

tatraiva nāḍyo vai sarvāḥ pradhānaṃ ca caturdaśa |


nābhideśe patantīva dvādaśāra samanvite || 7 ||

cakresminbhramate jīvo malamāyādibhirvṛtaḥ |


ūrdhvādho bhajate jīvo jāgrādikaraṇaissaha || 8 ||

lūtikāvalaye lūtā yathā bhramati nityaśaḥ |


jīvādayaśca prāṇaśca caratyanvahamūrjitaḥ || 9 ||

prāṇārūḍho bhavedātmāpyadhaḥ kuṇḍalinī bhavet |


kandamadhye sthitā caiva suṣumnā nāḍiruttamā || 10 ||

p. 521)

vīṇādaṇḍadhanurdaṇḍamaurvī ca brahmarandhragā |
brahmanāḍī ca tanmadhye suṣumnā citrarūpiṇī || 11 ||

avyaktā savyā vijñeyā tasya vāme savyake |


sitaraktāsitāstredhā suṣumnā varṇitā bhavet || 12 ||

iḍā ca śaṃkhakundābhā piṃgalātaparūpiṇī |


parito nābhicakrasya prāṇavāyusamanvitā || 13 ||

indoścāramiḍāyāṃ tu piṃgalāyāṃ tu bhāskaraḥ |


tāmasaścandra evoktaḥ sūryo rājasa ucyate || 14 ||
madhye ca sātvikānāḍī guṇatrayasamanvitā |
sarasvatī śuklavarṇā ca sitāmburuhasannibhā || 15 ||

p. 522)

* * * * * * * * hastijihvā ca mauktikā |
yaśasvinī himendvābhā citrā viśvodarā śubhā || 16 ||

kuhū * * * ñjanābhā ca * * * * śaṃkhinī |


payasvinī payovarṇālaṃbuṣā pītavarṇikā || 17 ||

mayūrakaṇṭha sadṛśāgāndhārī varṇato bhavet |


iḍāmṛtaṃ viṣaḥ piṃgā bāhyā rātrinibhā bhavet || 18 ||

sarasvatī kuhūścaiva suṣumnāpārśvataḥ sthite |


iḍāyāḥ pūrvapṛṣṭhe ca gāndhārī hastipiṃgale || 19 ||

piṃgalā pūrvapṛṣṭhe ca sthitā pūṣā yaśasvinī |


payasvinyāśca pārśvābhyāṃ pūṣā tadvatsarasvatī || 20 ||

p. 523)

cinyāḥ? pārśvayoścaiva gāndhārī ca payasvinī |


alambuṣā tu nandīśa kaṇṭhamadhyādadhaḥ sthitā || 21 ||

suṣumnā pūrvabhāge tu piṃgalāṃ ca kuhūstathā |


adhaścordhve ca vijñeyā vāraṇā * * milinī || 22 ||

yātyasya pādāṃguṣṭhāntaṃ sthirā caiva yaśasvinī |


savyanāsāntagā tatra piṃgalācordhvagāminī || 23 ||

piṃgalā pṛṣṭhasaṃlīnā pūṣā dakṣiṇa netragā |


payasvinī tathā nandin savyakarṇāntagā bhavet || 24 ||

jihvāgrāntaṃ sarasvatyāḥ sthitiratra prakīrtitāḥ |


śaṃkhinī cordhvagā bhūtvā kaṇṭhāntatvātha gocarā || 25 ||

p. 524)

iḍāyāḥ pṛṣṭhataḥ sthitvā gāndhārī vāmanetragā |


iḍā ca savyanāsāntaṃ savyabhāge ca saṃsthitā || 26 ||

pādāṃguṣṭhāntagā caiva hastijihvā ca vāmake |


kukṣau vighnodaya nāma mūrtipūrtividhāyinī || 27 ||

alambuṣā vāyumūlādadhobhāge vyavasthitā |


etāsāmeva nāḍīnāṃ dvisaptati sahasrakam || 28 ||

nāḍījālamabhūttatra jīrṇāvaśvattha patravat |


caturdaśa su nāḍīṣu vāyavo'pi caturdaśa || 29 ||

prāṇāpānasamānāśca udāno vyāna eva ca |


nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 30 ||

p. 525)

mukhyā vairāgakaścaivamantaryāmī prapañcakam |


evaṃ caturdaśa proktāḥ prāṇādyā vāyavastvamī || 31 ||
tasmānnāḍīṣu sarvatra vicarantyeva vāyavaḥ |
eteṣu pañca mukhyāso sa prāṇāpānayostayoḥ || 32 ||

prāṇaśca mukhyassarveṣāṃ vāyūnāṃ prāṇināmayam |


āsya nāḍikayormūle niśvāsocchvāsavṛttikaḥ || 33 ||

prayāṇaṃ kurute prāṇo hṛnmadhye nābhimadhyame |


tasmātprāṇasya mukhyatvaṃ apānasyāpi vartanam || 34 ||

annapānādikaṃ sarvamadho nayati dehinām |


śakṛnmūtrendriyāṇāṃ ca nissārastena vai bhavet || 35 ||

p. 526)

aṃgānāṃ ca vināmaṃ ca vyānaśca kurute bhṛśam |


udāno mukhanetre tu kampayatyadharoṣṭhakam || 36 ||

gātramarmāṇi sarvatra todaṃ ca kurute bhṛśam |


samānaḥ sarvagātreṣu saṃkhyāyaiva vyavasthitaḥ || 37 ||

pītaṃ bhuktaṃ sarvarasaṃ vyāpayannagninā saha |


dvisaptati sahasrāṇāṃ nāḍīnāṃ madhyame caret || 38 ||

svayaṃ nayati gātreṣu samānasya gatistathā |


nāgasyodgārakaṃ kṛtyaṃ kūrmonmīlanimīlanam || 39 ||

kṛkaraṃ kṣutakaṃ caiva devadatto vijṛmbhaṇe |


dhanaṃjayo ghoṣayutaḥ prāṇahīnaṃ na muñcati || 40 ||

p. 527)

mukhyo'pi manasā yukto vairambho buddhisaṃyutaḥ |


antaryāmyapyahaṃkārī prapañcaścitta saṃyutaḥ || 41 ||

rājāvartanibhaḥ prāṇo vahnivajjvalate sadā |


jaṭharasthaṃ jalaṃ cānnaṃ vibhajedagninā saha || 42 ||

vahnau jalaṃ puraḥ sthāpya cānnādina jalopari |


indragopakasaṃkāśaṃ tadadho'pāna eva ca || 43 ||

jvalanaṃ dīpya tatraiva vāyunāpānagaḥ śanaiḥ |


atyuṣṇajalasaṃyuktamannaṃ vyaṃjana saṃyutam || 44 ||

malāśayasya tiryo'tha drava pakvaṃ karottadā |


svedamūtraṃ bahirgacchet rasaṃ vīrya kramādbhavet || 45 ||

p. 528)

rasācchroṇitamutpannaṃ rudhirānmāṃsa saṃbhavaḥ |


māṃsānmedopasaṃkrāntaṃ medaso snāyurasthike || 46 ||

asthināpi ca majjāsyānmajjā sāmojasā saha |


śakṛjjātaṃ kramādevaṃ saptadhā dhāturucyate || 47 ||

vidyudagnisamaprakhye vyāne'pyudānadārakam |
udānaṃ padmakiñjalkasannibhāgni samaprabham || 48 ||

gokṣīradhavalākāraḥ samānaḥ prokṣaṇe rataḥ |


kusumbhapuṣpasadṛśo hikkābhīti pravartakaḥ || 49 ||

pītavarṇaḥ sa kūrmaḥ syājjāḍya romāñca kampakṛt |


kṛkaraḥ kṛṣṇavarṇaḥ syād bhrūvikṣepaṃ ca kārayet || 50 ||

p. 529)

agnivarṇo devadattaḥ tandrīkumbhādi karmakṛt |


śveto dhanaṃjayaḥ prokto dehadhāraṇake rataḥ || 51 ||

evaṃ bhojaśca saṃkalpa saṃvibhāgo bhavettadā |


sūtādidoṣa nirmukto'pyannadoṣa vivarjitaḥ || 52 ||

sarvānugraha siddhyarthaṃ śivaprāptiḥ kramādbhavet |


yamastu daśadhā prokto niyamaḥ procyate tathā || 53 ||

śaucaṃ tapaśca saṃtuṣṭiḥ svādhyāyeśvarapūjanam |


siddhāntaśravaṇaṃ bhavyaṃ hrī tā ca japaṃ hutam || 54 ||

vāruṇāgneyatīrthānāṃ kāyaśuddhirbhaveddhruvā |
akṛtvāvarjanādeva karmaśuddhirathocyate || 55 ||

p. 530)

satyena vācā śuddhiḥ syāddīkṣāyāssarvaśuddhaye |


śaucaṃ tu ṣaḍvidhaṃ proktaṃ tapaścāndrāyaṇādikam || 56 ||

tapassaṃtāpanaṃ tvarthe cendriyāṇāṃ ca śodhanam |


kṛcchrādibhiḥ kāyadoṣaḥ kāraṇānāṃ ca śoṣaṇam || 57 ||

akṛtya bhogasaṃśoṣo madamātsaryavarjanam |


taporūpamidaṃ proktaṃ yogasādhanamuttamam || 58 ||

alpalābhena tṛptaḥ syātsaṃtoṣaḥ pūrvavadbhavet |


sarvadā duḥkhamāpnoti sarveṇaḥ paripūraṇaḥ || 59 ||

śaivāgamasyādhyayanaṃ tadabhinna purāṇakam |


ātmānuṣṭhāna yogyeṣu pradeśeṣvavalokanam || 60 ||

p. 531)

nityamabhyasanaṃ caiva svādhyāyamiti kīrtitam |


anenaiva tu mūrtiḥ syāt prasiddhaṃ nandikeśvara || 61 ||

liṃgārcanādi tatsarvaṃ pūjanaṃ pūrvamīritam |


svagurorbhakti saṃyukto deśakālānurodhanāt || 62 ||

avirodhajanaissardhamayogyairāstikya saṃyutaḥ |
siddhāntaśravaṇaṃ caiva siddhāntaśravaṇaṃ bhavet || 63 ||

gurusvātantrya saṃyuktaḥ svasvātantryavivarjitaḥ |


kulālahastamṛtsneva gurvājñā pālanāmataḥ || 64 ||

bhavyametatsvarūpaṃ hi śāpānugrahahetukam |
āgamoktaṃ vidhānaṃ tu kutsitaṃ karma yadbhavet || 65 ||

p. 532)

tasminbhavati yā lakṣmī hrīstu śaiveyamīritā |


dīkṣottare ca guruṇā copadiṣṭaiśca mantrakaiḥ || 66 ||

bhaktiviśvāsasaṃmohaṃ gurvājñāpālanādikam |
kurvantaṃ kṛpayā yuktaṃ śiṣyamātrādisaṃyutaiḥ || 67 ||

mātrānyūnādhikaṃ kṛtvā klīlasūtrādivarjitaiḥ |


candrārkanāśanaṃ kṛtvā bhāṣyopāṃśakamānasaiḥ || 68 ||

bhāṣyātparamupāṃśu syād upāṃśormānasaṃ param |


evaṃ gurumukhāllabdhvā japaṃ kurvīta tajjapaḥ || 69 ||

agnikāryaṃ hutaṃ proktaṃ pūrvamevaṃ hutakriyā |


niyamo daśadhā prokto yamādyābhiśca viṃśatiḥ || 70 ||

p. 533)

etairviṃśatibhirhīne yogo pāpaṃ pradāpayet |


mohāddānaṃ prakuryāccecchiṣyeṇa vṛjinaṃ vrajet || 71 ||

tasmātsarva prayatnena yogyāya ca dadedguruḥ |


padmaṃ ca svastikaṃ caiva gomukhaṃ viśadaṃ tathā || 72 ||

sūkṣmaśca hyekapādaṃ ca kukkuṭaṃ vīrameva ca |


padmāsanaṃ ca khaṃ puṣṭaṃ kūrmaṃ vimalameva ca || 73 ||

daṇḍaṃ caṇḍaṃ ca gokarṇaṃ siddhāsanamataḥ param |


vṛttiṃ ca kaṭikaṃ caiva gajāsyaṃ ca mayūrakam || 74 ||

āsanaṃ viṃśatiḥ proktaṃ pratyekaṃ ca śṛṇu kramāt |


urdhvopari tu nandīśa kṛtvā pādatale śubhe || 75 ||

p. 534)

padmāsanaṃ bhavedetat sarveṣāṃ pūjitaṃ param |


jānūrvorantarāle tu kṛtvā pādatale śubhe || 76 ||

pūrvavadṛjukāyaḥ syāt svastikaṃ sarvaśobhanam |


savye dakṣiṇagulphāttu pṛṣṭhapārśve ca yojayet || 77 ||

dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhaṃ tathā |


śiropari ca pādābhyāṃ karṇapārśve ca yojayet || 78 ||

hastābhyāṃ bhūmisaṃsthānaṃ atajjughādorbhujāntare |


viṃśadantamiti proktaṃ sūcī ca tadanantaram || 79 ||

hastābhyāṃ bhūtalena syād dakṣiṇaṃ coparisthitam |


śarīrāṃghrīdvayaṃ cāpi vaktrāyordhvaśarī bhavet || 80 ||

p. 535)

sūcīvatsthitiratyugraṃ sūcīti khalu viśrutam |


ākāśagamanārthāya śanaiḥ kukkuṭavadbhavet || 81 ||

ekapādaṃ tu bhūmau tu cānyapādaṃ kaṭau nyaset |


tasya pādatale nyastvā vāmapāṇiṃ ca dakṣiṇam || 82 ||

ūrdhvaṃ kṛtvāṃgulībhistu chādanaṃ caikapādakam |


atyugratapasāṃ sādhyametadāsanamuttamam || 83 ||
padmavaccāsanaṃ kṛtvā hastābhyāmūrumadhyame |
korparāvadhi cākṛṣyādaṃgaṃ tatkukkuṭaṃ bhavet || 84 ||

ekāṃghrimūrau vinyasyādanyāṃghriṃ ca bhuvaḥ sthale |


jānukorparasaṃyogād vīrāsanamitīritam || 85 ||

p. 536)

vyākhyānāya bhavedetat sarvaśāstrārtha bodhakṛt |


savanīpārśvayoreva vṛṣaṇasyātha gulphagau || 86 ||

nikṣipya pādapārśvau ca pāṇibhyāṃ dṛḍhabandhanam |


bhadrāsanaṃ bhavedetat sarvavyādhiviṣāpaham || 87 ||

saṃyojyāṃghritaladvedve punarantarvisarpaṇam |
pṛṣṭhapārśve karadvandvaṃ aṃghrivyagropa saṃsthitam || 88 ||

pṛṣṭhe mukhaṃ nakhaṃ pṛṣṭaṃ vāyurodhapradhānakam |


padmavaccaraṇaṃ kṛtvā pāṇibhyāmūrumadhyame || 88 ||

nikṣipya tābhyāmābadhyāt kandhare pūrvavadbhavet |


prāṇārodhanakaṃ caiva kāyāgnerati dīpanam || 90 ||

p. 537)

namaskārāñjaliṃ kṛtvā garbhastha śiśuvatkramāt |


apāmākarṣaṇe śastaṃ mūlāgnerdīpanaṃ bhavet || 91 ||

piṇḍāsanamidaṃ proktaṃ gokarṇaṃ tadanantaram |


pārśvayoḥ pādayugalaṃ nikṣipya jānunī ubhe || 92 ||

bhūtale sthāpya hastābhyāṃ saṃyoge dakṣiṇaṃ param |


ūrdhvakāyaḥ sthitaḥ samyak gokarṇaṃ vāyubandhanam || 93 ||

jānvornikṣipya hastau tu vāṃgulīśca prasārya ca |


vyāttāsyaḥ krūramīkṣeta nāsāgravyagralocanaḥ || 94 ||

tāpavātādiśamanaṃ dāvānalanirodhanam |
pādadvayaṃ ca saṃyojya tasminpṛṣṭhe nidhāya ca || 95 ||

p. 538)

ṛjukāyassamāsīnaḥ pāṇibhyāṃ pādake nyaset |


apānākarṣaṇaṃ kuryāt kāyāgnervardhanaṃ param || 96 ||

ekāṃgameva hastaṃ ca vinasya pṛthivītale |


vakṣoruhaṃ ca hastena prasārya tadanantaram || 97 ||

gṛhītvācāryahastaṃ ca jānvaṃghriṃ ca prasārayet |


pādāṃguṣṭhāvalokaṃ ca gajāvanamitīritam || 98 ||

pṛṣṭhapārśve ca śamanaṃ vāyūnāṃ ca bhavettadā |


āyuṣyavardhanaṃ khyātamatisāranirodhanam || 99 ||

avaṣṭabhya bhuvaṃ samyak talābhyāṃ tu karadvayoḥ |


hastayoḥ korparadvandvaṃ anyadeśe nidhāya ca || 100 ||

p. 539)
samunnataśiraḥ pādau daṇḍavadvyomni saṃsthitaḥ |
mayūrāsanametattu sarvapāpa praṇāśanam || 101 ||

sarvarogāśca naśyanti viṣāṇaviṣayāṇyapi |


aṃgānāṃ ca kramānyāhuḥ sadāśugamanaṃ bhavet || 102 ||

āsanaṃ viṃśatiḥ proktaṃ śreṣṭhaṃ sthitasukhāsanam |


prāṇāyāmamatho vakṣye nāḍiśuddhyādi pūrvakam || 103 ||

sarvapāpaharaṃ śreṣṭhaṃ sarvavyādhini vāraṇam |


śivaprakāśaṃ satataṃ kramātkaivalyakāraṇam || 104 ||

anena kālavyāyāmaṃ yatnasādhyaṃ ca vāruṇam |


gaṃgāditīrthagaṃ sarvaṃ prāṇāyāmena sidhyati || 105 ||

p. 540)

tadvinā cānyagamanaṃ bhāgyahīnāya saṃbhavet |


tasmātsarvaprayatnena prāṇāyāmaṃ caredguruḥ || 106 ||

niśśabde nirjane caiva jaladheranyadeśake |


śītātapa vinirmukte mahāpātakavarjite || 107 ||

matkuṇastrīpipīlyādimaśakādi vivarjite |
kṛtaghnāḥ krodhinaścaiva gurvājñā laṃghinastadā || 108 ||

antyajānāṃ ca nilaye yogābhyāsaṃ na kārayet |


śaucamācamanaṃ kṛtvā prātarutthāya saṃyataḥ || 109 ||

vāruṇāgneya vāyavyaṃ māhendraṃ mānasaṃ tathā |


pratyekaṃ vividhaṃ snānaṃ yogināṃ ca viśeṣataḥ || 110 ||

p. 541)

mantrasnānamathaikaṃ tu sarvapāpanikṛntanam |
pūrvamevaṃ prakāraṃ tu proktamanyattaducyate || 111 ||

gurupādajalenaiva tatsnānaṃ vāruṇaṃ bhavet |


āgneyaṃ bhasmanārakṣaḥ vāyavyaṃ prāṇāyāmakam || 112 ||

māhendramamṛtaṃ snānaṃ mānasaṃ yogadarśanam |


celājinakuśaiścaiva mṛdāsana kṛtaṃ bhavet || 113 ||

śirordhve gurupadmaṃ ca pūjayennandikeśvara |


tatkarṇikāyāmāgneya dale vighneśvaraṃ yajet || 114 ||

pūrvānanodagāsyo vā cakṣurdehāsanasthitaḥ |
samagrīvaśiraḥkāyo dantairdantānna saṃspṛśet || 115 ||

p. 542)

nāsāgragatadṛṣṭiśca tatrasthaṃ śaśimaṇḍalam |


bindumadhyagataṃ caiva niṣyandatsudhayānvitam || 116 ||

vilokayettadatraiva netrābhyāṃ susamāhitaḥ |


agnibījaṃ tu saṃsmṛtya savyanāsāpuṭāntare || 117 ||

purayedvāyunā samyak pādāṃguṣṭha śirodikam |


vāmanāsāpuṭenaiva pūrayetpūrvavadbudhaḥ || 118 ||
recayetsavyakenaivamabhyasedevameva tu |
pañcaṣaṭsaptasaṃkhyākaiḥ kaniṣṭhaṃ madhyamottamam || 119 ||

ardhaṃ cāpi tadardhaṃ vā nityamevaṃ samabhyaset |


prāṇāyāmaḥ samabhat nāḍīśodhana mucyate || 120 ||

p. 543)

trisandhyameva jaṭharād ūrdhvamagneśca vardhanam |


śarīra saṃyutaṃ caiva nādābhivyakti jihvakam || 121 ||

sāsamartasya saṃsiddhirvatsāra tu catuṣṭayāt |


yāvadetāni cihnāni saṃpaśyettāvadācaret || 122 ||

nāḍīśuddhiriyaṃ proktā prāṇāyāmamanantaram |


prāsādena tu mantreṇa praṇavena tathaiva ca || 123 ||

prāṇāyāmāvarūḍhaṃ ca hṛdaye japyanekṣaram |


na tatra lakṣaṇaṃ vidyāt sadā sarveṣu vartate || 124 ||

pūrvaṃ ṣoḍaśamātraṃ tu pūrayedudayaṃ budhaḥ |


catuṣṣaṣṭimātrakaṃ kumbhaṃ pūrṇakumbhaṃ tathā bhavet || 125 ||

p. 544)

recayedūrdhvavāyuḥ ca dvātriṃśanmātrayā tataḥ |


ṣoḍaśaprāṇāyāmaṃ tu nityameva tu cābhyaset || 126 ||

uttamaṃ madhyamaṃ caiva madhamaṃ ca tathaiva ca |


adhamaṃ dvādaśodghātaṃ caturviṃśatimadhyamam || 127 ||

ṣaṭtriṃśaduttamaṃ prāhuḥ śīkṣāyāmasya lakṣaṇam |


dhāraṇā dvādaśāyāmaṃ dhyānaṃ dvādaśadhāraṇam || 128 ||

dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate |


recakaṃ sarvathā tyajya pūrakaṃ kumbhake nyaset || 129 ||

recyārecyāmaśaktaścet prāṇāyāmaṃ caretkramāt |


kampanaṃ caiva bhramaṇaṃ bhramaṇaṃ cāplutiṃ tathā || 130 ||

p. 545)

kāyasthitimavāpnoti prāṇasthitimavāpnuyāt |
cittasthitimavāpnoti cittaśuddhimavāpnuyāt || 131 ||

tataḥ saṃpīḍitaṃ vāyuṃ nāsāgreṇa virecayet |


utkṛṣyotkṛṣya yogena śrāntaḥ śrāntaḥ punaḥ punaḥ || 132 ||

trirudghātaprayogena naśyantigudakīlakāḥ |
sthūlasthaṃ vā trideśaṃ vā kṛtvā yogī samāhitaḥ || 133 ||

nimnapradeśaśirasā nirharedgudakīlakān |
liṃgotthānkalaśānghorānsarvadeha gatāṃstathā || 134 ||

sarvāṃgadhāraṇāyogād apakarṣāpayogavit |
yoganidrāṃ samāśritya dṛṣṭādṛṣṭaṃ lipau svapet || 135 ||

p. 546)
yadyatpaśyati yuktātmā tatsarvaṃ tasya jāyate |
svapne'pi yogayuktasya yoganidrāprabhāvataḥ || 136 ||

abhyarthitosyakenāpi svayaṃ vā sandhyayānvitaḥ |


vidhānametatkurvīta satyametanmayoditam || 137 ||

manoviṣaya saṃbaddhaṃ tattatsamyaksamācaret |


nityaṃ ṣoḍaśa sandhyāyāṃ māsamātraṃ samabhyaset || 138 ||

ka * bhrūṇahanāt pāpātpramucyeta na saṃśayaḥ |


janmāntarakṛtaṃ pāpaṃ ṣaṇmāsācca punāti saḥ || 139 ||

saṃvatsarasamabhyāsāt śivajñānaṃ kare sthitam |


yogābhyāsācca satataṃ prāṇānāṃ saṃyamo bhavet || 140 ||

p. 547)

tena mānasanāśaḥ syān muktistasya kare sthitā |


antarākarṣaṇaṃ vāyoḥ bāhye tatpūrvakaṃ bhavet || 141 ||

recakaṃ tadbhavennandin kramādevaṃ bhaveddhi vai |


svedaḥ kampaśca pulaka ānandānāmanantaram || 142 ||

uttānamuttamaṃ tasmāduttamaṃ bhavati dhruvam |


layātprāṇasya medhāpi sukhī ca bhavati kṣaṇāt || 143 ||

prāṇānnāśātsamuttiṣṭhedāsanena sahaiva tu |
niśvocchvāsarūpasya haṃsarūpasya madhyataḥ || 144 ||

madhyabījasyanayanācchivānandamayaṃ bhavet |
prāṇasya layanādeva kumbhake na bhavetpunaḥ || 145 ||

p. 548)

vāyorāpūraṇaṃ caiva recakaṃ ca tathaiva ca |


ubhau visṛjya yoge tu vāyordhāraṇamuttamam || 146 ||

prāṇāyāmaśca * * * * * * * * * * *
sarvaṃ virecya cāpūrya paścātkuṃbhakasaṃyutaḥ || 147 ||

sahitaṃ vā kevalaṃ vāpi kumbhakaṃ nityamabhyaset |


yāvatkevalasiddhiḥ syāttāvatsahitamabhyaset || 148 ||

abhyāsātkumbhake siddhe recapūrakavarjite |


na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate || 149 ||

manojavatvasaṃsiddhirnālaṃ līlaśiroruhaḥ |
na jarā pitriṣā tasya vaijayantī na dṛśyate || 150 ||

p. 549)

nādasyotpattijanakaṃ kuṃbhakena samanvitaḥ |

prāṇasaṃ * * * *

eṣa prāṇajayopāyaḥ sarvamṛtyunivārakaḥ || 151 ||

udaraṃ vāyunāpūrya nāsāgre nābhimadhyame |


pādyaṃguṣṭhadvayorvāpi prāṇavāyośca dhāraṇā || 152 ||

aśeṣavyādhinirmukto jīvennirmalamānasaḥ |
pavanasya jayopāyo nāsāgrālokanaṃ bhavet || 153 ||

nābhimadhyasthito vāyurnāsāgre nābhimadhyame |


nābhimadhyasthito vāyurvyādhināśāya vai bhavet || 154 ||

aṃguṣṭhayośca dhāraṇāddehalāghavamuttamam |
dvijacañcapuṭenaiva vāyunālambitaḥ śanaiḥ || 155 ||

p. 550)

śramadāhādayo na syuḥ tasya kāyaḥ sthiro bhavet |


agastyodaya kāle tu rājadantadvayāntarāt || 156 ||

vāyoḥ pānaṃ ca kurute ṛtudvandvācca vākpatiḥ |


ṛtudvayena rogāśca nāśaṃ yānti na saṃśayaḥ || 157 ||

ānīya jihvayā mūle vāyuṃ tanmūlarodhanāt |


amṛtaṃ yaḥ pibedyogī sarvasiddhiṃ ca gacchati || 153 ||

caitanyamiddhayānīya kodaṇḍadvayamadhyame |
tasminnamṛtapānena sarvavyādhiharaṃ param || 159 ||

nāḍīdvayena vā kṛṣya ! vāyuṃ nābhau ca jāṭhare |


pārśve ca ghaṭikāmātradhāraṇānmāsamātrakam || 160 ||

p. 551)

dṛḍhagātro viśuddhātmā vyādhibhiḥ so'pi mucyate |


ekamāsaṃ trisandhyāyāṃ mārutaṃ jihvayā pibet || 161 ||

sudhāmayaṃ yastu devaṃ nābhau tatpārśvayorapi |


gulmāṣṭhīlaplahādyādi gātravi * rśanāni ca || 162 ||

jaṭharāntastharogā ye te sarve yānti nāśanam |


viṣajvaropamṛtyuśca te sarve yānti nāśanam || 163 ||

karālaścālisaṃkāśo netraṃ ca garuḍopamam |


abhyāsādeva tatsarvaṃ vāyorvijayameva hi || 164 ||

svastikāsanamārūḍhaḥ samāhitamanāstathā |
indriyāṇi vaśīkṛtya viṣayebhyo nivartya ca || 165 ||

p. 552)

udgrīva prāṇāyāmaṃ ca gudamutkṛṣya santatam |


sarvaṃ sakṛtsamutsṛjya śanaiḥ kampuli mārgakam || 166 ||

saṃkocayati tadvaktuḥ pūrvavatpraṇavena tu |


kāraṇāgnikarābhyāṃ ca bandhayedaṃgulīyakaiḥ || 167 ||

pracchādya dhārayedyāvad dānasya codayāvadhi |


mūrdhni caiva viśeṣeṇa prāṇasaṃyamanaṃ param || 168 ||

suṣumnāyāṃ brahmarandhre prāṇavāyorgatirbhavet |


tena nādodbhavaścaiva śuddhasphaṭikanirmalaḥ || 169 ||
vīṇādaṇḍavadāmūrdhno nādasya dyuti vidyate |
ādau śaṃkhadhvanirmadhye meghadhvaninirantaram || 170 ||

p. 553)

vyomarandhragataḥ paścād nirjarāṇāṃ varo bhavet |


somarandhragate vāyau nityacaitanyake sthite || 171 ||

satatānandasaṃyuktaḥ tena vāyurjito bhavet |


prāṇāyāmarataḥ śuddho recapūrakavarjitaḥ || 172 ||

vāmagulphena saṃpīḍya savanī ca sirāmayaḥ |


vṛṣaṇasya dvayoreva sarvopari ca dakṣiṇam || 173 ||

jaṃghorvorantare nandin dūtanicchidrakaṃ bhavet |


* * * * ranugrīvaḥ śiraḥ karṇassamodaraḥ || 174 ||

netrābhyāṃ savyagulphaṃ ca nirakṣopari saṃsthitam |


mantrābhi praṇavenaiva nādaṃ pūrṇaṃ samuccaret || 175 ||

p. 554)

hastadīpilayā tulyopyāsane'yaṃ viśeṣataḥ |


vapuṣo lāghavaṃ caiva jaṭharāgni vivardhanam || 176 ||

dṛṣṭacihnastato bhūtvā suṣumnā nāḍimadhyame |


rodhayenmārutaṃ paścān manolayamupaiti vai || 177 ||

nāḍīprasṛtimadhye ca mitāśanamatastadā |
anenaiva tu madhyasthā vāyudhāraṇataḥ kramāt || 178 ||

kuṇḍalinyāḥ prataptiḥsyātpavanādyuktavahninā |
svasthānātpatito bhūtvā prasārya phaṇabhṛttanum || 179 ||

prabodhaṃ yāti sahasā nābhimūle tu cakriṇī |


brahmarandhre suṣumnāyāḥ prāṇāyāmaśca gacchati || 180 ||

p. 555)

tadantarāsaṃ manasā tāramuccārya dhārayet |


hṛtpradeśe punaḥ karṇe bhrame vāyau ca dhārayet || 181 ||

kramāttasmātsamānīya prāṇāgniṃmanasā saha |


sahasaiva samuccārya dhārayennandikeśvara || 182 ||

tatravyoti marutpūrṇe sarvāṃge ca samanvitaḥ |


ātmabhāvitatāttatra gagane sūryabimbavat || 183 ||

utkrāntyutkṛtabuddhiśca samyagyogaṃ samabhyaset |


prāsādena ca dīrgheṇa nāsāgre taṃ samuccaret || 184 ||

vibhitya manasā mūrdhni brahmarandhreṇa yogavit |


samuccaretpraṇavāṃśca mahāprāṇaśca madhyame || 185 ||

p. 556)

gātrātīte jagatprāṇe nityānandamaye śive |


svātmānaṃ yojayettatra punarjanma na vidyate || 186 ||
prāṇāyāmaṃ ca yogacchet kāle kāle viśeṣataḥ |
sarvapāpātpraśamane prāṇāyāma samo nahi || 187 ||

āhutiryātatasseyaṃ pratyāhāramudīrayet |
śabdādiviṣayādibhyo balādāharaṇaṃ bhavet || 188 ||

sa eva pratyāhṛtastebhyastadānīṃ sa vimucyate |


yogyaṃ paśyati yatsarvaṃ tatsarvaṃ cātmani kramāt || 189 ||

pratyāhāraḥ punaścaiva nityakarmakriyāśca vai |


svasminneva ca yaḥ paśyettadanuṣṭhānakaṃ bhavet || 190 ||

p. 557)

bahirvinā ca manasā pratyāhāraṃ ca so bhavet |


yogeṣu ca catuṣkeṣu śivayogaṃ pradhānakam || 191 ||

karmāṣṭādaśakeṣveva sthānātsthānācca saṃhṛtiḥ |


pratyāhārastatasteṣāṃ evaṃ proktaṃ caturvidham || 192 ||

aṣṭādaśānāṃ marmāṇāṃ sthānaṃ ca kramataḥ śṛṇu |


prasārya caraṇāṃguṣṭhau dvitīyā gulphakau bhavet || 193 ||

jaṃghāmadhye tṛtīyaṃ syāccaturthaṃ cintyamūlakam


pañcamañjānuyugalaṃ ūrvordvandvamataḥ param || 194 ||

saptamaṃ ca mayormūlaṃ aṣṭamaṃ pādamūlakam |


mūlādhāraṃ tu navamaṃ adhiṣṭhānaṃ tataḥ param || 195 ||

p. 558)

ekādaśaṃ tu * * * * * * yaṃ dvādaśaṃ bhavet |


trayodaśa viśuddhiḥ syāt tālumūlaṃ caturdaśa || 196 ||

nayane ṣoḍaśaṃ cālli * * * * * madhyame |


lalāṭaṃ saptadaśakaṃ mūrdhācāṣṭādaśa smṛtaḥ || 197 ||

marmasvaṣṭādaśasveṣu sthānāni ca kramācchṛṇu |


sārdhāṃgulaṃ catuṣkaṃ ca aṃguṣṭhadvayamānakam || 198 ||

tathaiva gulphamānaṃ syājjaṃghāmadhyaṃ daśāṃgulam |


jaṃghāmasyasthitermūlaṃ rudrāṃgulamiti smṛtam || 199 ||

aṃgulīdvayasaṃyuktaḥ tasmājjānvośca mānakam |


* * navāṃgulaṃ corū tadūrdhvaṃ saptamaṃgulam || 200 ||

p. 559)

ūrumadhyāttato nandin gurumūlaṃ navāṃgulam |


sārdhadvyaṃgulakaṃ proktaṃ mūlādhāraṃ hi madhyamam || 201 ||

tadūrdhvaṃ meḍhradeśaṃ tu sārdhadvyaṃgula saṃyutam |


meḍhrānnābhiṃ vijānīyāt punassārdhadaśāṃgulam || 202 ||

caturdaśāṃgulaṃ nābherhṛnmadhyau nandikeśvara |


ṣaṣṭhāṃgulaṃ tu tanmadhyāt kaṇṭhakūpāntamānakam || 203 ||

kaṇṭhādupari jihvāyāṃ mūlaṃ tu caturaṃgulam |


nāsāmūlaṃ tu jihvāyāṃ mūlāttu caturaṃgulam || 204 ||
netrasthānaṃ tu tanmūlādardhāṃgulamitaṃ bhavet |
kodaṇḍadvayamadhyaṃ tu arkāṃgulamiti kramāt || 205 ||

p. 560)

guṇāṃgulaṃ tadūrdhvaṃ syāllalāṭaṃ nandikeśvara |


lalāṭādbrahmarandhraṃ tu guṇāṃgulamitīritam || 206 ||

eṣu sthāneṣu manasā vāyusaṃsṛtimabhyaset |


sthānātsthānātsamāhṛtya pratyāhaṃ samabhyaset || 207 ||

nāśaṃ gacchanti rogāśca yogaṃ gacchanti yoginaḥ |


pratyāhāraṃ punarvakṣye śṛṇu tvannandikeśvara || 208 ||

aṃguṣṭhānmūrdhaparyantaṃ vāyunā pūrṇakumbhavat |


mārutaṃ dhārayannāsā prāṇāyāmapravedanāt || 209 ||

vyomarandhrātsamākṛṣya lalāṭāntamadho nayet |


lalāṭācca bhruvormadhye rodhayennandikeśvara || 210 ||

p. 561)

evamādi daśasthāne sthāne sthāne'pi rodhayet |


aṃguṣṭhāvadhikaścaiva pādayostannirodhayet || 211 ||

sthānātsthānātsamākṛṣya dhārayetsu samāhitaḥ |


evaṃ tu pratyāhāraṃ ca kurvato'sya manīṣiṇaḥ || 212 ||

ācandratārakaṃ dāhet jīvetpāśāṃkuśaṃ hṛtam |


nāḍībhyāṃ vāyumāpūrya kuṇḍalinyāstu pārśvayoḥ || 213 ||

yugapaddhārayedyāgī saṃsārāttu pramucyate |


hṛdaye caiva māpūrya dhārayennandikeśvara || 214 ||

paramānandasadbhāvaṃ tasya vai hi prakāśayet |


kiṃ punastasya rogasya nāśaṃ gacchati tatkṣaṇāt || 215 ||

p. 562)

nāsābhyāṃ vāyumāropya pūrayitvodara sthitam |


bhruvoḥ kodaṇḍamadhyāttu stanadvandvādanantaram || 216 ||

āropya dhārayedyogī kramādyāti parāṃgatim |


bhrūmadhyāntaṃ samāropya cātmanaḥ prāṇamārutam || 217 ||

suṣumnārandhragaṃ yāvan manolayamupaiti vai |


tāvadevaṃ prakurvīta vidhinānnandikeśvara || 218 ||

jñānadeśena saṃyogaṃ tasya dhāraṇamucyate |


pañcaprakāramevaṃ tu tadidānīṃ śṛṇuṣvatha || 219 ||

yamādiguṇa yuktasya svasmiṃśca manasaḥ sthitiḥ |


dhāraṇeti tathā proktā nābhideśe samāśritā || 220 ||

p. 563)

hṛdayākāśamadhye tu bahirākāśadhāriṇam |
athavā pṛthivī tatvaṃ pādādājānu saṃsthitam || 221 ||
jānvādi pāyuparyantaṃ jalatatvaṃ vyavasthitam |
pāyusthānaṃ samārabhya hṛdantaṃ vahnisaṃyutam || 222 ||

anāhatātsamārabhya kodaṇḍadvayamadhyagam |
vāyutatvamiti proktaṃ tasmādūrdhvāntamambaram || 223 ||

kāraṇānāṃ ca pāpānāṃ kalānāṃ pañcakaṃ tathā |


adhvanāṃ ca viśeṣeṇa bhūtaśuddhiḥ kramādbhavet || 224 ||

pādādimūrdhaparyantaṃ brahmanāḍīṃ susaṃsmaret |


pītaṃśvetaṃ tathā raktaṃ vajrasaṃnibhameva ca || 225 ||

p. 564)

śuddhasphaṭikasaṃkāśaṃ pañcasthāne pṛthak pṛthak |


tejoghanaṃ bodharūpaṃ kāraṇānāṃ ca pañcakam || 226 ||

evaṃ dhyātvā kramādyogī sthāne sthāne tu saṃharet |


brahmasthāne tu ghaṭikāpañcakaṃ dhārayetkramāt || 227 ||

tattejassaṃcayaṃ gṛhya viṣṇusthāne ca saṃharet |


viṣṇusthāne ca ghaṭikā paṃcakaṃ paṃcakaṃ pṛthak || 228 ||

sadāśivāntamāhṛtya jñānasthāne ca yojayet |


anyadeśe ca kartavyaṃ tadāsyādanyathā yadā || 229 ||

putra snehi sravetkṣīraṃ duḥkhānte śrunipātanam |


kāmārthacendriya grāmadrāvaṃ jñāna sukhaṃ bhavet || 230 ||

p. 565)

tasmātsarva prayatnena nārdhvaṃ na tu bhāvayet |


dhyaicintāyāśca dhātvartheniścala jñānamucyate || 231 ||

lakṣye tu mānsaṃ kṣiptaṃ sahamārge viśeṣataḥ |


śabdaḥ sparśaśca rūpaṃ ca rasogandhaḥṣaḍindriyam || 232 ||

svasthāne nilayaṃ paśyetsamānaṃ dhanamocanam |


mṛtaṃ cāmaradehatvaṃ gurutejassatārakam || 233 ||

māsaissarvaprayatnena ṣaḍbhirdvandvavivarjitaḥ |
paścādānandasaṃprāptirvedaśāstrāṇi vindati || 234 ||

ityacintyaviśvasādākhye aṣṭāṃgayoga vidhiraṣṭāviṃśatiḥ paṭalaḥ ||

p. 566)

vakṣye rasāyanaṃ divyaṃ iha tantre subhāṣitam |


yogināmupakārārthaṃ jñānināṃ tu viśeṣataḥ || 1 ||

raso vai sa iti hyuktaḥ tasmācchiva itīritaḥ |


aṣṭamūrtermaheśasya vīryaṃ rasamudīritam || 2 ||

etadvīryamayo nityaṃ sevate bhaktisaṃyutaḥ |


śivavadvīryavān pūjyaḥ śivalokādi saṃsthitaiḥ || 3 ||

darśanaṃ rasarājasya saptajanmasu tatphalam |


saptajanmakṛtaṃ pāpaṃ darśanānnaśyati dhruvam || 4 ||

sparśanānnāśayennandin gohatyāṃ nātra saṃśayaḥ |


brahmahatyādibhiḥ pāpāḥ strīvadhā bālaghātakāḥ || 5 ||

p. 567)

rasabhasmaniṣevāttu mucyate nātra saṃśayaḥ |


rogī tu rogī na jñānī kālapādena bhākhilam || 6 ||

svadeśakālayoreva saṃjñā iṣṭaphalapradāḥ |


anyadeśenya kāle tu ta evāniṣṭahetavaḥ || 7 ||

vaināśike vadharkṣe tu sārdhacandrāṣṭa-ṛkṣake |


vadharkṣe tasya janmarkṣe vipadādau viśeṣataḥ || 8 ||

tasyaivāṣṭamarāśau tu maraṇādi kriyāmitāḥ |


yamāśleṣāgnirūpāṇi śraviṣṭhā vāruṇo maghāḥ || 9 ||

jyeṣṭhā ca trīṇi pūrvāṇi varjayetpuṣṭikarmaṇi |


saurivāro'tha varjyaḥ syāt tathāhyaṃgāravārakam || 10 ||

p. 568)

duṣṭakarmapraśastaṃ syād vairiṇo mohanādike |


śivāditrayanindāyāḥ duṣṭānāṃ sādhanaṃ param || 11 ||

anenaiva vidhānena ca syāccharddhirbhavettadā |


śubhakarmāṇi sarvāṇi karturiṣṭadine nayet || 12 ||

svarṇasteyena caitasya śivāya dviguṇaṃ dadet |


aghora navalakṣe tu japecchuddhimavāpnuyāt || 13 ||

arcitaḥ śivaśṛṃgaṃ tu nābhinandanti ye narāḥ |


dṛṣṭvāpi na nameccaiva nastuvantyapramādataḥ || 19 ||

upacāraṃ na kurvanti śivāgni guru saṃnidhau |


śivabhakti priye saktāḥ tepi cāntyanta pāpinaḥ || 20 ||

p. 569)

śivanindāsamāpyete prāyaścittaṃ tu tadbhavet |


śivajñānaṃ saṃpūjya ye'dhīyante likhanti ca || 21 ||

guruśiṣyakramādīnyaḥ śṛṇvannapi paṭhannapi |


lohena vikrayaṃ vāpi cānyajñānarato'pi vā || 22 ||

ayogya deśake sthāpya sāmarthyo'pyanadhīyate |


śivajñānakathāpekṣaṃ kṛtvācānyatprajalpanam || 23 ||

arcitvāpi ca kutsīta sthānajalpana eva hi |


jñānanidrāsamaṃ sarvaṃ tadvacchuddhirvidhīyate || 24 ||

akṛtvā gurupūjāṃ ca śivajñānamadhīyate |


śuśrūṣāṃ cāpi bhaktiṃ ca viśvāsaṃ ḍambhavarjanam || 25 ||

p. 570)

bandhuṃ priyajanaṃ caiva deśāntaragataṃ tathā |


śatrubhiḥ paribhūtaṃ ca tyajellobhādupekṣakaḥ || 26 ||

taddharmapatnīṃ putraṃ ca mitraṃ caivāvamānataḥ |


jyeṣṭhāva mānakaṃ cāpi svasāntānikadūṣaṇam || 27 ||

svasāntānika bhinnatvaṃ śabdārthānyonya nindanam |


gurunindāsamaṃ sarvaṃ proktaṃ vai nandikeśvara || 28 ||

naiṣṭhikaṃ pitṛmātrādīn sakṛccāpyarthadānakam |


etaṃ sudikṣu kuryād acintyagranthasaṃkhyayā || 29 ||

* * * * * * * * * * ṇavānbhavettadā |
alpabuddhiśca medhāvī cālpavīryo mahābalaḥ || 30 ||

p. 571)

raso rasāyane caiva yasya buddhirmahīyate |


tasya vai sakalaprāptirbhavediti na saṃśayaḥ || 31 ||

naṣṭabuddhirasānāṃ ca rasajñānaṃ tu durlabham |


tena jānanti ye mūḍhāḥ satyaṃ pratyakṣaśaṃkanam || 32 ||

tena pūjitamātrṇa liṃgārcanasamaṃ bhavet |


sarvavyādhikṣayaṃ gaccheducchrite bhaktito rase || 33 ||

athavā bhasmasaṃyuktaṃ sadā bhakṣettu cennaraḥ |


trailokyaṃ bhuñjate so'pi bhavattasyājarāmaram || 34 ||

phalametena vidhinā bhakṣite sṛtabhasmake |


idṛśaṃ prastutaṃ tasya jāyate sādhakasya tu || 35 ||

p. 572)

vātapittakaphādīnāṃ nāśanaṃ nātra saṃśayaḥ |


gulmavyādhirujaṃ hanti grahabhūtavimardanam || 36 ||

bādhiryaṃ ca tathāsrāvaṃ dantaśūlarujāpaham |


timiraṃ paṭalaṃ kācaṃ mahāghoraṃ bhagandaram || 37 ||

caturaśīti śūlāni śirasyaṣṭādaśāni tu |


jvaramaṣṭottaraśataṃ lūtāścāṣṭādaśastathā || 38 ||

raktapittāmahāghorā nāśaṃ yānti na saṃśayaḥ |


apasmāra grahā ye ca ye grahāpakṣarākṣasāḥ || 39 ||

aṣṭāśītisahasrau tu grāhituryasya jantavaḥ |


bhasmastratasya bhakṣāttu nivartanta iti grahāḥ || 40 ||

p. 573)

phalenaikena strasya bhasmanā yogināṃ bhavet |


ajīrṇaṃ sāpyasaṃskārasādhakaṃ bhakṣayennaraḥ || 41 ||

brahmahā sa durācārī mahādrohyātmaghātakaḥ |


kalpakoṭisahasrāṇi kalpakoṭiśatairapi || 42 ||

pītaṃ tadraurave ghore ghore'pi ca sudusvare |


svamāṃsaṃ bhakṣitaṃ tena kṣudhayā ca prapīḍitaḥ || 43 ||
tasmātsarvaprayatnena bālasūtaṃ na bhakṣayet |
sabījaṃ bījahīnaṃ tu dvividhaṃ pāradaṃ bhavet || 44 ||

saṃskārahīnaṃ nirbījaṃ sa * * * na saṃyutam |


sabījasmṛtabhakṣaṃ tu hemaratnasutīkṣṇayuk || 45 ||

p. 574)

bhartākartā svayaṃ sākṣāt śāpānugrahadāyakaḥ |


triphalaṃ bhakṣitaṃ yena kāmarūpī bhavennaraḥ || 46 ||

tasyāṃgaprabhavaḥ svedo'hyaṣṭalohāṃśca vedhayet |


tatsarvaṃ kāñcanaṃ divyaṃ bhakṣayedvimalaṃ tataḥ || 47 ||

kāmarūpatvamāpnoti gajādīnāṃ ca jātibhāk |


yaṃ yaṃ kāmayate bhāvaḥ hemabhasmani bhakṣite || 48 ||

eko doṣo'hi sūkṣmosti bhakṣite bālasūtake |


trisaptāhe tu saṃprāpte tāmrākṣo jāyate bhṛśam || 49 ||

kāminīyāḥ sahasraṃ tu kṣobhayeddivasāntare |


nārīsaṃge tu nandīśa śarīro kramaṇe rasaḥ || 50 ||

p. 575)

tasmātsarvaprayatnena strīsevāṃ tu na kārayet |


rasabhasma sadā samyag uparyupari bhakṣayet || 51 ||

mahāsiddhiṃ ca labhate nātra kāryā vicāraṇā |


bhautikaḥ pāpanāśārthaṃ svalpaṃ svalpaṃ ca bhakṣayet || 52 ||

naiṣṭhikasya vi * * ṇa coktamārgasya sevanam |


aṇimādyaṣṭa saṃsiddhiṃ kramādeti na saṃśayaḥ || 53 ||

naiṣṭhikopi viśeṣeṇa dhāraṇāyogasiddhibhāk |


mutkālaṃ tu viśeṣeṇa pāradaṃ bhakṣayedgurum || 54 ||

tasmātsarvaṃ laghuḥ kāryaṃ bhakṣaṇaṃ tu rasāyanam |

āloko rātribhāga sphuṭa ravikiraṇasyādivākālabhāvāḥ saṃdhyālokopalabdha


prakṛtibhirasastutyajyate smābhiretat || 55 ||

ityacintya viśvasādākhye rasāyanavidhi rekona triṃśatpaṭalaḥ ||

p. 576)

atha vakṣye viśeṣeṇa ṣaḍādhārasya lakṣaṇam |


ādheyī ṣaḍvidhaṃ proktaṃ ādhārādheya lakṣaṇam || 1 ||

ādhāraṃ gudamityāhuḥ svādhiṣṭhānaṃ tu guhyakam |


maṇipūraṃ tu nābhau tu hṛdayaṃ tadanāhatam || 2 ||

viśuddhiḥ kaṇṭhadeśe tu ājñā bhrūmadhya eva ca |


padmādhāramiti proktaṃ ādheyaṃ tu ṣaḍakṣaram || 3 ||

mūlādhāramajagranthi saṃjñadeśaṃ smarenmalam |


* * ṇaṃ kāñcanaprakhyaṃ catuṣpatrābhamujvalam || 4 ||
gudameḍhrāntarālasthaṃ cintayedyogavittamaḥ |
caturdaśaiva sāntāni akṣarāṇi vicintayet || 5 ||

p. 577)

haṃsaṃ tāraṃ ca śaktiṃ ca śaṃkhadhvaninibhaṃ param |


bhṛṃganādaṃ tataḥ paścāt parāśaktisvarūpakam || 6 ||

ādhārapadmamityuktaṃ iti guhyaṃ śivālayam |


vyomākṣaraṃ tu tadbījaṃ tejasā bhāskaraprabham || 7 ||

svādhiṣṭhānaṃ tadūrdhve tu ṣaṭpatra kamalojvalam |


balatejodharairyuktaṃ svacchavāri samaprabham || 8 ||

udvabhra iva varṇena bindunādavibhūṣitam |


ḍhaphāntaṃ daśavarṇaughaiḥ taruṇāditya saprabhaiḥ || 9 ||

maṇipūrākhyakamalaṃ daśapatraṃ prabhojvalam |


krodhīśabījasaṃyuktaṃ bhāvayennandikeśvara || 10 ||

p. 578)

tadūrdhve tu dviṣaṭpatraṃ madhyamadhye vibhāvayet |


kaṭhāntadvādaśārṇaughaiḥ sahasrakiraṇaprabhaiḥ || 11 ||

anāhatākhyamādhāraṃ nādastenābhiriṣyate |
indrabīja sa saṃyuktaṃ tadbījaṃ rocanaprabham || 12 ||

ṣoḍaśasvara saṃyuktaṃ viśuddhākhyāvasaṃgamam |


śuddhasphaṭikasaṃkāśaṃ ṭhakārākṣarabījayuk || 13 ||

ājñākhye ca bhruvormadhye dalayugmaṃ saroruham |


akṣapāṇiyutaṃ caiva repheṇa tu samujvalam || 14 ||

bindunādakalāyuktaṃ śaktiyuktaṃ ca bhāvayet |


ṣaḍadhvasandhisaṃyuktaṃ sarvabodhapravartakam || 15 ||

p. 579)

jñānāmṛtarasopetaṃ mokṣasādhanamuttamam |
ṣaḍādhāramiti proktaṃ guruvaktreṇa labhyate || 16 ||

ityacintyaviśvasādākhye ṣaḍādhāravidhiḥ triṃśatpaṭalaḥ ||

navādhāra vidhiṃ vakṣye śṛṇutvannandikeśvara |


ādhāraṃ prathamaṃ proktaṃ svādhiṣṭhānaṃ dvitīyakam || 1 ||

tṛtīyaṃ maṇipūraṃ tu caturthaṃ hṛdayaṃ bhavet |


pañcamaṃ tu viśudhyākhyaṃ kaṇṭhamūle tu bhāvayet || 2 ||

kriyā padmaṃ tālumūle divyāgratayutaḥ param |


ātmako daṇḍayanmadhyaṃ saptamaṃ jñāna bimbakam || 3 ||

p. 580)

lalāṭaṃ cāṣṭamaṃ proktaṃ candrabimbaiśca yānvitam |


tadūrdhvaṃ brahmarandhraṃ syānnavamaṃ nandikeśvara || 4 ||

mūlādhāraṃ samārabhya viśudhyantaṃ tu pūrvavat |


kriyājñānākhyakācaivamicchāśaktistrimaṇḍalam || 5 ||

pratyekaṃ ṣoḍaśadalaṃ pratyekaṃ ṣoḍaśasvaram |


bindunādakalāyuktaṃ parānandāmṛtaṃ cayam || 6 ||

tadūrdhve tu śiraḥsthānaṃ sarvatejomayaṃ param |


ṣaṣṭyuttaratriśatakaṃ patrasyāpi dalaṃ bhavet || 7 ||

adhomukulitākāraṃ lambamānacatuṣkalam |
parāśakti mahāpadmaṃ tridaśairapi durlabham || 8 ||

p. 581)

evaṃ dhyātvā padaṃ yogī kramānmokṣaṃ ca gacchati |


brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ || 9 ||

evaṃ jñātvā sadā yogī sa eva śivavigrahaḥ |


ādhārasya pradhānāntaṃ kuṇḍalīṃ ca śṛṇuśvatha || 10 ||

sarvaśaktimayaścaivamādimadhyānta susthitā |
nīvāraśūkavartinyasyuptā cedbhujagākṛtiḥ || 11 ||

caitanya yojanītatve parātparatare śive |


ādhārāṇāmaśeṣāṇāṃ bhedinī bodhinī parā || 12 ||

niṣyandāmṛtadhāre va svābhiśaktisvarūpiṇī |
maṇḍalatrayasaṃbhedī tāravattu trivartulā || 13 ||

p. 582)

evaṃ dhyātvā sadā yogī navādhārāṇi tatparaḥ |


paścātsā kuṇḍalī devī pīyūṣa varṣakī śivam || 14 ||

āpyāyayantī sarvatra siddhimuktipradāyinī |


mūlakuṇḍalinī devī dṛṣṭvā mantrāṇi bījakāḥ || 15 ||

suramuccārasaṃyuktā tattadrūpasmṛtiṃ pibet |


evaṃ ca kuṇḍalī proktaṃ pyatigahvā mahodayā || 16 ||

ityacintyaviśvasādākhye navādhārakuṇḍalinī vidhirekatriṃśatpaṭalaḥ ||

nandikeśvara uvāca |

akṣarāṇāṃ ca sarveṣāṃ utpattiṃ prathamaṃ vibho |


akṣarādakhilaṃ jātaṃ kṣarāṇābhāvavarjanāt || 1 ||

p. 583)

ata evākṣarāṇāṃ tu pratyāhārakrameṇa tu |


akārādi kṣakārāntaṃ mātṛkākṣarato bhavet || 2 ||

sādākhyasya hṛdambhojaparamākāśamadhyataḥ |
paranādātsamudbhūtaḥ tuṭikālo ninādate || 3 ||
tuṭibhirdaśabhiryukto nādādbindu paro bhavet |
tatkālena tu saṃyukto binduśca parabindutaḥ || 4 ||

bindorbījasamutpattiḥ tatrāpi ca viśeṣataḥ |


bījasya bālabhāve tu parāvāṇī vibhṛmbhitā || 5 ||

sā vai dviguṇitākārā ceṣadyauvanamāgatā |


paśyantyabhikhyā triguṇitā yauvanaṃ madhyamā bhavet || 6 ||

p. 584)

vaikharīrūpamāpannā caikamātrā samanvitā |


tadakṣaramidaṃ nāma kalādīrghādadīrghatāḥ || 7 ||

trimūrtiplutamityuktaṃ dvimūrtāddīrghamucyate |
icchājñānakriyābhedaiḥ sa bindustrividho bhavet || 8 ||

kriyābindossamudbhūtā akāroścottarottamaḥ |
jñānabindossamudbhūtamākāraṃ sthitirūpakam || 9 ||

icchābindusamudbhūtamākāraṃ mokṣasādhanam |
akārokāra saṃyogād oṃkārasvarṇamuttamam || 10 ||

makāreṇa ca saṃyuktaṃ tāramevaṃ samutthitam |


akṣaratraya saṃyuktaṃ śabda brahmaravo bhavet || 11 ||

prathamaṃ varṇamadhye tu mathanādudbhavaṃ tathā |


ekatra mathanādeva yathā pīyūṣa saṃbhavam || 12 ||

ravaścaiva dhvaniścaiva anusvāra visargakau |


pañcavarṇāḥ praśasyante akārāntabhavātkramāt || 13 ||

oṃkārādi trivarṇaṃ tu ukārākṣarasaṃbhavam |


kādibhāntākṣarāṇyevaṃ makārājjanitāni vai || 14 ||

yakārādi caturvaṇā ravataśca samudbhavāḥ |


dhvanitaśca samutpannā tathaivaṃ śādibhāntakam || 15 ||

lalayornirviśeṣatvādakṣayossaṃgamādapi |
laladvayasya cotpattiḥ pūrvameva samīritā || 16 ||

p. 586)

devadevasya saṃvyāptyā varṇānāṃ vyāptirīritā |


praṇavākāratassarva varṇotpattirapīṣyate || 17 ||

tritatvaṃ ca trilokaṃ ca tripuṇṭraṃ praṇavātmakam |


akārādikṣakārāntaṃ varṇānāṃ pṛthageva tu || 18 ||

vāhanāsanarūpādikā ca vaiśeṣikīmatā |
svacchavarṇāruṇaśvetapītavarṇāstu bhūtaśaḥ || 19 ||

hrasvadīrghāḥ kavacapayaṣṭāścādyāpi vigrahāḥ |


ketvantā varṇakastulyaṃ * * * * pravālakāḥ || 20 ||

vaiḍūrya puṣya vajrendra nīlagomedagāruḍaiḥ |


lakṣayojanavistīrṇacaturmāsyoṣṭadṛgbhujaḥ || 21 ||

p. 587)
jaṭāmakuṭasaṃyuktā vāsāścandanasaurabhāḥ |
ūrjitābhāṇakṛṣṭo gambhīro valayāyudhaḥ || 22 ||

vṛttāsanopala varṇo hyakāraḥ kūrmavāhanaḥ |


cakrāsanaścakranibho muktābhūṣaśca ṭaṃkadhṛk || 23 ||

dvimukho lakṣavistīrṇo ākāro jajavāhanaḥ |


caturaśca triṇayanaḥ kṣatriyaśca napuṃsakaḥ || 24 ||

etadvistaramāyāmo vajrīvaiḍūryabhūṣaṇaḥ |
* * kavo madakana ikāraḥ kūrmavāhanaḥ || 25 ||

padmāsanne mandagatirmadhuraḥ padmayugyadhṛk |


divākalpassagandhaḥsyādikāro haṃsavāhanaḥ || 26 ||

p. 588)

klastrāsanaṃ ca dvibhujaṃ śūlahastaṃ kharasvaram |


kāṣāyagandhamākṛṣya bhūṣita tavigraham || 27 ||

tryaśryāsanaṃ mānabhaṃgākalpaṃ baddhamṛgatvacam |


caturaśrāsanaṃ svādu kapilāpāśavajradhṛk || 28 ||

suvarṇābharaṇaṃ jāṭhimalpakāmorarudvayam |
caturbhujastriṇetraśca muktāhāropavītakam || 29 ||

prasannadṛṣṭissubhago jaṭāmakuṭahṛtpriyaḥ |
khaḍgacakradharaḥ svādu mayū * * rṇakaḥ || 30 ||

daśayojana ūkāraścakravākākhyavāhanaḥ |
tryarāsano nivarṇaśca dvibhujaḥ śūlavajrabhṛt || 31 ||

p. 589)

rajvarasvara ekāraḥ svādurgaru * * * * |


taptakāñcanasaṃkāśaḥ gandhastrivṛkā || 32 ||

sarvavyāpī sarvaśaktiḥ sarvejyaṃ padmasaṃbhavaḥ |


sarvānukumbhakassarva devatānāṃ ca śāstrakṛt || 33 ||

nirvikartā samūrtīnāṃ sudhī durlakṣaṇaḥ |


sarvatomukhavadvāhuroṃkāro vṛṣavāhanaḥ || 34 ||

vṛttāsanaṃ pītavāṇīścaturbāhuśśatorjitāḥ |
vajrapāśadharaḥ svādukāṣāyaṃ puṣpasaurabham || 35 ||

bhavanaṃ svedaṃ malaśśūlagadādhṛgghoradustaraḥ |


pāśahā śobhanākā * * * * karavāhanaḥ || 36 ||

p. 590)

pītasraggandhamālyānulepaḥ sthiragatissudṛk |
jaṭāmakuṭadhṛcchūlī musalī kuliśāyudhaḥ || 37 ||

divyākalpaścakravartī pumānkṣatriyapuṃgavaḥ |
sahasravistaro lakṣārāmaṣaṭkoṇa * * kaḥ || 38 ||

bhajavāhanastambhana * * * * ṇa puṣpayuk |
indrādhidaivataṃ proktaṃ kakāro sakṣarottamaḥ || 39 ||

triṃśatkoṭīnmato vyālabrāhmaṇonyadhidaivataḥ |
śaktitomarasaṃpannaḥ śubhamālyānulepanaḥ || 40 ||

suvarṇaśca khakāraḥ khagamastabhasmṛtaḥ |


pumārṇaḥ śaludhūvāgaḥ śvetavastraḥ prasannadhīḥ || 41 ||

p. 591)

muktābharaṇabhūṣaśca dvibhujaḥ phalapadmayuk |


padmāsanagataḥ sādhuhaṃsavāhaḥ prasannadhīḥ || 42 ||

mālyādaśāyāmo nakāro yakṣadaivataḥ |


vyāsa vatadāstamaśaktimān jharjharasvaraḥ || 43 ||

kaṭhoragandhaḥ kṣāraśca raudradṛsṭirnapuṃsakaḥ |


uṣṭroṣṭāṣṭakahmathapīṭho vidvāndhūmro mahābalaḥ || 44 ||

* * * ścahalādākhyaṃ mohakṛdvodhamaiśvaraḥ |
śūrpāsāḥ kākavāho durgandhasvarasaṃśrayaḥ || 45 ||

yāmo napuṃsakaśśakti bhiṇḍipālaparaśvathān |


vibhṛnnayassahasrāṃśu hutabhṛt bhurka ca || 46 ||

p. 592)

* * * no haṃsavāhaḥ śvetābharaṇasaṃyutaḥ |
jaṭāmakuṭasrakcchaṃkhapadmadhārī caturbhujaḥ || 47 ||

yāmyassuragatīstrīliṃgostrī liṃgo'pi priyākṛtiḥ |


sahasrakoṭī vistīrṇaḥ cakāro ratnabhūṣaṇaḥ || 48 ||

nṛplāhe sanorkāho mahāgandhasvaro dvijaḥ |


śaktivajradharo muktākalpo varuṇadaivataḥ || 49 ||

puṣpādaumṛtagandhāśca sāhasro vāruṇo jaṭī |


makuṭī ca jakāraḥ syādhukāraśca tathāpi ca || 50 ||

kākavāhaḥ kṛṣṇavarṇo duṣṭakarmā napuṃsakaḥ |


ṭaṃkadhṛṅniṣṭhuro ghorasvayojanasamīritaḥ || 51 ||

p. 593)

sarvaraudrācchivaharaḥ aryamṇaḥ śīghrahastu naḥ |


sanomṛtarasaḥ kālo * * * * dvibhujaḥ pumān || 52 ||

madano varṇaśca vajradhṛgvajravarṇadhṛk |


vyālopavītīcandrā daivakāṣṭhuḥ prakīrtitaḥ || 53 ||

gajavāho dhanuṣpīṭhaḥ śaṃkhacakra nibhomṛtam |


vajrapadmāyudho jambūdvīpamānassurakṣitaḥ || 54 ||

saṃka * * * * svādugandhaḥ koveraṣṭhe ṣitaḥ |


kaustubhāgaṃ pumānmeṣavāhaḥ susvādumandhavān || 55 ||

vidyādharapriyo raudraḥ kālāgni samaśaktikaḥ |


vaśyākṣakṛtsvādugandha * * * * ka saṃjñakaḥ || 56 ||
p. 594)

bhiṇḍipālatanurvajrī bhī * ḍiparamāyudhaḥ |


sahasrayojanāyāmaḥ satyavāso'dhidaivataḥ || 57 ||

jaṭāmakuṭadhārī ca kheṭakāropitadvidhaḥ |
sahasrayojanāyāmaḥ tadardhārdhāyutaḥ pumān || 58 ||

ṭaṃkākṣayuk caturbāhuḥ koṭyāgo vṛkavāhanaḥ |


* * * padmapīṭhaśca madhuraḥ kinnarārcitaḥ || 54 ||

divyākalpassugandhārtharṇakāraścaiva daivataḥ |
krūraḥ kaṭukamṛtsvādurasaṣaṇmukha eva vā || 60 ||

ṭaṃkāṃkuśadhanurdaṇḍa pāśaśūlamusuṇḍibhṛt |
tomarī * * * * * yāmyassānugrahaścataḥ || 61 ||

p. 595)

dhūrdhūraprīti * gneyatādṛśo yassamastadaḥ |


napuṃsakaḥ kṛṣṇavarṇaḥ ūrdhvahṛtkrūravāhanaḥ || 62 ||

krūradhvaniśca * rgandhassarva yajñopavītavān |


* * * * gadāgnimusalī śūladhanveyamau varaḥ || 63 ||

pumānkapotavāhaśca nāsanomukhataśca saḥ |


caturviṃśati vistīrṇo raudrī ghaṭimusuṇḍibhṛt || 64 ||

* * * gaṃgā tāṭaṃka * * cakrāyudho hi dhṛk |


sitapavareṇa raudrā dhūrdhūrārthī ca nair-ṛtaḥ || 65 ||

śatāyavordhvaviṣkambho dvibhujaśca napuṃsakaḥ |


kākavāhasvaraḥ kṛṣṇavastraścitrāsya utkacaḥ || 66 ||

p. 596)

vyāghracarmottarīyaśca haladhṛgraudrakarmakṛt |
madhuguggulutailākhya naro gī kaṭhorakaḥ || 67 ||

duṣṭaveṣṭyo makārastu saṃprokto yama daivatam |


daśapu * * mājyotā madhujñānāsarojadhṛk || 68 ||

sarvāyudhaścaturbāhuḥ cā ghrogaruḍavāhanaḥ |
ṣaṭkoṭyāyāmakośena vismṛtena ca bhūṣaṇaḥ || 69 ||

sarpopa vītī daivādipūjito vyāpakaśca yaḥ |


pumānvidyutprabhassiddho gāruḍaḥ kamalāsanaḥ || 70 ||

daśodaśoṣṭa doṣāṃkī svāduraiścānakacchapaḥ |


daśakoṭīparīṇāhaḥ pumānugraprabhoṣṭadoḥ || 71 ||

p. 597)

muktopavītī kauberī śaṃkhacakragadādharaḥ |


gaṇeśān jāsanaḥ puṣpagandhaḥ prokto vakārakaḥ || 72 ||

kaṭakanniprayolakṣa vistīrṇā viṣṭhuratvaraḥ |


umā bhedayo dhūma ūrdhvavaktro napuṃsakaḥ || 73 ||
bhakāro raudradaivatyo nair-ṛtyādyadhidaivataḥ |
dayātmakaḥ prabhonanda pumānambujāsanaḥ || 74 ||

anantasyaṃ karunnastu sarvakalpoti daivataḥ |


vyālabhūmyāsuraśrīghramadyakaśśokakadvijaḥ || 75 ||

vṛttādi cāghneṇa vāhopyaya napuṃsakaḥ |


dūrvāvarṇo dhakārastu saṃprokte yamadaivatam || 76 ||

p. 598)

dvādaśādityabhāvyaśca koṭimāno napuṃsakaḥ |


trikoṇagaśca āgneye repho mahiṣavāhanaḥ || 77 ||

strīpītastambhane śakte gadāhastaśca pārthivaḥ |


* * * * * * aindro rukāraḥ parikīrtitaḥ || 78 ||

sāśveta bindukāraktastrīliṃgo matsyavāhanaḥ |


vākāro varuṇo vaśya tuṣṭi sthivarṇakārakaḥ || 79 ||

daśabāhussudīrghaśca pañcasāhasāpi smṛtaḥ |


strīliṃgo madhurorarkaśca vāhaścaturbhujaḥ || 80 ||

* * * * * * carakta candaṇaparaḥ priyaḥ |


raktāmbaradhara * * * * * * vanaḥ priyaḥ || 81 ||

p. 599)

raktāmbarapadmapīṭha śaṃkhacakraśca dhṛkkaṭāḥ |


mukhya kalpo vaśyakṛṣṭa śāntyā dṛṣṭiṃ prasā * * || 82 ||

* * * * * * * ca proktaścandrādhidaivataḥ |
pumānmayūragrīvābha śatruhāpāśavajradhṛk || 83 ||

lakṣāyataḥ kaṣkabhaḥ kūrmavāhāsanasvabhūḥ |


iṣakastambhakūrcābhā gandhakāḥ || 84 ||

pumānśoṇoṣṭa bāhuśca tataḥ śaṃkhagadāyudhaḥ |


lakṣāyatostu vistīrṇo vaiḍūryabhūṣaṇaḥ || 86 ||

kauberī madhuraścaiva jaṭāmakuṭadhṛk ca saḥ |


śvetaśvetāṃkuśasvāpi sarvavyāpī napuṃsakaḥ || 86 ||

p. 600)

sarvāyudhaḥ sarvakartā saumyagandhaśca mandakāḥ |


sa śrīdaivatya strīkālajñobhijñaśśakārassarvataḥ || 87 ||

pulliṃgaḥ pītavarṇaśca mānapravistaraḥ |


caturaśrāsanaḥ sarvākalpasrag gajavāhanaḥ || 88 ||

dviṣardo vajraśaṃkhāri gadāpāśa musuṇḍibhṛt |


lastyādgaruḍagandharvā paripaṭyā dharārcitaḥ || 89 ||

kūdākṣaraḥ kṣakāraśca mantrabījaṃ napuṃsakaḥ |


parṇīgandharasākāra * * vāhasahetibhiḥ || 90 ||

pataṃgajāti svabhāvaśca yaṃ pṛthak padaśāditaḥ |


sayogabhedādete'pi saṃprāptavāhāṃginaḥ || 91 ||
p. 601)

devatārūpavaiṣamya māyāstā mandratāyeyāḥ |


saṣa ullaṃghya saṃyogā madhano dvipastāṃ yathā || 92 ||

rajanarakṣa sakṣvārasaṃyogādraktatāpi ca |
vaiṣamānihatānye ca yathā śakti viśeṣataḥ || 93 ||

eka eva tu mantrāṇāṃ kalādiguṇabhedataḥ |


saṃpado vipadaścaiva kuryātsvalya parasya vā || 94 ||

sṛṣṭau sthitau sa caṇḍaṃ hāre jñāne mokṣe ca hetavaḥ |


svarāḥ ṣoḍaśa saumyāḥ syurviśeṣeṇa ṣaḍakṣaram || 95 ||

hāsvaśca sūryarūpaṃ hi tādihānnākṣarāṇi vai |


kṣakāraśca vakāraśca ṭhakāraṃ ca caturthyakam || 96 ||

aṇoraṇutarāndhūlādvandhūlādvāpta carācara |
aṇoraṇutarāndhūva sūryāśośca na vidyate || 97 ||

dīrghākṣarāṇi tasyaiva sūryā

p. 602)

uṃgudaṃ caradīn vanyākṣaramathocyate |


ṛ ṝ ḷ ḹ ca * rṇāśca mādilākṣāntarāṇi vai || 98 ||

manakṣarāṇi vahneśca vatāraścandrabījakam |


hakāraṃ vyavarṇaṃ syāt somasūryāgnirūpakam || 99 ||

pṛthivyādikalānāṃ tu mūlādhārādi vakṣyate |


sṛṣṭirūḍhi smṛtirmedhā kāntilakṣmīstathā svadhā || 100 ||

dhṛti ṛddhiritiproktaḥ kalābhūmi samudbhavāḥ |


sthirā vyapālinīśāntiraiśvarī mamakā ratiḥ || 101 ||

prītiśca mānasī kṛṣṇa dīrghāraśca kalādaśaḥ |


tāmasī mohanī madhyā candrākṣarakrodhinī bhayāt || 102 ||

p. 603)

* * * * * * * * * lāstakṣasamudgatāḥ |
pītāśvetāruṇā kṛṣṇāścatasro vāyusaṃbhavāḥ || 103 ||

indrikādi vikramāyā mohinī recikā pare |


mṛtajñānā va vyāpinīstyapini vyomarūpā sadyānandā ṣoḍaśā narāḥ || 104 ||

tapanī tāpanī dhūmrā marīcī jaḍinī ruci |


suṣumnā bhogadā viśvā bodhinī dhāriṇī kṣamā || 105 ||

kabhādyāvastradhāsorā ṣaṭāntā dvādaśeritā |


mṛtāmaranadā pūṣā puṣṭidā carati smṛtiḥ || 106 ||

śaśinī candrikā kāntirjyotsnāgniḥ prītiśāradā |


pūrṇā pūrṇāmṛtākāmadāśvinyasasvarāṃ kalāḥ || 107 ||

p. 604)
sajīvani svadhāpāpaharṣiṇī kledinī sudhāḥ |
ajarī hyamarī ghorā gambhīrā varṣaṇī tathā || 108||

āhlādinī tathānandā klinnā saubhāgyavardhanī |


subhagā va surūpī ca kalā śaktiśca ṣoḍaśā || 109 ||

ānandinī mahānandi prītirdivyā ca kāminī |


kīrtirlakṣmīssṛtiścaiva tathaiva janarañjinī || 110 ||

medhā kāmāsthirā sṛṣṭiḥ subhagā pālinī parā |


kalāḥ ṣoḍaśa vikhyātāḥ paramānandadāyinā || 111 ||

ityacintyaviśvasādākhye akṣarodayavidhirdvātriṃśatpaṭalaḥ ||

p. 605)

samādhirvakṣyate sūkṣme sarvadvandva vivarjitaḥ |


jñānameva samādhiḥ syāt tadviśuddhastathocyate || 1 ||

jāgratsvapnasuṣuptānte tatsambandhamanityatām |
etatturīyānītaṃ tu ātmano nityameva tu || 2 ||

jāgrādi dvividhaṃ jñeyaṃ bhavamokṣagataṃ tu yaḥ |


samārgamadhyamaṃ jñeyaṃ bhavamārgamathocyate || 3 ||

tattatkarmānusāreṇa jarā sādhomukhaṃ bhavet |


mukhe jāgramiti jñeyaṃ tasmātsvapnakṛtāntukam || 4 ||

hṛdayādi samārabhya nābhyantaṃ tu suṣuptamam |


tasmādadhasturīyaṃ tu tasyātīyaṃ tu liṃgakam || 5 ||

p. 606)

jāgrādisthānamevaṃ hi pravartaka mihocyate |


jāgratkāle tvaco vyapti svapne vaktraṃ tathaiva ca || 6 ||

suṣupte māṃsadāvyāptisturye medasi sthitaḥ |


tadantastu tadātīta jīvavyāpta prakīrtitāḥ || 7 ||

śrotratvakcakṣurjihvā ca prāṇānāñcaiva pañcakam |


śabdasparśaṃ ca rūpaṃ ca raso gandhaśca pañcamam || 8 ||

vākpādapāṇipāyūpasthaṃ caiva tu pañcamam |


vacanādānagamana visargānanda pañcakam || 9 ||

prāṇasvapāno vyānaśca udānaśca samānakaḥ |


nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 10 ||

p. 607)

manobuddhirahaṃkāraḥ ścittaṃ kṣetrajña eva ca |


rāgamāyākalāvidyā niyatiḥ kāla eva ca || 11 ||

śabdāditvaca dīrghaśca ghrāṇādīṃśca manādikam |


rā * * kāmatparyantaṃ ekatriṃśacca svapnake || 12 ||

saṃjñataistaireva * * * pratisañca svapnakam |


jāgre viṣayabhuktiśca svapno na styāgatistakam || 13 ||

ayasāgni samāyogādvāyogniścavadāyasam |
tadvaścaitanyaye yāgaḥ karaṇādinām || 14 ||

prāṇādi caiva cittaṃ ca vāgādīśca tathaiva ca |


aṣṭādaśa suṣuptau tu vartate nandikeśvara || 15 ||

p. 608)

ātmā prāṇā ca vidyā ca turīyamiti kīrtitam |


caitanyamātramekantu * * * taṃ mahodayam || 16 ||

kiṃ tu guhyatamaṃ vakṣye śṛṇutvaṃ nandikeśvara |


ātmano'pi yavānbhoktuṃ prakṛtirhyativardhanam || 17 ||

prakṛtāni yadrāni syāt sāvasthā sāgra ucyate |


vinākaraṇa dehānāṃ vyāparairātmanaḥ kṛtiḥ || 18 ||

vṛttirmānasasvapno vasthābhāveṣu kevalam |


svasthaṃ viṣayasaṃgośca khedalīnneyamātmani || 19 ||

manaḥ kṛtiśca niśceṣṭā suṣuptannandikeśvara |


namo vyāpārahīne tu cittāvidyāgamāgati || 20 ||

p. 609)

* ryantaśca parāvasthā turyātīto hi nirjana |


aṣṭādaśamadṛśyānāmaṣṭayodṛṣṭi dṛśyayoḥ || 21 ||

svayaṃ vedyoparaṃ jyoti jñānarūpo mahatprabhuḥ |


sthūlaṃ sūkṣmaṃ ca susūkṣmaṃ ca ativṛttiṃ tathāntikam || 22 ||

sthūlaṃ jāgṛ saṃjñeyaṃ sūkṣmaṃ svapna mihocyate |


suṣuptistu susūkṣmaṃ syāditi sūkṣmaṃ turīyakam || 23 ||

tatodhikaṃ turyātītaṃ evaṃ pañcavidhaṃ smṛtam |


svapnaścaiva suṣuptiśca * * * tadadhiṃ ca vai || 24 ||

jāgrasthānaṃ pradṛśyeta yogamahyastamakramāt |


jāgredaśya pravṛttiṃ ca pratyāhāreṇa śāmyati || 25 ||

p. 610)

dhāraṇāya jayetsvapna randhranenai suṣuptikam |


samādhinā turyatītaṃ turīyaṃ tu śivena tu || 26 ||

jāgrādipañcāvasthāyāṃ atīte jñānarūpakam |


sadgurorupadeśena prakāśo na na saṃśayaḥ || 27 ||

evaṃ jñātvā viśeṣeṇa samādhiṃ kārayedbudhaḥ |


rūpaśūnyamitijñeyaṃ samādhirabhidhīyate || 28 ||

cittaśuddhisthitaṃ kṛtvā śivalakṣaṇameva hi |


ānandaṃ śivayogaṃ tu śivayogaṃ sadābhyaset || 29 ||

nānandaṃ śivayogaṃ tu tacca dehe vyavasthitam |


ānandaṃ jihvate jantostasmādānandamicchate || 30 ||
p. 611)

svarūpaṃ haritaṃ śūnyaṃ bhāsavibhāsitam |


jñānādirahitaṃ buddhiścittāhaṃkāranāśanam || 31 ||

tamasā manasā dhyātvā tāśayannāśabhāvanam |


pāpanāśaḥ parāmuktiryattatsaṃsāranāśanam || 32 ||

cintayā rahitaṃ yacca ātmano muktireva hi |


ānandāntargatā muktiḥ tasyaiva tu na saṃśayaḥ || 33 ||

nandanandaka ityukte trailokyajñānarūpakam |


yogaṃ vakṣyehyarūpaṃ ca yogarūpamarūpakam || 34 ||

* * kurūpanāśāntarūpaṃ yogavināśanam |
sā darśanaṃ svaśelliṃgaṃ sparśalakṣaṇamārabhet || 35 ||

ityacintyaviśvasādākhye (samādhi vidhiḥ) trayastriṃśatpaṭalaḥ ||

p. 612)

atha vakṣye viśeṣeṇa samādhi rājamuttamam |


sandhyākāle'thavā kāle sandhyāvandana pūrvakam || 1 ||

liṃgārcane tu kāle celliṃgārcanamathācaret |


paścādyogaṃ samabhyasya te kāle yogameva tu || 2||

tyāginassarvakālaḥ syāccandrasyārkasya nāśanam |


gurossamīpadeśe tu ca sadyogi samīpataḥ || 3 ||

sadguṇopeta śiṣyeṇa sahito vā caretsadā |


sāntānikena sahito liṃgārcanayutena ca || 4 ||

samādhistho yadā yogī vidhinādyadhikaṃ yadi |


sahāyo liṃgapūjāṃ ca kuryādasyāpi yoginaḥ || 5 ||

p. 613)

śaucamācamanaṃ caiva prathamaṃ tu dvitīyakam |


āsanaṃ tu tṛtīyaṃ tu cottarābhimukhasthitiḥ || 6 ||

caturthaṃ bhasmanā snānaṃ pañcamaṃ rasabhasmakam |


ṣaṣṭhaṃ rudrākṣamālābhirupavītādi bhūṣaṇam || 7 ||

saptamaṃ tu gurudhyānaṃ aṣṭamaṃ nāḍiśodhanam |


navamaṃ dāhanaṃ caiva daśamaṃ plāvanaṃ tathā || 8 ||

ekādaśaṃ prāṇāyāmaṃ sanyāsaṃ dvādaśaṃ punaḥ |


mantranyāsantu nandīśa ṣaḍaṃganyāsa pūrvakam || 9 ||

trayodaśaṃ nāḍisaṃsthā suṣumnā ca caturdaśa |


mūlādhāraḥ pañcadaśa ṣoḍaśaṃ brahmanāḍi vai || 10 ||

p. 614)

* * ve adhiṣṭhānaṃ aṣṭādaśaṃ maṇipūrvakam |


ekonaviṃśaddhṛdayaṃ viśuddhirviṃśatirbhavet || 11 ||
ekatriṃśacca vā bhūmi jñānadeśamataḥ param |
trayo bimbaṃ caturviṃśaṃ * * * * śivaṃ bhavet || 12 ||

sthāṇuliṃgaṃ pañcadaśaṃ samādhistadanantaram |


ānandaṃ saptaviṃśatyā tadbhedaṃ ca punaḥ śṛṇu || 13 ||

pūrvoktaṃ ca vinā tu syuḥ ratnagarbhaṃ śṛṇuṣvatha |


śivākhyaṃ gururūpaṃ tu bhāvayettu prayatnataḥ || 14 ||

rūpaṃ ca rūpavarṇaṃ ca anantaṃ kurute va hi |


prabhayā vahate yastu sarvadoṣa nibarhaṇam || 15 ||

p. 615)

mantra dhyānaṃ prakurvīta sadāśiva vapuḥ svayam |


yadyacchivamayaṃ rūpaṃ śiṣyo dhyāyansamāhitaḥ || 16 ||

tattadvarataraṃ jñeyaṃ śivākhyāṃ gururūpakam |


evaṃ dhyātvā samāyogī niścalena samāhitaḥ || 17 ||

nivṛttiṃ ca pratiṣṭhāṃ ca vidyāṃ śāntiṃ tathaiva ca |


śāntyatītāṃ kriyāśaktiṃ jñānaśaktiṃ tathaiva ca || 18 ||

icchāśaktiṃ parāśaktiṃ navāyā kṣema bhāvayet |


ādyaṃ tatvaṃ ca pūrvoktaṃ paścādetāśca bhāvayet || 19 ||

sṛṣṭyādi daśakalā bhūmau sthirādirdaśa vāruṇāḥ |


tāmasī mohanītyādidaśavahnikalāḥ smṛtāḥ || 20 ||

p. 616)

hṛdi pādādikāścaiva bhavodhādhoścatuṣṭayam |


rauravāśca dvādaśānu tāpanyādi kathāḥ smaret || 21 ||

śuddhikādyā vyomakalā śuddhadeśe vibhāvayet |


tatra nāmādinavakaṃ dhyāyedvai nandikeśvara || 22 ||

bindusthānena jīvanyādyāśca ṣoḍaśa bhāvayet |


ajāsthānena vāyukte kalāṣoḍaśakaṃ smaret || 23 ||

ānandamohānandinyātyādissaṃbhāvayetkramāt |
candrasthāne mṛtānādapūṣādyāścātha ṣoḍaśa || 24 ||

prītyādinavakaṃ tasya tasya madhye tu bhāvayet |


mūlādhāre ca santādyāstadūrdhve bālaṣaṭkakam || 25 ||

p. 617)

saphapaṃ dakṣaraṃ caiva kālāntaṃ dvādaśaṃ bhavet |


akārādi kṣakārāntaṃ kāntādeśe ca pūrvavat || 26 ||

bhakṣavarṇadvayaṃ cāpi tālumūle vibhāvayet |


svarāstatraiva bhrūmadhye candrabimbe tu ṣoḍaśam || 27 ||

vāṅmanotītamatraiva brahmarandhraṃ ca bhāvayet |


mūlādhāre guhaṃ proktamādheyaṃ paramaṃ viduḥ || 28 ||

haṃsamantrasamāyuktaṃ śaktibījasamanvitam |
prāsādaṃ ca tadūrdhve tu saṃcintya tadanantaram || 29 ||

adhiṣṭhāne ca praṇavaṃ nābhau cintāmaṇirbhavet |


mṛtyuṃjayaṃ ca hṛdaye śivayantraṃ viśuddhike || 30 ||

p. 618)

tribrahmarūpaṃ kālādiṣu sthāneṣu ca bhāvayet |


śivabījaṃ tadūrdhve tu śaktibījaṃ tu bhāvayet || 31 ||

śivena śakti * * * na śaktirahitaśśivaḥ |


sthānaṃ prati ca yatproktaṃ tejorūpaṃ ca bhāvayet || 32 ||

sakalī kṛtya vā dhyāyet śivayogī sanirmalaḥ |


sādheyamevaṃ proktaṃ syāt jñānadeśaṃ tathocyate || 33 ||

jñānadeśaṃ na jānanti tridaśairapi durlabham |


netra madhye tataścittaṃ svakīye sanniveśayet || 34 ||

sanniveśya tatastiṣṭhet ekacittaḥ prasannadhīḥ |


jyotirākāśamevaṃ tu yāvadāste prayatnataḥ || 35 ||

p. 619)

tāvannirgatya bhūtātmā dehādūrdhvaṃ vyavasthitaḥ |


paśyate ca jagatkṛtsnaṃ svakāyasyoparisthitam || 36 ||

sapta lokāṃśca tatraiva paśyate yogacakṣuṣā |


jñānadeśasya cārdraṃ tu sthāṇuliṃgaṃ prakīrtitam || 37 ||

mūlādhāraṃ samārabhya brahmarandhrāva sānakam |


samastatejasāṃ tejaḥ pradāne ca pravīṇakam || 38 ||

ṣaṭtriṃśattatvavijñānaṃ tatvānāmādika svayam |


* * prameya sādṛśyaṃ parandhāma mahodayam || 39 ||

śāntaṃ tvanāmayaṃ caiva yadi vā jīvarūpakam |


cidghanaṃ sarvagaṃ sūkṣmaṃ ānandamacalaṃ dhruvam || 40 ||

p. 620)

viśvākṣaṃ sarvato vaktraṃ sarvākṣaṃ sarvabāhukam |

sarva * * * * * dayam |

sarvajanaṃ sarvakāryaṃ paraṃ parataraṃ śivam || 41 ||

bisatantunibhaṃ jyotirbhāvayedyogamuttamam |
kuṇḍalī jagadādhāra pṛthunāmasvarūpiṇī || 42 ||

jyotīrūpā nodanādaśaktiyutāḥ pa * * * |
* * traṭyakṣareṇaiva brahmarandhrāntamucyate || 43 ||

nīvāraśūkavattanvī piṃgarūpā tathaiva ca |


tattadādhārapadmāni nirbhidya brahmarandhragāḥ || 44 ||

lambāvajā mukulāṃ caivamudbodhyā mṛtadhārayā |


karṣantīṃ ca śivaṃ tatra pūjaya * * * * līḥ || 45 ||
p. 621)

kramādūrdhvādadhaścaiva plāvayantī ca bhāvayet |


turyāta padmaṃ caitanyaṃ tatraivaṃ bhojayetkramāt || 46 ||

evaṃ tyaktvā samādhyantaṃ nadā tutraiva cintayet |


samādhirvakṣyate sūkṣmamādhārādheya va || 47 ||

kālāntaragate raśmau dhoṇiyo dṛśyate rajaḥ |


tatparaṃ paramāṇūnāṃ parimāṇaṃ pracakṣate || 48 ||

rūpāṇāṃ caiva sarveṣāṃ parimāṇasamūhakam |


ekaikaṃ tu śchaya pohe tu ścasmañcintayettadā || 49 ||

śiva * * * * * * jñānasthānaṃ layaṃ nayet |


nirālambo matastasmin śaivaṃ tejaśca dṛśyate || 50 ||

p. 622)

śivabimbasya tanmadhye mūlonmīlita locanaḥ |


krameṇaikāgra evātaḥ śaiva jyotiśca dṛśyate || 51 ||

anāhate tatadhṛ * saṃsthitaṃ yugapadmanaḥ |


ādyantaśūnyātītaṃ tat śivatejaḥ prakāśate || 52 ||

prasāda pañcanādena plutamuccārayetkramāt |


dhyātavyaṃ tu parāśaktyā śāntyatītā prakāśate || 53 ||

cakradviṣaṭkaiḥ sāvartau bhediṣvevaṃ sumatsanaiḥ |


sthūla * * * śāmukteṣvannatasyā mahodayaḥ || 54 ||

cāpalādidhvanairhṛdyaiḥ kramāddīrghairniveśitam |
anyane viṣayaṃ caitat tallaye līyate śive || 55 ||

p. 623)

dvādaśānte ca hṛdaye saṃghaṭṭātprāṇavāyunā |


ba * dyorbhāvite yoge sarvānandatvamaśnute || 56 ||

ādhāre vāpi śaktau vā pramiṣatvānmanolaye |


śaktyā viṣasya kampādikṣepa śāntau parasthitiḥ || 57 ||

āśiraḥ prāṇamāpūrya brahmādhyāhyavasānike |


savi * * * dā yogādvāraśānni śivo bhavet || 58 ||

sūkṣmaṃ kramokramaṃ śaktiṃ āmūla jyotirūpiṇam |


brahmarandhrā praśāntyantaṃ dhyāyīta syācchivodayaḥ || 59 ||

vikuṇḍalānaṣṭayakrān ārucyodbodhanāmbujam |
śaktiṃ kośyatrayaṃ bhitvā khe paraḥ syāttadūrdhvataḥ || 60 ||

p. 624)

mahācchrutimate vyomni candrārkādennarembude |


saṃvartya cakṣurekāgro yogī paśyetsvayaṃ nabhaḥ || 61 ||

śivaikyāvyāvanauṣaddhyā gāḍho baddho manorasaḥ |


prāṇaḥ kumbhādibhiḥ kṣiptaḥ kuryāttacchiva kāñcanam || 62 ||
antardhānaṃ samādāya vicaredbhuviśiṣyate |
ānande ca bhavedyogī sarvadā nandikeśvara || 63 ||

aṇimādyaṣṭasiddhiśca sidhyatyeva na saṃśayaḥ |


ākāśagamanādīni sarvajñānasamṛddhayaḥ || 64 ||

bhavanti sarvabhuvanaṃ karāmalakavaccaret |


yogadṛṣṭyā tu sakalaṃ paśyate tu carācaram || 65 ||

p. 625)

yogināṃ dṛṣṭijānandaḥ visamo bhavati dhruvam |


ānandalakṣaṇaṃ vakṣye śṛṇutvaṃ nandikeśvara || 66 ||

ānandaṃ dvividhaṃ proktaṃ aparaṃ paramityapi |


aparaṃ trividhaṃ proktaṃ mohajīvitasaṃjñakam || 67 ||

lokaṃ ca vibhave devamohānandamathocyate |


tārāṇāṃ putrapautrādi labdhikānandamohijā || 68 ||

bhakṣyabhojyādijanitaṃ jīvitānandasaṃjñakam |
sa tu kīrttyādisaṃjñāntaṃ laukikānandamucyate || 69 ||

sakalāmapi sarveṣāṃ mohānandasthitaṃ param |


etatkāraṇarūpaṃ tu priyāṃgaṃ lakṣaṇānvitam || 70 ||

p. 626)

uttamaṃ ṣoḍaśāṃgaṃ syāt caturviṃśati madhyamam |


triṃśat madhamaṃ jñeyaṃ śaktilakṣaṇamucyate || 71 ||

sarvāvayavasaṃpūrṇaṃ sarvalakṣaṇa saṃyutam |


sarvaśobhanasaṃyuktā kṣaṇavedhakarāpakā || 72 ||

mohānandasya mūlaṃ ca jīvitādyāśca labdhavān |


aparānanda saṃprāptiḥ siddhirasyaiva cocyate || 73 ||

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |


ekaikaḥ pañcadhā jñeyaṃ śabdapañcakamucyate || 74 ||

priyāṇāṃ guptavacanaṃ saṃyogaśaraṇaṃ bhavet |


gandharvodvāhatantrasya śravaṇaṃ ca tadudbhavam || 75 ||

p. 627)

mitaṃ ca rāgajanakaṃ svātmastutiraso bhavet |


śabdapañcakamevaṃ hi sparśapañcakamucyate || 76 ||

priyāsaṃsparśanaṃ caiva putrasparśaṃ tathaiva ca |


suhṛdāliṃganaṃ caiva gandhavāhasumarśanam || 77 ||

yatheṣṭakālaṃ śītoṣṇa sparśaṃ caiva tu pañcamam |


priyādarśanamevaṃ tu priyāṃ vīkṣya digambarām || 78 ||

nṛttādidarśanaṃ caiva su hiraṇyādi darśanam |


vicitra darśanaṃ caiva sparśapañcakamīritam || 79 ||

bhakṣaṇaṃ bhojya lehyaṃ ca peyaṃ śoṣyaṃ ca pañcadhā |


rasapañcakamevaṃ syāt tattatkāle samudbhavam || 80 ||
p. 628)

madagandhaṃ cottamaṃ ca candanādi sugandhakam |


puṣpagandhasudhāghrāṇaṃ ghrāṇapañcakamucyate || 81 ||

rāgaṃ vardhati mūrkhāṇāṃ rāgaṃ muñcati paṇḍitāḥ |


sadupāya samopetaḥ krīḍansarpeṇa dṛśyate || 82 ||

jñānayoga samopetaḥ krīḍansarpeṇa dṛśyate |


jñānayoga samāyuktaṃ tatvamindriya pañcamāḥ || 83 ||

pañcaviṃśatimānandaṃ aparānandajaṃ bhavet |


evaṃ buddhyā svanandīśaparānandamathocyate || 84 ||

trividhaṃ tatparānandaṃ gauravaṃ jñānayogajam |


etattrayaṃ parānandaṃ mokṣakāraṇakaṃ bhavet || 85 ||

p. 629)

āgamaśravaṇāṃgānāṃ guroḥstutiparaṃ tathā |


guroḥ priyavacaḥśrāvamupadeśaśataṃ tathā || 86 ||

evaṃ pañcaka saṃyuktaṃ śravaṇānandajaṃ bhavet |


liṃgasparśanakaṃ caiva bhūtyādi sparśanaṃ tathā || 87 ||

gurupādāmbujaṃ spṛṣṭvā guroḥ saṃsparśanaṃ tathā |


jñānadeśasya saṃspṛṣṭaṃ sparśapañcakamīritam || 88 ||

darśanaṃ śivaliṃgasya śivayajñādi darśanam |


yogadṛṣṭyādilokaṃ ca rūpapañcaka saṃbhavam || 89 ||

guruprasāda bhakṣyādi gurupādāmbujaṃ jalam |


yogāmṛtarasāsvādaṃ trividhaṃ rasamucyate || 90 ||

p. 630)

yogātsamutthitaṃ gandhaṃ divyagandhamanūpamam |


brahmendrādi surāṇāṃ ca sarveṣāṃ janmakoṭibhiḥ || 91 ||

alabdhaṃ mokṣadaṃ divyaṃ bodhānandamavācyakam |


kadā kiṃcinna kasyāpi dattavānādiśa sthitam || 92 ||

tatsmṛtyā jananivyāli paramānandajaṃ param |


evaṃ parātparaṃ jñeyaṃ varjanādi ca bhojanam || 93 ||

etāni sthūlasūkṣmāṇi sūkṣmāṇi ca bhavanti vai |


parātparataraṃ guhyaṃ grāhyagrāhakavarjitam || 94 ||

rāgārāgavinirmuktaṃ dvaitādvaita vivarjitam |


cintyācintya vinirmuktaṃ vācyavācaka varjitam || 95 |

p. 631)

evamānanda saṃprāptau muktireva na saṃśayaḥ |


guruvaktreṇa tatsiddhirānandastu na saṃśayaḥ || 96 ||

ānandaṃ bhāvayedyogī sarvakleśanibarhaṇam |


ityacintyaviśvasādākhye samādhirājaścatustriṃśatpaṭalaḥ ||

yogānāṃ paramaṃ hyetat nirādhāraṃ śṛṇuṣva tat |


daśakā ca sabhāyādi pūjanaṃ pūrvavadbhavet || 1 ||

sandhyāyāstu viśeṣosti parā sandhyā sadoditā |


prātassandhyā piṃgamāyaṃ suṣumnā madhyamo bhavet || 2 ||

śuddhāpāṃ paścimāṃ sandhyāṃ madhyarātre suṣumnayā |


dvādaśātma samaprakhyā bisatantumayā śivā || 3 ||

p. 632)

ākāreṇātma tatvena bhāvayetpiṃgalārmatām |


suṣumnāyāṃ tu tatkoṭi sadṛśīṃ bhāvayecchivām || 4 ||

ukāreṇa ca vidyāṃ tāṃ rasame dhyānagocarām |


sāyāhne cakṣuṣāyāṃ ca tilānalasamaprabhām || 5 ||

visatantu nibhāṃ jyotiścandrakoṭisu śītalām |


makāreṇa śivākhyena parā śaktyā vibhāvayet || 6 ||

madhyarātre suṣumnāyāṃ svarāsandhyāṃ prabhāvayet |


sarvatejomayīṃ devīṃ candrārkadvaya nāśinīm || 7 ||

bindumadhyagatāṃ devīṃ parāṃ sandhyāmupāsayet |


akāraṃ mūladhāraṃ syādukārāntopari nyaset || 8 ||

p. 633)

tasyopari * * * * makāropari bindavam |


bindoruparinādaḥ syānnādasyopari śakriḍai || 9 ||

evaṃ tu parigaṃ śaktyā sandhyopāsyā tu yoginaḥ |


viṃśatiṃ ca visṛjyātha ānandāṃśca vimarśayet || 10 ||

manobuddhirahaṃkāraḥ visṛjettatra deśike |


rāgamāyākalāścāpi visṛjecca turīyake || 11 ||

vidyādi śuddhakālāntaṃ visṛjetturyāntagam |


* * * * paraṃ tatvamānasānāṃ layaṃ bhavet || 12 ||

manaso layataścaiva parāṃ muktiṃ samaśnute |


kevalātma svarūpaṃ sa jñānarūpe tu bhāvayet || 13 ||

p. 634)

jñānātītaṃ paraṃ tatvaṃ sarvagaṃ sarvatomukham |


bhāvaṃ śivaṃ ca saṃbhāṣya svasti caivaṃ vibhāvayet || 14 ||

na śivena vinā śaktiḥ na śaktirahitaḥ śivaḥ |


evaṃ dhyātvā mahāyogī tvakhaṇḍita mahodayaḥ || 15 ||

dhyātā dhyeyaṃ ca salilaṃ śivaḥ syātparamaṃ padam |


sarvoparāganirmuktaṃ tattu tiṣṭhati kevalam || 16 ||

nirmalākārarūpaṃ yat tadvadbhāti parā śivaḥ |


sarvamāyāti vijñānaṃ tatturīyāya kalpate || 17 ||

ahameveti yajjñānaṃ śuddhatatvādinītikam |


nirmale svacchamādarśe manorājyaṃ purākṛtim || 18 ||

p. 635)

khonmukhonomiṣadyaśca dhyāyanvaśyo bhavettadā |


ghaṭānāṃ dvīparahitaṃ vijñānāntaṃ tu sarvagam || 19 ||

naitatvagarantaḥsthāyī nānu paśyansukhī bhavet |


tāsāmidaṃ ca tadrūpaṃ paśyanviśvamayo bhavet || 20 ||

grāhakohanidaṃ rābhyamiti vittiśśiśorapi |


aikyaṃ mayādamaṃ paśyan yogī pūrṇatvamaśnute || 21 ||

ahaṃtayedaṃ vimṛśan prasphuradvā ca maṇḍalam |


svaśarīramivaikāgraṃ sarvātmādhyāyate śivaḥ || 22 ||

ākāśaṃ ca padāddehaṃ bahirantaśca cinmayam |


jagadvā yugapadyogī vimṛśaṃstatkṣaṇācchivam || 23 ||

p. 636)

bhedayantramidaṃ madhye vidhāyāntarbahirmahaḥ |


cidrūpaṃ sarvatodhikyaṃ bhāvayedbhedamadyuti || 24 ||

haritentarbahirvedaścidabdātpuścalannapi |
manonmīlātvahaṃ ceti vimṛśantyāpya tiṣṭhati || 25 ||

yasyā āsyendriyadvāra jātā vyaktistu cinmayī |


suhittilīnāṃ tu viśvaṃ vimṛśaṃ syācchivo bhavet || 26 ||

sāmānyādvā viśeṣāṇāṃ nāpaiti haritāvidhi |


tanau ca tasya bhidyeta iti dhyātvā tu yolayaḥ || 27 ||

vyāpinyā nāgrake nitye śūnye cāvadhivarjite |


adhaścakre bahiśceti parassamadhirohati || 28 ||

p. 637)

rūpasya saṃsthito yogī yogopari vilokayet |


nirālambamanāḥ śīghraṃ cicchaktyā ca śivo bhavet || 29 ||

nirupādhini cidrūpe viśrānte sarvadṛkkriye |


yogahīnā hata draṣṭuṃ kiṃ vā kartuṃ nirākṛtiḥ || 30 ||

nirādhāramamuṃ yogamabhyasya śivamāpnuyāt |


anena sadṛśo yogo nāstyevaṃ nandikeśvara || 31 ||

iti acintya viśvasādākhye nirādhārayogavidhiḥ paṃcatriṃśatpaṭalaḥ ||

jñānadīkṣāṃ pravakṣyāmi satvamuktiṃ sahetukīm |


yattatvaṃ tucchivaṃ vyāptibodhakaṃ mohavarjitam || 1 ||

p. 638)
pūrvadikṣā samopetaṃ śiṣyāṇāmuttamaṃ tathā |
śarīrabhedamātraṃ yat prāṇabhedo na kiṃcana || 2 ||

evaṃ guruḥ svabhaktyā ca jñānadīkṣāṃ ca kārayet |


āṇavaṃ śaktisaṃbhūtaṃ śāmbhavaṃ trividhaṃ bhavet || 3 ||

śaktiṃ śāmbhavadīkṣā ca kriyate tattvayā mayā |


anyairāṇava dīkṣā tu mandatīvrādibhedataḥ || 4 ||

maṇḍapaṃ maṇḍalādiṃ ca pūrvavannandikeśvara |


vicitraṃ maṇḍapaṃ kṛtvā coktadravyairviśeṣataḥ || 5 ||

adhivāsanavarjyaṃ vai madhyarātre viśeṣataḥ |


sugandhamakṣataṃ puṣpaṃ dhūpadīpaṃ caruṃ tathā || 6 ||

p. 639)

sarvadravyasamāyuktaṃ asaṃkhaṃ ca samanvitaḥ |


dravyaśuddhiṃ tataḥ kṛtvā pūrvoktena vidhānataḥ || 7 ||

maṇḍalaṃ pūrayecchitvā madhyarātrerviśeṣataḥ |


sugandhapuṣpairdhūpaiśca śiṣyamābharaṇādibhiḥ || 8 ||

śivacittaṃ yadālabdhaṃ kālādhvāntaṃ tathaiva ca |


bhūtavidyā praveṣṭavyā tāraratnena deśikaḥ || 9 ||

śivaśakti sadā yogāt sthāpyaṃ pañcāmṛtaṃ tadā |


śivamantreṇa śaktyā ca japetsanmārganāyakaḥ || 10 ||

yāvajjñānamidaṃ budhvā sthiratvaṃ tāvadantakam |


japitvā paramānandaṃ gurujñānarasaṃ param || 11 ||

p. 640)

bhāvanāttatra yadbhūtaṃ śiṣyavaktre nidhāpayet |


kāritaṃ caiva tatraiva sarasaṃ śiṣyagocaram || 12 ||

prāsādaṃ śivamantraṃ syāt vāgīśaktiṃ ca mantrakam |


pūrvameva tu saṃsādhyamābhyāṃ mantreṇa kārayet || 13 ||

susaṃvedyādbhavejjñānaṃ saderadamukhadvitiḥ |
yogāmṛtarasānmukto maṇḍalaṃ mudrayānvitam || 14 ||

nṛttagītaṃ ca vādyaṃ ca svecchā krīḍā pravartate |


sadānando bhaveddehe kṣudhānidrā tathā nahi || 15 ||

nṛttaṃ hasitaṃ jñānaṃ ca dhāvanaṃ svecchayā caret |


saptasopānasaṃpannaṃ sopānaguṇasaṃpadam || 16 ||

p. 641)

prathamaṃ triguṇaṃ proktaṃ dvitīyaṃ marthapañcakam |


pañcābhijñāstṛtīyaṃ tu caturthaṃ siddhiraṣṭakam || 17 ||

dvīpañca pratyayaṃ pañca ṣaṣṭhaṃ daśaphalaṃ bhavet |


ānandaṃ saptamaṃ jñeyaṃ sidhyamantyavacintayā || 18 ||

āṇavaṃ kampanādi syācchaktistu kathitā dvayam |


kleśādi varjitaṃ cittaṃ śāmbhavaṃ triguṇaṃ matam || 19 ||
marīcidhūmakedoru pratīpagamaṃ ca tathā |
svayamevedamādadhyāt sarvaṃ pradeśo dīpapañcakam || 20 ||

vārdhī ca paryayo jñānasmṛtiḥ pūrvoṣitasya ca |


divya cakṣuśca śrotraṃ ca pañcābhijñānavanti ca || 21 ||

p. 642)

svasyopaṣṭaṃ ca siddhiśca jñānarūpeṇa sidhyati |


nirbījakaraṇānyeva viṣātpraharaṇaṃ tathā || 22 ||

vahnerujvalanaṃ caiva nāḍyā vāyorjayaṃ tathā |


yadbindunādamamaladehasaṃgamanaṃ tathā || 23 ||

dhūmajyotirdarśanaṃ ca svacchandaṃ mṛtyukāryakam |


daśapratyayamevaṃ hi aṣṭādaśabalaṃ śṛṇu || 24 ||

ādhayaśca pariṣkāro muktipraṇatiruccayaḥ |


utpattiśca balaṃ tāpadharmacittaṃ tapaḥ phalam || 25 ||

tatpadaṃ ca mahattādi sādhyaṃ samyak krameṇa vai |


labhate jñānabandhādi te nirdeśaguṇaṃ viduḥ || 26 ||

p. 643)

sahajaṃ vāṅmanotītaṃ akhaṇḍita mahodayam |


sarvasiddhimayaṃ sarvatrailokyaikya sunāyakam || 27 ||

yogasiddhiśca śiṣyasya tīvrāttīvrataraṃ bhavet |


niyatiścāpadandhe ca kalāguṇavatī tathā || 28 ||

vidyādhārasya vedhena nāśamāra * * * ṇaḥ |


śāntopāyamidaṃ proktaṃ śāmbhavaṃ tatra vidyate || 29 ||

sādākhyadvāpadandhe ca vaiśamauñjī virājate |


śuddhavidyādharādvedhaḥ śāmbhavo vāyamīritam || 30 ||

śiṣyasya yādṛśī bhaktistādṛśī pratipāditā |


etairetadvijānīyāt pratyayairāvaṇādikām || 31 ||

p. 644)

jñātvā vilokya kṛpayā śiva hastaṃ ca dāpayet |


praṇāmaṃ kārayetpaścāt tasya nāma ca dāpayet || 32 ||

pātra daṇḍāsanādīṃśca pūrvavad vyāpayedguruḥ |


agnikārya kṛtaṃ vāpi nāgnikāryakṛtaṃ bhavet || 33 ||

śarīramarthaṃ prāṇaṃ ca gurave sannivedayet |


śarīraprāṇakaṃ caiva gurvanujñāpurassaram || 34 ||

tadājñeyā cānubhavaṃ satataṃ bhakti saṃyutaḥ |


vittaṃ tu sakalaṃ tasmai gurave tu samarpayet || 35 ||

svasvātantryaṃ ca sarvaṃ ca visṛjya manasā tadā |


vācā ca karmaṇā caiva gurvarthaṃ tu caredbudhaḥ || 36 ||

p. 645)
abhiṣekaṃ tataḥ kṛtvā pūrvavannandikeśvara |
pṛthivyā guṇagandhādi śuddhavastrādināpi ca || 37 ||

alaṃ kuryātpunaśśiṣyaṃ pratimāṃ kālayedguruḥ |


yāgāttadaivataṃ caiva visṛjennandikeśvara || 38 ||

ityacintya viśvasādākhye jñānadīkṣāvidhiḥ ṣaṭtriṃśatpaṭalaḥ ||

tatvānāṃ nirṇayaṃ vakṣye śṛṇutvaṃ nandikeśvara |


rasasaṃjñasya tatvasya saṃjñāyuktaṃ vadāmyaham || 1 ||

śuddhatvācchiva saṃjñā ca paratvātparamucyate |


cidghano jñānapūrṇatvāt eko sādṛśya pūrṇataḥ || 2 ||

p. 646)

* * cca sarvagatvācca prabhurityasya saṃjñakam |


sukhānanda svarūpatvāt citsaṃjñā tasya vairiṇaḥ || 3 ||

carācarasya jagataḥ sotpattau kāraṇaṃ param |


tasmājjagadekabījaṃ tu saṃjñitaṃ nandikeśvara || 4 ||

cetanā cetanānāṃ tu svasvakarmānusārataḥ |


sukhaduḥkhādyahaṃbhāvaṃ karmapākaṃ vidhāya ca || 5 ||

sarvasyānugrahatvācca sarvānugrahasaṃjñakam |
nirajñānatvātkaivalyāt nirvāṇasya pradāyakam || 6 ||

jñānakriyā svabhāvaṃ tu jñānecchāśakti saṃśrayāt |


saṃsārāmbhodhimagnānāmuttārātpālanātpatiḥ || 7 ||

p. 647)

nivṛttyādi kalābhistu śivaṃ mantratanurbhavet |


sṛṣṭipālana saṃjñā ca tirodhānamanugraham || 8 ||

prapañcasya svabhāvatvāt pañcakṛtsaṃjñakaṃ bhavet |


evamādyāṃ prasaṃkhyāyāṃ kalāstāḥ saṃprakīrtitāḥ || 9 ||

cidacidanugrahārthāya cāvomnokṣastu śakti vai |


asyaiva cāvibhāgā ca jvālena ca havirbhujā || 10 ||

itaretarāśrayaṃ caiva śivaśaktyorabhinnatā |


svecchāvigrahiṇāṃ vettau cidacidrakṣaṇāva hi || 11 ||

parabinduḥ parāśaktiḥ mayāmāyā ca kuṇḍalī |


yūpavyoma tathaivecchā tasya paryāya vācakāḥ || 12 ||

p. 648)

icchājñāna kriyā caiva śive sthitvā sadaiva vai |


śivasvecchānurūpārthaṃ jñānecchā śaktimādimān || 13 ||

svasvaṃ kāryātprakurvanti sadānugraha kāraṇāt |


jñānaśaktiḥ kriyāśaktiḥ samastaṃ yadvijṛmbhitam || 14 ||
sadāśivākhyaṃ tatvaṃ tu sakalaṃ niṣkalaṃ bhavet |
kriyāśaktyulbaṇatvaṃ ca jñānaśaktyāpakarṣaṇaḥ || 15 ||

tatra tatprasarannattuṃ īśvarākhyamidaṃ bhavet |


kriyāśaktyāpakarṣaṃ ca jñānaśaktyulbaṇaṃ tathā || 16 ||

vidyātatvasya cotpattiḥ jñānagarbhābhavattadā |


bindoḥ kalāśca saṃjātaṃ sarvatatvasya dhārakam || 17 ||

p. 649)

nadyodbinduśca saṃjātau etau sādākhyamāśritau |


śuddhānāṃ pañcatatvānāṃ kalāsambandhavarjanāt || 18 ||

utkarṣāpakarṣaṇannāsti śivatatvācca niścayam |


vastutaśśivatatvasya tatvamantroditaṃ param || 19 ||

anantacittaśaktitvaṃ śivasyaiva svābhāvajam |


jvāla eva hutāśasya jyotsnā caiva himatviṣaḥ || 20 ||

bhaveyaṃ bhaveśśaktyā śivasyāhyasyate vapuḥ |


jantorjanmasya mokṣāya śivaśśakti samanvitaḥ || 21 ||

anādimala siddhānāṃ vastūnāṃ mokṣakāraṇam |


jaḍavargasyāpyevameva sarvānugrāhakaṃ bhavet || 22 ||

p. 650)

śivassamānarūpaṃ śivavigrahameva hi |
sakale niṣkale caiva sarvatraiva samānatā || 23 ||

sāyujyamiti tatproktaṃ sārūpyaṃ muktitulyatā |


sārūpyaṃ mūrtisārūpyaṃ svecchāvigrahadhāraṇāt || 24 ||

śivalokādi saṃprāptiḥ sālokyaṃ muktināmataḥ |


etaccatuṣṭayaṃ śaktisāyujyaṃ cottamaṃ bhavet || 25 ||

nocecchiṣya paraprāpti hetukasya viśeṣataḥ |


malavāsanayā tasya vidyeśvarapadasthitiḥ || 26 ||

vāsanā paripākena dīkṣayā paramāpnuyāt |


karmaṇonādibhūtatvāt bhoktavyaṃ mokṣakāraṇāt || 27 ||

p. 651)

bhuktyarthaṃ karaṇaṃ devaṃ bhuvanaṃ cāpi sarvaśaḥ |


tacchambhuḥ kṛtavānbhuktyai karaṇaṃ cāpi śaktitaḥ || 28 ||

anādiśaktisahitā māyā sūkṣmā ca vyāpinī |


anādinidhanāpyekā caivo pādāna kāraṇam || 29 ||

sarveṣāṃ janmajananīṃ mohasaṃjananīdṛśam |


svakīyaśaktibhiśśambhurmāyāṃ vikṣobhya karmataḥ || 30 ||

puruṣaṃ pratibhogyārthaṃ śarīrādīndriyāṇi ca |


dadyācchivo'pi śaktyā ca karaṇena viśeṣataḥ || 31 ||

anantaśaktirūpāyāṃ māyā tatkāla saṃbhavā |


bhūtaṃ bhavadbhaviṣyacca tridhārūpo bhavetpunaḥ || 32 ||
p. 652)

malānāṃ paripakvānāṃ kālaścitasya saṃbhavaḥ |


punaśca māyāniyatiṃ janayāmāsa daivatāḥ || 33 ||

niyamaṃ rūpamāsthāya khilannikhilanna devayet |


saiva māyā punaścaiva kalāmajanayatkramāt || 34 ||

annāstramāṇavaṃ caiva sthūlamekatra bhidya ca |


jñānaśaktau pratiṣṭhāpya vyañjayetkartṛśaktikām || 35 ||

kamābandhana dhātvarthastanubandhāya cātmanām |


kālanatvamidaṃ proktaṃ maṇḍūnāṃ bhogakāraṇāt || 36 ||

pracchādya ca jñānaśaktiṃ kartṛśakti prakāśanam |


aśuddhākhyālpakā caiva paretānnandikeśvara || 37 ||

p. 653)

saiṣā kalā ca kālena niyatyā sahitā punaḥ |


māyānniyati paryantaṃ svasva vyāpārakarmaṇā || 38 ||

saṃbhūya kāryaṃ kurvanti trayassṛṣṭyādikovidau |


kalayā puruṣāṇāṃ tu saṃbhūtā kartṛśaktikā || 39 ||

śabdādiviṣayāṃścaiva karaṇaṃ ca tathā bhavet |


sukhaduḥkha moharūpeṇa guṇatraya samanvitā || 40 ||

sā vidyā cātmano bhogyā buddhisaṃjñā bhavettadā |


śabdādi viṣayaṃ cāpi yadā grahaṇabuddhi vai || 41 ||

saiṣābhikāraṇākhyā syādvidyātatvaṃ dvidhā bhavet |


kṣīrasya khala saṃyogādadhīnāṃ ca tathā bhavet || 42 ||

p. 654)

kṣīraṃ mathitvāttu nāmadvitvaṃ yadā bhavet |


tatvavidyaiva buddhiḥ syātkaraṇaṃ ca tathaiva ca || 43 ||

viṣyanneva punassṛṣṭau viyanne tatra vai śivaḥ |


pralayānte tu yadvastu sarvajñādi guṇairyutam || 44 ||

sarvaṃ mayādhi nirmuktaṃ tattatvamiti kīrtitam |


tatrātmanāmalaṃ caiva bandhajanmatvakāraṇam || 45 ||

malānāṃ vāsanaṃ caiva nāśānmokṣo na saṃśayaḥ |


malānāṃ nāśanaṃ caiva dīkṣāyāśca bhaveddhruvam || 46 ||

catvāriṃśattu saṃskāro viprādyairapyanuṣṭhitaḥ |


tatastvaṃgagarbhādhānamanantaram || 47 ||

p. 655)

puṃsavanaṃ ca sīmantaṃ viṣṇo balimanantaram |


jātakarma tathā nāmakaraṇaṃ niṣkramaṃ tathā || 48 ||

annaprāśanakaṃ caiva priyāsaṃgamanaṃ tathā |


vaiśvadevaṃ tathotsargaṃ pañcatvekatva saṃskṛtiḥ || 49 ||
pārāyaṇaṃ ca godānaṃ snānamācārakaṃ tathā |
aṣṭādaśa śarīrasya saṃskāroyamudīritaḥ || 50 ||

devayajñaṃ ca pitryaṃ ca bhūtayajñaṃ tathaiva ca |


mānuṣyaṃ brahmayajñaṃ ca pañca yajñāḥ prakīrtitāḥ || 51 ||

sthālīpākaṃ cāgrayaṇaṃ śrautaṃ smārtaṃ ca paitṛkam |


paitramāsayujaścaitāḥ saptaite pākayajñakāḥ || 52 ||

p. 656)

agniyādheya * * * * paurṇamāsī tathaiva ca |


āgrayaṇeṣṭikaṃ caiva cāturmāsyādanantaram || 53 ||

nirūḍhapaśubandhaṃ ca sautrāmaṇirathā mam |


haviryajñāśca saptaite somasaṃsthastathocyate || 54 ||

agniṣṭome agniṣṭoma ukthyaḥ ṣoḍaśakastathā |


vājapeyotirātrāṇi aptoryāmaśca saptamam || 55 ||

catvāriṃśattu saṃsthā vai vaidikakrama supriyāḥ |


kṛtavatopyuktamārgeṇa dīkṣayā mokṣa eva hi || 56 ||

nāsti dīkṣā samaṃ tīrthaṃ nāsti dīkṣāsamaṃ tapaḥ |


nāsti dīkṣā samaṃ nīlaṃ nāsti dīkṣāsamaṃ dhanam || 57 ||

p. 657)

nāsti dīkṣā samodharmo nāsti dīkṣā samoguṇaḥ |


nāsti dīkṣāsamaṃ jñānaṃ nāsti dīkṣā samā smṛtiḥ || 58 ||

nāsti dīkṣāsamaṃ śreyo nāsti dīkṣāsamaṃ kulam |


vāsanānāśanaṃ cāpi dīkṣājñānakriyāstathā || 59 ||

caryācaryāpi catvāri dīkṣā saṃvardhanāddhruvam |


vāsanāparipakvaṃ ca vandhyaṃ kuryācca vāruṇam || 60 ||

dharmādharmātmikā buddhiḥ karmajāṃ vāsanāmapi |


śivaliṃgārcanādeva nāśanāya na saṃśayaḥ || 61 ||

vāsanā caraṇodbhūtaṃ pañcavāyormatastathā |


harṣaścaiva vināśaśca śeṣaṃ caiva manolayān || 62 ||

p. 658)

* * * * * * * * nityasya ca samādhinaḥ |
jñāne ca tālaṃ saṃyuktaṃ māyikepi catustathā || 63 ||

nāśameti kramādvakṣye śṛṇutvaṃ nandikeśvara |


śivā bhūtaśravaṇācchivajñānaṃ pratiṣṭhitam || 64 ||

nityānubhavataścaiva darśanācchravaṇādapi |
janitā vismṛtiścāpi kṣayameti na saṃśayaḥ || 65 ||

sṛṣṭikālasya devyāśca kandarpasya svabhāvataḥ |


sthiratvātpuruṇavaryāṇāṃ kulayoṣitsamāśrayāt || 66 ||

jātimatrāvatī vipraḥ caṇḍālakulasthitiḥ |


dīkṣājātiśśivājātiḥ tulyajātirna vidyate || 67 ||

p. 659)

sṛṣṭikramādeva dīkṣā dīkṣayā rahitaḥ pitā |


jaganmātā śivā proktā sarveṣāmātmanāṃ tathā || 68 ||

* * cintākulajñānāṃ nāśameti śṛṇu kramāt |


kāladairghyādasyayasya pitṛmātṛ pitāmahāḥ || 69 ||

putramitra kalatrāṇi bhātṛmātulasodarāḥ |


paścāttṛtīyasturīyaḥ teṣāṃ cāpi sahasraśaḥ || 70 ||

svayaṃ pitrādikā bhūtāstasmāttattatkramo na hi |


sarvāṇyapi ca jantūni eka evāditaṃ tathā || 71 ||

karmaṇāṃ sāhacaryeṇa ṛṇātpitrādi sarvaśaḥ |


tasmādruciracintādi nāsti vijñānasādhane || 72 ||

p. 660)

nivṛttyāvani paryantaṃ prātastatrādhivāsanā |


śarīraṃ tejasā hyante tathaivaṃ nandikeśvara || 73 ||

saptaṣaḍvāsanākāryaṃ manovākkāya karmasu |


vyāpya vṛttiṃ karotyeva tatvavṛttiṃ tadanyathā || 74 ||

nayadhā ca viśanneva śivajñānaṃ viśeṣataḥ |


naivāsti kiṃcitkartavyaṃ vāsanāyukta karmasu || 75 ||

vāsanārāga saṃprāpti rasti cenna sa tatvavit |


deśikastatva vijñānaṃ jñātvā tatvaprakāśakam || 76 ||

sa eva tatvajñānasya mūrtito muktasusravaḥ |

ityacintyaviśvasādākhye tatvanirṇayaḥ saptatriṃśatpaṭalaḥ ||

p. 661)

vakṣyāmi śṛṇunandīśa ṣaḍadhvavidhimuttamam |


tatvādhvā bhuvanādhvā ca mantrādhvā ca tṛtīyakam || 1 ||

kriyādhvā samayādhvā ca kalādhvā ṣaṣṭhakaṃ bhavet |


ṣaḍadhvabhiśca sarvatra vyāptameva carācaram || 2 ||

uktvādhvanaḥ prasidhyarthaṃ bhuvanaṃ tu kṛtaṃ mayā |


kālāgneḥśatarudrāntaṃ brahmāṇḍamiti viśrutam || 3 ||

rajo vilomyate sarvajvālāspaṣṭārkarociṣām |


sthāne vibhāgarahitaḥ paramāṇurihoditaḥ || 4 ||

tadaṣṭāṣṭaguṇasthāne tṛtīye syātkacagraham |


līkṣāyugo yavo'pyevaṃ yavāṣṭakamathāṃgulam || 5 ||

p. 662)

dvādaśāṃgula saṃyuktaṃ tālaṃ tālāntaraṃ tatam |


tāladvayī karaṃ proktaṃ taddvayaṃ ca dhanurbhavet || 6 ||
dvidhanurdaṇḍa ityuktaḥ krośastaddvisahasrakaḥ |
krośatrayaṃ ca gavyūtiryojanaṃ taddvayaṃ bhavet || 7 ||

ekaṃ daśa śataṃ caiva sahasramayutaṃ tathā |


niyutaṃ prayutaṃ kāpe bṛndaṃ caiva tathārbudam || 8 ||

tasmādanantaraṃ sthānaṃ nyarbudaṃ tvabhidhīyate |


padmaṃ caiva mahāpadmaṃ śaṃkhaṃ ca tadanantaram || 9 ||

mahāśaṃkhaṃ ca vṛttaṃ ca mahāvṛttamanantaram |


samudraṃ ca mahatpūrvaṃ samudrākhyamanantaram || 10 ||

p. 663)

nikharvaṃ ca guruścaiva mahāvāyuranantaram |


ākāśaśca mahākāśamevaṃ parimitaṃ bhavet || 11 ||

sthānātsthānaṃ daśaguṇaṃ parimāṇaṃ viśeṣataḥ |


brahmāṇḍasya kapālaṃ tu yojanairnyarbudairmatam || 12 ||

tadūrdhve hemakālāgnestāvadeva ha * * * |
saṃsāra caṇḍate kālakoṭitejāstathā vidhaiḥ || 13 ||

rudraiḥ parivṛtonekaiḥ proktaḥ kālāgnirudrakaḥ |


sarvādhvāna tānaḥ yasmintejasi vartate || 14 ||

bhayamutpadyate śaktyā saṃhṛtyā coditaṃ prabhoḥ |


tasya svabhāvato jvālāḥ pravṛttā daśakoṭayaḥ || 15 ||

p. 664)

yojanānāṃ sahasreṇa dhūmasaṃkhyaissudāruṇam |


kālāgnibhuvanaṃ hyetat koṭiṣoḍaśayojanam || 16 ||

tataḥ puṭāstraya striṃśat daśalakṣo na koṭayaḥ |


kālāgnibhuvanaṃ hyetat tasyordhvaṃ narakāṇi vai || 17 ||

tasyāntarāṇi dvātriṃśallakṣakāṇi durātmanām |


yātanā * * * * yasthānāni kalpitāni hi pāpinām || 18 ||

teṣāṃ nāmāni vakṣyehaṃ śṛṇutvaṃ nandikeśvara |


rauravaṃ ca tamaścaiva śītamuṣṇaṃ ca bhāvakam || 19 ||

santāpajāmbujākālaṃ sūtramaṣṭamamucyate |
prasiddha narakāṇyete teṣāmadhipatīn śṛṇu || 20 ||

p. 665)

sūtrākhyaṃ kālakhaṇḍākhyaṃ kṣmādhārāmambarīṣakam |


taptāṃgāra mahīnāha saṃtāpāśceti kīrtitāḥ || 21 ||

bhavantyaṣṭau bhavatsāmamahāśabdapadānugāḥ |
lākṣā pralepaṃmāsādannaruddhāsanayoccasāḥ || 22 ||

parvatadvayaśalmalītotprati dīpakṣutpipāsakām |
kriyamāṇāni yaṃ caiva rājānaḥ parikīrtitaḥ || 23 ||

lābhastambhotha viṇmūtrastathā vaitaraṇī nadī |


tāmisrāścāyatāmisrāḥ kumbhīpākaśca rauravaḥ || 24 ||

mahāpāśānu vā vīci * * rājarājeśvari |


eṣā puṭānāṃ narakaiḥ sārdhayojanasaṃkhyayā || 25 ||

p. 666)

bhavanti koṭayaḥ * * dve tatkoṭimathaiva ca |


tataḥ kūrmāṇḍa bhūmiḥ syāt didināvana khaṇḍikā || 26 ||

ayogavitatadyena pūrveṇārthena kāñcanā |


yopya badhyātpaṭastasmāddhṛdayaṃ cārdhamāyasam || 27 ||

sahasra yojanākrānto nirayāṇāṃ patistathā |


kūṣmāṇḍa iti vikhyāto yugāntāgni samaprabhaḥ || 28 ||

vṛttākṣaḥ kruddhavadano bhūridaṃṣṭrassudāruṇaḥ |


paraśvathadharaścaiva tathā bhūtaiśca sevitaḥ || 29 ||

tato nandin pravakṣyāmi pātālānāṃ tu saptakam |


kulānāṃ caiva saptānāṃ pātālāntamudīritam || 30 ||

p. 667)

nāgāśca rākṣasāścaiva devatāpsarasastathā |


mahātala niṣaṇṇāśca krīḍante nirbharaṃ mudā || 31 ||

navalakṣāṇi cotsedhaṃ antaraṃ lakṣamucyate |


lakṣāṇi saptatiścaiva pātālānāṃ pramāṇataḥ || 32 ||

daityaśśaṃ kuśiśuḥ pūrve prahlādaḥ śiśupālakaḥ |


karkāntuko hiraṇyākṣo bṛhadgarbho balistathā || 33 ||

kādraveyāḥ kuṭilako vāsukirba * * stathā |


kārkoṭako'tha vālāṃgo * * * durdaśastathā || 34 ||

vikṛto lohitākṣaśca yamākhyo vikaṭānanaḥ |


karālo bhīmanirhāpi piṃgalaśceti rākṣasāḥ || 35 ||

p. 668)

teṣāmupari niśśeṣaḥ pātālādhipatistathā |


tatassauvarṇapātālaṃ daśalakṣapramāṇataḥ || 36 ||

tasminnuparideveśo hāṭakākhyo maheśvaraḥ |


nānāvikāra saṃyuktaṃ puraṃ koṭi samāvṛtam || 37 ||

tatsarvaṃ hāṭakaṃ yasmāt tasmādvai hāṭakeśvaraḥ |


tasyordhve navalakṣāṇi cāntaśceti kīrtitam || 38 ||

bhuvanaṃ daśalakṣāṇāṃ ucchrāyaṃ tu vidhīyate |


tataḥ koṭiśataṃ pṛthvī nānājana samāśrayāḥ || 39 ||

śailadvīpasaridvārinidhimaṇḍala maṇḍitā |
jambūśākakuśakrauñca śārṅgagomedaśca puṣkarāḥ || 40 ||

p. 669)

lakṣāṇi dviguṇā dvīpāḥ kṣīrādyābdhi harāvṛtāḥ |


kṣārakṣīrodadhissarpirikṣukaṃ ca madhūdakāḥ || 41 ||

svādūdakastviti khyātāḥ samudrāssapta kīrtitāḥ |


kṣīrodastu dvilakṣaḥ syād anyo dviguṇato'dhikam || 42 ||

karmasvarṇamayī bhūmiḥ lokālokaśca parvataḥ |


tataḥ parastādgarbhodaḥ kaṭāhaśceti bhūtalam || 43 ||

citraśailasaridvīpakānanodadhyalaṃkṛtam |
pṛthvī bhāgavatā jñeyā sarvadā nandikeśvara || 44 ||

bhūmernābhirjambu saṃjñaṃ tadvṛttaṃ lakṣayojanam |


kṣīrābdhinā parivṛttaṃ parivṛttena tāvatā || 45 ||

p. 670)

tasya madhye sthitaśśailo rājarājo hiraṇmayaḥ |


tiraskṛtāṃ śumajjyotiḥ merussurasamāśritaḥ || 46 ||

saṣoḍaśa sahasrāṇi kṣitoviṣṭo mahītalāt |


nādrunāmānato lakṣaṃ mūle ca ṣoḍaśa smṛtaḥ || 47 ||

triṣu pādontareṣvasya caturbaddheṣu parvatam |


nemayaḥ kaṭakākārā nirgatā dīptimattarāḥ || 48 ||

ekādaśa sahasrādyā anusāhasrakāḥ parāḥ |


naimitastatra kopānte lokapāla samāśrayāḥ || 49 ||

indrasya cakrapāṭākhyaṃ ratnasarvaprabhojvalam |


siddhagandharvamarutāṃ tadadhassarvasaṃsthitaḥ || 50 ||

p. 671)

tasyāmaṣṭasu śṛṃgeṣu paryaṣṭau saṃvyavasthitāḥ |


prācyādiṣvindramukhyānāṃ nāma tadbharagarbhakam || 51 ||

anekaratnaprabhavaṃ virājitanabho'ntarāḥ |
siddhasādhyagarudyuktā rugmabhūramarāvatī || 52 ||

raktapītamaṇiprāya hemaprakāragopurā |
tejovatī yadāgneya nagarī jyotiṣāvṛtā || 53 ||

lohaprākārasaṃyuktā mṛtyossaṃyaminī purī |


kālapāśapitṛvyādhi pretabhūtagaṇairvṛtā || 54 ||

nair-ṛtyāṃ nagarī kṛṣṇā daityaiḥ krūraiśca saṃvṛtā |


indranīlamahānīla nīlaratnaprabhānvitā || 55 ||

p. 672)

pratīcyāṃ varuṇasyāpi nagarī śuddhavatyapi |


śuddhasphaṭikasaṃkḷpta toraṇadhvajasaṃvṛtaiḥ || 56 ||

śuddhameghopamairmatsyaiḥ makaraikajvalograkaiḥ |
gaddhabāhasya nagarī sākṣādgandhavatī purā || 57 ||

dhautaśvetadhvajairyukta balevāhuta saṃsthitaḥ |


nagarī sā prabhājālaiḥ dīpyantī paritaḥ kramāt || 58 ||
somasya nagarī sākṣānmuktāsphaṭika nirmitā |
mahodayākhyāyakṣaiśca gandharvaiśca viśeṣataḥ || 59 ||

khaḍgavṛkṣośca * * * * * * * * * * * |
devasaṃghaiḥstutā bhāti puraiścaiva giriprabhaiḥ || 60 ||

p. 673)

aiśānyāṃ nagarīsākṣā yaśovatyamyabhivṛtā |


anekarudra saṃyuktā nānāratnairvirājitā || 61 ||

sarvartukusumairyuktā divyadevainiṣevitā |
nānāpakṣi samākīrṇā nānādruma vibhūṣitā || 62 ||

brahmaṇā nirmitā lokapālacakrānuvartinām |


bhūtaye svarga ityetā gaditā svargaśīlakaiḥ || 63 ||

brahmaṇo nagarī sākṣānmanovatyabhidhānvitā |


caturdaśa sahasraiśca yojanānāṃ pravistṛtā || 64 ||

madhye ca lokapālānāṃ merumadhye surairvṛtā |


yācakārāruṇo nunnairgaganaṃ hāsayanti yā || 65 ||

p. 674)

sāvitrya spardhamānena svargakāmādivartinī |


tasyāmupāsate devā munayaśca mahodayāḥ || 66 ||

mahāyogīśvarī skandhaiḥ yogādvetaiśca vāsavaiḥ |


meroḥ pañcamadigbhāge vaikuṇṭhaśikharaṃ bhavet || 67 ||

sarvālaṃkārasaṃyuktaṃ ṛddhisiddhi niṣevitam |


caturdaśasahasrāṇi vistārotsedhameva tu || 68 ||

sarvaratnamayābhāsaṃ pratyarka prākāratoraṇā |


tatraiva vasato viṣṇuḥ sarvadevagaṇairyutaḥ || 69 ||

bhūlokarakṣaṇārthāya vasanniti dinātmanaḥ |


ye sṛṣṭi sthiti saṃhārān kurvanti kramaśastathā || 70 ||

p. 675)

tadīśabhāge tasyādreḥ śṛṃgamāditya sannibham |


yakta jyotiṣkamityāhuḥ tathā paśupateḥ priyaḥ || 71 ||

tasya sā tuṣkaraṃ hemaratnacitreṣu saṃsthitāḥ |


skandanandimahākāla gaṇeśādi maheśvarāḥ || 72 ||

mūrdhni devādidevasya sthānaṃ tripuravidviṣaḥ |


evaṃ lakṣaṇa saṃyukto rājate parvateśvaraḥ || 73 ||

kailāsa iti vikhyāto nātmā vai nandikeśvara |


ārdrāyutagaṇairyuktaṃ brahmādyaiśca surottamaiḥ || 74 ||

iti meroradhosyānye dikṣu ye parvatāḥ sthitāḥ |


tatsaṃśiṣṭanavadvīpaṃ varṣāṇyasmin śṛṇuṣvatha || 75 ||

p. 676)
niṣadho hemakūṭaśca himavānacalottamaḥ |
merordakṣiṇato nīlaḥ śveta bhṛṃgī tu yāmyataḥ || 76 ||

sahasradvaya viṣkambhā daśoṃtsedhamavāntarāḥ |


prāgāyatāssaparvāṇaḥ sāgarāḥ śatakoṭayaḥ || 77 ||

tadardhenātha viṣkambho mālyavāngandhamādanaḥ |


yāmyottarau prāk praticyairmerutastāvadañcarau || 78 ||

paścānmālyādataḥ prācyāṃ varṣaṃ bhadrajanākulam |


sukto na pakejāmālaṃ pratīcyāṃ gandhamādanāt || 79 ||

niṣadhājvāni varṇaṃ tu yāmyato hemakūṭataḥ |


nāmnā kiṃ puruṣākhyātaṃ hāraktaṃ himavadgire || 80 ||

p. 677)

saṃjñamuda * * * tād hiraṇyaśveta parvatāt |


yaduttaraṃ śṛṃgayadaḥ kuruvarṣaṃ taducyate || 81 ||

brahmāṇaṃ durnimittāśca meroḥ sthityarthakāṃkṣiṇā |


viṣkambhākāravattatra parvatāssudṛḍhāstvamī || 82 ||

lakṣārdhonnata yassaptāsteṣāṃ pūrveṇa mandaraḥ |


vedo haridrā cūrṇābho yāmyato gandhamādanaḥ || 83 ||

nīlogiri pratīcyāṃ vai supārśvaṃ saumyatoruṇaḥ |


sahasrayojanocchrāyāsteṣu kalpadrumāḥ sthitāḥ || 84 ||

kambajamabjośvatthāśca vyagrodhaścottarāntikāḥ |
jambūphalarasodbhūtā meruparyanta nimnagāḥ || 85 ||

p. 678)

viśeṣamūlamevāsya kanakīkṛtyatāṃ mahīm |


tāṃ pītvā pakṣiṇaḥ sarvā mṛgāśśākhāmṛgādayaḥ || 86 ||

babhūvuḥ kāñcanā ye ca satvāstasyāṃ kṛtaghnavāk |


dvīpake tu bhūjjāmbū * * * * * * * * * || 87 ||

prabhāvatī yathā khyātaṃ jambūdvīpamidaṃ tataḥ |


prācyāṃ viṣkambhaśailasya mūle caitrarathaṃ vanam || 88 ||

saro'ruṇodakaṃ nāma tatra gomābjamaṇḍitam |


yāmyāṃ nimnage gandharva * * * * * * * * || 89 ||

nandanaṃ tadvanaṃ tatra saro mānasa saṃjñakam |


vaibhrājaṃ ca pule mūle sitodaśca samāvṛtaḥ || 90 ||

p. 679)

devasyaiva niṣevyeta kamalairaṃśumatprabhaiḥ |


saupārśve dhṛtimān * * * * * * * hṛdayāḥ || 91 ||

saugandhikāmbuja cinnassevyate pitṛbhissadā |


trayodaśa sahasrāṇāṃ jambūphalarasāśinaḥ || 92 ||

merorloko palabdhorddhā janāssatvaśikhāvṛtāḥ |


* * * * * * * * * * tiḥ pibasārabhuk || 93 ||
tejassatvajano divyadehabandhasukhī balī |
candrabimbadyutirnīlājāsano bhadravājinī || 94 ||

daśavarṣa sahasrāṇi janmanyāyūṃṣi yajvanaḥ |


triṃśābdaśca sahasrāyuḥ kāmavṛkṣa phalāśinaḥ || 95 ||

p. 680)

yugma pra * * puru * * jñāṃ puṣpadyutirjanāḥ |


bhūtave sahasrordhvāvekadik sandhilakṣaṇau || 96 ||

* * * veśayo siddhā cāmarairmunisevitam |


candrabhadrākarādhipau candraraktāṃburugajanau ailāvṛtaḥ || 97 ||

ta * * * * * rāyuḥ phalamūlaṃ ca bhojanam |


antarbhāvaṃ kuruṣveva sānnidhyātkatamastadā || 98 ||

madhyāni ca sahasrāṇi dvādaśāni hiraṇmayī |


janasyaindradviṣo nityaṃ aśvato lāṃkulaṃ phalam || 99 ||

tinīlarajasasyāmā * ke * * staśaḥ sthitaḥ |


janasyābdasahasrāṇi nyagrodhaphalamaśnutaḥ || 100 ||

p. 681)

rajatadyuti niṣpādaśvavadāyurgirau janaḥ |


raukmaṃ kiṃ puruṣe plakṣa bhojanābdāyuta sthitiḥ || 101 ||

iti kiṃ puruṣādīni varṣāṇyetāni tāni vai |


naveṣvavasthā bhedo'sti vivarṣeṣu kṛtādiṣu || 102 ||

navasāhasravistāraṃ samudrāntāyataṃ tathā |


nānājana padākīrṇaṃ jarārogabhayānvitam || 103 ||

īṣatsukhaṃ mahāduḥkhaṃ janāḥ kṛṣyannabhojanāḥ |


teṣāṃ śatāyuḥ kḷptiśca caturyugavaśātpunaḥ || 104 ||

guṇamevaṃ vinā * * śubhāśubha phalārjanam |


bhūrādīnāṃ samastānāṃ phalabhūḥ karmabhūryataḥ || 105 ||

p. 682)

karmabhūriti vikhyātā svargabhūmistathopari |


bhūmibhuktiphalaṃ prāpya śivaṃ saṃprāpya yatnataḥ || 106 ||

tatra bhāratavarṣaṃ ca navabhāgaṃ prakalpitam |


indradvīpādayastatra śṛṇutvaṃ nandikeśvara || 107 ||

indradvīpakaśeruśca tāmraparṇo gabhastimān |


nāgadvīpāśca sābhyaśca gāndharvo vāruṇastathā || 108 ||

kumārikākhyo navamo nānādrumalatānugāḥ |


nānājāti samākīrṇā bhaktākhye pratikīrtitāḥ || 109 ||

cāturvarṇya samāyuktaṃ caturāśrama saṃkulam |


nadānāṃ ca nadīnāṃ ca jñeyāḥ pañcaśatāni tu || 110 ||

p. 683)
koṭitīrtha samāyuktāḥ mahāpuṇyodayāḥ śubhāḥ |
himavaduttare bhāge kailāsaśikharaṃ mahat || 111 ||

raupyādrau tu śivo devyā ṛṣi siddhaissusevitaḥ |


sarvālaṃkāra saṃyuktaḥ divyavṛkṣairalaṃkṛtaḥ || 112 ||

devasādhyamaharnityaṃ sānnidhyamapi parvate |


aṣṭaṣaṣṭi mahākṣetraṃ vāraṇāsyādi pāvanam || 113 ||

aṃgadvīpādi ṣaḍdvīpāḥ sāgare lakṣyavasthitāḥ |


mahendro malayassahyaḥ śaktimānṛkṣaparvataḥ || 114 ||

vindhyaśca pāriyātraśca saptaite kulaparvatāḥ |


dvīpālaṃ kārasaṃyuktāḥ cāmīkaranibhāḥ śubhāḥ || 115 ||

p. 684)

nānāvicitrasaṃyuktā ramante rākṣaseśvaraiḥ |


jambūdvīpaṃ samākhyātaṃ lavaṇodadhyutaṃ śṛṇu || 116 ||

lakṣādyaṃ ca suvimalaṃ vimalodadhirāspadam |


bhūdharā dvādaśāścaivaṃ prasiddhaṃ lavaṇodadhau || 117 ||

vṛṣabhaścaiva * * * dundubhiścaiva parvataḥ |


cakraścaiva tu maināko balākaṃ dakṣiṇastathā || 118 ||

nimnatāpi tayormadhye cābdhito baḍavāmukham |


varāhassomaketuśca nandanaṃ paścime diśi || 119 ||

kaṃsacandrastato droṇaścottare saṃvyavasthitāḥ |


lavaṇodadhirityuktaḥ śākadvīpaṃ tataḥ śṛṇu || 120 ||

p. 685)

śākadvīpe hyadhaśśeṣo vapuṣmānkuśadvīpakau |


jyotiṣmānkrauñcadvīpetuśā malyucimāṃstathā || 121 ||

gomedena samāproktā pañcadvīpādhipāḥ smṛtāḥ |


sapta sapta prajājātā saptasaptavibhāgaśaḥ || 122 ||

parvatādi samudrāntaṃ saptabhāgaḥ prakīrtitaḥ |


dvīpe tu puṣkarākhye tu vasānastu mahābalaḥ || 123 ||

dvau putrau tau samākhyātau dvīpau tau tatra kīrtitau |


parvataṃ valayākāraṃ mānasottaranāmataḥ || 124 ||

kṛtādi yugavatkālaṃ śākadvīpādivāsinām |


sindūrakāntimervādi vistāraṃ pañcakodadhi || 125 ||

p. 686)

saptalakṣādayassaṃkhyāḥ samāsātkīrtitāni vai |


tato hema mahābhūmiḥ vistāraṃ daśakoṭayaḥ || 126 ||

devānāṃ krīḍanārthāya procyate tatsamantataḥ |


lokālokassamākhyātaḥ parvato vṛttarūpavān || 127 ||

sahasrayojanārambhaḥ cocchrāyaṃ lakṣayojanam |


lokapālāḥ sthitāstatra siddhadeva samāvṛtāḥ || 128 ||

durlabhaśca sataissūryastvandhakārastataḥ param |


lokālokaṃ samāvṛtya garbhodadhi samudrarāṭ || 129 ||

garbhodadhiṃ samāvṛtya pārthivāvaraṇaṃ smṛtam |


pārthivaṃ tu samāvṛtya tadāhaṃ koṭivistṛtam || 130 ||

p. 687)

kaṭarāhānmahāmeruḥ pañcāśatkoṭikaḥ smṛtaḥ |


daśadikṣu samaṃ jñeyaṃ pramāṇaṃ daśakoṭayaḥ || 131 ||

bhūlokastu samākhyāto bhuvarlokamatha śṛṇu |


lakṣayojanamānena sūryalokaṃ vidhīyate || 132 ||

viśve dvau vasavaścāṣṭau rudraikādaśakaṃ tathā |


dvādaśādityaṃśumāhustrayastriṃśacca devatāḥ || 133 ||

tepi tatra vasantyeva nityamīśvara sevanāt |


meruṃ pradakṣiṇenaiva bhuvarlokamiti smṛtam || 134 ||

tataścopari lakṣye tu candralokaṃ vidhīyate |


candrārdhalakṣamātreṇa sthitaṃ nakṣatramaṇḍalam || 135 ||

p. 688)

lakṣadvaye budhaṃ vidyād dvilakṣe bhārgavaḥ smṛtaḥ |


lakṣadvaye tu cāṃgāro dvilakṣe tu bṛhaspatiḥ || 136 ||

saurirlakṣadvaye prokta udayo lakṣayojane |


atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ || 137 ||

bhṛgvaṃgiro marīciśca ṛṣayassapta kīrtitāḥ |


upariṣṭāddhruvaḥ proktaścaika lakṣasya yojanāt || 138 ||

grahāṇāmupariṣṭāttu dhruvāntaṃ sarvameva hi |


daśa pañcaiva lakṣāṇi bhūpṛṣṭhāttu dhruvāntakam || 139 ||

tatopari maharloko dvikoṭiryojanaṃ matam |


pañcāśītyardhalakṣāṇi janalokaḥ prakīrtitaḥ || 140 ||

p. 689)

aṣṭakoṭistapolokaḥ uparyupari saṃsthitaḥ |


dvādaśaiva tathā koṭiḥ pañcāśatkoṭayaḥ smṛtāḥ || 141 ||

śatayojana koṭyā vai proktaṃ brahmāṇḍadhārikā |


kapālīśāhvayo buddho vajradehaḥ pramardanaḥ || 142 ||

vibhūtiravyayaḥ śāstā pinākī tridaśādhipāḥ |


indrasya balamākramya prabhuśakti samanvitāḥ || 143 ||

vicaranti mahārudrā vahnirājñāsupūjitāḥ |


nir-ṛtyāṃ māṇavāṃ krodhahatrastamavilohitā || 144 ||

ūrdhvaliṃgo virūpākṣo daṃṣṭrī nāmaphalodayaḥ |


mahābalo mahābāhurdhūmaketussudaṃṣṭravān || 145 ||
p. 690)

nir-ṛterbalamākramya prabhuśaktisamanvitāḥ |
vicaranti mahārudrā rākṣaseśena pūjitāḥ || 146 ||

balopyatibalaścaiva pāśahasto mahābalaḥ |


śvetotha jayabhadraśca dīrghabāhurjalāntakaḥ || 147 ||

meghanādassunādaśca daśaite paścimāśritāḥ |


vāruṇaṃ balamākramya prabhuśakti samanvitāḥ || 148 ||

vicaranti mahādevā vāruṇena tu pūjitāḥ |


śīghro laghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ || 149 ||

pañcāntakaḥ pañcaśikhaḥkapardī meghavāhanaḥ |


pāvanaṃ balamākramya prabhuśaktisamanvitāḥ || 150 ||

p. 691)

vicaranti mahādevā vāyurājena pūjitāḥ |


vidyādharaśca sarvajño jñānadhṛgvedapāragaḥ || 151 ||

sureśvaraśca sarveśo bhūtapālo balipriyaḥ |


sukhado duṣkṛtaścaiva daśaite tu samāsataḥ || 152 ||

īśānabalamākramya prabhuśakti samanvitāḥ |


vicaranti mahādevā īśānena supūjitāḥ || 153 ||

viṣo vṛṣadharorantakoseśasvakhimāśanaḥ |
bhūtaro kumbharaścaiva phaṇīndro vajradaṃṣṭrakaḥ || 154 ||

adhobhāge'pi viṣṇośca balamākramya susthitāḥ |


vicaranti mahādevā īśānena supūjitāḥ || 155 ||

p. 692)

śambhurvibhurguṇādhyakṣaḥ tryakṣastridaśakāditaḥ |
saṃvāhaśca vivāhaśca nabholipsurvicakṣaṇaḥ || 156 ||

vīrabhadrādayo devā daśanandinprakīrtitāḥ |


ūrdhvepi brahmaṇopyātha ākramya prabhuśaktibhiḥ || 157 ||

vicaranti mahādevā brahmaṇā ca supūjitāḥ |


uktaṃ ca pṛthvītatvajñamāpyate tvamatha śṛṇu || 158 ||

brahmāṇḍopari toyākhyaṃ tatvaṃ daśaguṇāvṛtam |


vipadaṃ rudrakoṭīravimuktaṃ ca mahābalam || 159 ||

gokarṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇurudrakam |


pavitrāṣṭakamevaṃ hi vyomāvaraṇamāśritam || 160 ||

p. 693)

tanmadhye cāṣṭahaṃkāra prakṛtiṃ daśaguṇena tu |


chagalaṇḍadviraṇḍaṃ ca mokoṭaṃ muṇḍakeśvaram || 161 ||

kālāñcanaṃ śaṃkukaṇṭhaṃ sthūlaśaṃ ca sthaleśatam |


sthānāṣṭakamidaṃ vidyāt pūrvādyaiśānamantakam || 162 ||
śvetaṃ guhyāṣṭakaṃ proktaṃ raktaṃ guhyatamaṃ bhavet |
guhyādguhyāṣṭakaṃ kṛṣṇaṃ pavitraṃ cāpi dhūmrakam || 163 ||

śuddhasphaṭikasaṃkāśaṃ sthānamaṣṭakamīritam |
evaṃ pañcāṣṭakaṃ proktaṃ kalpanābhimastu pārthivai || 164 ||

svayameva yadanyeṣu vādiṣveva ca pañcasu |


plakṣākāraṃ tu bhuvanaṃ bhuvaneśairniyāmitam || 165 ||

p. 694)

evaṃ śrīkaṇṭhanāthasya bhogasthānaṃ prakīrtitam |


ata ūrdhvaṃ bhavedbuddhirbhaveddaśaguṇāvṛtā || 166 ||

paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃ caindrameva ca |


saumyaṃ prājeśvaraṃ brāhmyaṃ devayonyaṣṭakaṃ smṛtam || 16 ||

etatpuryaṣṭakaṃ viddhi buddhyāvaraṇamāśritam |


sthānānyuktāni sarvāṇi sarvaiśvaryayutāni ca || 168 ||

guṇāvaraṇamūrdhve tu buddherdaśa guṇāḥ smṛtāḥ |


akṛtaṃ ca kṛtaṃ caiva bhairavaṃ brāhmameva ca || 169 ||

vaiṣṇavaṃ tvatha kaumāraṃ aumaṃ śrīkaṇṭhameva ca |


proktaṃ yāmyaṣṭakaṃ hyevaṃ guṇāvaraṇamāśritam || 170 ||

p. 695)

yogeśvareṣu yo bhakto yogaṃ yujyati tatparaḥ |


teṣāṃ sthānāni divyāni kramādgacchanti yoginaḥ || 171 ||

asyāripatamūrdhve tu sthitaṃ daśaguṇāvṛtam |


gokarṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇu rudrakam || 172 ||

pavitrāṣṭakamevaṃ hi vyomāvaraṇamāśritam |
krodheśaścaṇḍa saṃvarto jyotiḥ piṃgalasūragaḥ || 173 ||

pañcāntakaikavīraśca śivena sahiteśvarāḥ |


mahādevāṣṭakaṃ hyevaṃ avyaktāvaraṇāsthitāḥ || 174 ||

avyaktaṃ prakṛtiścaiva pradhānaṃ ca ihocyate |


rudraḥ piṃgo gaṇeśāno bhuvaneśapurassarāḥ || 175 ||

p. 696)

aṃguṣṭhamātrāste devāssaṃguṣṭhācchivasaṃjñakāḥ |
kāmakrodhavinirmuktāḥ parameśvarabhāvakāḥ || 176 ||

tatraiva puruṣā jñeyā rāgākhyāvaraṇāśritāḥ |


ṣaṭkauśikāni bhūtānāṃ viṣayāṇīndriyāṇi vai || 177 ||

manobuddhirahaṃkāraḥ triguṇāśca viśeṣataḥ |


etairyuktaistu puruṣo rāgatatve vyavasthitaḥ || 178 ||

vidyātatvaṃ tadūrdhvaṃ ca rāgācchataguṇaṃ bhavet |


vāmadevo'tha bhīmaśca ugraścaiva bhavastathā || 179 ||

śarveśānau ca vīraśca īśvaraśca pracaṇḍadhṛk |


īśvaro vāpyumābhartā giriśo'nanta eva ca || 180 ||
p. 697)

* * nyekaśivaścaiva vidyāvaraṇamāśritāḥ |
kalātatvaṃ bhavedūrdhvaṃ vidyāyāṃ tattatodhikam || 181 ||

vāmo jyeṣṭhaśca raudraśca kālaścaiva kalastathā |


kalavikaraṇo balavikaraṇo balapramathana eva ca || 182 ||

sarvabhūtadamanaśca manonmanasa eva ca |


daśarudrāḥ sthitā hyete vigraheśāna ca smṛtāḥ || 183 ||

ata ūrdhvaṃ niyatyākhyaṃ kalāśataguṇādhikam |


ucchuṣṇāṃścambaraścaṇḍo mātaṃgo ghorarūpakāḥ || 184 ||

yāmodyaṣaṇḍabhācaryāḥ yetyāva * * * * tāḥ |


nivṛttyā śataguṇaṃ kālaṃ kālatatve vyavasthitāḥ || 185 ||

p. 698)

hālāhalaśca kroḍaśca vāḍavākhyāstṛtīyakāḥ |


sthūlarudro paṭarudro rudro gurvalayastathā || 186 ||

ete ṣaṭ kālatatve tu saṃsthitā bāhulā matāḥ |


kālordhvaśataguṇaṃ caiva māyātatvamihocyate || 187 ||

saṃpuṭa dvitayāmāsarudrāścaikādaśa sthitāḥ |


adhaśca saṃpuṭā vidyā dravordhvaṃ saṃpuṭā purā || 188 ||

aharīśastathādhyakṣaḥ tathā hariprabhuḥ smṛtaḥ |


daśośānastathā caiva prabalo gopatistathā || 189 ||

atho māyāpuṭasthāṃ tu ṣaḍṛvāste prakīrtitāḥ |


kṣemīśo brahmadhāmīśa vidyeśāstu tathaiva ca || 190 ||

p. 699)

viśveśvaraśśivaścaiva anantastu ṣaḍeva hi |


ūrdhvamāyāpuṭasthāstu rudrāste viprakīrtitāḥ || 191 ||

teṣāṃ madhye ca bhagavān ananteśo jagatpatiḥ |


bhāvayitvādyacotpattiṃ kurute svecchayā prabhuḥ || 192 ||

māyādyavaniparyantaṃ ye rudrāssaṃsthitāḥ kramāt |


bhujyante tatra tatraiva bhogāḥ pramuditātmanā || 193 ||

tasyānanaṃ samāśritya śivatatvaṃ samāśrayet |


māyāntaṃ lakṣaṇaṃ proktaṃ tadūrdhvaṃ lakṣaṇaṃ śṛṇu || 194 ||

māyordhvaṃ tu bhavedātmā sthitaḥ śataguṇena tu |


tadātmāvidhayaśśuddhā saṃjñāḥ kratvādibhirgaṇaiḥ || 195 ||

p. 700)

jagadbījamidaṃ jñeyaṃ śivavyaktikarāya ca |


arthapañcakanirmuktaḥ puruṣo syātmakastathā || 196 ||

śivaprakāśanirmuktamātmatatva mudīritam |
māyādyavaniparyantaṃ jīvabhūtaśśivecchayā || 197 ||
āditatvamidaṃ proktaṃ vidyātatvamatha śṛṇu |
ātmatatvāttu sāhasraṃ vidyātatvaṃ prakīrtitam || 198 ||

aiśvaraṃ tatvamūrdhvaṃ tu sarvatatvopari sthitam |


na śivena vinā śaktiḥ na śaktirahitaśśivaḥ || 199 ||

pṛthvī jalaṃ ca vahniśca vāyurākāśameva ca |


ahaṃkārastathā buddhirgaṇamavyaktameva ca || 200 ||

p. 701)

rāgatatvaṃ tatastasmin daśapañcendriyāṇi ca |


vidyākalā ca niyatiḥ kālatatvamanantaram || 201 ||

māyātatvamataścordhvaṃ kālatatvamanantaram |
śuddhavidyā tadūrdhve tu aiśaṃ tattatvamiśritam || 202 ||

sādākhyaṃ bindunādaśca śaktitatvamataḥ param |


śivatatvaṃ paraṃ proktaṃ ṣaṭtriṃśattatvamuttamam || 203 ||

ṣaṭtriṃśāni ca tatvāni śivatatvodbhavāni tu |


etānyuktāni tatvāni pañcatatve sthitāni tu || 204 ||

brahmāṇḍaṃ pṛthivi jñeyaṃ prakṛtyāntaṃ jalaṃ sthitam |


tejo vidyāntamevaṃ hi vāyurīśvaratatvayuk || 205 ||

p. 702)

vyomaśaktyantameṣāṃ vai vyomatatvañca saṃsthitiḥ |


nivṛttiḥ pṛthivījñeyā pratiṣṭhā ca jalaṃ bhavet || 206 ||

vidyātejaśca nirdiṣṭaḥ samāyuktastathaiva ca |


atītā śāntirvyometi kalāḥ pañca pratiṣṭhitāḥ || 207 ||

icchāśakti samudbhūtāḥ sarvabhūtasya dhārakāḥ |


pṛthivyādyātmatatvāntaṃ ātmatatvamudīritam || 208 ||

vidyātatvādi śaktyantaṃ vidyātatvamudīritam |


tasyordhvaṃ śivatatvaṃ tu tatvatrayamudīritam || 209 ||

pṛthivyādīni māyāntaṃ māyātatvamudīritam |


ātmaiva cātmatatvaṃ syāt sarvatatva prabhustataḥ || 210 ||

p. 703)

vidyādi śivatatvāntaṃ śivatatvaṃ parātparam |


prakṛtiḥ puruṣaścaiva īśvaraśca tridhā bhavet || 211 ||

māyā prakṛtirityuktā ātmānaṃ puruṣaṃ tviti |


vidyātatvāditatsarvamaiśvaraṃ tatvamuttamam || 212 ||

teṣu rudraiśca madhyādestatvārdheti prakīrtitam |


kalāpañcaka saṃyuktiradhvanāṃ pañcake tava || 213 ||

kalādhveti samuddiṣṭamadhvanāṃ trayamīritam |


etasminneva bhūtānāṃ varṇā lavaradā smṛtāḥ || 214 ||

lakāraḥ pṛthivī jñeyaḥ vakarojala mucyate |


repho hi vahnisaṃyukto yakāro vāyureva ca || 215 ||

p. 704)

hakaro vyomavarṇaḥ syāt evaṃ pañcākṣaraṃ bhavet |


varṇānāṃ kalayā sārdhaṃ varṇādhvā dhyānato bhavet || 216 ||

varṇātpadādhvakotpattiḥ padādhvānaṃ śṛṇu kramāt |


bhāvodbhāvodbhavaśśarvassarvabhūtasukhapradaḥ || 217 ||

sarvasādhyaikakaraṇaṃ brahmaviṣṇurudrārcitaḥ |
astutatpūrva sthitaḥ | sākṣisākṣi | ṛtu ṛtu || 218 ||

pataṃga pataṃga | pim.ga piṃga | jñāna jñāna | śabda sabda |


sūkṣma sūkṣma | śiva śiva | oṃ namaḥ | śivāya namonamaḥ || 219 ||

nivṛtteśca vadatvevamaṣṭāviṃśatinā vadet |


vyāpin vyāpin | arūpārūpa | prathama prathama || 220 ||

p. 705)

tejasteja | jyotirjyoti | rūpa | athaṃ | asmabhavaṃ


anāde | nā nā nā nā | dhū dhū | oṃ bhūḥ oṃ bhuvaḥ || 221 ||

anidhana anidhana | nidhanodbhava | śiva śiva |


paramātman maheśvara maheśvara | mahādeva maheśvara || 222 ||

mahāteja | yogādhi pataye muñca muñca | prathama


prathama | śivaśśarveti | | 223 ||

dvātriṃśatpada saṃyuktāṃ pratiṣṭhā ca viśeṣataḥ |


oṃ namaśśivāya sarvaprabhave īśānamūrdhāya || 224 ||

tatpuruṣavaktrāya aghorahṛdayāya vāmadeva |


guhyāya sadyojātamūrtaye oṃ namonamaḥ || 225 ||

p. 706)

guhyāti guhyagoptre anidhana ekaviṃśatiḥ |


vidyāyāḥ padānyuktāni * * * * * * tatra vai || 226 ||

oṃ vyomavyāpine vyomarūpāya sarvavyāpine |


oṃ śivāya anantāya anāthāya | anāśritāya || 227 ||

śālāthā ca yogapīṭhasaṃsthitāya nityayogine


śyānāhārāya || 228 ||

evaṃ dvādaśakaṃ proktaṃ śāntyayoga viśeṣataḥ |


omityeka padaṃ nityaṃ śāntyatīta kalāpadam || 229 ||

caturṇavati saṃyuktaṃ padādhvā ratnagarbhakam |


vakṣyate tatra tatrādhvā īśānādi śivāntakam || 230 ||

p. 707)

īśānaḥ puruṣaścaiva aghoro vāmadevayuk |


sadyamityeva muktaṃ syātpadmabrahmaparaṃ matam || 231 ||

śāntyatītādi pṛthvyantaṃ ekaikaṃ mantramuccaret |


hṛdayaṃ ca śiraścaiva śikhā kavacameva ca || 232 ||

netratrayaṃ ca tatraiva ṣaḍadhvā ca bhavettadā |


netraṃ vidānnivṛttyādi śāntyatītaśivāntakam || 233 ||

mūlamantraṃ śivaṃ proktaṃ mantrādhvā saṃyutaṃ param |


kalānāṃ vakṣyate tatra nivṛttyādyāśca pañca ca || 234 ||

nivṛttiśca pratiṣṭhā ca vidyāśāntistathaiva ca |


etāḥ pañca kalāḥ proktāḥ pañcabrahmakalāḥ punaḥ || 235 ||

p. 708)

* * * cāṃgadā jyeṣṭhā marīcirjvālinī tathā |


īśānasya kalāḥ pañca proktāstatputravā punaḥ || 236 ||

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |


puruṣasya kalāścāpi catastra iti kīrtitaḥ || 237 ||

tamo mohākṣayā niṣṭhā mṛtyurmāyāmayā tathā |


jarā caivāṣṭamī vidyā aghorasyetitāḥ smṛtāḥ || 238 ||

lākṣā jyeṣṭhā ca rakṣā ca rudrakā ca kapālinī |


kalakāmavikaraṇā svayamī tu parikriyā || 239 ||

vikaraṇā ca kāryā ca bhrāmaṇī mohinī tathā |


vāmadevakalāścāpi trayodaśakamīritam || 240 ||

p. 709)

vṛddhi-ṛddhirdyutirlakṣmīḥ medhā kāntiḥ svarā dhṛtiḥ |


sadyojāta kalāścāṣṭau aṣṭatriṃśadudīritāḥ || 241 ||

kalādhvā caiva muktastu caivaṃ ṣaḍadhva nirṇayam |


ṣaḍadhvabhiśca mārge'sminviśatyeva śivaṃ param || 242 ||

evaṃ ṣaḍadhva vijñaptiryasya sā pāśahā bhavet |


ityacintya viśvasādākhye (ṣaḍadhvanirṇayaḥ) aṣṭatriṃśatpaṭalaḥ ||

ataḥ paraṃ pravakṣyāmi dīkṣāṃ vijñāna saṃyutam |


viśeṣajñāna pūrvatvāt vicitratvādvijṛmbhaṇāt || 1 ||

vijñāna dīkṣā sā proktā dīkṣāṇāmuttamottamā |


mantrahīna kriyāhīna dhyānahīnādidīkṣite || 2 ||

p. 710)

paripūrṇatva siddhatvāt dīkṣāṇāṃ tu pavitriṇī |


dīkṣāya tacchivatvaṃ hi kṣīyate sarvasaṃśayaḥ || 3 ||

evaṃ viśiṣṭa rūpatvāt vijñānākhyeti kīrtitaḥ |


atyanta bhaktisaṃyuktaṃ gurudarśanamātrataḥ || 4 ||

romāñcita śarīraṃ ca ānandāśruvilocanam |


sarvadā śravaṇotkaṇṭhaṃ sarvadā śravaṇonmukham || 5 ||

sarvadā guruśuśrūṣā vāñcchāyuktamalolupam |


ājñāpālana saṃyuktaṃ sukhaṃ vā duḥkhameva vā || 6 ||

asvātantryaṃ ca taddehe kaulālika mṛdādivat |


samudrapatane caiva jāhnavyāṃ patane'pi vā || 7 ||

p. 711)

vyāghrasarpādipatane'pyājñā cedavicāraṇaḥ |
sarvasvaṃ jaladhau kṣiptaṃ iti cettena bhāvitam || 8 ||

tatkārye tu pravīṇatvaṃ kartavyānitarāṃ sadā |


bhūmau nikṣipya vittādī nanu vā jñānamārgaṇam || 9 ||

mātaraṃ pitaraṃ putraṃ bhrātṝnjāyāmaśeṣataḥ |


visarjane cettaccittaṃ tadvisarjanavallabham || 10 ||

vivarjitānāṃ sarveṣāṃ svīkāraṃ guruṇoditam |


tatrāvicārya dīkṣāntaṃ evamādiṣu sarvadā || 11 ||

pūrvoktadīkṣāsaṃyuktaṃ śiṣyaṃ vijñānadīkṣayā |


dīkṣayetkṛpayā pūrṇo gurussanmārganāyakaḥ || 12 ||

p. 712)

manovyāpāramātreṇa dīkṣayā vidyate kramāt |


sā dīkṣā jñānadīkṣā tu vijñānākhyā ca vai bhavet || 13 ||

manoramye śubhe deśe manoramye tu kālake |


manoramyākhavasthāsu ubhayossukhasāmyayoḥ || 14 ||

tadānīmeva sā dīkṣā sarvasaṃsāranāśinī |


pañcādhāra sthitaścāpi gurudehe vyavasthitaḥ || 15 ||

gurvadhvamaṇḍale caiva gurumaṇḍalamuttamam |


sarvasākṣimayaṃ tattu śivaṃ paramakāraṇam || 16 ||

paścādguruprasādena mantranyāsādi pūrvavat |


guroḥ pāṇitale caiva sthitaṃ sakalatīrthakam || 17 ||

p. 713)

aṃguṣṭhamūle brāhmyaṃ hi karāgre devamantrayoḥ |


devarṣibhistu saṃsevyaṃ aṃgulīparvasandhijam || 18 ||

manuṣyāṇāmṛṣīṇāṃ ca kaniṣṭhāmūlatīrthakam |
hastamūle tu bhūtānāṃ tīrthamityabhidhīyate || 19 ||

tarjanyaṃguṣṭhayormadhye pitṛtīrthaṃ vyavasthitam |


saptatīrthaṃ ca taddhaste vidyamānaṃ vibhāvayet || 20 ||

bindurūpāṇi tīrthāni bhāvayitvā vicakṣaṇaḥ |


tasya dakṣiṇa hastena śivamantreṇa vyāpitam || 21 ||

vāmaṃ tu śaktimantreṇa vyāpitaṃ bhāvayedguruḥ |


gandhaiḥ puṣpaiśca dhūpaiśca dīpaiśśiṣyaṃ ca kārayet || 22 ||

p. 714)

sukhāsane samāveśya taddṛṣṭigatamānasaḥ |


evaṃ vidho bhavecchiṣyo bhavedgururanantaram || 23 ||

mūlādhārāgni kuṇḍotthaṃ śivāgniṃ bhāvayettadā |


ājñādhvāne ca sarpīṃṣi candramaṇḍalagāṃ sudhām || 24 ||

śivamaṇḍalake caiva sruvāgniṃ sthāpya deśikaḥ |


manassruk buddhisruvaṃ ca samidhaśca kalāstathā || 25 ||

mūlakuṇḍalinā bāhulatāmudyamya cordhvataḥ |


iḍāṃ ca piṃgalāṃ cāpi somasūryaṃ ca bhāvayet || 26 ||

nādasvarūpadarbheṇa cājyaśuddhiṃ vidhāya ca |


pūrvamevāgni siddhatvād vinā cāgnimukhaṃ tathā || 27 ||

p. 715)

tāraśakyaṃ japitvānte śivaṃ cāpyanyasaṃpuṭam |


puṣpāntaṃ mantramevaṃ syāt jñānāhutīranuttamāḥ || 28 ||

oṃ haṃ saṃ seṃ sūryassohamīśāna tatpuruṣābhyāṃ |


so haṃ hauṃ svāhā | oṃ hrīṃ haṃsaḥ oṃ || 29 ||

piṃgalānāḍimārgeṇa mūlādhāre ca homayet |


oṃ hrīṃ haṃsaḥ oṃ hāṃ īśvaramayassohaṃ hauṃ svāhā || 30 ||

iḍayā ca hunetpaścān mūlādhāre ca homayet |


oṃ hrīṃ haṃsaḥ sūryasomāgnissohaṃ hauṃ svāhā || 31 ||

oṃ hrīṃ haṃsaḥ huṃ aghorassohaṃ huṃ svāhā |


oṃ hrīṃ haṃsaḥ tatpuruṣābhyāṃ sohaṃ svāhā || 32 ||

p. 716)

oṃ hrīṃ haṃsaḥ hiṃ vāmadevassohaṃ hauṃ svāhā |


oṃ hrīṃ haṃsaḥ aghoravāmadevābhyāṃ sauṃ hauṃ svāhā || 33 ||

oṃ hrīṃ haṃsaḥ saṃ sadyojātāya sohaṃ sauṃ svāhā |


oṃ hrīṃ haṃsaḥ śāntikalāyai sohaṃ hauṃ svāhā || 34 ||

oṃ hrī. haṃsaḥ | sadyojātavāmadevāghora tatpuruṣeśānebhyaḥ svāhā || 35 ||

evaṃ vidhaiśca mantraistu ekīkṛtya tu homayet |


oṃ hrīṃ haṃsassohaṃ hauṃ svāhā || 36 ||

anenaiva tu mantreṇa tṛptyantaṃ homamācaret |


daśāṃśamaṃgamantreṇa homayennandikeśvara || 37 ||

p. 717)

oṃ hrīṃ haṃsaḥ nivṛttikalāyai sohaṃ haiṃ svāhā |


oṃ hauṃ sohaṃ haiṃ svāhā | pratiṣṭhā kalāyai sohaṃ hauṃ svāhā || 38 ||

oṃ hrīṃ haṃsaḥ vidyākalāyai sohaṃ hauṃ svāhā |


oṃ hrīṃ haṃsaḥ śāntikalāyai sohaṃ hauṃ svāhā || 39 ||

oṃ hrīṃ haṃsaḥ śāntyatītakalāyai sohaṃ hauṃ svāhā |


vāgīśvaryāstu bījaiśca homayennandikeśvara || 40 ||

prāsādena tu mantreṇa pūrṇāhutimathācaret |


śiṣyacaitanyamākṛṣya mūlādhāre ca yojayet || 41 ||

tasmātpradeśādākṛṣya brahmaṇārghyaṃ taretpunaḥ |


gurumaṇḍalamadhye ca sadānandā mṛtojvale || 42 ||

p. 718)

śiṣyātmānaṃ ca saṃyojya kramātsanmārgadāyakaḥ |


śivarūpamidaṃ dhyātvā punarmūle ca yojayet || 43 ||

talādi sarvalokāntaṃ śivanāmāni homayet |


māyādibhūmiparyantaṃ ekatriṃśacca tatvakam || 44 ||

akārādi kṣakārāntaṃ akṣarāṇāṃ ca homakam |


vilomena ca tatsarvaṃ pratyekaṃ homamācaret || 45 ||

bhavādi praṇavāntaṃ ca catuṣṣaṇṇavatīpadam |


oṃ hrīṃ haṃsaḥ bhavassohaṃ hauṃ svāhā || 46 ||

oṃ hrīṃ haṃsaḥ bhavodbhavassohaṃ hauṃ svāhā |


ityevamādihomaṃ ca manasā juhuyādguruḥ || 47 ||

p. 719)

nivṛttyādikalāścaiva homayennandikeśvara |
pūrṇāhutīśśivenaiva homayecchivabhāvitāḥ || 48 ||

netratrayaṃ gurussākṣāt kṛpānandojvalākṛtiḥ |


śivaśaktyātmakaṃ budhvā śiṣyadehaṃ nirīkṣayet || 49 ||

santataṃ śivayāgārthaṃ ajapāmantrasaṃjñitam |


candrārkanāśanaṃ cāpi satataṃ yogavardhanam || 50 ||

jāgrataḥ svapato viddhi tiṣṭhataśca gamāgame |


santataṃ śivayāgaṃ ca nityaṃ tiṣṭhati tiṣṭhati || 51 ||

śiṣya caitanyamādāya gurumaṇḍalamadhyame |


saṃyojya tatra saṃlīnaṃ śivaṃ śiṣyaṃ ca bhāvayet || 52 ||

p. 720)

śiṣyadehe ca saṃyojya śivamūrtiṃ ca bhāvayet |


saṃhārakramamārabhya ṣaḍadhvāno viśeṣataḥ || 53 ||

sarvaṃ śiveti līnaṃ ca kuryātsanmārganāyakaḥ |


vācyavācakaśūnyaṃ tu manovācāmagocaram || 54 ||

aprameyamasādibhyamaprapañcamalakṣaṇam |
ādyanta śūnyaṃ kaivalyamasaṃjñamanantakam || 55 ||

parātparaṃ mṛtyumānaṃ dvaitādvaita vivarjitam |


evaṃ dhyātvā mahājñānī śiṣyamāliṃgya nirbharam || 56 ||

tanmūrdhnyādhāya yatkāle akhaṇḍitavapuḥ smaret |


ānandastasya tatraiva jāyate ca na saṃśayaḥ || 57 ||

p. 721)

kampaḥ svedaśca pulakaḥ sarvajñānasya codayaḥ |


saṃpadyate ca tatraiva śivarūpī viśiṣyakaḥ || 58 ||

puṣpamālyaṃ ca tatraiva svamūrdhnyādhāya nikṣipet |


hastābhyāmabhiṣekaṃ ca kuryātsanmārgadāyakaḥ || 59 ||

vijñāna dīkṣā hīnaścet kuto mokṣaḥ kutaḥ śivaḥ |


ityacintyaviśvasādākhye vijñāna dīkṣāvidhirekona catvāriṃśatpaṭalaḥ ||

samayānātma tatvaṃ ca śṛṇutvaṃ nandikeśvara |


śivaṃ parātparaṃ sūkṣmamaprameyamanuttamam || 1 ||

p. 722)

ādāvabhūd dvidhājñānaṃ adhikāra vibhedataḥ |


parātpareṇa bhedena pāpenāśvatthadarśakam || 2 ||

śivaprakāśakaṃ jñānaṃ śivajñānaṃ paraṃ smṛtam |


caidyaṃ tvapara vijñānaṃ paśupāśārtha darśakam || 3 ||

nandikeśvaraḥ |

bauddhādisamayāḥ kete tattadbhedaḥ kathaṃ bhavet |


tattattatvaṃ kathaṃ brūhi tadasaṃkarasaṃkaram || 4 ||

mithyotpattikathāṃ kasmātkathyatāṃ bhagavanmama |

īśvaraḥ |

bauddhaṃ ca ārhataṃ caiva pāñcarātraṃ ca śaivakam || 5 ||

samayaṃ caturvidhaṃ syāttu tattadbhedastu vakṣyate |


śāpakaṃ ca mahāyānaṃ tataḥ pratyekanāyakam || 6 ||

p. 723)

vibhajya vaibhāṣikatvaṃ tadantaṃ bandhabhedakam |


lokāyataṃ tu tatraiva mahāyānānugāmi ca || 7 ||

mahāyāne pūrvapakṣaṃ lokāyatamato bhavet |


pratyekanāyake tatra sautrītikapadābhratāḥ || 8 ||

yogācārastatastasmāt tantraṃ ca macyuto bhavet |


vaibhāṣikasthitirdvedhā pratyekaṃ śravakaṃ tathā || 9 ||

mahāyānaṃ ca tatraiva dvividhaṃ paramaṃ smṛtam |


parametānaśaśceti sumantraratha eva ca || 10 ||

paratonayastatvaṃ * sautrāntika udāhṛtaḥ |


dvidhā mantrasthayogāccaradire * * * va ca || 11 ||

p. 724)

dvividhastadyogā ca sānanāśca nirākṛtiḥ |


evaṃ mādhyamikā proktā mā * ṣamādvayastataḥ || 12 ||

sarve dharmapratiṣṭhāṃ hi vādinaste prakīrtitāḥ |


bauddhabhedasthitaṃ jñeyaṃ mahābhedamathocyate || 13 ||
laśrāvano niṣkalaṃka akalaṃka stridhā bhavet |
tribhistribhiḥ prakartavyamāśramaṃ ca caturvidham || 14 ||

gṛhastho bhikṣukaścaiva brahmacārī tathaiva ca |


vānaprasthaśca ityete āśramāśca udāhṛtāḥ || 15 ||

vaiṣṇavaṃ trividhaṃ proktaṃ tasya bhedamathocyate |


pañcarātraṃ bhāgavataṃ tathā vaikhānasaṃmatam || 16 ||

p. 725)

ityevaṃ trividhaṃ proktaṃ mīmāṃsā nyāyameva ca |


vaiśeṣikaśca sāṃkhyaśca ātma vā iti kramāt || 17 ||

vaidikānāṃ ca tadbhedaḥ prokto vāmākhyamucyate |


vāmaṃ tu trividhaṃ proktamanādiḥ pūrvapaścimam || 18 ||

caturvidhaṃ dakṣiṇaṃ syānmahāvratamataḥ param |


kālāmukhaṃ ca kāpālaṃ tadvatpāśupataṃ bhavet || 19 ||

śaivaścaturvidhaḥ proktaḥ siddhāntaṃ dvividhaṃ bhavet |


karmāntamevaṃ jñānāntaṃ jñānamūrdhvaṃ paraṃ smṛtam || 20 ||

caryā caiva kriyāyogaḥ karmaṇāṃ sādhanaṃ bhavet |


caryākriyā yogayuktaṃ jñānaṃ caiva bhavettadā || 21 ||

p. 726)

śaktiśśivaśca sādākhyaṃ mantraḥ prādhānyakātmakaḥ |


samāptakaluṣatvaṃ ca muktistatraiva cocyate || 22 ||

karmāvaraṇamevaṃ syāt tasyordhve tu nirāvṛtam |


bindurnādaśca śaktiśca paraścaiva parātparam || 23 ||

brahmaprāptyavadhiścaiva ātmānandasukhaṃ bhavet |


nirāvaraṇamevaṃ tu śaivabhedastathottaraḥ || 24 ||

eteṣāmekahomatvān na doṣāya tu saṃkaraḥ |


evaṃbhūta viśeṣo'sti tadviśeṣaṃ śṛṇuṣva tat || 25 ||

śiva sāmānyatā rūpaṃ śivavigrahameva hi |


virāgamārhataṃ caiva avyaktādvismṛtaṃ param || 26 ||

p. 727)

aiśvaryānandasaṃprāptiḥ paṃcarātrādibhedakam |
śaivaṃ parātparaṃ jñeyaṃ sarvatatvaikanāyakam || 27 ||

sarvamantramayaṃ jñeyaṃ sarvadevamayaṃ bhavet |


janmāntaratapobhiśca sanmārgajñāna saṃbhavam || 28 ||

na laṃghayettu gurvājñāṃ manovākkāyakarmabhiḥ |


laṃghane narakaṃ caiva jñānacorastathaiva ca || 29 ||

tasmātsarva prayatnena gurvājñāṃ na ca laṃghayet |


gurvārādhananiṣṭhasya kartṛjñānaṃ sphuṭaṃ bhavet || 30 ||

saptatvātsaṃbhavatvācca tatvamityabhidhīyate |
dehayuktasya tatsiddhirdehāntepi ca tasya vai || 31 ||

p. 728)

dehayukto labhejjñānaṃ siddhirdeha vivarjitā |


nānāvidhairupāyaiśca vāsanānāṃ ca vardhanam || 32 ||

avaśyakaraṇīyaṃ ca sa śivo nandikeśvara |


śaiva siddhāntayuktasya saṃjñāṃ vakṣye śṛṇuṣva tat || 33 ||

maṭhaṃ vṛkṣaśca gotraṃ ca gocaraṃ ca tathaiva ca |


pūjanāpañcakaṃ vāpi karmāvaraṇa yuktake || 34 ||

mukhandevaṃ maṭhaścāpi darśanaṃ vāsanaṃ tathā |


pañcatatvaṃ guhāṃ vāpi vṛkṣaṃ ca vanameva ca || 35 ||

gotragocarasantānadvādaśajñānakaṃ bhavet |
jñānācaraṇakaṃ tvaivaṃ nāsya nāma pṛthak pṛthak || 36 ||

p. 729)

mukhamīśānakaṃ cāpi daivaṃ śivamihoditam |


maṭhaṃ brahma ca vikhyātaṃ sanmārgaṃ darśanaṃ bhavet || 37 ||

jñānāditrayamityāhurāvāsāparvataṃ tathā |
manobhaṃgākhyamatulaṃ siddhimantraṃ guhāṃ tathā || 38 ||

jagaddhakṣovanaṃ bhūtaṃ śrotraṃ śuddhasugatvame |


gocaraṃ śivamantraṃ tu santānaṃ tanmayaṃ bhavet || 39 ||

evamādīṃśca saṃjñātvā satputrāya paraṃ parām |


bodhayetsarvavijñānamanenaiva vicāraṇāt || 40 ||

ityacintyaviśvasādākhye samayalakṣaṇavidhiścatvāriṃśatpaṭalaḥ ||

p. 730)

atha vakṣye viśeṣeṇa ratnagarbhābhirakṣitum |


viprādiṣu caturṣvevamabhiṣekaṃ tu ṣaṭsu ca || 1 ||

eteṣāṃ daśajātīnāṃ ācāryatvaṃ vidhīyate |


lokānuṣṭhāna saṃvādo jātibhedaśca nirṇayet || 2 ||

jātyācāreṇa cānyeṣāṃ pāvanāsana gauravāt |


daśadīkṣānna jātīnāmabhiṣekaṃ na kārayet || 3 ||

yadi nāma na vaikṣyaiva śivāgni vidhirīritaḥ |


tasmādyateśca kartavyaṃ śaivamārge viśeṣataḥ || 4 ||

ācāryāṇāṃ ca madhye vai yatīnāṃ kiṃci dantaram |


parahaṃsayatīnāṃ ca tapassanyāsināṃ ca yat || 5 ||

p. 731)

anayoragnikāryeṣu yogatvanna vidhīyate |


homaṃ vinā tayorevamabhiṣekaṃ vidhīyate || 6 ||
pūrvoktaguṇa saṃyuktaṃ pūrvadīkṣā samanvitam |
śrutajñānopa saṃyuktamācāryaguṇa saṃyutam || 7 ||

tamuddiśyābhiṣekaṃ ca vidadhyāddeśikottamaḥ |
sarve saṃpūrṇavatpūjyā maṇḍapādiśca pūrvavat || 8 ||

sthaṇḍiloparikumbhāśca adhame śivakumbhakam |


vardhanīṃ tasya vāmena vinyasecchakti saṃyutaḥ || 9 ||

vidyeśānaṣṭakumbheṣu tasya bāhye tu vinyaset |


pañcāśadauṣadhairvāpi daśapuṣpai * * na vā || 10 ||

p. 732)

sahadevyeka patraṃ tu bhadraṃ vaikaṃkataṃ tathā |


viṣṇukrāntiśca pañcaite pañcauṣadhamathāpi vā || 11 ||

candanāgarukarpūraṃ hrīberaṃ māsireva ca |


kuṃkumośīrakandaṃ ca caturjāti samanvitam || 12 ||

pañcaratnauṣadhairyuktā śālitaṇḍulakairyutā |
śuddhatoyena saṃpūrṇān cūtapallavaśobhitān || 13 ||

teṣu kṣārodadhikṣīradadhyodaghṛtasāgarāḥ |
ikṣu sārāmbu śuddhāmbugarbhotpannānsamudrakān || 14 ||

krameṇa bāhye saṃpūjya cāṣṭavidyeśvarānapi |


pūrve śikhaṇḍinaṃ caiva śrīkaṇṭhopi ca koṇake || 15 ||

p. 733)

trimūrtirdakṣiṇe bhāge caikarudraṃ tu dakṣiṇe |


vāruṇyāmekanetraṃ ca sūkṣmadaṃṣṭraḥ kṛto bhavet || 16 ||

anantarūpamaiśānye madhyādyante ca vinyaset |


madhye śivasamudraṃ ca vardhanyāṃ śaktisāgaram || 17 ||

nivṛttyādikalābhistu kumbhaiḥ pañcabhireva ca |


śivavatpūjayetsarvaṃ mūlamantrāṣṭavācakaiḥ || 18 ||

atha vāpyeka kumbhena tādṛśenābhiṣecanam |


pañcakumbheṣu vidyeśān dvau dvau kuṃbhe tu vinyaset || 19 ||

samudrāṇāṃ dvayaṃ cāpi tadvadeva tu vinyaset |


madhye ca śivakumbhaṃ ca śivāmbhodhiṃ tathaiva ca || 20 ||

p. 734)

tatpārśve vardhanīṃ cāpi śaktyambhodhi samanvitam |


maṇḍapottarabhāge ca snānamaṇḍapamuttamam || 21 ||

aṣṭāṃgulotthitāṃ vedīṃ dvau dvau hastau ca pārśvake |


śrīparṇādyāsane tatra vinyasyārcitamānasam || 22 ||

śiṣyaṃ niveśya pūrvāsyaṃ sakalīkṛtya pūjayet |


kulālodanamṛdbhasmadūrvāgomayagolakaiḥ || 23 ||

siddhārthaghṛtatoyaiśca kuryānnirmathanaṃ tataḥ |


kṣīrodānukrameṇaiva hṛdi vidyeśamantrakaiḥ || 24 ||
śiṣyaṃ tu dhārakairmantraiḥ kavacairabhiṣecayet |
śuddhavastreṇa saṃveṣṭya niveśya śivadakṣiṇe || 25 ||

p. 735)

pūrvokte cāsane śiṣyaṃ punaḥ pūrvavadācaret |


uṣṇīṣaṃ makuṭaṃ chatraṃ pāṇḍaraṃ cāmarāṇi vai || 26 ||

naiṣṭhikācāryavaryāya dadettatra tu bhedike |


rathāśvagajapatrādi karaṇīṃ kartarīṃ ghaṭīm || 27 ||

ubhayoryogyakaṃ caivamanyattasmāttu dāpayet |


akṣamālākuśau cāpi sruksruvau pustakādi ca || 28 ||

sanmārgapāragassohamabhiṣekodaye śive |
tṛptaye mantrajālasya juhuyātpañca cāhutīḥ || 29 ||

pūrṇāhutiṃ tathā dadyāt sthāpayennijadakṣiṇe |


śrotavyaṃ ca śivajñānaṃ śrāvayecca tadarthitam || 30 ||

p. 736)

pūrvoktaguṇa saṃpanne dīkṣāṃ śiṣye samāpayet |


svalpaṃ japaṃ cāgnikāryaṃ svalpamagnau ca homayet || 31 ||

svalpa dhyānaṃ svalpamantraṃ japaṃ tatra gurau bhavet |


āgamānāṃ cādhyayanaṃ sarvatraiva pulo bhavet || 32 ||

ityacintyaviśvasādākhye ratnagarbhavidhireka catvāriṃśatpaṭalaḥ ||

abhiṣekaṃ sādhakānāṃ vakṣye'haṃ nandikeśvara |


pūrvavanmaṇḍapādīṃśca pūjanaṃ cāgnikāryakam || 1 ||

nivṛttyādikalānāṃ ca trayaṃ vidyāntameva ca |


śāntaṃ samantamānīya śodhayennandikeśvara || 2 ||

p. 737)

tataḥ sadāśivaṃ dhyātvā mūlamantreṇa pūrṇayā |


śataṃ saṃyojya kurvīta guṇaṃ tādṛśamaṣṭadhā || 3 ||

aṇimā laghimā ceti prāptiḥ prākāmyameva ca |


mahimā ceśitatvaṃ ca vaśitvaṃ cecchayā yathā || 4 ||

kāmānāṃ ca vaśitvāddhī cāṣṭaiśvaryaṃ tvimāni hi |


oṃ hāṃ aṇimāśakte bhavatu svāhā || 5 ||

oṃ hāṃ ātman prāptiste bhavatu svāhā |


evamādi caturthyantaṃ svāhā yuktena melayet || 6 ||

pūrvavadyojanāṃ kṛtvā svāhā yuktena homayet |


pūrvavadyojanāṃ kṛtvā pañcabhiḥ kalaśaissaha || 7 ||

p. 738)

kutaṣañcassaha dhyātvā mantramantrasamanvitaiḥ |


mūlamantreṇa hotavyamaṣṭottaraśataṃ kramāt || 8 ||

tadante śāntikumbhena pañcamenābhiṣecayet |


pūrvādidik samudrāṇāṃ kalaśairabhiṣecayet || 9 ||

udaṅmukhāsanasthāya recakodbhava mudrayā |


pīyūṣavarṣabudhyā tu sādhakaṃ cābhiṣecayet || 10 ||

sādhyamantraśatāhutyā taissaptabhirabhiṣecanam |
śambhordakṣiṇabhāge'pi niveśya sakalīṃ priyām || 11 ||

pūrvavattasya vai kuryād uṣṇīṣaṃ kartarīmapi |


adhikāraṃ ca tatraiva dāpayennandikeśvara || 12 ||

p. 739)

satāraṃ sādhyamantraṃ ca samuccāryātha deśikaḥ |


recakena yathā dadyāt puṣpādi yutamañjalau || 13 ||

mahāprasāda ityuktāṃ śaradindusamujvalām |


hṛtpadme purakoṇaiva sādhake sanniveśayet || 14 ||

sādhyamantrāṇi saṃhṛtya pāvake bhāvasaṃyutaḥ |


dakṣiṇe maṇḍalādīnāṃ mātṛkāmbujamarcayet || 15 ||

tanmadhye sādhyamantrāṇi pūjayennandikeśvara |


gurorājñāṃ samāsādya prāṇāyāmaṃ kramātpunaḥ || 16 ||

sulagne śobhane kāle mantrasaṃrodhanaṃ bhavet |


yogītyaṇimādisidhyarthaṃ ghṛtasya payaso'thavā || 17 ||

p. 740)

sadguruścaiva sāhasraṃ śataṃ vā homamārabhet |


triṇayanāgamārthyādi pāraṃparyakramānugamam || 18 ||

sadgurorupadeśena sarvaṃ sidhyati tatkṣaṇāt |


ityacintya viśvasādākhye sādhakābhiṣeka vidhistricatvāriṃśatpaṭalaḥ ||

atha vakṣye viśeṣeṇa cāstreṇaivā bhiṣecanam |


bhūbhujānānnarāṇāṃ ca vandhyādīnāṃ ca yoṣitām || 1 ||

mahā nā yantritānāṃ sadyaḥ śāntipradaṃ śubham |


saubhāgyalakṣmīvijaya kāmyadharmādi siddhidam || 2 ||

oṃ śrīṃ pūrvamuccārya phaṃ granthiṃ huṃ phaṇṇamaḥ |


oṃ hṛdayāya huṃ phaṇṇamaḥ | oṃ śrīṃ ślīṃ śirase haṃphaṇṇamaḥ || 3 ||

p. 741)

oṃ śrīṃ kavacāya huṃphaṇṇamaḥ oṃ huṃ netrebhyo huṃ phaṇṇamaḥ |


mantraṃ sakṛtsamuccārya śarīre vinyasedguruḥ || 4 ||

oṃ aṃgādivinyaset paṃca oṃkārādinamontakam |


padmamaṣṭadalairyuktaṃ kṛtvā cāstraṃ samuccaret || 5 ||

caturaśre maṇḍale vā padmamaṇḍalite'pi vā |


tārāsanasthadeveśaṃ daśabāhusamanvitam || 6 ||

pañcavaktrayutaṃ caiva daśaśrotra samanvitam |


arghyaṃ prati triṇayanaṃ jaṭāmakuṭa saṃyutam || 7 ||

daṃṣṭrākarālamatyugraṃ mahānādaṃ mahābalam |


jihvābhirlelihānaṃ taṃ sūryakoṭyayutaprabham || 8 ||

p. 742)

evaṃ pāśupataṃ cāstraṃ vighnasaṃghātanāśanam |


aṇimāmadhyamāsīnaṃ pūjayetparameśvaram || 9 ||

lakṣamantrasya japataḥ saṃsiddhirbhavati dhruvam |


athavā japamātreṇa siddhaṃ kāryaṃ tataḥ śṛṇu || 10 ||

māraṇādiṣu kāryeṣu bindunādavihīnakam |


bhuktimuktyośca saṃsiddhirbindunāda samanvitam || 11 ||

praṇavaṃ vahnipitre'pi śrīkāraṃ caivakedale |


pakāraṃ nai-ṛte bhāge śrīkāraṃ vāyugocare || 12 ||

devanetreṣu huṃkāraṃ phaṭkāraṃ somadigdale |


evaṃ vinyasya saṃpūjya vidhinā homamādiśet || 13 ||

p. 743)

vahnau tu saṃskṛte tatra navātmā bhuktibhistataḥ |


madhutrayairhomakāryaṃ mantrarājāya vai bhavet || 14 ||

aṣṭādhikaśataṃ tatra homaṃ kuryātprayatnataḥ |


tathāvidhiṃ vidhānena purvaṃ kalaśapūraṇam || 15 ||

praṇavāsanaṃ ca saṃpūjya pūrvavannandikeśvara |


aṣṭordhvaśatamantreṇa pūjayedastrarājakam || 16 ||

pūrvavatkalaśenaiva snāpayecchiṣyamūrdhani |
vedaghoṣaiśca vāditraiḥ stotrairmaṃgalavācakaiḥ || 17 ||

bahuśiṣyādi vastrādīn hemaratnādibhūṣaṇam |


deśikāya puraskṛtya dadyātprītyartha siddhaye || 18 ||

p. 744)

evaṃ astrābhiṣekaśca mahāpāpaughanāśanaḥ || 18 1/2 ||

ityacintyaviśvasādākhye astrābhiṣekavidhiḥ catuścatvāriṃśatpaṭalaḥ ||

amṛtābhiṣekaṃ vakṣyāmi śṛṇutvaṃ nandikeśvara |


aghoraṃ prītidaṃ kurvatsarvaroganivāraṇam || 1 ||

apamṛtyujayaṃ caiva majarāmarasiddhidam |


amṛtaughamayaṃ cakraṃ sarvasāndrasukhāvaham || 2 ||

anenābhiṣeka saṃyukte deśikaścandraśekharaḥ |


cakramantraṃ tato dhyānaṃ sādhanaṃ cābhiṣecanam || 3 ||
viniyogaṃ yathā sarvaṃ tattadbhedaṃ vadāmyaham |
aṣṭapatraṃ likheccakraṃ bhūpatrādikake tathā || 4 ||

p. 745)

candanāgarukarpūrarocanā kuṃkumaṃ tathā |


himāmbubhiśca saṃyuktaṃ rasadravyaiśca lekhayet || 5 ||

hemakūrcaṃ ca kartavyamamṛtenāpi vartmanā |


tadvṛte cāmbujadvandvaṃ kamalākarṇikāyutam || 6 ||

amṛtaughaṃ mahāmantraṃ anekākṣara saṃyutam |


ekoddhārayutaṃ caiva cintāmaṇirivāparam || 7 ||

tasyopari ṭhakāraṃ ca binduyuktamanantaram |


sakāraṃ ca jakāraṃ ca tasyānte repha saṃyutam || 8 ||

śivamantraṃ ca binduṃ ca nādaṃ cāpi tathaiva ca |


* turīyāṇi madhye'pi śaktibīja samanvitam || 9 ||

p. 746)

etat piṇḍaṃ mahāmantraṃ karṇikā madhyamo bhavet |


candrarūpaṃ calaṃ cāpi caturānana saṃyutam || 10 ||

ajeśamagni saṃyuktaṃ tanmadhye śaktisaṃyutam |


sadāśivasya bījaṃ tu likucena tu saṃyutam || 11 ||

aṣṭabījayutaṃ piṇḍaṃ bindunāda samanvitam |

hrīṃ phaṃ hauṃ ||

dalabāhye viśeṣeṇa kalāḥ ṣoḍaśa vinyaset || 12 ||

dvitīyaṃ padmadalaṃ kecit tṛtīyaṃ dalakaṃ prati |


catratīyastṛtīye ca caturthīdala paṃktike || 13 ||

māntaṃ ca pañcame vṛtte vāruṇaṃ bījamālikhet |


ṣaṣṭhe tu dāntaṃ vinyasya saptame śivabījakam || 14 ||

p. 747)

kalāssa bindukaṃ nyasya tadbahiṣṭhākṣarāṇyapi |


ṣoḍaśasvarayuktāni vinyasetkramaśassudhīḥ || 15 ||

* * * vṛtāmahaṃ candraṃ divyametadudāhṛtam |


anyaṃ tu madhyamaṃ cakraṃ śṛṇutvaṃ nandikeśvara || 16 ||

saptavṛttaṃ likheccakraṃ ṣoḍaśāra samanvitam |


pūrvavatpiṇḍikāmadhye piṇḍarūpaṃ mahāmanum || 17 ||

bahiṣṣoḍaśapātreṣu caturīyāṃ tu vinyaset |


jakāraṃ ca tato bāhye tadbahirvāruṇaṃ nyaset || 18 ||

sakāraṃ tadbahirvṛtte somabījaṃ ca tadbahiḥ |


sadhmarāṇi sa vijñāni nyasecchaktāni pūrvakam || 19 ||

p. 748)
devasya cottare bhāge maṇḍalaṃ kārayedbudhaḥ |
gomayālepanaṃ kṛtvā darpaṇodarasannibhe || 20 ||

sugandhacandanāmbhobhiḥ prokṣayenmaṇḍapādikam |
sitakṣaumayutaśśuddho bhasmoddhūlitavigrahaḥ || 21 ||

divyagandhānuliptāṃgaḥ sitapuṣpairalaṃkṛtaḥ |
nistulairmauktikairyuktaḥ śuklayajñopavītavān || 22 ||

pūrvavadvedi madhye tu śvetapiṣṭaistu saṃyutaiḥ |


karpūraistu himāmbhobhiḥ likhetpūrvokta cakrataḥ || 23 ||

āsanaṃ kūrcakaṃ kṛtvā nyastvā nyāsatrayaṃ kramāt |


ātmānaṃ śivaṃ ca nāhaṃ bhāvayitvā vicakṣaṇaḥ || 24 ||

p. 749)

svakīya gurubhaktiṃ tu vaitadbimbamayaṃ śubham |


tasyordhve tu guruṃ dhyātvā tadgātrāmṛta vāribhiḥ || 25 ||

sicyamānaṃ svamātmānaṃ bhāvayennandikeśvara |


sasārūpyayutaṃ mantraṃ japaṃ kuryātsamāhitaḥ || 26 ||

etadaṣṭāṃśaṃsalilaiḥ tarpayedgandha saṃyutaiḥ |


śvetairnīlaiḥ śvetapuṣpaiḥ śvetataṇḍulakairapi || 27 ||

sarpiṣā pāyasenāpi jāti puṣpaiśca pūjayet |


śivaṃ candrāvataṃ saṃ taṃ nivedyaṃ pāyasaṃ param || 28 ||

evaṃ svādhyakṛtaṃ mantraṃ sarvasiddhikaraṃ param |


āyuṣkāmastulāyāṃ ca vidhā skandādi pūjayet || 29 ||

p. 750)

apāmārgaiśca pūrvābhiḥ sarpiṣā pāyasena ca |


saṃhṛtya juhuyādagnau apamṛtyuvināśanam || 30 ||

pālāśasamidhaiścāpi madhuratraya saṃyutaiḥ |


vāratrayaṃ ca juhuyāt sahasraṃ ca dine dine || 31 ||

prathamaṃ māsamevaṃ tu paścānmāsaṃ prati prati |


dinatrayaṃ ca kartavyaṃ paurṇādikamato bhavet || 32 ||

śatāyuśca bhaveddehī dehānte ca śivaṃ vrajet |


ekaviṃśaddinaiścāpi gaḍūcyā sitataṇḍulaiḥ || 33 ||

śvetaistilaiśca juhuyāt ārogye pūrva saṃkhyayā |


vṛṣṭikāmo'pi pūrvāyāṃ prātaḥ snātvā samāhitaḥ || 34 ||

p. 751)

guroḥ pādāravindaṃ ca namaskṛtvābhyanujñataḥ |


paraṃ vighneśvarādīṃśca pūrvavatpūjayetpunaḥ || 35 ||

lokānāṃ rakṣaṇārthāya vṛṣṭiṃ saṃsādhayāmyaham |


iti saṃkalpya manasā śivabhaktāṃśca bhojayet || 36 ||

pūrvavanmaṇḍalādīnāṃ alaṃkāraṃ manoharam |


tanmadhye vedikāṃ kuryād hastamātreṇa sādhakaḥ || 37 ||
ucchrāyamapi tanmānaṃ tanmadhye śālitaṇḍulaiḥ |
caturdroṇai sthitaṃ padmaṃ sāṣṭapatraṃ saparṇakam || 38 ||

sthāpayeddroṇatoyena pūrvakumbhe satoyakam |


sapallavāpidhānaṃ tu dukūladvaya saṃyutam || 39 ||

p. 752)

sugandhi dravya saṃyuktaṃ rajataṃ mūlasaṃyutam |


muktādāpa parikṣiptaṃ kṣiptaṃ puṣpopaśobhitam || 40 ||

tanmadhye śivacandraṃ ca pūjayetpiṇḍamantrataḥ |


śvetaissugandhaiḥ puṣpaiśca pūjayettadanantaram || 41 ||

naivedyaṃ pāyasenaiva kuryāttannandikeśvara |


vahniṃ candramasaṃ dhyātvā vetasorthaissamidvaraiḥ || 42 ||

madhuratraya saṃyuktaiḥ sahasraṃ juhuyātkramāt |


saptaviṃśaddināntepi mahāvṛṣṭirbhaviṣyati || 43 ||

anyattadvṛṣṭi saṃbādhe lavaṇaistannivāraṇam |


vaśyakārye tu madhunā sarpiṣā jāti puṣpakaiḥ || 44 ||

p. 753)

pāyasaissādhyadigbhūtvā paurṇamāsyāṃ ca śubhrake |


mūlamantraṃ samuccārya sādhyanāmamataḥ param || 45 ||

vaśamānaya ityantaṃ vahnijāyā samanvitaḥ |


sahasraṃ juhuyānmantraṃ śatamaṣṭottaraṃ tu vā || 46 ||

ekaviṃśaddinānmadhye manasānye niyojyataḥ |


chitvā dakṣiṇapādādi vāmapādāvasānakam || 47 ||

juhuyānmūlamantreṇa madhunā sarpiṣā tataḥ |


ekaviṃśaddinaṃ cāpi kṛtvā pūrṇādikaṃ caret || 48 ||

madhye rātre tu kartavyaṃ tasyākarṣaṇakaṃ dhruvam |


sikthena vāpi sādhyasya svarūpākarṣaṇaṃ hunet || 49 ||

p. 754)

madhūcchiṣṭena vā kuryād dīpena paritāpanam |


ākarṣaṇamidaṃ proktaṃ kaulālikya mṛdāpi vā || 50 ||

pūrvavajjuhuyādvidvān ākarṣaṇamidaṃ param |


jvaradāhādiśāntyai ca pūrvavaccakramādbhavet || 51 ||

likheyaṃ ca nivedyaṃ ca śivaṃ candrāya dāpayet |


pūrvādibhasasarpiśca kṣīrapāyasa saṃyutaiḥ || 52 ||

āhutībhiśca juhuyāt pratyekaṃ ca sahasrakam |


ekaṃ saptadinādeva jvaradāhādiśāntike || 53 ||

śrīcakraṃ pūrvavatpūjyaṃ bilvapaṃcāṃgakairapi |


saptavāraṃ sahasraṃ ca juhuyānmahatīṃ śriyam || 54 ||

p. 755)
labhecca śivacandraṃ ca pūjayennandikeśvara |
mahāgaṇapati proktāstīhanaṃ cāpi kārayet || 55 ||

pūrvavacchiva candraṃ ca kuryātprājñastadagrake |


sarpiṣā pāyasenaiva trisahasraṃ ca homayet || 56 ||

iṣṭaṃ vijñāpya devāya vighnaṃ durgāṃ ca pūjayet |


tatraiva bhavane kūpaṃ jalamabdhisudhopamam || 57 ||

viṣaṇṇaṃ ca samāhūya mantradhyāna parāyaṇam |


svakīyāmṛta saṃsthānaṃ mardanaṃ viṣanāśanam || 58 ||

aṃguṣṭhā pādatala saṃdhiṣu jānuguhye


nābhīṣu vakṣasi kuce galanāsikeṣu |
netraśruti bhrukuṭigaṇḍaśikhāśirassu || 59 ||

p. 756)

puṃsāṃ vāmetareṇaiva kalayā parivartate |


viṣādaṃ viṣadaṣṭaṃ ca pūrvamuktaṃ ca cakramam || 60 ||

śirordhve tasya saṃsmṛtya sudhādhārābhiṣecanam |


niṣkairdvādaśakairvāpi tadardhaiśca tadardhakaiḥ || 61 ||

tadardhairardhato vāpi padmaṃ kṛtvā'tha deśikaḥ |


maṇḍapastha jalaṃ sarvaṃ pūrvavannandikeśvara ! || 62 ||

sthaṇḍilaṃ kārayeddhīmāṃścaturhastasamanvitam |
pūrvoktaṃ ca kramāllikhya pūjayedbhaktisaṃyutaḥ || 63 ||

tanmadhye cāmṛtaṃ kumbhaṃ tanmadhye padmameva ca |


catuṣkoṇe śubhaistoyaissugandhaiḥ pūrayedghaṭam || 64 ||

p. 757)

navaratnasamopetaṃ cūtapallava saṃyutam |


brahmāṇḍarūpametattu budhvā tanmadhyagaṃ jalam || 65 ||

sudhārūpamiti dhyātvā tanmadhye śivacandrakam |


samabhyarcya sitaiḥ puṣpaiḥ homakarmādiśaktibhiḥ || 66 ||

sitairhomadvayenāpi veṣṭayettanmanoharam |
vedaghoṣa samāyuktaṃ stotraghoṣa samanvitam || 67 ||

sarvamaṃgalaśabdaiśca śiṣyaṃ tamabhiṣecayet |


gurubhaktisamāyuktaḥ pūjayecchivavatkramāt || 68 ||

hemaratnādikaṃ cāpi vibhavānukrameṇa tu |


dadyādbhaktyā ca gurave namaskuryācca daṇḍavat || 69 ||

p. 758)

paścāttu śivabhaktāṃśca pūjayetpūrvavatkramāt || 69 1/2 ||

ityacintya viśvasādākhye amṛtābhiṣekavidhiḥ paṃcacatvāriṃśatpaṭalaḥ ||


atha vakṣye viśeṣeṇa bhojanānāṃ navaṃ śubham |
tatsaṃtatopavāsaśca bhaikṣaṃ tadvadayācitam || 1 ||

naktamityeva naktaṃ vai bhojanānāṃ caturvidham |


prathamaṃ bhujakte kāke tvannapānādisevanam || 2 ||

anyakāle cānna pānaṃ khādenāpi visarjanam |


etallakṣaṇa saṃyuktamupavāsassatāṃ matam || 3 ||

mādhūkarī ca bhikṣā tu caikānta parivarjanam |


ayācitaṃ tuścathā mānādareṇa samarpaṇam || 4 ||

p. 759)

annādibhūmiparyantaṃ yā bhikṣā syādayācitā |


anyatvayācanaṃ kṛtvā svakīya dravyabhojanam || 5 ||

nyāyenopārjitaṃ cāpi tatrāyācitakandvayam |


trisaṃdhyāvandanaṃ cāpi śivaliṃgārcanādikam || 6 ||

agnikāryaṃ ca kṛtvā tu paścādvividhabhojanam |


tattadbhojanamityuktaṃ sarvapāpa praṇāśanam || 7 ||

divā na bhojanaṃ rātrau bhojanaṃ naktamucyate |


sa dopavāsācchreṣṭhaṃ hi bhikṣāṃ tannandikeśvara || 8 ||

bhaikṣādayācitaṃ śreṣṭhaṃ ayācitānnaktamuttamam |


pūrvāhne devatābhuktiḥ madhyāhne bhūribhojanam || 9 ||

p. 760)

aparāhne paitṛkaṃ syāt sandhyāyāṃ guhyakādibhiḥ |


sarvavelāmatikramya naktabhojanakaṃ bhavet || 10 ||

tasmātsarvānayaṃ bhojyabhojanātsa munīśvaraḥ |


bhikṣāvidhiṃ visṛjyātha bhojanatritayaṃ śṛṇu || 11 ||

gomayādyādi saṃśuddhe vivikte bhojanālaye |


viśuddhapākamānīyamaṃśakādi vivarjite || 12 ||

vauṣaḍantayutaṃ tatra mṛtyuñjayamatho vadet |


saptavāraṃ ca darbhaiśca prokṣayejjala bindubhiḥ || 13 ||

pālāgraṃ sarvamuddhṛtya śivāditrayakāraṇāt |


cullīhomāya śeṣārdhaṃ kalpayedvidhinā saha || 14 ||

p. 761)

śuklaśuddhaṃ ca kṛtvā tu vardhanīṃ pūrvayogataḥ |


nātyagninā caikamatyaṃ recakenāpi vāyunā || 15 ||

samādāyāgnibījaṃ tu kādisthānagati kramāt |


śivāni svamiti proktvā cullikāgnau tu homayet || 16 ||

oṃ hāṃ agnaye nama iti mantramevaṃ samuccaret |


oṃ hāṃ sūryāya namaḥ | iti oṃ hāṃ | oṃ hāṃ || 17 ||

viśvebhyo devebhyo namaḥ | iti oṃ hāṃ agnaye |


sviṣṭakṛtaye namaḥ * * * * * * * * * || 18 ||
agnyādi sūryaparyantaṃ pūjayitvonnayetkramāt |
svāhāntamāhutīrhutvā kṣamayitvā visarjayet || 19 ||

p. 762)

tatra oṃ dharmāya namaḥ | calādi dakṣiṇābāhau |


oṃ dharmāya namaḥ | iti vāmabāhau | oṃ sara- || 20 ||

svaparivartanā | kāñjinādisandhāya yātreṣu jaṃ-


jalāya śrutāya varuṇāya namaḥ | omiti || 21 ||

jalapātreṣu | oṃ hāṃ viśvarājāya namaḥ | iti |


grahapramadevacodite namaḥ | oṃ saṃmārjanam | || 22 ||

kāmāya kusumāyudhāya namaḥ | lya śirasi | oṃ |


skandāya grahādhipataye namaḥ | iti madhyastaṃbhādhastāt || 23 ||

evaṃ vāstubaliṃ datvā prādaprakṣālanaṃ bhavet |


bhautiko naiṣṭhikaścāpi tadyogena baliṃ kṣipet || 24 ||

p. 763)

samaṃ samyakcchucirbhūtvā tato dhyānaṃ samāviśet |


tatraiva sarvadevānāṃ ekānāṃ ca baliṃ kṣipet || 25 ||

oṃ hāṃ gṛhopakaraṇāya devikāyai vāhanāyai namaḥ |


evaṃ vā tatra kartavyaṃ deśikasya viśeṣataḥ || 26 ||

śivabhakti samāyuktaiḥ sadācāra yutaiśśubhaiḥ |


śuddhaśaivaiśca sanmārgataponiṣṭhaissudāruṇaiḥ || 27 ||

paraspara samākīrṇaiḥ abhyagraiśca savarṇakaiḥ |


ekapaṃktyā tu bhuñjīta maunīcāntarmanāśśuciḥ || 28 ||

haimarājatatāmre ca lohapātre su śodhite |


gurussa sādhakaścaiva putrāśca samayīkramāt || 29 ||

p. 764)

sarojapatra pālāśaṃ kadalīpanasaṃ tathā |


āmrapatraṃ nālikeraṃ madhūkaṃ ca tathaiva ca || 30 ||

anyacca pāvanaṃ patramaninditamamantrakam |


kāṃsye tu bhasmanā śuddhe saptadhā patrake'thavā || 31 ||

bāhurūpābhijapte ca pātraśuddhirbhavettadā |
pādādisajjabhallāta plakṣāśvatthārka saṃbhavaiḥ || 32 ||

eraṇḍālābujaiḥ patraiḥ arkapatraiśca śobhanaiḥ |


durgandhayuktairanyaiśca niṣiddhairbhojanaṃ tu vā || 33 ||

bhautikasya viśeṣeṇa pālāśaṃ padminīdalam |


ayogyaṃ bhojanaṃ tatra bhuktiśceddoṣa eva ca || 34 ||

p. 765)

naiṣṭhikasyāpi tatpātre bhojanaṃ pāpanāśanam |


snānaṃ tu bhasmanā caiva rekhāyā rakṣaṇaṃ bhavet || 35 ||
jānumuccakaro bhūtvā maunī vīrāsanasthitaḥ |
vāmahastena saṃspṛṣṭvā pātramanyena vā spṛśet || 36 ||

pūrṇābhi mantritaṃ pūtaṃ śraddhayā jaṭharāgnike |


astramantreṇa saṃdīpte juhuyātsaghṛtāspadam || 37 ||

āpośanaṃ punaḥ kṛtvā praṇavaprāṇa saṃyutaḥ |


svāhāntairāhutīḥ pañca juhuyānnandikeśvara || 38 ||

nāgaḥ kūrmotha kṛkaro devadatta dhanañjayau |


upaprāṇāya svāhā * * * * * * * * * || 39 ||

p. 766)

oṃ prāṇāya svāheti prāṇāhutīrdatvā vidhinā |


bhuktvā oṃ amṛtāpidhānamasi | mantreṇa prakṣā- || 40 ||

litahastena culukaṃ gṛhyācāmediti bhāgaikastu |


grahenaiva tu pūrayet || 41 ||

pānīyenaikabhāgaṃ tu pūrayennandikeśvara |
prāṇasaṃcāraṇārthaṃ tu ekabhāgaṃ tu pūrayet || 42 ||

śigruṃ palāṇḍuṃ laśunaṃ kramukaṃ madhumāṃsakam |


kūjanaṃ hastadattaṃ ca lavaṇaṃ parivarjayet || 43 ||

bhojanānāṃ tu ma * * * taṃ lavaṇavarjitam |


udumbaramalābuṃ tu śārgāṣṭhaṃ ca kumārikām || 44 ||

p. 767)

sauvīraṃ paryuṣitaṃ ca paryuṣitopadaṃśakam |


vṛntākaṃ kākujaṃ caiva chatrākaṃ bimbakaṃ tathā || 45 ||

vaśañcikādraṃ marīṣaṃ prarohāṇi ca sarvaśaḥ |


varjanīyaṃ viśeṣeṇa bhojane'pyupadaṃśakaḥ || 46 ||

mūrdhābhidhānaṃ notkuṭya rakudbhābhakṣaṇaṃ tathā |


na jṛmbhaṇaṃ ca kartavyaṃ bhojane jalpanaṃ tathā || 47 ||

prakṣālitakareṇāpi nānyasvordhvajalaṃ pibet |


nava * * * vaktreṇa navapiṇḍena cetasā || 48 ||

pipīlikāmakṣikādinakhakeśādidūṣitam |
duṣṭānta mantrakiṃcicca tyaktyā ca kṣālayetkaram || 49 ||

p. 768)

bhasma spṛṣṭiṃ ca kuryācca śuddhaye nandikeśvara |


bhuṃjīta śeṣaṃ bhuktyante vāriṇā cāmṛtātmane || 50 ||

pidhānamasicetyuktvā prakṣālya karayordvayam |


pādasya dakṣiṇāṃguṣṭhaṃ siñcedaṃguṣṭhavāriṇā || 51 ||

muktiyuktena tenaiva bhojanenāṭane'pi vā |


bhojayīta yathā lābhaṃ * * * ṇātithīnapi || 52 ||

dakṣiṇāṃguṣṭha pāde vai parātparataro bhuvaḥ |


ātmā tiṣṭhati tattatra tvabhiṣiñcābhijyeṣṭhayā || 53 ||

pūrvavatsakalīkṛtya bhukti doṣasya śāntaye |


badhnīyānnāsikāntaṃ ca mudraghātibhidhām || 54 ||

p. 769)

bhikṣāvidhirviśeṣeṇa mādhūkaramanuttamam |
brahmahatyādipāpānāṃ nāśanaṃ tapasocchrayam || 55 ||

nāpitānkārumārabhya tadadhojātigehake |
patitānāṃ gṛhe vāpi gurudrohi gṛhe'pi vā || 56 ||

śivanindāgṛhe vāpi jñānanindā gṛhe'pi vā |


madyapāni gṛhe vāpi bhikṣāṃ naivātra kārayet || 57 ||

śeṣikānāṃ gṛhe vāpi na prāpyaṃ ca caredbudhaḥ |


yathā madhvādadāno'pi puṣpaṃ bhṛṃgo na bādhate || 58 ||

tadvadbhikṣāṃ kṣamī bhūtvā cādadīta gṛhādhipāt |


mādhūkarīṃ caredbhikṣāmekānnaṃ parivarjayet || 59 ||

p. 770)

ajñānināṃ gṛhe vāpi śuddhā mādhūkarī tathā |


ekānnaṃ na tu bhuñjīta bṛhaspati kulādapi || 60 ||

prārthanādyuparodhādvā bhikṣākāryaṃ ca doṣakṛt |


pālāśakadalīcāmra panasādalake'pi vā || 61 ||

bhojanārthaṃ tu yatpatraṃ tatsarvaṃ pātrameva ca |


alābhe'lābupatraṃ vā bhikṣāpātraṃ tathaiva ca || 62 ||

mumukṣostuburuṃ śreṣṭhaṃ bahurūpābhimantritam |


dhautapāda * * * * * * * ṇāvakuṇṭhanam || 63 ||

viśuddhaṃ bhasmanā snānaṃ tripuṇṭreṇa virājitam |


mumukṣoryadi bhikṣāśā babhukṣuḥ śuklavastrakam || 64 ||

p. 771)

kaupīna muttarīyaṃ ca parivṛtya samācaret |


śivaṃ guhyaṃ ca bhaktyā ca dhyāyenmaunī dṛḍhavrataḥ || 65 ||

ājñāṃ tatra samādāya daṇḍamastrābhimantritam |


ātapatrakaro yāyād bhikṣārthaṃ ca gṛhānprati || 66 ||

mārgamadhye ca niṣṭhī ca tanmārge ca samarpaṇam |


kutsanaṃ catyajet * * * * cārvādi saṃkulam || 67 ||

bhikṣāṃ dehīti saṃkalpya pādāṃguṣṭhāgranetrakaḥ |


tāvatkālaṃ pratīkṣeta yāvadgovatsayorgatiḥ || 68 ||

prasavaṃ ca samāpnoti tatrānyatra vrajenmuniḥ |


gacchanpunarnivṛtto na samāhūto na tatra vai || 69 ||

p. 772)

yajamānādibhirnītāṃ ādadīta punarmuniḥ |


na kareṇa na nirvācā na kāṃsyenādadītatām || 70 ||

malayastrī ca vṛṣaṇī garbhiṇī rogiṇī tathā |


kleśinī rodinītyādi hastena tu parīlihet || 71 ||

bhikṣikāpātra pūrṇāntaṃ avātṛptiśca mantrake |


jagatāṃ śobhanaṃ dhyātvā svāśramaṃ ca vrajettathā || 72 ||

bhikṣāpātraṃ śucisthāne sthāpayitvātha bhikṣukaḥ |


pādaprakṣālanaṃ kṛtvā coddhūtya sakalāṃ tanum || 73 ||

ācamya vidhivatpādyaiḥ prapūjyāstreṇa pūjayet |


candrāmṛtena saṃprokṣya mudrayā dhenu mudrayā || 74 ||

p. 773)

tribhāgaṃ kuryātpaścādvai devāyagurave tathā |


tṛtīyaṃ bhāgamādāya svātmano bhojanāya vai || 75 ||

pūrvavadbhojanaṃ kuryāt svādhyāyaśca tato bhavet |


sāyantanīṃ ca saṃdhyāṃ tu pūrvavadvandayetkramāt || 76 ||

viśuddhabhūtale deśe tṛṇacchanne mṛgatvaci |


śārdūla carma * * rte dhāparistarakaṃ bhavet || 77 ||

mantranyastatanurbhūtvā śayitvā yoganidrayā |


ajapāṃ śiva saṃyuktāṃ candrārkau nāśa saṃyutau || 78 ||

kṛtvā svapetsadā yogī nidrākāle'pi pūjanam |


turīyaṃ vāpi sā sandhyā jñānināṃ ca viśeṣataḥ || 79 ||

p. 774)

pūrva paścimayormadhye rātrau tu daśanāḍikāḥ |


svāpakālamidaṃ proktaṃ paścātpūrvavadācaret || 80 ||

ityacintya viśvasādākhye (bhojanavidhiḥ) sapta catvāriṃśatpaṭalaḥ ||

atha vakṣye viśeṣeṇa bhaktānāṃ pūjanaṃ tathā |


mokṣārthināṃ mokṣadaṃ ca dhanārthināṃ dhanapradam || 1 ||

jayārthināṃ jayakaraṃ putrepsūnāṃ ca putradam |


rogiṇāṃ roganāśaṃ ca bhaktihīnasya bhaktidam || 2 ||

ajñāne jñānadaṃ caiva sarvaśaktikaraṃ param |


sthāvaraṃ jaṃgamaṃ caiva dvividhaṃ śivapūjanam || 3 ||

p. 775)

liṃgādipūjanaṃ tatra parivāraṃ nandikeśvara |


* * * * * tatra jaṃgamanāyanamāparam || 4 ||

pūjākāle'pi sānnidhyaṃ sthāvare śiva tejasi |


jaṃgame sarvakālaṃ ca sānnidhyaṃ kurute śivaḥ || 5 ||

jaṃgamasyāva mānena sthāvaraṃ niṣphalaṃ bhavet |


dīkṣāyogyastu jātīnāṃ dīkṣitasya viśeṣataḥ || 6 ||
jātibhedaviśeṣo'sti dīkṣitānāṃ tu sarvadā |
vāgīśvarīgarbhadehaṃ gatvā tu śivaputrakaḥ || 7 ||

tasyāpatyatva siddhatvācchaiva ityabhidhīyate |


malatrayasya nāśatvād vijñāna kalanādapi || 8 ||

p. 776)

śreṣṭhatvaṃ vidyate tasya bhavedeko viśeṣataḥ |


yasya cittaṃ śive līnaṃ tasya jātyādikaṃ smaran || 9 ||

śivaliṃge śilābuddhiṃ kurvāṇassa hi pātakī |


jñāna vairāgya bhaktiśca dīkṣitasya ca cihnakam || 10 ||

nāmabhedādayopyatra pūrvajātivaśātpurā |
proktaṃ tatrāpi yatkāryaṃ śṛṇutvaṃ nandikeśvara || 11 ||

rājataṃ tāmrakaṃ cāpi sīsamāyasakaṃ tathā |


vedhako ghuṭikādyābhiḥ saṃjātāścānuyettadā || 12 ||

pūrvarūpaṃ ca saṃjñānaṃ cihnatvaṃ nāmabhedakam |


hematvasiddhau sarvaṃ ca vimānatvaṃ prapadyate || 13 ||

p. 777)

tasmādviprādiśūdrāntaṃ dīkṣitānāṃ na jātikam |


bhaktānāṃ pātramukhyatvaṃ śṛṇutvaṃ nandikeśvara || 14 ||

anupanītaḥ prathamo dvitīyo'pyupanītakaḥ |


vedādhyāyī tṛtīyaḥ syādagnihotrī caturthakaḥ || 15 ||

yajñādyaiścaiva tatraiva pañcamaśca prakīrtitaḥ |


satrayājī tu ṣaṣṭhaḥ syād vedāntī saptamaḥ smṛtaḥ || 16 ||

uttarottarataścaite śreṣṭhā guṇasahasrakāḥ |


mukhya vedānta viduṣo koṭiśreṣṭhaśca matpriyaḥ || 17 ||

bhaktyā sadṛśako nāsti puṣpajātiṣu taddale |


sarvathā dīkṣitānāṃ tu sadṛśo nāsti laukike || 18 ||

p. 778)

yathā śivastathā bhakto yathā bhaktastathā śivaḥ |


tasmātsarvaprayatnena dīkṣitānāṃ ca bhojanam || 19 ||

bhogamokṣa pramāṇatvāt kāraṇaṃ ca mama priyam |


śuddhadeśe manoramye sālaṃkārayute pare || 20 ||

mokṣārthināmannityaṃ pañcaviṃśati saṃmitān |


śuddhaśaivānsamānīya guruvadbhaktisaṃyutaḥ || 21 ||

āsanaṃ pādyamācāmaṃ snānavastrādi dānakam |


annapānādikaṃ sarvaṃ śuddhamānīya yatnataḥ || 22 ||

parasparamasaṃkīrṇaṃ bhojayedvidhivatkramāt |
dine dine vā māsevā vatsare vāpi bhojayet || 23 ||

p. 779)
vittānusārataścāpi pūjayennandikeśvara |
muktiḥ prasāda saṃjñātvāttatraiva tu na saṃśayaḥ || 24 ||

triṃśadbhaktajanasyāpi pūjayedbhaktimānyadā |
karoti śrīrmahatyeva nātra kāryā vicāraṇā || 25 ||

iṣṭakāmasya saṃsiddhau saptaviṃśaddinaṃ bhavet |


aṣṭāviṃśacca puṣṭyarthaṃ bhaktānāṃ pūjanaṃ param || 26 ||

vijaye cāpi triṃśacca śatrunāśe ca ṣoḍaśa |


aṣṭottaraśataṃ cāpi sarvaśāntikaraṃ bhavet || 27 ||

bhūtavyādhyādisakalaṃ bhaktapūjā vidhānataḥ |


śāntiṃ gacchati tadgehaṃ vakṣyehannandikeśvara || 28 ||

p. 780)

pūrva janmani tatraiva brahmahā madyamāṃsa bhuk |


saukhyamasmākamakhilaṃ pareṣāmanyasādhakam || 29 ||

paradoṣa prakāśena paraśrīḥ kṣīyato'pi ca |


gurumāheśvarāṇāṃ ca svarṇadānaṃ vidhīyate || 30 ||

sa pādaikādhikaṃ tadvad jñānato'pi gato bhavet |


śrīrudraiḥ pāvamānībhiḥ nityaṃ liṃgaṃ prapūjayet || 31 ||

gurucittaṃ sarvasantāpi coṣṇatvarayuto bhavet |


candanośīrakarpūraśītalairambubhiśśivam || 32 ||

devīṃ cāpi susaṃsthāpya pūjayeca viśeṣataḥ |


śāntihomaṃ tu kartavyaṃ aṣṭāviṃśati bhojanam || 33 ||

p. 781)

śivabhaktāṃśca saṃpūjya gurupūjāṃ ca kārayet |


divase naiva śāntiḥ syād bhaktiśraddhā samanvitaḥ || 34 ||

yo mohācca gurūṃścaiva parahṛdrogakṛnnaraḥ |


tasya śītajvaraṃ caiva kuṣṭhaṃ caiva bhayaṃkaram || 35 ||

mahodaraṃ vā gulmaṃ ca atisārāṃghrirogakāḥ |


rogabhedācca sañjātā vyādhayastatra śāntaye || 36 ||

abhiṣekaṃ purā kṛtvā śāntihomaṃ samācaret |


aṣṭāviṃśatibhaktānāṃ bhojanaṃ sāṃgakaṃ bhavet || 37 ||

kuṣṭhe tu rājataṃ dānaṃ ratnadānaṃ bhagandare |


upānaṃ vāhanaṃ cāpi pādaroge ca dāpayet || 38 ||

p. 782)

pādasya vasudānaṃ ca viśeṣeṇa praśasyate |


visrabdhasya viṣādhānamabhakṣyasya va bhakṣaṇam || 34 ||

apathya bhojanāccaiva devadravyāpahārataḥ |


phlandilambaśrayañceyaḥ kṣudbādhāṃ cāpi jāyate || 35 ||

bahvāśano'pyabhakṣāṇāṃ bhakṣaṇāccāpi jāyate |


aṣṭottaraṃ ca paṃcāśat bhaktānāṃ bhojanaṃ bhavet || 36 ||
śivapūjā śāntihomo gurupūjā tathaiva ca |
svarṇasya niṣkasaptena dānādgacchanti śāntikam || 37 ||

jñānahīnasya cakṣūṃṣi prāṇināmuddharennaraḥ |


paradārāṃśca rāgācca nirīkṣeta ca śodhanāt || 38 ||

p. 783)

kūṭasākṣī gurudrohī netrarogī ca jāyate |


mahābhiṣeka pūjāṃ ca śivaliṃgaṃ vidhāya ca || 39 ||

śāntihomaṃ samārabhya netramantreṇa homayet |


upadānaṃ ca devāya bhaktiśraddhā samanvitaḥ || 40 ||

aṣṭapañcāśadbhaktānāṃ bhojanaṃ tu vidhīyate |


yathāśakti svargadātaṃ pāyasānnaṃ ca dāpayet || 41 ||

netrarogādayaścāpi netraṃ gacchanti niścayaḥ |


annāpahāriṇo nityaṃ jīrṇatvaṃ pratipadyate || 42 ||

mahābhiṣekamīśasya kṛtvā vai śāntihomakam |


aṣṭāviṃśatibhaktānāṃ bhojanācchāntimṛcchati || 43 ||

p. 784)

paradārābhigamanāt tiryagyoniṣu maithunāt |


kanyā saṃyogaścāpi vidhavāyāstathaiva ca || 44 ||

gurutalpagatiṃ smṛtvā pramehādyaistathaiva ca |


tiryājñaryādibhiścaiva śarkarā madhubhogakaiḥ || 45 ||

evamādibhī rogaiśca bādhā caiva bhavettadā |


mahābhiṣekamīśasya bhaktyā kuryātsamāhitaḥ || 46 ||

aghorāstreṇa mantreṇa homaṃ kuryādvicakṣaṇaḥ |


triṃśadbhaktāṃśca saṃpūjya homayennandikeśvara || 47 ||

rasabhasma tu saṃsevyaṃ pāśaśāntyai dine dine |


mohādbhrātrīṃ ca jananīmabhigacchennarādhamaḥ || 48 ||

p. 785)

madhumehamanaḥ pīḍāsyānnātra kāryā vicāraṇā |


śivapūjā ca kāryā tu aghorāstreṇa homayet || 49 ||

aghorarūpato japtvā paścādbhaktāṃśca bhojayet |


dvādaśātha śataṃ tatra bhaktānāṃ bhojanaṃ bhavet || 50 ||

gurupūjā ca kartavyā śāntimāyuḥ prayacchati |


vimukhasya gurorājñāmanyāyenānya jihmakam || 51 ||

chedanaṃ puruṣoktiṃ vāpyasatyasya ca sādikam |


karoti tasya rogāśca mukhe bhavati ca dhruvam || 52 ||

tasya śāntyai śivaṃ pūjya cintāmaṇivicitrakaiḥ |


homena śāntimāgacchet bhaktānāṃ bhojanena ca || 53 ||

p. 786)
caturaśīti bhaktānāṃ bhojanācchāntirucyate |
gurudoṣaśravādeva śubhabodhaśirastathā || 54 ||

aśubhatvasya bodhatvādaśrotavyasya sātvikaḥ |


karṇakuntanayuktaśced vyādhirvāyuśca jāyate || 55 ||

tasya śāntiśca liṃge ca pūjābhaktiśca sarvadā |


stotraiśca vividhairdevaṃ aghorāstreṇa homayet || 56 ||

aṣṭāviṃśatibhaktānāṃ bhojanācchāntiriṣyate |
vastradānaṃ ca teṣāṃ vai dhānyapustakadānakam || 57 ||

gurudevādikānāṃ tu cālepaharaṇādapi |
kambalādyapahārāttu karmādeśca viśeṣataḥ || 58 ||

p. 787)

kuraṃgakolakāntīnāṃ turagāṇāṃ ca rakṣiṇām |


hiṃsane kuṣṭharogaśca jāyate nātrasaṃśayaḥ || 59 ||

tasya śāntistu saṃpūjya śivaṃ paramakāraṇam |


āḍhakena ghṛtenaiva pañcagavyādibhistathā || 60 ||

abhiṣekaṃ ca kartavyamaghorāstreṇa homayet |


aṣṭāviṃśati bhaktānāṃ bhojanaṃ ca dine dine || 61 ||

rasabhasma ca saṃsevyaṃ rogaśāntyai viśeṣataḥ |


gurutejo vināśitvaṃ paraṃ śubhavināśanam || 62 ||

prāṇihiṃsādiśīlaṃ ca pareṣṭasya vighātatā |


krodhāllobhāttathāmohāt rogāṇāṃ ca cikitsitā || 63 ||

p. 788)

paraduḥkhe dayālutvaṃ madhyedhyādi durlakṣaṇāt |


śvekuṣṭhādibhirbādhā jāyate tatra niṣkṛtiḥ || 64 ||

śivapūjāṃ vidhānena kṛtvā homaṃ samācaret |


gāyatryā ghorāstra mantreṇa ca hunettadā || 65 ||

ṣaḍaśīteśca bhaktānāṃ bhojanaṃ ca vidhīyate |


śvetakuṣṭhādibhirbādhā śāntimāyāti niścayaḥ || 66 ||

ṣaḍaśītiśca bhaktānāṃ bhojanaṃ ca * * * * |


denanindādayāluśca puraputrādisaṃpadam || 67 ||

īṣyālutvaṃ ca tatraiva parapūjāvalokanam |


parasparāyādanyasya rahasyādyāya nāsti tat || 68 ||

p. 789)

ityevamādi doṣāttu vo * * * śca jāyate |


saṃpūjya parameśānaṃ vāgīśīpūjanaṃ tathā || 69 ||

dakṣiṇāmūrtimantreṇa vāgīśīmantrahomataḥ |
aṣṭottara sahasrābhyāṃ homaṃ kuryāttu śāntaye || 70 ||

ṣaḍaśītiśca bhaktānāṃ bhojanaṃ ca dine dine |


yāvatprabodhamāyāti tāvadbhojana saṃbhavet || 71 ||

homādi gurave dadyān madhunā cābhiṣecanam |


śivasya tena tatsarvaṃ śāntimāyāti niścayaḥ || 72 ||

devadravyāpahārī ca gurudravyavināśakaḥ |
atītabhayamete * * * * vatha karmaṇaḥ || 73 ||

p. 790)

tatpradhānavihīnaśca yāti vṛddhyā visarjayet |


bhasma saṃsparśahīnasya dānavighnaṃ karoti yaḥ || 74 ||

dāridryādi mahābādhā jāyate nātra saṃśayaḥ |


śivapūjāratasyāpi śivabhaktasya pūjanam || 75 ||

vināyakasya pūjā ca tanmantraṃ cātra homakam |


triṃśadbhaktānnadānānubhojanācchāntireva ca || 76 ||

tasmāditaradevānāṃ sāmyabuddhi samanvitaḥ |


guruṃ ca māṃ ca mānyatvaṃ buddhiśūnyaśca pārvati || 77 ||

lakṣaṇādidoṣe buddhiyukto'pasmāriko bhavet |


dāridryabhojanaṃ caiva pūjāṃ caiva viśeṣataḥ || 78 ||

p. 791)

guruhomānta kṛtvādhī cātrahomaṃ samācaret |


aghorāstreṇa mantreṇa śatamaṣṭottaraṃ hunet || 79 ||

hemaratnādikaṃ sarvaṃ gurave ca pradāpayet |


śītajvaraṃ kukṣirogaṃ sphoṭakaṃ pādahastayoḥ || 80 ||

tasya śāntyai śivaṃ pūjyamaghoreṇa sahasrakaḥ |


homena śāntimāyānti bhaktānāṃ bhojanādapi || 81 ||

triṃśacca gurupūjā ca śāntaye ca viśeṣataḥ |


āgamādīṃstathāśāstrā na śucissaṃspṛśettu yaḥ || 82 ||

mohādumūkhalādīṃśca nyastāṃghriścāpatiṣṭhate |
mahāntihvākhyake nāma grāhāti prabalo grahaḥ || 83 ||

p. 792)

tasyāṃghrikāryakartā taṃ pratimābodha śāntaye |


dīrghaniśvāsanaṃ cāpi kampaṃ pulakameva ca || 84 ||

gamane cāpyaśaktitvaṃ tasya vai bhavati dhruvam |


pūrvavalliṃgapūjā ca tasyāghoreṇa homayet || 85 ||

bhaktānāṃ bhojanaṃ cāpi aṣṭāviṃśati taṃ savet |


rasabhasma tu saṃsevyaṃ śāntimāśu prayacchati || 86 ||

valmīkabhitticchidrapṛṣṭhaṃ khātvā sarpādi bādhyate |


taṃ vāsavagraho mānaṃ grāhātyasya mahājvaraḥ || 87 ||

ākrośo bhrāntirunmādakukṣirogaśca vai bhavet |


pūrvavatpūjayitvā tu tasyāghoreṇa homayet || 88 ||
p. 793)

aṣṭottaraśataṃ hutvā triṃśadbhaktāṃśca homayet |


gurupūjāṃ prakurvīta vastrahemādibhistathā || 89 ||

mātāpitrorguroścāpi bāndhave doṣavācakam |


sāhasānāṃ prayogeṇa lambanagṛhavaiśanam || 90 ||

tasya cihnaṃ jvaraḥ kāso saśvassarvāṃgayātakam |


kandhūrennapānādau vairasyaṃ gativibhramam || 91 ||

tasya rogasya śāntyarthaṃ śivapūjā vidhīyate |


aghorāstreṇa mantreṇa aṣṭottaraśataṃ hunet || 92 ||

bhojayecchivabhaktāṃśca triṃśattatrāpi śāntaye |


gurunindāratasyā'pi śivanindāratasya ca || 93 ||

p. 794)

jñānanindāratasyāpi bahuśo yasya kasyacit |


dīrghakālaṃ tu vātena pittena ca tathaiva ca || 94 ||

rogeṇa dīrghakālaṃ tu bādhā tasyaiva jāyate |


pūrvavacchivamabhyarcya aghorāstreṇa homayet || 95 ||

aṣṭasāhasra saṃkhyena śivabhaktāṃśca pūjayet |


triṃśadādiṣu tacchāntyaivāsanaṃ nandikeśvara || 96 ||

tena te śāntimāyānti gurupūjādi pūrvavat |


eteṣāṃ śāntipātena bhedena sakalāmayam || 97 ||

utkrāntau trividhenaiva prāptirasti na doṣadṛk |


sarveṣāmanyakāle tu śivāditrayanindanāt || 98 ||

p. 795)

saṃbhavantyeva doṣāṇi tasmāddoṣāṇi nistyajet |


śivāditraya kāryārthaṃ aśanaṃ kṛtvā tu śocati || 99 ||

punarādātumicchā vai satyasāntagrahagrahi |


śopharogaśca timiraṃ kuṣṭharogaṃ tathaiva ca || 100 ||

stanandhayasya kṣīrasya pānato'pi ca jāyate |


śivaliṃgaṃ ca saṃpūjya śāntihomaṃ samācaret || 101 ||

aṣṭāviṃśatibhaktānāṃ bhojanācchānti māpnuyāt |


devatānāṃ gurūṇāṃ ca brāhmaṇānāṃ tapasvinām || 102 ||

vyasanānāṃ ca kāle ca saṃprāpya svayameva ca |


śāntikāle ca dattaṃ ced karṇagrahanipīḍanā || 103 ||

p. 796)

tasya hikkā ca bahudhā badhiratvaṃ ca vidyate |


tasya śāntyai śivaṃ pūjya nīrogaśśānti pūrvavat || 104 ||

śivabhaktāṃśca saṃpūjya triṃśatsyāttasya śāntaye |


* * * svāmināṃ jyeṣṭhaṃ mitraṃ tasyopakāryakam || 105 ||
garbhayottu viśeṣāttu dhanagrahā hi tada * |
purīṣa mūtrayorbandhaṃ chardiśca bhavati dhruvam || 106 ||

tasya śāntye śivaṃ pūjya śāntihomaṃ samācaret |


triṃśadbhaktajanānāṃ tu bhojanācchāntireva hi || 107 ||

grahaṇī kākaśiśorbhāgopadravaśca jāyate |


paradārābhigamane klaṃbāśo'pi ca jāyate || 108 ||

p. 797)

tasya śāntyai śivaṃ pūjya aghorāstreṇa homayet |


rasabhasma ca saṃsevyaṃ sarvapāpaviśuddhaye || 109 ||

janmarkṣe vā śubhe kāle puṇyarkṣe ca viśeṣataḥ |


śivabhaktāṃśca triṃśacca bhojayecchāntaye tadā || 110 ||

vyādhibhedāngururbudhvā tasya śāntiṃ ca kārayet |


daridraścenmantrajapaṃ kuryātpāpaviśuddhaye || 111 ||

śivaliṃgārcanaṃ cāpi bhaktānāṃ vandanādapi |


rasabhasma viśeṣeṇa vyādhirnāśamupaiti vai || 112 ||

dhanavāṃścennirīkṣeta vyādheśca gurulāghavam |


yāvaccyutistāvadeva śāntikarma samācaret || 113 ||

p. 798)

arthalābhena kartavyamātmārthaṃ sarvameva hi |


sarvasaṃsādhakāṃśe ca mānuṣānnandikeśvara || 114 ||

tasmātsarva prayatnena śāntikarma samācaret |


liṃgārcanaṃ tu bhaktānāṃ pūjanācchāntikarmaṇā || 115 ||

aihike śāntimāpnoti paścādrudratvamāpnuyāt |


payaḥ pānena pittaṃ ca kṣudbādhā ca nivartate || 116 ||

tadvacchānti gatiścāpi bhaktānāṃ bhojanādbhavet || 116 1/2 ||

ityacintya viśvasādākhye bhaktapūjanavidhiḥ ṣaṭcatvāriṃśatpaṭalaḥ ||

p. 799)

abhīṣṭa siddhaye cāpi kartavyaṃ nandikeśvara |


payo dadhyājyamadhubhiraikṣavairmadhupañcabhiḥ || 1 ||

pañcagavyādibhiścaiva vakṣasaiḥ phalakārakaiḥ |


devadevaṃ ca saṃsthāpya savediśca viśeṣataḥ || 2 ||

piṣṭairāmalakādyaiśca viruddhaiśca śanaiśśanaiḥ |


sugandha toyaiḥ saṃsnāpya śuddhavastreṇa mārjayet || 3 ||

candanāgaru karpūrairaṣṭagandhairvilepya ca |
vastrādyairbhūṣaṇaissarvairbhūṣayecchivamavyayam || 4 ||

gandhapuṣpaiḥ sragādyaiśca pūjayennandikeśvara |


indravarti samāyuktā dīpamālārtikaṃ dadet || 5 ||

p. 800)
pañcavarṇaṃ havirvāpi pāyasaṃ śuddhameva vā |
nānopadaṃśa saṃyuktaṃ nānāphala samanvitam || 6 ||

tāmbūlaṃ mukhavāsañca tadante dāpayettadā |


elālavaṃgatakkolajāti karpūra varṇayuk || 7 ||

madviṣatkhaṇḍa saṃyuktaṃ mukhavāsamidaṃ bhavet |


praṇamyādhyeṣya labdhajñairhomārthaṃ kuṇḍamāśrayet || 8 ||

samidājyena caruṇā tilenāpi samanvitam |


śatamaṣṭottaraṃ hutvā pūrṇamantraṃ samāpayet || 9 ||

* * * tasmātsthādāya yajamānāya dāpayet |


vāṃchato karmadevāya saṃprārthya praṇametpunaḥ || 10 ||

p. 801)

vāramekaṃ samārabhya saptāhāntaṃ samācaret |


dviguṇaṃ triguṇaṃ cāpi catuṣpañcaguṇaṃ tu vā || 11 ||

ṣaṭsaptaguṇa saṃkhyātaṃ karmasidhyantameva vā |


viśeṣapūjā caivoktā pūrvoktavi * * iti || 12 ||

naimittikaṃ ca kartavyaṃ nityānte'pya virodhataḥ |


vartamāne tu nitye tu yadā naimittikaṃ bhavet || 13 ||

samāpya kalite kāle nityaṃ naimittikaṃ caret |


sandhyā parārdhakāle cet pūrvārdho vidyate yadi || 14 ||

kāryaṃ naimittikaṃ kālepyavicārya viśeṣataḥ |


alpakālena saṃdhyaṃ vai aparārdhe samācaret || 15 ||

p. 802)

tantra na vyāpyanuṣṭhānaṃ ubhayatra samācaret |


pāyasaṃ vātha naivedyaṃ parya * * * meva vā || 16 ||

vidhāya prāptakāle tu naimittikamathācaret |


naimittikamahacceddhi samārabhya svakālake || 17 ||

ekādyāvaraṇānte tu sandhyā śeṣaṃ samāpya ca |


vaidaiśca kalaśe devaṃ sitedavadhite kramāt || 18 ||

naimittikadvayaṃ prāptau mahadādau samācaret |


laghuṃ te sadṛśaṃ taccet kāmācāro vidhīyate || 19 ||

kālo'pi dvividhaḥ prokto naimittika vidhau |


* * nalpa vibhāgena svalpāsudayanādhikaḥ || 20 ||

p. 803)

grahaṇādirmahākālaḥ svalpa kālograsū bhavet |


āditye gṛhyamāne tu mucyamāne niśākare || 21 ||

bhaviṣyatyatha daṣṭe ced * * ttanerekālake |


viṣuve madhyakāle ca snapanādyaṃ samācaret || 22 ||

sihme'pi vṛścike kumbhe vṛṣe cādau samācaret |


ardhamekadvayaṃ cāpi yāmaṃ vā ghaṭikāmapi || 23 ||

ādāva * * * hīyat snāpanādiṣu karmasu |


ācāryaṃ pūjayetpaścād vastrahemāṃgulīyakaiḥ || 24 ||

yāgopayukta dravyaṃ tu hemavastrādikaṃ tathā |


ācāryāya ca taddadyāt nānyabhogāya kalpayet || 25 ||

p. 804)

yāgāvaśiṣṭaṃ yaddravyaṃ bhūṣaṇaṃ maṇḍapasya ca |


vastraṃ sthaṇḍikaṃ kumbhaṃ * * * caikaladāyikam || 26 ||

toraṇaṃ sṛk sṛvāṣṭau ca maṃgalaṃ navaratnakam |


taddhomacarunaivedya śeṣaṃ yanmaṇḍapasya ca || 27 ||

śayanaṃ dhūpaṃ dīpaśca yadanyatsnapayuktakam |


ācāryāya ca taddeyaṃ sanmārgakulanāyakam || 28 ||

niṣkādi daśaniṣkādi deśike dakṣiṇā matā |


niṣkāṣṭaka hānyasyamaṣṭamārdhaṃ tadardhakam || 29 ||

navadhā dakṣiṇā kṣudrakrame syāddhyānavittame |


nitye tu kalpayedbhaktiṃ tamanaskoṣaṇī tathā || 30 ||

p. 805)

nikāmi śukravāre ca dvādaśī śravaṇānvite |


āyuṣyakaramaste tu ravivāre dvitīyake || 31 ||

guruvāre ca puṣyārthī pañcamaṃ mṛgaśīrṣake |


saptamyāṃ ca kartavyaṃ vidhinā nandikeśvara || 32 ||

vyādhināśāya kartavyaṃ bhaumavāre ravāvapi |


janmatrayavipadṛkṣe pratyare ṣaṭtathāpi vā || 33 ||

vaināśike cāṣṭame ca pūjayedvidhinā gurum |


śatrunāśāya tadṛkṣe ṣoḍaśī guṇavardhanam || 34 ||

evaṃ viśeṣapūjā vai kartavyā nandikeśvara |

ityacintyaviśvasādākhye viśeṣapūjāvidhirekona catvāriṃśaḥ paṭalaḥ ||

p. 806)

atha vakṣye viśeṣeṇa śivarātri vrataṃ punaḥ |


śivānandaṃ ca tatsarvaṃ vratānāmuttamottamam || 1 ||

īpsitānāṃ ca saṃsiddhyai devyā pūrvamanuṣṭhitam |


na bādhā yamarājasya kiṃkarairapi vardhate || 2 ||

etadvratānucārī tu narakaṃ ca na paśyati |


māghamāse caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ || 3 ||

tadrātriśśivarātristu sarvapuṇya śubhāvahā |


pūrve'hni kṛtasusnātaḥ kṛtakṛtya vidhiśśuciḥ || 4 ||
paścācca tasya rātrau tu śivaliṃgaṃ ca pūjayet |
śivānantaṃ ca saṃjapya kartavyaṃ nandikeśvara || 5 ||

p. 807)

kṛtvā tu pañcaśuddhiṃ vai vidhinā sādhakottamaḥ |


khaṇḍūṃ śamāsanaṃ tatra saṃnidhīkṛtya saṃyutaḥ || 6 ||

pādyācārghyādinā pūjya sannidhīkṛtya taṃ śivam |


gandha le tu cā savyaṃ piṣṭenodvartayetpunaḥ || 7 ||

pañcāmṛtaiḥ pañcagavyaiḥ tattaduktyābhiṣecayat |


pavitraiḥ pañcabhiḥ kuryāpañcāṃgaistu krameṇa tu || 8 ||

piṣṭena devadeveśaṃ udvartya ca punaḥ punaḥ |


pūrṇena cāpi piṣṭena rajasā sthūpitena ca || 9 ||

vastreṇa śodhitenaiva sādhayedudakena ca |


nālikerodakenaiva tatpaścādabhiṣecayet || 10 ||

p. 808)

śuddhavastreṇa saṃmārjya liṃgaṃ vai pīṭhikānvitam |


śuddhena vāsasā cāpi saṃmārjyātha vidhānavit || 11 ||

yāmaḥ prati pṛthagdravyaiḥ gandhādyaiśca śivaṃ yajet |


candanāgarukarpūra kuṃkumādyaiśca bhaktitaḥ || 12 ||

bilvaiśca jātibhiścaiva mallikotpalapaṃkajaiḥ |


dūrvākṣata tilairvāpi saṃyuktyā samyagarcayet || 13 ||

gadguluṃ guruniryāsaṃ sajjasārañca dhūpayet |


sa ghṛtenendra saṃyuktaṃ vartinājyakasaṃyutā || 14 ||

dīpamārātrikaṃ vidyādvidhinā nandikeśvara |


pūrve tu pāyasaṃ yāme dvitīye kṛsaraṃ bhavet || 15 ||

p. 809)

śuddhānnaṃ ca tṛtīye tu caturthe śuddhamannakam |


aśeṣairvyañjanairyuktaṃ mahāhavirnivedya ca || 16 ||

ghṛtaṃ ca śarkarā caiva ghṛtasārābhimiśritam |


tāmbūla mukhavāsāni dāpayennandikeśvara || 17 ||

ārātrikaṃ pradīpaṃ ca dhūpayuktaṃ ca dāpayet |


śivāgnau homaḥ kartavyaḥ kuṇḍe vā sthaṇḍilepi vā || 18 ||

śivāgnerhṛdi saṃkalpya cāsanaṃ vidhinā guruḥ |


saṃpūjya tatra devāya juhuyājjvalitānale || 19 ||

samidājyādibhirlājatilairmūlāṃgabrahmabhiḥ |
śivāddaśāṃśatonyeṣāṃ mantrāṇāmāhutirbhavet || 20 ||

p. 810)

daśādi daśavṛddhyā tu yāvatpaṃcāśadāhutiḥ |


pūrṇāṃ kṛtvā śivenaiva niśchidra paripūraṇā || 21 ||
dvandayitvā tu tadbhasma deveśamabhivandya ca |
pūjayetpunareveśaṃ yāmaḥ prati punaḥ punaḥ || 22 ||

devaṃ pūrvavadabhyarcya gurupūjāṃ tato nayet |


dakṣiṇāṃ ca tato dadyādvittaśāṭhyaṃ vivarjayet || 23 ||

liṃginaśśivabhaktāṃśca brāhmaṇā na tithīnapi |


pūjayedbhaktitaḥ śaktyā pūjāṃ samyak samāpya ca || 24 ||

viṣṇubrahmasamaṃ devaṃ śivaṃ paramakāraṇam |


saṃsmṛtyātha bhavetpūrṇaḥ devīṃ cāpi ramāṃ samām || 25 ||

p. 811)

sarasvatyā ramāṃ cāpi saṃsmṛtāpi ca yadbhavet |


tatpāpamakhilaṃ cāpi śivajñāna pradāyakam || 26 ||

śivaṃ caiva guruṃ caiva kevalaṃ manujastvasau |


evaṃ smṛtvā tu yatmāpaṃ kṛtaṃ tadakhilaṃ punaḥ || 27 ||

śivamāyāti tadrātriḥ pāpamātraṃ na saṃśayaḥ |


śivarātrisamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati || 28 ||

sarvapāpaharaṃ nityaṃ vratānāmuttamottamam |

ityacintya viśvasādākhye śivarātripūjāvidhiḥ pañcāśatpaṭalaḥ ||

p. 812)

māghamāse tu māgharkṣe kuryādvai ghṛtakambalam |


kapilājyaṃ navaprasthaṃ kṛmikīṭādivarjitam || 1 ||

nītaṃ nūtanaṃ saṃśuddhaṃ sugandhaṃ dīpayedguruḥ |


astreṇa nikṣipettoyaṃ vāruṇaṃ bījamuccaran || 2 ||

tadājyaṃ piṇḍavatkṛtvā śivena tadanantaram |


pañcāmṛtaiḥ pañcagavyaiḥ viśeṣasnapanaṃ bhavet || 3 ||

aṣṭāgandhena toyena vidadhyācchivamavyayam |


kṛtvā viśeṣapūjāṃ ca sthāpayecchivamavyayam || 4 ||

gandhadhūpādibhiścaiva hṛnmantraṃ samyaguccaret |


ghṛte saṃpātahomaṃ ca pavitrāropavartmanā || 5 ||

p. 813)

kṛtvā saṃsthāpayet kumbhaṃ sthaṇḍile sāpidhānakam |


kavacenāvakuṇṭhyātha prātarmadhyāhnameva ca || 6 ||

saṃpūjya pūrvavaddevaṃ snapanādi samanvitam |


viśeṣeṇārcayitvā tu sarvālaṃkāra saṃyutam || 7 ||

dhāmapradakṣiṇaṃ kṛtvā śivamantraṃ samuccaran |


liṃgaṃ sarvatra cālipya pīṭhāntaṃ sarvapīṭhakam || 8 ||

gandhādyairarcayitvā tu kambalena ca veṣṭayet |


dadyāddevaṃ bahiśśambhoḥ tāmbūlena samanvitam || 9 ||
sandhyānte vā paredyurvā kambalādyaṃ visṛjya ca |
pūrvavatpūjayed devaṃ guruṃ saṃpūjayettadā || 10 ||

p. 814)

dakṣiṇāṃ dāpayettasya yathā vibhava vistaram |


ayugaṃ caramaṃ pūrve kartavyaṃ vā navācaret || 11 ||

ghṛtakambaladānena sarvasiddhiṃ samāpnuyāt |

ityacintya viśvasādākhye ghṛtakambalavidhiḥ ekapaṃcāśatpaṭalaḥ ||

atha vakṣye viśeṣeṇa puṇyanirṇayamuttamam |


sarvalokahitaṃ puṇyaṃ sarvasiddhipradāyakam || 1 ||

śikharabhūrato dṛṣṭvā namaskuryācchivālayam |


janmāntarakṛtaṃ pāpaṃ tatkṣaṇādgalati dhruvam || 2 ||

p. 819)

dūrādhvānapadā śāntaṃ prādakṣiṇyaṃ śivālayam |


tatkleśaṃ tu śivopyātha bhavetpāpaughanāśanam || 3 ||

gurudeśālayāttattu dviguṇaṃ phalamṛcchati |


tasmāddviguṇamutkarṣaṃ gurudarśanato bhavet || 4 ||

namaskārāttu dviguṇaṃ stotreṇāpi śataṃ bhavet |


ādareṇa tu śuśrūṣā mokṣāya bhavati dhruvam || 5 ||

athavā bhogakāmī cetsāṃgopāṅgaṃ samācaret |


devasya cotsave kāle yaḥ kuryāttu pariśramaḥ || 6 ||

pade pade'śvamedhasya phalaṃ tadvadgurāvapi |


dhvajārohaṇakāle tu yathā kurvanpradakṣiṇam || 7 ||

p. 820)

ihaiva dhanavāṃcchrīmān putrapautravivṛddhimān |


dhvajārohaṇakāle tu vṛṣabhasya nivedyakam || 8 ||

tadbhuktvā ca tridhā vandhyā labhetputraṃ na saṃśayaḥ |


kevalaṃ devāyatane prādakṣiṇya pravartanam || 9 ||

saptajanmakṛtātpāpāt dine naiva tu mucyate |


nityotsavasya kāle yaḥ pradakṣiṇamathācaret || 10 ||

rudratvaṃ samavāpnoti nātra kāryā vicāraṇā |


namaskāraṃ yathā kṛtvā tathā loke supūjitaḥ || 11 ||

ekāṅgaṃ ca dvayāṅgaṃ ca trayāṅgaṃ pañcamāṅgakam |


aṣṭamāṅgaṃ krameṇaiva tattatphalamavāpnuyāt || 12 ||

p. 821)

śirasā tu namaskāramekāṃgantviti kīrtitam |


śirasā dakṣahastena dvayāṃgaṃ ca bhavedidam || 13 ||

karadvayena śirasā trayāṃgamiti kīrtitam |


śirasā pāṇipādaistu pañcāṃgaṃ daṇḍavadbhavet || 14 ||

śirasā cibukenaiva śravaṇadvayajānuke |


karadvayena saṃyuktamaṣṭāṃgamiti kīrtitam || 15 ||

evaṃ vidhairnamaskāraiḥ pañcabhirnandikeśvara |


sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sadṛśaṃ tathā || 16 ||

namaskārādyarcanādyaireteṣāṃ prāptiyogyatā |
sthitvā devālayasyāgre pradakṣiṇatrayaṃ svayam || 17 ||

p. 822)

kṛtvā sāmīpyamāyāti nityameva na saṃśayaḥ |


yatra jñānakriyāyogī dinārghaṃ divasaṃ tathā || 18 ||

divasādyaṃ dinaṃ cāpi dinadvayamathāpi vā |


tattīrthaṃ tapaso yajñantanmantraṃ ca pavitrakam || 19 ||

buddhipūrvaṃ vasetsāpi ghaṭikārdhaṃ samāhitaḥ |


yatra yatkriyate pāpaṃ nāśamāyāti niścayaḥ || 20 ||

jalaṃ śuddhamaśuddhaṃ vā śivadhāmasamīpagam |


divyagaṃgeti tāṃ vidyāt tatra snāyāttu yo naraḥ || 21 ||

saptajanmakṛtaṃ pāpaṃ anenaiva vinaśyati |


deśikāṃghrija toyena prokṣayennandikeśvara || 22 ||

p. 823)

tasya pāpādikarmāṇi tatkṣaṇānnaśyati dhruvam |


ācāryocchiṣṭakaṃ yastu gurorādeśatācchrutaḥ || 23 ||

tasya śe sāmyatvamāpnotyeva na saṃśayaḥ |


mahāpātaka śāntistu nātra kāryā vicāraṇā || 24 ||

sadguroraṃghrisaṃ sparśāt sarvapāpairvimucyate |


hemādi svarṇadānaṃ tu dhenūnāṃ koṭidānakam || 25 ||

kanyākoṭiśataṃ dānaṃ tattulyaṃ liṃgadarśanāt |


liṃgasaṃsparśanādbhaktyā sarvapāpaiḥ pramucyate || 26 ||

sparśavedi sparśanāllohaḥ svarṇatvaṃ nayate kṣaṇāt |


tadvatsparśanatonmukto nātra kāryā vicāraṇā || 27 ||

p. 824)

gandhapuṣpajalodbhūtaṃ nānāpuṣpaṃ ca yo dadet |


śivabhaktyā ca yatsopi śivaloke mahīyate || 28 ||

taddeśe dṛśyate puṣpaṃ devatoddiśya niścayam |


yatkṛtaṃ śivaṃ saṃsmṛtya mokṣadvārā ca vai bhavet || 29 ||

udyānaṃ devadevasya yaḥ kuryādbhakti pūrvakam |


ihaiva dhanavāṃcchrīmān so'nte rudrapadaṃ labhet || 30 ||
prātaḥ kāle gavārthaṃ tu muṣṭimātraṃ dadet tṛṇam |
muktimāpnoti dāridryācchivaloke mahīyate || 31 ||

vedaśāstrārthaviprāṇāṃ koṭidānena yatphalam |


bhikṣāmātra pradānena tattulyaṃ śivayogine || 32 ||

p. 825)

ayutaṃ yo gavāṃ dadyācchotriye vedapārage |


gosaṃjñātīrthake kṣīrasnāpanena tu tatsamam || 33 ||

liṃgaṃ tu pañcagavyaistu vidhinā snāpayettu yaḥ |


kāñcanena vimānena rudraloke mahīyate || 34 ||

kapilāyāstu gavyena ghṛtavāriyutena ca |


yathā śaktyabhiṣekaṃ tu kṛta vāṃcchaṃkarasya vai || 35 ||

sa rudrapadamāpnoti nātra kāryā vicāraṇā |


vidhyuktasnapanaṃ kuryād yo naro bhaktisaṃyutaḥ || 36 ||

nānābhogāṃśca bhuñjīta śivaloke mahīyate |


nadyantasthaṃ jalaṃ śītaṃ gandhapuṣpavimiśritam || 37 ||

p. 826)

secanāddevadattasya tadrudrūpadamāpnuyāt |
pūrvapakṣaṃ tu yaddravyaṃ bhojyaṃ dadyācchivāya vai || 38 ||

phalapuṣpādayaścāpi dhanadhānyādivardhanam |
liṃge vā vṛtamāyā vā maṇḍale bhitticitrake || 39 ||

pade vā phalakāyāṃ vā kṣaṇike mānase'pi vā |


vidhināptajayelliṃgaṃ kāle kāle ca tat priyam || 40 ||

manaso maṇḍalaṃ śreṣṭhaṃ maṇḍalāllakṣaṇiściram |


kṣaṇikātphalakā śreṣṭhā phalakāyāḥ paṭastathā || 41 ||

paṭāmābhāsamutkṛṣṭhaṃ ābhāsādbimbamuttamam |
tadbimbālliṃgamutkṛṣṭaṃ sphaṭikaṃ bāṇajaṃ varam || 42 ||

p. 827)

sarvapāpaharaṃ puṇyaṃ sarvatīrthaphalaṃ bhavet |


sarvadānaphalaṃ caiva sarvayajñaphalaṃ bhavet || 43 ||

brahmahā bhrūṇahā vāpi snehahā gurutalpagaḥ |


bandhuhā bīrahā vāpi mātṛhā pitṛhāpi vā || 44 ||

goghno'pi vā kṛtaghno vā putra bhrātṛghna eva vā |


mitrahā vā mahāpāpayukto vā paradārikaḥ || 45 ||

jñānayogī śivaṃ pūjya sarvapāpaiḥ pramucyate |


havirdatvā tu vidhinā sakṛtkāle śivālaye || 46 ||

alpe mahati vā tulyaṃ phalamāḍhya daridrayoḥ |


ihaiva dhanavāṃcchrīmān so'nte mokṣamavāpnuyāt || 47 ||

p. 828)
yatīnāṃ brahmacārīṇāṃ gṛhasthānāṃ sutāmapi |
jñānayogakriyādhyānāddānaṃ dāridrya nāśanam || 48 ||

putrapautrādayaścāpi vardhante dhanadhānyakam |


śaṃkhacāmaravādyāni darpaṇacchatravāsasām || 49 ||

hematāmrādi pātrāṇāṃ dānāddāridryanāśanam |


paścādrudratvamāpnoti nātra kāryā vicāraṇā || 50 ||

dhūpaghaṇṭāṃ mahāghaṇṭāṃ devāya vinivedayet |


yaśaḥ śrīḥ khyātyadāridryaṃ sidhyatyeva na saṃśayaḥ || 51 ||

āsanaṃ śayanaṃ vāpi hayaṃ vā śibikādikam |


yo dadyāddevadevāya tatsāmīpyamavāpnuyāt || 52 ||

p. 829)

prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā |


devāya kṛtavānsadyaḥ sārūpyapadamāpnuyāt || 53 ||

rājñādyābharaṇādīn dīpagandhādidānagaḥ |
kīrtimānpuṣṭimānloke cānte devaṃ samāpnuyāt || 54 ||

gocarmamātrakāṃ bhūmiṃ śivāya vinivedayet |


sarvadānaphalaṃ tattu sarvapāpapraṇāśanam || 55 ||

jalasaṃyuktakedāraṃ sasyārthaṃ dāpayedbudhaḥ |


śivāya vṛkṣadānena sarvabhogapravardhanam || 56 ||

yo naraḥ śivayajñaṃ tu kurute vidhipūjanam |


trisaptakulamuddhṛtya śivaloke mahīyate || 57 ||

p. 830)

jñānayogena deveśaṃ jñātvāgurumukhena vai |


bhaktyā ca labhate devaṃ punarjanma na yacchati || 58 ||

vāpīkūpataṭākādyairdevamuddiśya yatnataḥ |
kurvanbahudhanāḍhyastu tadante śivamāpnuyāt || 59 ||

yaśśayanaṃ ca vidhinā bhaktipūrvaṃ samarcayet |


sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt || 60 ||

śivāditrayakāryāya samyak prāṇānparityajet |


tasyaiva phalasaṃpattiṃ varṇituṃ naiva śakyate || 61 ||

svabhāvaśca vikī caiva kṛtrimā ca tridhā bhavet |


svābhāvikī tu yā bhaktiḥ ihā mutra sukhapradā || 62 ||

p. 831)

kṛtrimā vai kṛtā cettu sā paratra sukhapradā |


liṃgāddhastaśataṃ sārdhaṃ śivakṣetramiti smṛtam || 63 ||

tacchiva kṣetrasāmīpye maraṇaṃ vidyate dyayā |


sa yāti śivasāmīpyaṃ nātra kāryā vicāraṇā || 64 ||

anyeṣu bahuśāstreṣu svargamātraphalaṃ bhavet |


śivaṃ śāstraṃ viśeṣeṇa bhogamokṣau klamāllabham || 65 ||
mātena janmanā siddhiṃ sanmārgaṃ cintyaratnake |
tasmātsarvaprayatnena cintyasādākhyamabhyaset || 66 ||

gurvājñayā ca kartavyaṃ sarvadānajapādikam |

ityacintya viśvasādākhye (puṇyavidhiḥ) dvipaṃcāśatpaṭalaḥ ||

p. 832)

atītāni maṭhānyāni devatāyatanāni ca |


liṃgādi puṣkaraṇyādi sthāpitānyapi kenacit || 1 ||

pūrva pratiṣṭhikāstasya sahasā guṇitaṃ bhagam |


jīrṇoddhāre śataguṇaṃ pāpanāśātsamaṃ bhavet || 2 ||

liṃgānyapi ca yāvanti pūjitānyapi nityaśaḥ |


sthāpitā pūjitā bhaktyā yāvattejo mahītalam || 3 ||

tāvatsaṃkhyāsamaṃ puṇyaṃ prāsādaṃ maṭhaṃ kalyate |


vastraṃ vā vṛṣabhaṃ vāpi turagaṃ vā vṛṣāhvayam || 4 ||

tairaṃkita śarīro yo naramedhaphalaṃ bhavet |


kaḥ pumāna tithitvena labdhvā naiṣṭhikamutsṛjet || 5 ||

p. 833)

caturvedārthaviduṣāṃ brāhmaṇānāṃ mahātmanām |


ācāryeṇa tu bhuktena bhojitā koṭirucyate || 6 ||

sādhake pūjite tatra lakṣaṃ puṇyaphalaṃ bhavet |


putro vāpyayutaṃ puṇyaṃ samayaste samagraham || 7 ||

śataṃ māheśvaro bhoktā saghṛtaṃ sopadaṃśakam |


cārantaṇḍulīpuṣpaṃ ca dīpaṃ vastraphalādikam || 8 ||

śivāya gurave śaivaṃ dadyāt tattatphalaṃ śṛṇu |


romataṇḍulapuṣpāṇi dīpatantu phalāni vai || 9 ||

yāvattaddravyasaṃkhyāni parisaṃkhyāni yāvati |


tāvadyuga sahasrāṇi śivaloke mahīyate || 10 ||

p. 834)

śivamuddiśya codyānaṃ yaḥ kuryādbhaktisaṃyutaḥ |


patraṃ puṣpaṃ phalaṃ yāvat tadudyānaṃ bhavettadā || 11 ||

tāvatsaṃkhyena saṃkhyātaṃ śivalokayutaṃ bhavet |


śivabhakto jaṭī bhūyājjaṭāṃ prati dine dine || 12 ||

aśvamedhaphalaṃ puṇyaṃ prāpyate ca na saṃśayaḥ |


muṇḍī vāpi śikhīvāpi śivāyeti bhavedyadi || 13 ||

naramedhahanaṃ puṇyaṃ dinaṃ prati dinaṃ prati |


śivabhaktasya pūjāyai yoliṃgaṃ dāpayedyadi || 14 ||
tilasaṃkhyāni yāvanti liṃgavedī pramāṇake |
tāvatkalpāyutaṃ divyaṃ śivaloke mahīyate || 15 ||

p. 835)

sūkṣmajantūnpratiharan śivāya gurave tathā |


saṃmārjanaṃ caikadinaṃ cāndrāyaṇaphalaṃ bhavet || 16 ||

nairantaryeṇa yaḥ kuryāt pakṣaṃ saṃmārjanaṃ tathā |


śatakoṭiyugaṃ divyaṃ rudraloke mahīyate || 17 ||

nānādikālike prāpte nīrājana samarpaṇāt |


koṭyāditya samo bhūtvā śivaloke vasetsadā || 18 ||

dadhnā liṃgaṃ sakṛtsnāpya viṣṇuloke mahīyate |


kalpakoṭi sahasropadurjanaṃ vāsasañcayam || 19 ||

ghṛtasnānādi tatsarvaṃ nāśamāyāti tatkṣaṇāt |


liṃgasnānena madhunā sarvapāpaṃ vyapohati || 20 ||

p. 836)

agninā pūjito bhūtvā vahniloke mahīyate |


evamikṣu rasenaivavīro dharāpatirbhavet || 21 ||

abhyaṃgaistilatailena vāyuloke mahīyate |


yo liṃgaṃ phalasāreṇa snāpayet pāpanāśanam || 22 ||

dehānte pitṛṇāṃ yānaṃ gacchatyeva na saṃśayaḥ |


sitena bhasmanā liṃgaṃ snāpanaṃ śivavatsadā || 23 ||

śivalokādi lokeṣu pūjya eva na saṃśayaḥ |


śivāya gurave caiva tuṭimātra pramāṇakam || 24 ||

haimamaindrapadaṃ ratnaṃ brahmavallokamāpnuyāt |


devadāruṃ na meruṃ ca sajjaśrīvāsakundaram || 25 ||

p. 837)

śrīphalādyaghṛtaṃ miśraṃ dhūpāllakṣmīpatirbhavet |


vitsahasraguṇādhikyaṃ dhūpayedgandhasaṃyutaḥ || 26 ||

ayutaṃ gudgulaṃ proktaṃ tatsāhasraṃ ghṛtānvitam |


dviguṇaṃ mahiṣākṣābhaṃ śivatulyaphalapradam || 27 ||

kṛṣṇāgarūdbhavo dhūpaḥ sarvapāpavināśanaḥ |


sugandhi candanālepaṃ sakṛtkṛtvā tu liṃgakam || 28 ||

varṣakoṭiyutaṃ divyaṃ rudraloke mahīyate |


candanāgarutaḥ śreṣṭhaṃ tataḥ śreṣṭhaṃ kamuṣṇakam || 29 ||

tato'dhikaṃ kuṃkumaṃ syādanyonyaṃ cāṣṭamādhikam |


anyāścaturguṇaṃ śreṣṭhaṃ dhūpaṃ gulgulumiśritam || 30 ||

p. 838)

tadardhaṃ panasādīnāṃ phalānāṃ sarasāmapi |


tāmbūlaṃ tailakarpūra viphalāsaṃyutaṃ bhavet || 31 ||
śivāya gurave caiva dānamatyantamuttamam |
ihaiva dhanavāṃcchrīmān paratra ca parāṃ gatim || 32 ||

māmṛtāṃ hairimararavatimilāpaṭahādikam |
śaṃkhatālakakāṃsyādikāhalaṃ veṇunandanam || 33 ||

śivāya viniyogena śivaloke vimānake |


śivatulyabalopeto vasetkalpāyutaṃ sukhī || 34 ||

muktādāmatriśobhāḍhyaṃ prāsāde'pi maṭhe'pi vā |


yaḥ kuryātsarvalokeṣu śivavanmodate ciram || 35 ||

p. 839)

stotraṃ gītaṃ ca devāya bhaktyā paramayā yutaḥ |


tacchrotāraśca vṛkṣāśca kṛmikīṭādayastathā || 36 ||

śivasālokyamāpnoti kiṃ punaḥ stotrageyavān |


nṛttaṃ śivāya yaḥ kaścitkurute tatphalaṃ śṛṇu || 37 ||

sūryāya pūjayedyastu sevyamānopsarogaṇaiḥ |


nṛttagītādi saṃyuktaḥ śivaloke mahīyate || 38 ||

kāmādakāmato vāpi bhrūṇahatyādi pātakam |


tatsarvaṃ śāstradānena nāthamāyādyaniścayam || 39 ||

mahāpadmavimānena śivaloke mahīyate |


jñānayogakriyācaryāḥ sarve bhaktipradhānakāḥ || 40 ||

p. 840)

tasmādbhaktipradhānaṃ tu śṛṇutvaṃ nandikeśvara |


madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam || 41 ||

abhyarcanaṃ svayaṃ bhaktyā mamārthe ca * * * * |


matkthāśravaṇe bhaktiḥ svaranetrāṃgavikriyā || 42 ||

mamānusmaraṇaṃ nityaṃ ya mānopajīvati |


bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate || 43 ||

sa viprendro yatiḥ śrīmān vākpatissa ca paṇḍitaḥ |


na me priyaścaturvedīmadbhaktaḥ śvapaco'pi yaḥ || 44 ||

tasyaite yatnato grāhyaṃ sa ca pūjyo yathāhyaham |


āyāntaṃ śivabhaktaṃ vai dṛṣṭvā dadyādvimānakam || 45 ||

p. 841)

tamahā sarvadā nandin yuṣmaddarśanavatpriyaḥ |


śiva * * * * * * dāsanaṃ śraddhayānvitaḥ || 46 ||

viṃśadvarṣasahasrāṇi candraloke mahīyate |


gaṃgāsnānasamaṃ puṇyaṃ dṛṣṭamātre na saṃśayaḥ || 47 ||

jalena śivabhaktāya pādaprakṣālanaṃ bhavet |


yaśovatīṃ samāśritya modate yugapañcakam || 48 ||

ghṛtenābhyajya codvartya viṣṇuloke mahīyate |


śivabhaktāya yo dadyān mukhavāsaṃ ca bhaktitaḥ || 49 ||
varṣakoṭi sahasrāṇi kauberaṃ puramāpnuyāt |
samyagācamanaṃ kṛtvā paścādarghya pradānakam || 50 ||

p. 842)

śivabhaktāya yo dadyāt śivaloke mahīyate |


śivabhaktasya dīpasya pradānaṃ jñānamuttamam || 51 ||

saṃvījya tālavṛntena śivabhaktaṃ naraṃ hi yaḥ |


vāyunā pūjyamāno'sau vāyulokaṃ sa gacchati || 52 ||

yugakoṭi sahasrāṇi rudraloke mahīyate |


ūrṇaṃ prāvaraṇaṃ dadyāt śivabhaktāya śaktimān || 53 ||

niṣkaromavaśādeva svarṇadānaphalaṃ bhavet |


tattadvyāghrādi carmāṇi tatvādiphalamāpnuyāt || 54 ||

śivabhaktāya yo dadyād bhojanaṃ tatphalaṃ śṛṇu |


kalpakoṭi sahasrāṇi rudraloke mahīyate || 55 ||

p. 843)

* * * * * * * * kalpakoṭi śatāni ca |
śivalokādi lokeṣu śivavanmodate ciram || 56 ||

kramādākramya loke'smi rājā bhavati dhārmikaḥ |


athavā jñānayogādīn labdhvā mokṣamavāpnuyāt || 57 ||

pitṝnuddiśya yo bhaktaḥ śivabhaktāṃśca bhojayet |


samastāḥ pitaraste'pi śivaloke mahīyate || 58 ||

pāṭalyutpalagandhādi śītalastve riyaḥ * * |


śivabhaktasya dānena vāruṇaṃ lokamāpnuyāt || 59 ||

śivabhaktāya yo dadyāt kamaṇḍalvādikaṃ śubham |


varṣakoṭiyutaṃ divyaṃ viṣṇunā pūjito bhavet || 60 ||

p. 844)

viśvabheṣajavargādi śivabhaktāya dānataḥ |


kalpakoṭisahasrāṇi bhavetsūryeṇa pūjitaḥ || 61 ||

nikṣeparakṣaṇaṃ kṛtvā śivabhaktāya yo naraḥ |


śivalokaṃ samāśritya na punargacchatīha saḥ || 62 ||

rogārtaśivabhaktāya bhaiṣajyāni prayacchati |


yugakoṭiśataṃ divyaṃ śivaloke mahīyate || 63 ||

tasmāddhāraṃ ca bhaktāya yo dadyādbhasma saṃyutam |


sarvatīrthaphalaṃ labdhvā śivaloke mahīyate || 64 ||

yogapaṭṭaṃ ca yo dadyācchivabhaktāya yo naraḥ |


vastrayugma sahasrasya dattasya phalamāpnuyāt || 65 ||

p. 845)

śivajñānābhiyuktāya śivajñānasya pustakam |


yo dadyātsakalaṃ dattaṃ śivavanmodate ciram || 66 ||
śivaśāstrasyādhyayituṃ phalaṃ pustakadānataḥ |
koṭikoṭiyutaṃ puṇyaṃ prāpnotyeva na saṃśayaḥ || 67 ||

śivajñānārthaṃ nirṇītuṃ phalaṃ vācāmagocaram |


rudrākṣa mālādānena śivabhaktāya yo naraḥ || 68 ||

sa rudrapadamāpnoti rudraloke mahīyate |


śivabhaktāya yo dadyācchatra daṇḍasamanvitam || 69 ||

śatayojana vistīrnāṃ pṛthvīṃ bhuṃkte sa patnikaḥ |


upānah śivabhaktāya dānaṃ kuryāttu yo naraḥ || 70 ||

p. 846)

rathādivāhanaṃ labdhvā śivaloke mahīyate |


upadeśaṃ vinā yasmācchiva dharmaṃ na cārayet || 71 ||

upadeṣṭānumantā ca karmakāravratāya ca |
kṛtānupāvṛtaṃ caiva pañca tulyaphalāḥ smṛtāḥ || 72 ||

eteṣāmapi sarveṣāṃ raktiyuktottamottamaḥ |


ālayādīni sarvāṇi rakṣakṣerṇa vihīyate || 73 ||

māśamāyāti sarvaṃstu tasmādrakṣaka uttamaḥ |


rakṣako hi jagatkartā rakṣako hi jagadguruḥ || 74 ||

rakṣako hi pitā mātā rakṣakassarvadā suhṛt |


samayī dāsamārgaśca śivabhaktiparāyaṇaḥ || 75 ||

p. 847)

etāni samayasthasya paryāyavacanāni vai |


śivārcakaḥ putramārgī putrasaṃskāradīkṣitaḥ || 76 ||

sahamārgaśca yogī ca sādhako yogadīkṣakaḥ |


sādhakairabhiṣikta iti tasya paryāyavācakam || 77 ||

jñānavijñānadīkṣāṃ vā nānāropyabhiṣiktakaḥ |
sanmārgītyeva nāmāni deśikasyaiva tatvataḥ || 78 ||

bhakto dīkṣākaraścāpi samayī ca viśiṣyate |


samaye yukta saṃskāraṃ sahasā sādhakottamaḥ || 79 ||

sa eva yogayuktaścet sahasā guṇamuttamaḥ |


sa eva ca śiro bhūtvā sahasā ca viśiṣyate || 80 ||

p. 848)

pañcaviṃśat sahasraṃ tu śivajñānaṃ hi lohitaḥ |


ācāryaḥ prathamaḥ proktaḥ pañcāśantu sahasrakī || 81 ||

madhyamācārya ityukto lakṣādhyāyī taduttamaḥ |


āgamānāṃ ca sarveṣāṃ sārātsārākhyatantrakam || 82 ||

tasmādadhyayanādasya sarvāṃgakavidāṃ varaḥ |


kevalaṃ bhaktimārge ca dānaṃ proktamihāgame || 83 ||

samayādideśikāntaṃ tu vaiśiṣyādikavatphalam |
dānadharmādi pūjāsu vai vaiśiṣyamiṣyate || 84 ||

kṛpayā pāṇinā dānaṃ śivabhakta samaṃ bhavet |

ityacintya viśvasādākhye puṇya nirṇayavidhirdvipañcāśatpaṭalaḥ ||

p. 849)

ataḥ paraṃ vrataṃ vakṣye dīkṣitānāṃ hitāya vai |


vaidikaṃ śaivamityevaṃ vrataṃ hi dvividhaṃ bhavet || 1 ||

traivarṇikānāṃ kartavyamupanītādi vaidikam |


śivadīkṣā pradānaṃ tu śaivamatyantamuttamam || 2 ||

vāgdevī yonijātatvācchiva putratvakāraṇāt |


viprādi daśavarṇānāṃ yogitvamupajāyate || 3 ||

brahmacārī gṛhī caiva vānaprastho'tha bhikṣukaḥ |


caturāśramamevaṃ syād gocarāṇāṃ tu pañcakam || 4 ||

dvividhaṃ brahmacaryaṃ hi naiṣṭhikaṃ bhautikaṃ tathā |


ājanma brahmacaryaṃ tu yāvadāmaraṇāntikam || 5 ||

p. 850)

jaṭī muṇḍī śikhīvātha kaupīnī tu samekhalaḥ |


yajñopavītī daṇḍī ca bhasmoddhūlita vigrahaḥ || 6 ||

tripuṇṭrāṃkita dehī ca rudrākṣaiśca vibhūṣitaḥ |


trikālamekakālaṃ vā snānayukto jitendriyaḥ || 7 ||

satyavādīpyadhaśśāyī kṣamāyukto dṛḍhavrataḥ |


guruśuśrūṣaṇāyukto gurvājñā pālane rataḥ || 8 ||

bhikṣāśī deharakṣārthamekakālaṃ gurorgṛhe |


tāmbūlamañjanaṃ caiva haridrāṃ lavaṇaṃ tathā || 9 ||

pādukāṃ makuṭaṃ vāpi gandhamālyādivarṇanam |


guroḥ sthāne vasennityamanyagehe na ca svapet || 10 ||

p. 851)

svasvātantryādikaṃ hitvā gurusvātantryasaṃyutaḥ |


puṇyakṣetraṃ ca tīrthaṃ ca dānaṃ karmādikaṃ tathā || 11 ||

sarvaṃ ca gurukāruṇyaṃ darśanaṃ ca punaḥ punaḥ |


gurvājñayā vihīnaṃ tu tapodānādi niṣphalam || 12 ||

naiṣṭhikaṃ brahmacaryaṃ tu gṛhasthānāṃ vidhiṃ śṛṇu |


kālaṃ saṃkalpya vidhinā pūrvavadbrahmacaryakam || 13 ||

ante vrateśvaraṃ yāgaṃ kṛtvodvāhaṃ tataścaret |


gṛhasthācaraṇaṃ kuryād dvividhaṃ brahmacaryakam || 14 ||

gṛhasthānāṃ vrataṃ vakṣye śṛṇutvaṃ nandikeśvara |


vivāhaṃ vidhinā kṛtvā gṛhiṇyā saha ve yuk || 15 ||

p. 852)
gurudevāgnipūjāṃ tu nityaṃ bhakti samanvitaḥ |
atithyābhyāgatānāṃ tu yathāśaktiṃ ca pūjayet || 16 ||

gṛhadharmamaśeṣaṃ ca prāsādaṃ maṭhakalpanam |


santānavṛddhissarvaṃ ca rakṣasāṃ ca viśeṣataḥ || 17 ||

adhyāyādhyāpanaṃ caiva yajanaṃ yājanaṃ tathā |


dānaṃ pratigrahaścaivaṃ ṣaṭkarma hyāgamoditam || 18 ||

sadācāryābhiṣekeṇa yuktaścedyājanaṃ bhavet |


gṛhasthasya tu kartavyaṃ naiṣṭhikānāṃ tu naiṣṭhikaḥ || 19 ||

śikhī vā baddhakeśo vā bāhya yajñopavītavān |


ātureṇa yute vāpi dīkṣitasya viśeṣataḥ || 20 ||

p. 853)

rudrākṣahemaratnādi sphaṭikairajatādibhiḥ |
alaṃkṛtāṃga yaṣṭiḥ syādgandhairmālyādibhistathā || 21 ||

stvadāne saṃgatirnityaṃ mṛtyukāle viśeṣataḥ |


ārthavān ṣoḍaśādīnaṃ santānārthāya maithunam || 22 ||

gṛhasthāśrama evaṃ syātkartavyaṃ nandikeśvara |


vānaprasthāśramasthānāṃ ācāraṃ śṛṇu sāṃpratam || 23 ||

sabhāryo bhāryāhīno vā dvividhaṃ śivabhāṣaṇe |


vane saṃvāsino nityaṃ śākamūlaphalāśinaḥ || 24 ||

gṛhasthānāṃ sapatnīko anvā caiva tadeva hi |


vrataṃ bhāryāviyuktānāṃ " sṛṇutvaṃ nandikeśvara || 25 ||

p. 854)

kuḍumbaṃ putrapautrādīn dārānvai mātulāṃ stathā |


bhrātṝnsakhīṃśca janakaṃ jananīṃ ca tathaiva ca || 26 ||

vedaṃ vedāṃgakāścāpi yajñasūtraṃ śikhāṃ tathā |


agniṣṭomādikānyajñāntretāṃ caiva tathaiva ca || 27 ||

kāmaṃkrodhaṃ ca lobhaṃ ca mohaṃ madavivādanam |


ḍambhagandhoktikaṃ caivamīṣaṇātrayameva ca || 28 ||

saptapātālakaprāpti saptalokāśrayaṃ tathā |


aṇimādyaṣṭakaṃ sarvaṃ varjayennandikeśvara || 29 ||

śivohaṃbhāvasaṃyukto bāhyābhyantaraśaucayuk |
trikālasnānasaṃyuktopyekakālena vā yutaḥ || 30 ||

p. 855)

bhasmoddhūlita sarvāṃgo dhautakāṣāya saṃyutaḥ |


kaupīnadaṇḍasaṃyukto liṃgārcanaparāyaṇaḥ || 31 ||

śivayogena saṃtuṣṭo śivadhyānaparāyaṇaḥ |


śivānubhūti saṃyuktaḥ sarvakleśa vivarjitaḥ || 32 ||

priyāpriyasamaścaiva samaloṣṭhāśmakāñcanaḥ |
sarvātmamaitrabhāvaśca sadā santuṣṭi saṃyutaḥ || 33 ||

striyaṃ kuṇapavatpaśyaṃśchivabhāva samanvitaḥ |


abhedyo mattavānnityaṃ śivabhāvyaśca bhedikam || 34 ||

sa śoko nyasya duḥkhāni cāviśvasvasya duḥkhayuk |


ceṣṭate tatvadevāya paraduḥkhena duḥkhitaḥ || 35 ||

p. 856)

bālonmattapiśācānāmevaṃ guṇasamanvitaḥ |
mūlamantraṃ japennityaṃ śivadhyānaparāyaṇaḥ || 36 ||

japoparati saṃyukto dhyānameva samācaret |


dhyānoparati saṃyukto paścānmūlaṃ japetsadā || 37 ||

auṣadhādannapānādīn kṣudvādhā śāntaye caret |


bhikṣārthaṃ grāma saṃveśaṃ vṛkṣamūle maṭhe'pi vā || 38 ||

anyena kalpite caiva vāsaṃ kuryānmaṭhādiṣu |


sandhyā vandakaścāpi yatīnāṃ jñāna sandhyayā || 39 ||

yatayastrividhā jñeyāstapasvi viduṣastathā |


vidvāniti tridhā proktāsteṣāṃ bhedaṃ śṛṇu kramāt || 40 ||

p. 857)

taponiṣṭhastapasvīti tasya yuktissu saṃvṛtaḥ |


nādhyetavyaṃ na sāṃkalpaṃ na śrotavyaṃ kathañcana || 41 ||

śiṣyāṇāṃ saṃgrahaṃ caiva naiva vidyā prakāśanam |


na vadetsaṃskṛtāṃ bhāṣāṃ na daṇḍī cakramaṇḍalaḥ || 42 ||

liṃgaṃ kṣaṇikamabhyarcya bhaktimātreṇa saṃśayaḥ |


priyāpriyaṃ ca saṃkalpya samaloṣṭhāśmakāñcanaḥ || 43 ||

ekākī vṛkṣamūle vā vane vā janavarjite |


janādbhīti samāyukto vasedbāhūpadhānakaḥ || 44 ||

vasanaṃ yena kenāpi tathaivāśanapānakam |


pāṇipātre varetpārśve yācitaṃ tena jīvitam || 45 ||

p. 858)

ityatastu tapasvī syāt sādhako yadi nāma vāk |


viduṣoryadyateścāpi vartanaṃ nandikeśvara || 46 ||

adhyāpanaṃ cādhyayanaṃ śravaṇaṃ cintanaṃ tathā |


evaṃ catuṣṭayaṃ tasya viduṣaśca viśeṣataḥ || 47 ||

vidvadyaterviśeṣo'sti vyākhyānaṃ cintanaṃ bhavet |


sadācāryābhiṣekeṇa yukto vidvatsamākhyakaḥ || 48 ||

yatinā strividhaṃ tvaṃ hi śaivānāṃ caturāśramāḥ |


caturāśramiṇāṃ madhye vaiśeṣika vrataṃ śṛṇu || 49 ||

śivaśśikhā tathā jyotiḥ sāvitrī vyomagocarā |


tathā saṃkhyena saṃkhyāsyurvra?ktiścāpi śṛṇu kramāt || 50 ||
p. 859)

gocarāṇāṃ tu pañcānāṃ prajāvandyādikaṃ bhavet |


samaye mo * * * * svādhyāyassatyavāditā || 51 ||

brahmacārī caredevaṃ prājāpatyavrataṃ śubham |


śāntikaṃ pauṣṭikaṃ caiva suduṣānāṃ sadā tathā || 52 ||

abhissarvatra saṃsārān mahīpālākhya taṃ vratam |


nipati * nkaṇānbhūmau bhakṣaṇārthamupetavat || 53 ||

kapota vṛttivittāstute vai kāpotikāḥ smṛtāḥ |


abhyāsātsatataṃ granthamāmamādi mahāyaśān || 54 ||

devatābhyasya jantyarthāṃste vai tadgranthakāvṛtā |


nadītīre'pi velāyāṃ kuṭīṃ kṛtvā nivāsanam || 55 ||

p. 860)

brahmacārivrataṃ hyetat kuṭikaṃ prakīrtitam |


ete pañca vratāḥ proktāḥ pretavetāla * * * || 56 ||

tīrthe jarāṃke vāpi vane vā bhāryayā vṛtaḥ |


tapotsāhasamāyukto vetāla pratimānayuk || 57 ||

gatyarthamarkapatrāśī patrāhuti samanvitaḥ |


vānaprasthāśramī bhūmau * * * * * * * * || 58 ||

* * kā ca rakṣā ye ca jñānayogādi saṃyutāḥ |


svayamutpanna * * śca haṃsakāste amī matāḥ || 59 ||

dhṛtarāṣṭravrataṃ paścād brahmacaryeṇa saṃyutaḥ |


yogācāra * * * * karaṇendriya nirjitaḥ || 60 ||

p. 861)

deśāddeśāntaraṃ kṛtvā dhṛtarāṣṭravratī bhavet |


śivajñānagataḥ paścād gūḍhācāraśca saṃvṛtaḥ || 61 ||

śivaikagati niṣpāpantadekavratago bhavet |


gopālā * * * paścād gonivāse nivāsanaḥ || 62 ||

pañcagavyaṃ pibennityaṃ japadhyānaparāyaṇaḥ |


vāyavyatīrthaṃ saṃyuktaḥ pañcendriya vinirmitaḥ || 63 ||

gopālavratigo bhūyāt trīṇi mātradhanādapi |


nityaṃ cāndrāyaṇe naiva sarvapāpaṃ vinaśyati || 64 ||

* * * * vadaṃ caiva brahmacarya vivardhanam |


kuṭikānāṃ vrataṃ hyetad jñānayoga prakāśanam || 65 ||

p. 862)

dhamavidyā ca sahito maṭhavāsī jitendriyaḥ |


bhikṣānnabhojanaṃ nityaṃ maṭhakākhyavrataṃ bhavet || 66 ||

* * * * vrataṃ paścād ghuṭikānāṃ tu bhojanāt |


dehaṃ ca tena saṃrakṣya ghuṭikākhyo vratī bhavet || 67 ||
daṇḍavrataṃ ca tadgrāhyaṃ daṇḍāsana samanvitaḥ |
śivadhyāna samāyukto daṇḍataṇḍaṃ ca saṃgraham || 68 ||

brahmādyatavrataṃ paścād brahmacaryaṃ ca * * * |


* * * * * * vāsī nityaṃ triṣavaṇistathā || 69 ||

kuṭicāravrataṃ paścāt svadārāsthitamāsanaḥ |


sadyocittadhanairyuktaḥ kuṭicārādviśeṣataḥ || 70 ||

p. 864)

kundīcārākhyakaṃ hyetad gṛhasthānāmidaṃ bhavet |


* * * * tathā śrāvyaṃ śuddhyate yāśraye tathā || 71 ||

tatra deśe vane vāpi japadhyānaparāyaṇaḥ |


haṃsavratāni sāvyuktāstasmātparama haṃsakam || 72 ||

grāmaikarātra mātreṇa pṛthvīṃ ca sakalāmatān |


yatīnāṃ parahaṃsānāṃ * * * * * hetukam || 73 ||

proktaṃ vaiśeṣikaṃ nandin dīkṣitastu samācaret |


yāvajjīvaṃ vratī bhūtvā kālasaṃkalpasaṃyutaḥ || 74 ||

samāpte kalpite kāle yate sadyavrate varam |


tadvrateśvarayāgaṃ tu śṛṇutvaṃ nandikeśvara || 75 ||

p. 865)

yāgasthānamalaṃkṛtya puṣpamālopaśobhitam |
gomayālepanaṃ kṛtvā maṇḍalaṃ caturaśrakam || 76 ||

bhūtapadmaṃ likhetsamyak śvetābjaṃ madhyagaṃ bhavet |


aindrāṃśaṃ vai padmakaṃ syāddakṣiṇaṃ cāñjanātmakam || 77 ||

śvetaṃ ca paścime bhāge * * * * * * * * thottare |


īśānādi krameṇaiva madhya padmādipañcake || 78 ||

pañcabrahmasvarūpeṇa pūjayeddeśikottamaḥ |
tattanmantraṃ śataṃ japtvā bhaktiyukto vrateśvaram || 79 ||

vijñāpya vratamīśāya vratapūrṇatva hetave |


pañcabhiḥ kalaśaiścaiva pañcabrahmādi sādhitaiḥ || 80 ||

p. 866)

taireva snāpayecchiṣyaṃ vratamityeva deśikaḥ |


vrateśvaraṃ namaskṛtvācchrutyātaṃ śrāvayedvratam || 81 ||

tadabhāve japelliṃgaṃ tadabhāve viśeṣataḥ |


mañjanaṃ mṛdbhavaṃ caiva gomayodbhūtaliṃgakam || 82 ||

piṣṭajaṃ saikatodbhūtaṃ nadītīrādikodbhavam |


saṃpūjya bhaktisaṃyukto vratastutyantakāraṇāt || 83 ||

vyomavyāpi śivenaiva jalenaivaṃ vinikṣipet |


kapanaṃ parcayitvā tu anyatsarvaṃ samaṃ bhavet || 84 ||

atha vakṣye viśeṣeṇa vanānāṃ vratamuttamam |


viśeṣaḥ kathyate yantri śṛṇutvaṃ nandikeśvara || 85 ||
p. 867)

brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ |


caturāśramavṛttistu pūrvamevoditaṃ kramāt || 86 ||

sanyāsāśramamatyantaṃ muktidaṃ dīkṣitaṃ bhavet |


tasmāttadvratamuktistu nāsti kaivalya kāraṇam || 87 ||

brahmacāryādi yuktaśced gṛhasthāśramamāśrayet |


vānaprasthāśramaṃ vāpi gṛhasthānāṃ tato'dhikam || 88 ||

vānaprasthāśrama sthānāṃ sanyāsī tu viśiṣyate |


eteṣāmapi vinyāsaṃ yogyaṃ mukhyaṃ vidhīyate || 89 ||

brahmacaryavratasthānāṃ muktiratrābhidhīyate |
pūrvokta pañcapadmeṣu sadyojātādi pūjayet || 90 ||

p. 868)

tatra saṃyamakaupīnaṃ daṇḍabhasmajaṭāḥ punaḥ |


vratāṃgapañcakaṃ hyetat pratyekaṃ tu śataṃ hunet || 91 ||

pañcabrahmaṣaḍaṃgaiśca homayeddeśikottamaḥ |
upoṣitaśiroraṃgāmupanīyāṃgakāni vai || 92 ||

sadyojātādibhirmantraiścandanādyāya dāpayet |
saṃmardya vidhinā caiva jalacāhetpravāhayet || 93 ||

āhataṃ vastrayugmaṃ tu dadyācchiṣyāya deśikaḥ |


anyakāmānurūpaṃ ca kulīnāṃ pariṇeṣyabhiḥ || 94 ||

evamuktvā kṛtaṃ śiṣyaṃ gārhasthye ca niyojayet |


vānaprastho gṛhastho vā brahmacaryayuto'pi vā || 95 ||

p. 869)

sanyāsa vratasidhyarthaṃ pūrvāśrama vimuktaye |


saṃśrayedyati vṛttaṃ tu taṃ vakṣye nandikeśvara || 96 ||

pūrvokta pañcapadmeṣu pūjāṃ kṛtvā vidhānataḥ |


pādādi mūrdhaparyantaṃ divyadṛṣṭyā nirīkṣayet || 97 ||

śiṣyaṃ vimukti sidhyarthaṃ saṃhāranyāsa pūrvakam |


jaṭinaṃ śikhinaṃ caiva muṇḍinaṃ vā vidhāya tam || 98 ||

upavītaṃ tyajedbhūmau jale sanyastamantrataḥ |


mātaraṃ pitaraṃ putraṃ kalatramupavītakam || 99 ||

śivaṃ vihāya satyaṃ ca sanyastamiha tanmayā |


etanmantraṃ paṭhetpañcavāraṃ sadgurusannidhau || 100 ||

p. 870)

sadyamantreṇa kaupīnaṃ kāṣāyavasanaṃ tathā |


vaiṇavaṃ daṇḍamastreṇa bhūtikośaṃ śivena ca || 101 ||

bhikṣāpātraṃ ca śirasā kavacenāvaguṇṭhanam |


etairmantraiśca saṃsādhya śiṣyāya pradadedguruḥ || 102 ||
bāṇaliṃgaṃ śivajñānapustakaṃ ca pradāpayet |
yāvatkālācchiva jñānaṃ draḍhībhavati tatra vai || 103 ||

yāvatkālaṃ ca kartavyaṃ śravaṇādi viśeṣataḥ |


evaṃ vadettu taṃ śiṣyaṃ deśikaḥ kṛpayā yutaḥ || 104 ||

śaivānāṃ kṛtamuktistu saṃkṣepātkathitaḥ kramāt |


bodhyātha vānyaliṃgasthāstattatsamayakalpitān || 105 ||

p. 871)

vratamuktiviśeṣāṃśca śaivaprāptiṃ śṛṇu kramāt |


śodhyodayaśca nībaddhistatvaikagurumauliṣu || 106 ||

vedānte cātmatatve ca ānandaṃ bhagavanmukhāt |


māyātatve pāśupate vidyātatve mahāvratāḥ || 107 ||

saugatādyanyatīrthānāṃ bauddhānāṃ muktikāvidhiḥ |


pañcarātraṃ trirātraṃ vā sopavāsaparāyaṇāḥ || 108 ||

prāyaścittavidhi taṃ maṇḍapādbahireva ca |


śivaṃ saṃpūjya vidhinā bhakti yuktassadā guruḥ || 109 ||

amīṣāṃ vratacihnaṃ tu deśikotpyanayatpunaḥ |


buddhitatvādi vṛkṣyantaṃ homayettatpṛthak pṛthak || 110 ||

p. 872)

svasvanāmnā ca mantreṇa hutvā sanmārganāyakaḥ |


bāhyasthitānāmeteṣāṃ nāḍīyojana saṃyutā || 111 ||

vidhāya vidhināsamyagviśeṣaṃ karṣaṇaṃ tathā |


svātmanyeva sthitaṃ kṛtvā mūlena svāhayā hunet || 112 ||

tattatpuṇyaphalatvaṃ hi hetave'gnau ca homayet |


astreṇāṣṭa sahasrāṇi liṃginaṃ liṃginaṃ prati || 113 ||

mūlena pratitatvānāṃ vimuktyai pañcapañcakam |


uddhṛtya buddhitatvāni vṛttāntaṃ taṃ niyojayet || 114 ||

yogasthityaiśca pūrvāntaṃ śivāgnau yojayetpunaḥ |


aṣṭottaraśataṃ hutvā mūlamantreṇa deśikaḥ || 115 ||

p. 873)

vṛttāṃgāni jalaṃ kṣiptvā tathā pāśupatena ca |


athavā rāgakāryostu ghṛtamekaṃ kramaṃ śṛṇu || 116 ||

pūrvavadbāhya yajanaṃ kṛtvā sanmārganāyakaḥ |


dalāṣṭakasamopetaṃ padmaṃ saṃlikhya deśikaḥ || 117 ||

kṣoṃkāraṃ karṇikāmadhye śivamantraiśca digdalaiḥ |


kavargaṃ pūrvottare caiva ca vargaṃ vāyudigdale || 118 ||

tavargaṃ paścime caiva nair-ṛte tu ṭavargakam |


cavargaṃ dakṣiṇenaiva kavargaṃ vahnidigdale || 119 ||

avargaṃ pūrvadigbhāge yojayeddeśikottamaḥ |


pañcabrahmaṣaḍaṃgaiśca svaraiḥ ṣoḍaśakairapi || 120 ||

p. 874)

kṣoṃkāraṃ ca śivaṃ pūjya tattadvahnau tu homayet |


varṇavargāṣṭakānāṃ tu tarpaṇāya yajetpunaḥ || 121 ||

agnaye cāñjaliṃ kṛtvā śiṣya caitanya yojanam |


sanmārganāyakaḥ kuryāt pūrvavannandikeśvara || 122 ||

pūrṇāhutiṃ tataḥ kṛtvā ṣaḍaṃgena śataṃ hunet |


agnerākṛṣya * * * * * * * kramādguruḥ || 123 ||

jalapravāhe nikṣipya jalāṃgāni ca sarvaśaḥ |


paścādastrayutaṃ datvā dīkṣākarma samācaret || 124 ||

yatīnāmāśrame cainaṃ bhāvyāstho vā niyojayet |


tattadīkṣānusāreṇa dīkṣayettaṃ viśeṣataḥ || 125 ||

sthaṇḍile sāgramantrādīnvisṛjyāstreṇa śodhayet |

ityacintyaviśvasādākhye vṛttisidhyādividhiḥ ṣaṭpañcāśatpaṭalaḥ ||

p. 875)

ataḥ paraṃ pravakṣyāmi vāstuhomavidhiṃ param |


sthaṇḍilaṃ vidhinā kṛtvā catuṣṣaṣṭi padānvitam || 1 ||

pūrvādikakāla madhye jalabhāṇḍaṃ tu vinyaset |


madhye catuṣpadenāpi brahmāṇaṃ tu samarcayet || 2 ||

agnyādhānādikaṃ sarvaṃ agnikāryoktamācaret |


samidājyena caruṇā vāstudevānsvamantrakaiḥ || 3 ||

homayettu pṛthaṅmantrī catvāriṃśannavāthakam |


śaṃkaraścaiva parjanyo jayantaśca mahendrakaḥ || 4 ||

mārtāṇḍassatyako bhraṃśopyantarikṣastathaiva ca |
vahniḥ pūṣā ca vitatho grahakṣatayamau tathā || 5 ||

p. 876)

gandharvo bhṛṃgarājastu ṛtago nir-ṛtistathā |


dauvārikaśca sāvaḥ puṣpadantastathaiva ca || 6 ||

aruṇaścāsuraścaiva rudro rudrajayastathā |


marīcissavitā tvai mitraścaiva dharādharaḥ || 7 ||

ca karī ca vidārī ca pūtanā pāparākṣasī |


skandaścaivāryamā caiva jaṃbhagaḥ phalapiṃchakaḥ || 8 ||

madhye pūrvaṃ tu devānāṃ vāstuhomaṃ svanāmabhiḥ |


paryagnikaraṇaṃ kṛtvā ṣaṭsadarbhaiḥ samāhitaḥ || 9 ||

prokṣayetsarvatīrtheṣu sarvadoṣapraśāntaye |
vāstuhomaṃ ca kartavyaṃ pratiṣṭhādau viśeṣataḥ || 10 ||
itya cintyaviśvasādākhye vāstuhomavidhi paṭalaḥ ||

p. 877)

atha vakṣye viśeṣeṇa pratiṣṭhālakṣaṇaṃ param |


śivamantrairyathā yogaṃ pīṭhaśaktiṃ śivaṃ tathā || 1 ||

piṃgaṃ śiva iti khyātastadyogaṃ bhogamokṣadam |


tadyogaṃ ca pratiṣṭhādyāḥ pañcabhedā mayoditāḥ || 2 ||

vairṇāriścāgnisaṃyogaḥ pratiṣṭhetyāditoditāḥ |
viṣṭhare ca yathāyogaṃ nirneśāsthāpanaṃ bhavet || 3 ||

liṃgadvibheda bhedasya sthitisthāpanameva hi |


uttāpanāsyaliṃgasya proddhāragamanodyatāḥ || 4 ||

liṃgamāropya yasyāṃ vai saṃskāraḥ kriyate yadā |


āsthāpanākhya caivaṃ tu pañcadhā tu śivaṃ śritā || 5 ||

p. 878)

viṣṇvādīnāṃ pratiṣṭhānāṃ āsthāyotthāpyabhedataḥ |


pañcadhā tatra vihitā yathā yogaṃ kramādbhavet || 6 ||

prāsādādīni karmāṇi bhūparīkṣā bhavettadā |


śuklā raktā ca pītā ca kṛṣṇāpyevaṃ caturvidhā || 7 ||

ājyagandhā * * * * * * raktasugandhinī |
sudhāgandhā yathā saṃkhyā brāhmaṇādyā vasundharā || 8 ||

īśapūrṇataraṃ kiṃcit stavayuktaṃ praśasyate |


uktavarṇamṛdo'lābhe varṇāvādhāramucyate || 9 ||

hastamātre tu kale tu mṛdamādāya tāṃ punaḥ |


apadanta mṛdā caiva pūrayedadhikā bhavet || 10 ||

p. 879)

aghorāstreṇa mantreṇa sahasraṃ vidhinā tadā |


bhūmiṃ bhuvi sthalīṃ kṛtvā śodhayetkuṃkumaistathā || 11 ||

revāhomākṣatādyaiśca kuryātsarvaṃ kramāttadā |


pūrvakumbhe tathaiśānaṃ * * madhye śivaṃ yajet || 12 ||

abhyarcya vāstutoyena kuṇḍalādīṃśca yojayet |


rakṣo grahādbahiḥ pūjyā * * * vidhinā kṣipet || 13 ||

saṃhṛtya pūjyaṃ kumbhe tu sulagne vahnikoṣṭhake |


kṣaudrasiktenakhardāla mukhena * * * nayet || 14 ||

mṛtkṣepaṃ rākṣase bhāge vā vaṭe kumbhatoyakam |


susnāpya tāṃ bhuvaḥ paścātkuddālādyaṃ prapūjayet || 15 ||

p. 880)

vastrayugmena saṃveṣṭya dvijasandhyenya kumbhakam |


vidhāya pañcaghoṣāni svastivācanakairapi || 16 ||
viprāśīrbhirviśeṣeṇa pūrvasīmāntarāścasi |
purasyathākta tatraiva kṣaṇaṃ sthitvā prasannadhīḥ || 17 ||

paribhramettu paritaḥ sīmāntāṃkaṃ vidhāya ca |


īśānaṃ tantuku * * * drukumbha paribhramāt || 18 ||

arghyadānādidaṃ proktaṃ vāmektaṃ nandikeśvara |


evaṃ kṛte tu bhūme'stu parigrahamudīritam || 19 ||

karmarāntajarāntantu śalyaśeṣanivṛttaye |
khanitvā'pyatha rājñātvā śa * * nvidhinoddharet || 20 ||

p. 881)

mahīcakrākhyacakreṇa śalyaṃ jñātvā viśeṣataḥ |


gurūbalivayatrasthastatra vai homaśalyakam || 21 ||

śukre guraupyasīvaktre kṛtāṃ sīsādi candrakaiḥ |


mandaścedāyasaṃ śalyaṃ * * * * * vettadā || 22 ||

kaṃsādi śalyamārke tu jñātvā śalyaṃ samuddharet |


tatkāla praśrajānāṃ tu akṣarāṇi bhavanti hi || 23 ||

akāraśca ikāraśca ukārastadanantaram |


ekāraśca tathokāraṃ pañcākāramidaṃ bhavet || 24 ||

eteṣu guṇayogena grahapaṃcakameva hi |


pṛthvījalaṃ vahnirmarut vyoma caiva yathākramam || 25 ||

p. 882)

akārādiṣu varṇeṣu saṃyojyanandikeśvara |


sūre ca gurukāvye ca bhūsute budha eva ca || 26 ||

śaśīśaniriti hyevamakṣarāṇāṃ kramaṃ bhavet |


evaṃ vinītvā tairevaṃ śalyādikamudāharet || 27 ||

dhvajaśca dhūmasiṃhau ca vṛṣārāsara eva ca |


dvipañca vāyasīścāpi pūrvādiṣu yathā kramam || 28 ||

śalyapramāṇakaṃ sarvaṃ karturaṃgaviceṣṭayā |


tatpārśvasthānaśalyānāṃ jñānantacchalyacakrataḥ || 29 ||

grahāṇāṃ phalamālokya vadecchalyamaśeṣakam |


śalyamuktaṃ tu sthānepi śīghramandatvakāraṇāt || 30 ||

p. 883)

prokṣyāśīrbhiḥ karāpūpaiḥ aṣṭāṃgulamṛtaṃ dadau |


āpūrya pādonakhātatvaṃ jarairmudgārakāhataiḥ || 31 ||

tāṃ bhuvāsva * * * tya suplavāṃ kārayettadā |


vakṣyamāṇaṃ maṇḍapaṃca yāvatsāmānyakākhyakaḥ || 32 ||

saṃpūjya toraṇeśā ca pratyagdvāreṇa saṃviśet |


śilāśuddhyādikaṃ kuryātkuṇḍamaṇḍalaśuddhidam || 33 ||

kumbhaṃ ca vardhanīyuktaṃ lokapālaśivārcanam |


garbhādhānādikaṃ sarvaṃ vahneścāpi tu pūrvavat || 34 ||

kartā tu pūjito yāyācchilā snānāya maṇḍapam |


śilāprāsādaliṃgasya pādārdhādi saṃjñakāḥ || 35 ||

p. 884)

ucchritāṣṭāṃgulāḥ śastāḥ caturaśrakarāyatāḥ |


pāṣāṇānāṃ śilāṃ kuryāttadardhaśceṣṭakātha vā || 36 ||

prāsādasya śilāśailairiṣṭakāmajapūritaiḥ |
aṃgināsanavajrādyaiḥ pañca vā pañcakāṃkitaiḥ || 37 ||

nandā bhadrā jayāriktā pūrṇā vai pañcamī śilā |


āsāṃvato mahāpadmaḥ śaṃkho makarakastathā || 38 ||

samudraśceti pañcamī nidhikumbhāḥ kramādbhavet |


nandā bhadrā jayā pūrṇā ajitā cāparājitā || 39 ||

vijayāmaṃgalākhyā ca dhariṇī nāmavī śilā |


subhadraśca vibhadraśca sundaraṃ puṣpanandanaḥ || 40 ||

p. 885)

jayo'tha vijayaścaiva kumbhakarṇastathottaraḥ |


nidhikramā amī proktā navānāṃ tu yathākramam || 41 ||

pravaṇaṃ cāsanaṃ datvā tvastreṇāviśya tāḍayet |


kavace nādya sarvāsāṃ avakuṇṭhanamucyate || 42 ||

mṛdgomaya gomūtraiḥ kṣālayedgandhavāriṇā |


huṃphaḍantena cāstreṇa malasnānaṃ vidhīyate || 43 ||

paṃcagavyena paṃcāmṛtena vidhinā snānamācaret |


paścāttu gandhatoyena svanāmāṃkita gandhataḥ || 44 ||

phalaratnasuvarṇānāṃ śṛṃgaṃ ca salilaiḥ punaḥ |


lepayeccandanenaiva astreṇacchādayecchilāḥ || 45 ||

p. 886)

vimuktamāsanaṃ tatra bhavedyāgapradakṣiṇam |


hṛdayena tu śayyāyāṃ kuśatalpe niveśayet || 46 ||

tatvānvinyasya saṃpūjya pṛthivyāṃ tatvasaṃcayam |


trikhaṇḍavyāpakaṃ tatra padmavidyāśivāntakam || 47 ||

kramādvinyasya vidhinā nyāso'yannandikeśvara |


buddhyādi cittaparyantaṃ cittaṃ tanmantrakāṃ vidhau || 48 ||

tanmātrādyā dharāntaṃ ca śivavidyātmanā sthitiḥ |


svamantreṇa ca tatvāni tatveśāṃśca hṛdārcayet || 49 ||

puṣpamālādi yukteṣu sthāneṣu ca yathā kramam |


tanmātrāṇi yathā saṃkhyaṃ śṛṇutvaṃ nandikeśvara || 50 ||

p. 887)

oṃ haṃ śivatatvāya ca namo'ntaṃ mantrakaṃ bhavet |


oṃ hāṃ śivatatvādhipataye rudrāya nama ityapi || 51 ||

oṃ hrīṃ vidyā tatvāya namontaṃ tadanantaram |


oṃ hrīṃ vidyā tatvādhipataye viṣṇave nama ityapi || 52 ||

oṃ hāṃ ātmatatvāya namontamuccaret |


oṃ hāṃ ātmatatvādhipataye brahmaṇe nama ityapi || 53 ||

evaṃ kramācca vinyāsaṃ kuryāttatra ca vai guruḥ |


pṛthvyagni yajamānārka jalavāyvindukhāni vai || 54 ||

tatra pravinyasedaṣṭau mūrtiḥ pratiśilāṃ śilām |


śarvaṃ paśupatiṃ cograṃ rudraṃ bhavaṃ maheśvaram || 55 ||

p. 888)

mahādevaṃ ca bhīmaṃ ca mūrtīśāṃśca tathaiva ca |


oṃ hāṃ rathādhipataye śarvāya namaḥ * * * || 56 ||

ityevaṃ svasvanā vācādhipatayena samanvitaḥ |


lokapālā * * * nta svasvamantrairyathākramam || 57 ||

vinyasya pūjayetkumbhāṃstanmantraiśca nijārṇakaiḥ |


indrādilokapālānāṃ bījānyapi yathā kramam || 58 ||

dhṛṃ rūṃ śrūṃ srūṃ kṣūmiti namaḥ * * * * * * * |


namaśśivapratiṣṭhāsu cottaraṃ tatkrametpunaḥ || 59 ||

pañcānāṃ tu viśeṣeṇa pratitatvaṃ ca vinyaset |


tanmūrti sūkṣmāḥ pañcaiva dharādyāṃścāpi pūjayet || 60 ||

p. 889)

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |


ete vai pañcamūrtyaṃśānyastavyāstāsu pūrvavat || 61 ||

oṃ pṛthvīmūtyadhipataye namaḥ |
evaṃ mantraṃ samuccārya saṃpūjya kalaśānapi || 62 ||

svanāmabhiśca pañcaiva pūjayet svasvanāmabhiḥ |


vidhānena nirundhīta nyāso madhyaśilāḥ kramāt || 63 ||

prakāraṃ hetinā kuryāt bhūtidarbhaistilaistataḥ |


ādhāraśakti kuṃbhe ca saṃpūjyantarpayetpunaḥ || 64 ||

tatvatatvādhipānmūrtimūrtīśāṃśca ghṛtādibhiḥ |
ajāṃśaśuddhe mūlāṃga pra * * * kramāddhunet || 65 ||

p. 890)

indrādi pūrṇāhutyantaṃ śiṣyaṃ śāntijalaiḥ śilāḥ |


kuśaiśca pūjayet paścāt pratitatvaṃ kramādguruḥ || 66 ||

kṛtvā sānnidhyasandhānaṃ śuddhiṃ kṛtvā punarnyaset |


evaṃ bhāgatraye karma gatvā gatvā samācaret || 67 ||

brahmāṃśāditrayaṃ cāpi kuśamūlādibhiḥ spṛśet |


tatvādīnāṃ tu saṃnyāsaṃ hrasvadīrghaprayogataḥ || 68 ||
oṃ ātmatatva vidyātatvābhyāṃ namaḥ |
oṃ kṣṝṃ saṃ ūṃ śivatatva vidyātatvābhyāṃ namaḥ || 69 ||

ājyena madhunā pūrṇān tāmrānkuṃbhānprapūrayet |


pañcagavyādibhissiktān lokapālādhidaivatān || 70 ||

p. 891)

svasvamantraiśca saṃpūjya sannidhau homamācaret |


śilānāmapi sarvāsāṃ saṃsmaredadhidevatāḥ || 71 ||

vidyārūpakṛtasnātā svarṇavarṇāśramānanām |
sarvābharaṇasaṃyuktāḥ śilānāmadhidevatāḥ || 72 ||

nyūnāti ṣoḍaśāntyarthaṃ vāstubhūme'stu śuddhaye |


hetinā pūrṇahomāntamāhutīnāṃ śataṃ śatam || 73 ||

paścāt prasādantāstubhyaṃ vartayedvāstumaṇḍalam |


catuṣṣaṣṭipade kṣetre padārthaistu same kṛte || 74 ||

koṣṭheṣu vinyasedvaṃśāduṣṭurajjo'pi goṇakāḥ |


dvipadāṣṣaṣṭi pādāstau tattadyārhyarcayettadā || 75 ||

p. 892)

aṃkucitaṃ kacaṃ vāstu muktānāṃ maṇḍalākṛtiḥ |


smaredguhādi pūjāsuniśśeṣadhva nāśanam || 76 ||

jānukorparatāsakte * * ti śivākṛtivahnike |
aiśāne ca śirodeśe rākṣase padayoryutam || 77 ||

hṛdaye cāñcaliṃ kṛtvā satvākhyo'pi mahāsura |


śukraṃ krodhātsusaṃpannaṃ svayaṃ siṃhmantumakṣamaḥ || 78 ||

tenāsureṇa lokāyāṃ upanītamanekaśaḥ |


tasmādastraṃ sthitā devāḥ pūjitāśca śubhā amī || 79 ||

aṣṭakoṇādhipā * * koṇāṣṭe ṣaṣṭasusthitaḥ |


yāmyādyādistu madhyotyā dikṣu caindrādiṣu kramāt || 80 ||

p. 893)

madhye catuṣpade brahmāmadhye tu padikāḥ smṛtāḥ |


samastanāḍi saṃpāto mahādharmāmbujaṃ halam || 81 ||

triśūlaṃ svastiko vajraṃ mahāsvastikasaṃpuṭau |


trikaṭokarmanirbandhaṃ stuviśuddhapadaṃ tathā || 82 ||

iti dvādaśamarmāṇi vāstorityādinā nyaset |


īśāya taṇḍulaṃ sarpiḥ parjanyāya ca vāriyuk || 83 ||

patākamaṃkuśaṃ caiva jayantādadate * * |


* * * ja mahendrāyaravau dhūmraṃ vināyakaiḥ || 84 ||

satyāya ghṛta godhūmaṃ māṣaṃ bhaktaṃ mṛgāya ca |


antarikṣāya māṃsānnaṃ kūrceṣvaṣṭasu pūrvataḥ || 85 ||

p. 894)
kṣīrājyaṃ madhusaṃpūrṇaṃ sruvañca śaśino bhavet |
pūrṇe jālaṃ hema * ni vitathāya nivedayet || 86 ||

kṣetraṃ gṛhakṣate dadyādamarejyo phalodanam |


gandhaṃ gandharvarājāya jihvāṃ bhraṃśāya pakṣiṇā || 87 ||

* * mṛgāyā ca vāṇāryāmyamityasya devatāḥ |


pitryaṃ nīlodanaṃ kṣīraṃ vṛkṣajaṃ dantadhāvanam || 88 ||

* * * kāya mudgānnaṃ sugrīvāyāpyadhūmakam |


darbhāśca puṣpadantāya rudhiraṃ ca pracetase || 89 ||

asurāyābjasaṃmiśrāṃ surāṃ cāpi nivedayet |


yoṣerapyājyamannaṃ syādyāgāya ghṛtamaṇḍakāḥ || 90 ||

p. 895)

lājā * śvimamājāyāṃ devāṣṭakamitīritam |


pītadhvajamamūtova rāgāya nāgakesaram || 91 ||

mukhye bhakṣyāṇi bhallāṭe mudgasūpaṃ susaṃskṛtam |


somāya pāyasaṃ sājyaṃ śālyaṃgaṃ mudgave diśet || 92 ||

sapīmaditaledityai purīmṛtya * * ṣṭakam |


brahmāṇaṃ ca purobhāge modakākṣipayetphalam || 93 ||

marīcaye viśeṣeṇa ṣaṭpadasthāya tatra vai |


vahnyandhakoṇakoṣṭhepi savitre ratnapuṣpakam || 94 ||

tadadhaḥ koṇakoṣṭhe'pi savitra * * * ṣpakam |


tadadhaḥ koṇakoṣṭhe'pi sāvitrāśca kuśodakam || 95 ||

p. 896)

ṣaṭpadasthiti yuktāya viśvate raktacandanam |


rakṣodhaḥ koṇakoṣṭhepi caindrāyānnaṃ haridrayā || 96 ||

indrajayāya miśrānnaṃ indrādhastāttu dāpayet |


vāruṇā * padāhīnamitreśa gulamodanam || 97 ||

rudrāśca ghṛtasiddhānnaṃ vāyukoṇe dharāpadam |


tadadho rudradāsāya māṃsamārdramathottare || 98 ||

dharāyane ṣaṭpadasthe māṣanaivedyakaṃ dadet |


āpāya śiva karṇāya tadvaṃśāyai * * ttale || 99 ||

kramāddadyādādhikārīṃ pūjayitvā vidhānataḥ |


catuṣpādavinaṣṭāya brahmaṇe madhyadeśikaḥ || 100 ||

p. 897)

evaṃ gavyākṣatopetaṃ caruṃ sājyaṃ nivedayet |


īśādi vāyuparyantaṃ koṇeśvapi yathākramam || 101 ||

vāstu bāhye ca rakṣādyāścatasṝḥ pūjayedyathā |


ghṛtaṃ māṃsaṃ ca raktaistu dadhi padmaṃ vidhānake || 102 ||

patanāye phalaṃ padmaṃ ratnaṃ ca vinivedayet |


asthinīpāparākṣasyoḥ rakta raktaphalāni ca || 103 ||
tato māṣodanaṃ prācyā skandāya vidhivaddadet |
aryamṇo dakṣiṇeśāya apūpānkṛsarairyutān || 104 ||

vāmṛṇāmāmiṣaṃ raktaṃ antakāya ca dāpayet |


pratīcyāṃ balipiṃchāya raktānnaṃ kusumāni ca || 105 ||

p. 898)

pūjayeṃgaditānyatra kuśamadhyakṣitaistilaiḥ |
kuḍyādiṣvapi varteta vāstvekāśītikoṣṭhake || 106 ||

tripadyā rajjupaṃ kuryāṣaṭpadāśvapuroktavān |


īśānyā pādikātasminnāpādyāścarcakoṣṭhakāḥ || 107 ||

marīcādyāḥ ṣaṭpadasthāḥ brahmā navapade bhavet |


īśānādiṣu raktādyāḥ pūrvavatpūjayedbahiḥ || 108 ||

pratyekaṃ devatānāṃ vai āhutitritayaṃ bhavet |


bhūtakrūrabaliṃ datvā sulagne dyāsamārabhet || 109 ||

nyasecchaktiṃ madhyaśubhe kumbhasnānantarantrikam |


pṛthvībījena mūlena hrīṃ me ca dharaṇī śilām || 110 ||

p. 899)

aṣṭakumbhānsamudrādidikṣu caindrādiṣu kramāt |


lokapālāṇubhirnyasya svabheṣu nyastaśaktiṣu || 111 ||

nādadyāśca śilāścāpi kramātteṣu niveśayet |


śambarairmuktināthānāṃ yathā dikṣu ca madhyataḥ || 112 ||

aṣṭau dharmādhikāścāpi koṇakoṇavibhāgaśaḥ |


pūrvāsu cājitadvāśca karyādiṣvathavā nyaset || 113 ||

brahmāṇaṃ coparinyasya vyāpakaṃ ca maheśvara |


adhvānaṃ cintayetpaścādyoga prāsādamavyayam || 114 ||

baliṃ datvā ca vedāstraṃ vighnadoṣasya śāntaye |


śilāpañcaka pakṣe'pi maunamuddiśyate yathā || 115 ||

p. 900)

nyasya madhye pūrvaśilāṃ samudrakuśaloddhṛtaḥ |


padmādiṣu ca nandādyāḥ koṇeṣvagnyādiṣu kramāt || 116 ||

madhyahīnā catasro'pi mātrasadbhāvasaṃmitāḥ |


ūrṇāṃ tatvaṃ mahāvidye sarvasandohalakṣaṇam || 117 ||

sarvaṃ saṃpūrṇamevātra kuruṣvāṃgirassute |


oṃ nandinandini puṃsitvānmantrāśca sthāpayāmyaham || 118 ||

prāsāde tiṣṭha suhṛdā yāvaccandrārkatārakam |


āyuṣkāmaṃśriyaṃ dadyād dehavāsiṣu dehinām || 119 ||

asmin rakṣā sadā kāryā prāsāde yattatassadā |


oṃ bhadre * * * * * lokānāṃ kurukāśyapi || 120 ||

p. 901)
āyurdā kāmadā devī suprasādā sadā bhavet |
oṃ bīje'tra sadā devi tiṣṭhatvaṃ sthāpitā mayā || 121 ||

nityaṃ jayāya bhūtyai ca svāmino bhava bhāgavit |


oṃ rikte riktā doṣaghne siddhimuktiprade śive || 122 ||

sarvadā sarvadeśasthe tiṣṭhāsminnīśarūpiṇī |


vyoma cāyatanaṃ dhyātvā tatra tatvatrayaṃ nyaset || 123 ||

prāyaścittaṃ tato bhūtvā vidhinā cotsṛjenmakham |


śilānyāsya vidhistvevaṃ proktasvatraṃ samāsataḥ || 124 ||

krameṇaivoktamārgeṇa vidadhyānnandikeśvara |
atha vakṣye viśeṣeṇa liṃgasthāpanakarmaṇi || 125 ||

p. 902)

maṇḍapādyaṃ tu sarvaṃ ca pratiṣṭhopakaraṇaṃ tathā |


tatsadā kriyate muktyai muktyai deva dine bhavet || 126 ||

caitra varjaṃ ca māsādau pratiṣṭhāmāsapañcake |


karaṇādi kriye caiva jīvaśukrodaye tathā || 127 ||

sitapakṣe viśeṣeṇa kṛṣṇādyaṃ pañcakaṃ śubham |


riktāṃ ca navamīṃ ṣaṣṭhīṃ varjayitvā caturdaśīm || 128 ||

tithayaśśobhanāśśeṣāḥ pāpavāravivarjitāḥ |
ārdrāśatabhiṣak caiva dhaniṣṭhā cottaratrayam || 129 ||

anūrādhā rohiṇī ca puṣyā hastottarāṣāḍhameva ca |


pūrvāṣāḍhāśca bhānyāhurdvijasya ca viśeṣataḥ || 130 ||

p. 903)

citrā punarvasuścāpi dhaniṣṭhā śravaṇānvitā |


kṣatriyasya pratiṣṭhāyāṃ vihitāni ca tāni vai || 131 ||

śūdrasyāpi viśeṣeṇa jyeṣṭhā svātī ca phalgunī |


makhā cāpi viśeṣeṇa vihitastārakākramaḥ || 132 ||

tyaktvā prāsādataḥ pañcaguṇabhūmiṃ ca saṃmitām |


hastaṃ dvādaśa sopānāt kuryānmaṇḍalamagrataḥ || 133 ||

vedaśāstraṃ caturdvāraṃ sthānārdhaṃ tu tadardhataḥ |


vedāsya * * * ndraṃ syādraudryāṃ prācyuttarepi vā || 134 ||

ādyaliṃgatrayāṇāṃ ca vidadhyānmaṇḍapatrayam |
hāstikaṃ liṃga * * * maṣṭahastaṃ tu maṇḍapam || 135 ||

p. 904)

dvitīyaṃ liṃgamānasya pratyekaṃ hastavṛddhitaḥ |


caturthaṃ liṃgamānasya dvau dvau hastena vardhanam || 136 ||

evaṃ navakare liṃge hastadvāviṃśatirbhavet |


daśahastārkahaste vā hāstike liṃgamānake || 137 ||

anyamaṇḍapakoṣṭhādi dvihasto'ntara vṛddhidam |


vṛddhipādādiliṃgeṣu kuryān mānānusārataḥ || 138 ||

bāṇe ca ratnasaṃbhūte lohaliṃge tathaiva ca |


maṇḍapaṃ karamāyāmaṃ vidadhyānnandikeśvara || 139 ||

eteṣāṃ maṇḍapaṃ cāpi prāsādasadṛśaṃ bhavet |


prathamaṃ ghanamaṃ syādhyā dvitīyaṃ ghoṣasaṃjñitam || 140 ||

p. 905)

virājaṃ ca tṛtīyaṃ syāt kāñcanaṃ ca caturthakam |


rāmakāryastato nandin maṇḍapāḥ pañcato bhavet || 141 ||

ṣaṣṭhaṃ tu kāmarājākhyaṃ sukhaveśo'tha saptamam |


aṣṭamaṃ ghargharākhyāsau dadakṣona ca maṇḍapaḥ || 142 ||

sthūṇāḥ koṇaṃ catasraḥ syurdvedve dvāre tu hāstike |


vistīrṇe tu yathāśobhaṃ bhāvayanyanyakā api || 143 ||

madhye vedī caturhastā koṇe ca stambhasaṃyutam |


vedīnāṃ munibhiścāpi sāṣṭāṃgururudīritā || 144 ||

samucchrayed dvyaṃgulaṃ ced vistārastu karaṃ param |


āsāṃ krameṇa yāvanto vardhante ravisaṃkhyayā || 145 ||

p. 906)

śāntike vardhayetpādaṃ vistārāducchrayādapi |


ekāśītipadānāṃ tu madhye'pi navake tathā || 146 ||

kuryād viśeṣeṇa tasya bāhye'pi saṃtyajet |


pādādikaṃ cikaṃ dadyāt tatpārśve kuṇḍamucyate || 147 ||

nava kuṇḍāni vā kuryāt pañca kuṇḍāni tatra vā |


aṣṭadviśvaṣṭa kuṇḍāni navamaṃ prāgudagbhavet || 148 ||

caturdikṣu ca kuṇḍaṃ vai śepovannastathocyate |


athavāpyeka kuṇḍaṃ tu raudryāṃ prācyāmathāpi vā || 149 ||

pāścātye vā varoḥ paścād vedāśraṃ vṛttameva vā |


liṃge tu hāstike kuṇḍaṃ hāstike ca bhavet tadā || 150 ||

p. 907)

śeṣāṇāmapi liṃgānāṃ kuṇḍaṃ ca dvādaśāṃgulam |


navahaste liṃgake tu tryaṃśotīta karadvayam || 151 ||

suliṃgānbāṇaratnādīn vidadhyānmaṇṭapocitān |
muṣṭimātre tu kuṇḍe tu ratnimātre tathaiva ca || 152 ||

śatārkaṃ homasaṃkhyā vai śakaśca ratniko bhavet |


hastakumbhe sahasraṃ syāddvihastaṃ cāyutaṃ bhavet || 153 ||

vedahastaṃ tu lakṣaṃ syād dvilakṣe ṣaṭkaraṃ matam |


aṣṭhahaste trilakṣaṃ syāt tata ūrdhvaṃ na kārayet || 154 ||

kuṇḍānāṃ lakṣaṇaṃ cāpi pūrvameva mayoditam |


prācyāṃ plakṣaṃ tu yāmye tu udumbaramudīritam || 155 ||
p. 908)

audumbaraṃ pratīcyāṃ vai padaṃ vāruṇamuttare |


śāntināma ca pūrve tu dakṣiṇe bhūti saṃjñakam || 156 ||

vāruṇyāṃ balasaṃjñaṃ syādārogyaṃ cottaraṃ bhavet |


caturṇāmapi rakṣāṇāmalābhe'pyevameva vā || 157 ||

dikṣu sarvāsu saṃsthāpya teṣāmucchrāyakaṃ śṛṇu |


pañcaṣaṭsaptahastāni toraṇāni kanīyasām || 158 ||

caturṇāṃ liṃgamārabhyatrīṇi liṃgāni madhyamam |


caturaṃguladvayaṃ vṛddhyā vardhayennandikeśvara ! || 159 ||

aṃgulyaṣṭakayā vṛddhyā navahastāntaliṃgake |


yavantavakṣare liṃgaṃ tadaṣṭārdhakaraṃ bhavet || 160 ||

p. 909)

kanīyasāṃ toraṇānāṃ ca vāstorhasta pramāṇataḥ |


madhyamānāṃ trayāṇāṃ ca caturaṃgulavṛddhitaḥ || 161 ||

uttamānāṃ trayāṇāṃ tu paraṃ sārdhakaro bhavet |


aṃguladvayavṛddhyā vai madhyamārdhādi ṣaṭkaram || 162 ||

athavā pañcamāṃśena sarveṣāṃ khātanaṃ bhavet |


ucchrāyādyanta vistāraḥ ucchrāyasadṛśaṃ tu vā || 163 ||

dhāritāścāpi tattulyādbāhulyaṃ tu ṣaḍaṃgulam |


pañcahastaṃ hyaśeṣāṇāṃ śeṣāṇāmaṃgulaṃ prati || 164 ||

vardhayecca kramādevaṃ śalyamaṣṭāṃgulaṃ bhavet |


* * * * * anyeṣāṃ vṛddhiraṃgulamaṃgulam || 165 ||

p. 910)

krameṇa māsāṃ piṇḍaṃ ca vidadhyāttatsamaṃ tathā |


pañcamāṃśena cocchrāyaśūlaṃ pakṣāṃśa nirmitam || 166 ||

tasyocchrāyatribhāgena śūlapādāya vistṛtiḥ |


dvyaṃguṣṭhaṃ prathame'pyaṃśe cānyeṣāmaṃgulottaram || 167 ||

padmaṃ vā svastikaṃ vāpi laṃkaḥ vāmahastake nyaset |


dvāraṃ prati viśeṣeṇa rambhāstambhaṃ ca pallavaiḥ || 168 ||

aśvatthapatrairdarbhābhiḥ alaṃkuryātsuśobhanam |
pūrvadvāre tu sāmbā syād bhuktimuktipradāyakam || 169 ||

devīṃ devaṃ ca cānyāni vidadhyānnandikeśvara |


yajamānecchayā vāpi dakṣiṇaṃ paścimaṃ tathā || 170 ||

p. 911)

indracāpanibhā raktā kṛṣṇā dhūmrā śaśiprabhā |


kirābhā svarṇavarṇā ca patākā sphaṭikopamā || 171 ||

aindrādito vidhātavyā raktacandrabrahmapadam |


nair-ṛtyāṃ nīlavarṇābhā mādhye citrātha vāsitā || 172 ||
pañcahastāṃśajāstattat kuryādvikaravistṛtāḥ |
saptahastāḥ patākāstu viṃśatyaṃgulavistṛtāḥ || 173 ||

dhvajadaṇḍapraveśāstu karāyāmastu pañca vai |


bhāstikaṃ cāpi vikhyātā sa * * * * * * * || 174 ||

daśahastā patākānāṃ pañcamāṃśaniveśakāḥ |


saptabhirdaśabhiḥ kuryād viṃśatyāvā kapai jān || 175 ||

p. 912)

adhamaṃ madhyamaṃ śreṣṭhaṃ hastadvitayavistṛtāḥ |


aṣṭahastāthavā jyeṣṭhā dvikarā vistareṇa vai || 176 ||

kramācceṣṭāsva * * * * * dṛṣṭaṃ mayānagha |


pīṭhaṃ tu brahmaṇo bhāgād dviguṇaṃ kṣīravṛkṣajam || 177 ||

catuṣpādaṃ paṃkajāṃkaṃ ucchrāye ṣoḍaśāṃgulam |


atha coktasamucchrāyaṃ vistāre dviguṇaṃ tataḥ || 178 ||

vistāra dviguṇāyāmaṃ bhadrapīṭhaṃ kanīyasām |


caturaṃgula vṛddhyā vai * * * * * * * * t || 179 ||

athavā ca pareṣāṃ tu navānāṃ viṣṭharaṃ kramāt |


trīṇi tatrāpi dṛśyante pīṭheṣvevaṃ tu lakṣaṇam || 180 ||

p. 913)

avyaktātkṣatriyadvārāt sindhutīrāddhalātkuśāt |
valmīkātkaraṇādantāt gośṛṃgātpadmaṣaṇḍataḥ || 181 ||

varāhādgoṣṭhamadhyāttu śṛṃgāṭaka samudbhavāt |


praśastā dvādaśa hyetā grāhyā mṛtsnā viśeṣataḥ || 182 ||

athavāṣṭau ca vaikuṇṭhe pinākī ca tathaiva ca |


aśvattha jambūnyagrodha cūtodumbarakodbhavaiḥ || 183 ||

tvagabhikṣāyamevaṃ vai pañcakaṃ nandikeśvara |


puṣpā * * * * * * phalāni ca viśeṣataḥ || 184 ||

tīrthāmbūni sugandhīni mahauṣadhijalaṃ tathā |


sasyaṃ ca sarvapuṣpaṃ ca phalaṃ ca svarṇaratnakam || 185 ||

p. 914)

grobhāgra vārisānamayā prabhedetpaṃcagavyakam |


pañcāmṛtaṃ tathā piṣṭaṃ vajrādidravyakaṃ tathā || 186 ||

* * me rcanāya snāya sahasā suṣiraṃ ghaṭam |


maṃgalārthaṃ ca karpūraṃ rocanāgarucandanam || 187 ||

śatamauṣadhimūlānāṃ vijayā lakṣaṇā balā |


galūcyāhi balāpāmā sahadevī śatāvarī || 188 ||

vṛddhissuvarcalā vṛddhiḥ snānāyoktāḥ pṛthak pṛthak |


* * * * * * kṣāyai bhasmasnāne tu kevalam || 189 ||

godhūmayavaśālīnāṃ bilvānāṃ cūrṇamityapi |


ālepanārthamindreṇa candanaṃ snānakumbhakam || 190 ||
p. 915)

bandhūkoścottarā cāpi vitānadvayamaṇṭapam |


candrodayaṃ vicitraiśca vaktrairapi ca kārayet || 191 ||

sopadhānaṃ sukhaścāṃgaṃ kupikāyugmasaṃyutām |


dhautapucchadvayapadaṃ śayanīyadvayaṃ bhavet || 192 ||

madhvājya pūrṇa pātrāṇi homasūditaśālakāḥ |


tridvaikamāṣikādyāśca kramājjyeṣṭhādiṣu triṣu || 193 ||

vardhanī pūrṇa kumbhaṃ ca lokapālaghaṭānapi |


svapnārthameka kumbhaṃ ca śāntyarthaṃ kuṇḍasaṃkhyayā || 194 ||

dikpālakumbhakāścāpi taddharmastu viśeṣataḥ |


praśāntādi ghaṭāścāpi vāstulakṣmī ghaṭeśake || 195 ||

p. 916)

kalaśānapi sarvāṃśca vidyā na parasaṃyutām |


vastrasādbhūṣitāścāpi hiraṇya navaratnakāḥ || 196 ||

gandhavāri suparṇāśca pūrṇapātraphalānvitāḥ |


pravāṇa mukhayuktāśca śobhanāsyāssalakṣaṇāḥ || 197 ||

sarvakumbhā vidhātavyā savastrā kumbhatoraṇāḥ |


stambhānvāsobhirācchādya gaurasarṣapaviṣkirān || 198 ||

lājāṃśca sahadevaṃ ca jñānakhaḍgaṃ ca pūrvavat |


sāpidhānāścarūḥ kuṃbhīṃ darvīṃ tāmreṇa kalpitām || 199 ||

ājyakṣaudrayutaṃ pātraṃ pādābhyāṃ tatkṛte tathā |


āsanāni viśeṣeṇa triṃśaddarbhadalairbhavet || 200 ||

bāhupramāṇa yuktāni kartavyāni tathā punaḥ |


pālāśasamidhaścāpi caturaścaturo bhavet || 201 ||

sassanāḍī haviḥ pātraṃ tilapātrājyakāni vai |


madhumantrāṇi sarvāṇi phalaviṃśati saṃyutam || 202 ||

ghaṇṭādhūpapradhānaṃ ca sṛksṛvau vikaṭāvadhi |


ghṛṇādhi pañcitaṃ śuddhaṃ śuṣkaṃ * * * kālakam || 203 ||

vyañjanārthaṃ tālavṛnte muktāmuktaṃ ca puṣkaram |


gulguluṃ bilvapatraṃ ca dhūmaṃ kuṃkumabandhi ca || 204 ||

sarpiṣā pūrṇadīpāṃśca kalpayennandikeśvara |


taṇḍulāni triśūlaṃ vā ājyaṃ gandhaṃ yavāṃstilān || 235 ||

p. 918)

kuśadarbhānate dīkṣāṃ śāntyarthaṃ madhuratrayam |


pāyasaṃ ca haviḥ śuddhaṃ kalpayedvidhinā punaḥ || 206 ||

yājñikaiḥ pādapotthaiśca samidbhirapi cojvalaiḥ |


daśarātrī vihīnāṃ ca * * * nandikeśvara || 207 ||

trividhā cāṃgulī jñeyā madhyamādiprabhedataḥ |


adhamaṃ madhyamaṃ śreṣṭhaṃ guroricchāvaśādbhavet || 208 ||

dairghyaṃ ṣaṭtriṃśatā kuryā aṃgulyā ca sruvaṃ tathā |


bahumānaṃ prakurvīta śreṣṭhamadhyādhamakramāt || 209 ||

kuryādekāṃgula * * sṛksuvānāṃ ca lakṣaṇam |


uktaṃ pūrvanidānaṃ tu kiṃcillakṣaṇadaṇḍavat || 210 ||

p. 919)

tasyāṣṭa saptabhirvedī kaṇṭha * * sya lakṣaṇam |


daṇḍasya nāhāyāmaṃ syādrasaviṃśatibhirbhavet || 211 ||

guṇavedāṃgulaṃ kumbhe granthiyuktaṃ dvayāṃgulam |


caturaśrāṃgulī tatsyāt taṃ vṛttaṃ dvyaṃgulaṃ khanet || 212 ||

tasyāgrakarayora syād devī triṃśena niṣkṛtiḥ |


ājyanirgamamārgaśca kaniṣṭhāmbhaśca vistṛtiḥ || 213 ||

mekhalādyaṃgulāvṛttā sruvāyāmojitāṃgulam |
daṇḍāṃgulaṃ dvāviṃśatibhiḥ tattaṃ caturaṃgulam || 214 ||

kramuko dvyaṃgulaṃ khyātaḥ paṃke mṛgapadākṛtiḥ |


daṇḍasya mugro cāgre'pi daṇḍī kaṃkaṇavadbhavet || 215 ||

p. 920)

vikaṃkatiśca śrīparṇī śiṃśupā dārubījakāḥ |


sūcyagraṃ pādapāḥ proktāḥ kiṃśukādyāśca yājñikāḥ || 216 ||

ādityādigrahāṇāṃ ca samidho'rkapalāśajāḥ |
khādirāḥ kiṇibhiścaiva pippalodumbarodbhavāḥ || 217 ||

śamīdūrvā kuśodbhūtā jaṭādhikaśatojvalāḥ |


krameṇa saṃgrahet sarvaṃ tadalābhe yavāṃstilān || 218 ||

imāni viṣṭharādīni kuṇḍaṃ prati nivedayet |


sarvaṃ gṛhopakaraṇaṃ sthālīṃ davīṃ vidhānakam || 219 ||

ulūkhalaṃ ca musalaṃ khaḍgaṃ ca kṣurikā tathā |


chatraṃ ca cāmaraṃ caiva tālavṛttaṃ ca darpaṇam || 220 ||

p. 921)

śivāṃ patadgrasthālaṃ yantrikā pādukādvayam |


sindhūrabhājanaṃ caiva pūgaphalaṃ tathaiva ca || 221 ||

tāmbūlapekṣa pūrṇāmbu karaṇḍakayutaṃ tathā |


bhājanaṃ pañcanānānta yogapaṭṭaṃ ca mārjanīm || 222 ||

paṭṭaṃ ca bhūṣaṇaṃ caiva candanādyanulepanam |


snānayogyaṃ tathā sarvamadhivāsāya cānayet || 223 ||

snāto'dhivāsayed śilāvedī vṛṣāya ca |


makuṭaṃ kuṇḍalaṃ caiva hārakeyūramudrikām || 224 ||

vicitravastrakṣaumādīnāharedguru tṛptaye |
vittaśāṭhyaṃ na kartavyaṃ ācāryāya viśeṣataḥ || 225 ||
p. 922)

tatprītirjagatāṃ prītirbhavatyeva na saṃśayaḥ |


śrīmadguroḥ padadvandva pūjanāt sarvapūjanam || 226 ||

śastraśaṃsanayuktebhyo mūrtibhūtebhya eva ca |


tatpādapādahīnāśca dakṣiṇāśca bhavettadā || 227 ||

daivajñaśilpinā cāpi pūjā tulyā catasṛbhiḥ |


paviraṃ karmaṇinnīlaṃ mattinīlaṃ tathaiva ca || 228 ||

mauktikaṃ puṣparāgaṃ ca padmarāgaṃ tathaiva ca |


vaiḍūryamaṣṭakaṃ proktaṃ ratnagarbhaṃ viśeṣataḥ || 229 ||

candanāgaruraktā ca candanośīramādhavāḥ |
śrīkaṇṭhakaṇṭhaṃ ca tathā śārī ca śākhinī tathā || 230 ||

p. 923)

oṣadhīnāṃ gaṇaṃścaivaṃ lohānāṃ ca tataḥ śṛṇu |


svarṇaṃ tāmramayovarga bhāramāraṃ sa kāryakam || 231 ||

sīsaṃ manaśśilā cāpi haritālamathāṣṭakam |


torikāssargamākṣīkaṃ rasavarjitagairikam || 232 ||

gandhakaṃ cāṣṭamityaṣṭau dhātavaśca prakīrtitāḥ |


godhūmaṃ ca tilaṃ caiva māṣaṃ mudgasvaraṃ tathā || 233 ||

vāra * * makānevaṃ vrīhayo'ṣṭau prakīrtitāḥ |


athavāṣṭakalā tu pañcahañca samāharet || 234 ||

jīrakaṃ sahadevaṃ ca svarṇakālayavaṃ tathā |


pasarpe tu yavāhā ca pāradaṃ svarṇameva vā || 235 ||

p. 924)

kūrma bhūvṛṣapadmānāṃ ekaṃ hemādinirmitam |


māṣakaṃ vyāptake kuryāt pratyekottarayā tadā || 236 ||

jyeṣṭhaliṃge bṛhanmāṣairiti sarvaṃ samāharet |


pūrvasaṃbhūtasaṃbhāraiḥ ācāryādīṃśca pūjayet || 237 ||

atha vakṣye viśeṣeṇa snānaṃ kuryādgurustadā |


nityakriyāṃ ca kṛtvā tu prāṇavapyakavasvayam || 238 ||

mūrtibhūtaissahāyaiśca dvijairgacchenmahālayam |
śāntākhyatoraṇādīṃśca sarvaṃ saṃpūjayedguruḥ || 239 ||

prādakṣiṇya kramātteṣāṃ cāgrayodvārapālakān |


pūrve nandimahākālau yāmye bhṛṃgi vināyakau || 240 ||

p. 925)

pratīcyāṃ vṛṣabha skandau cottare devinandikau |


śākhāmūle ca tatrasthaiḥ praśāntaśikharau yadā || 241 ||

parjanyaśokanāmānau bhūtasaṃjīvanāvṛtau |
dhanadaśrīpradau dvau dvau kramātsaṃpūjayedguruḥ || 242 ||
praṇavādi caturthyantaiḥ namontaiḥ svasvanāmabhiḥ |
lokagrahasvasyadvasthā nandinaṃ ca dvayaṃ dvayam || 243 ||

ravitrayaṃ yugaṃ vedaṃ lakṣmīrgaṇapatistathā |


yāgamūle marāścaite tiṣṭhanti pratitoraṇam || 244 ||

yāgasaṃrakṣaṇāyaiva pratyūhāmardanāya ca |
pūrvāditi kramādvāpi cāyudhānyapi cārcayet || 245 ||

p. 926)

śaktiṃ cāpi tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām |


triśūlaṃ cakramambhojaṃ patākā ca yathā kramam || 246 ||

oṃ hūmiti cavonya vajrāya ca tathaiva ca |


huṃphaṇṇamo'ntāstramantraṃ mantrairevaṃ samarcayet || 247 ||

oṃ hūṃ hūṃ śaktaye huṃphaṇṇamaḥ |


oṃ hrūṃ hrūṃ daṇḍāya huṃphaṇṇamaḥ || 248 ||

evaṃ kramādanenaiva mantreṇa tu samarcayet |


kumudaḥ kumudākṣaśca puṇḍarīkākṣaśca vāmanaḥ || 249 ||

śaṃkhakarṇastathā sarvaṃ vetrassumukha saṃjñakaḥ |


supratiṣṭhitanāmā ca gajānāgraṃ vibhāvayet || 250 ||

p. 927)

khaḍgahastaṃ śavārūḍhaṃ nīlotpaladalaprabham |


raktanetraṃ raktapānaṃ nir-ṛtiṃ rākṣasādhipam || 251 ||

śaraccandra pratīkāśaṃ nāgapāśadharaṃ śubham |


anekaratnasaṃyuktaṃ makaropari saṃsthitam || 252 ||

varuṇaṃ paścime bhāge bhāvayennandikeśvara |


viloladhvajahastaṃ ca pītaśyāmatanuṃ śubham || 253 ||

pṛṣadaśva sa bhūtānāṃ prāṇabhūtaṃ samīraṇam |


hayārūḍhaṃ śarva śarvaraṃrīraṃ ca kuberakam || 254 ||

hemavarṇaṃ gadāhastaṃ uttarāśāpatiṃ smaret |


vṛṣārūḍhaṃ tamīśānaṃ triśūlavyāladhāriṇam || 255 ||

p. 928)

śaraccandra pratīkāśaṃ bhasmoddhūlitavigraham |


trilocanaṃ jaṭācūṭa śaraccandrārdhaśekharam || 256 ||

sahasraphaṇasaṃyuktaṃ puṇḍarīkanibhekṣaṇam |
taṭitkoṭi pratīkāśaṃ kūrmārūḍhamanantaram || 257 ||

pūjayet tadadhobhāge cordhve brahmāṇamarcayet |


caturvaktraṃ svarṇavarṇaṃ haṃsārūḍhamanaupamam || 258 ||

akṣamālāṃ ca daṇḍaṃ ca kamaṇḍalu dharaṃ tadā |


stambhamūle ghaṭeṣveva vedadharmādikān nyaset || 259 ||

athavā dikṣu kumbheṣu anantādīṃśca pūjayet |


vardhanīṃ pṛṣṭhanīṃ kumbhaṃ bhrāmayettaṃ śivājñayā || 260 ||
p. 929)

śrāvayet sthāpayet kumbhaṃ vardhanīṃ tadanantaram |


kumbhe sthirāsanaṃ devaṃ śastrāluṃ ca dhruvāsanam || 261 ||

saṃpūjya pūrvavad devaṃ saṃspṛśedudbhavākhyayā |


nijayāgaṃ jagannāthaṃ rakṣa bhaktānukampayā || 262 ||

iti saṃśrāvya rakṣārthaṃ kumbhe khaḍgaṃ nivedayet |


athavā sthaṇḍile kuṃbhe maṇḍale śivamarcayet || 263 ||

maṇḍale ca yathā pūrvaṃ pūjayecchivamavyayam |


maṇḍalasya tu madhye vilikhedaṣṭadalāmbujam || 264 ||

ādyaṃśe karṇikā kāryā dvitīye kesarāṇi vai |


dalasandhi tṛtīyāṃśaṃ caturthaṃ * * * * kam || 265 ||

p. 930)

aṃgulāṣṭakamānena karṇikā tatra vai bhavet |


padmapatradalāgrāṇi gātrāṇi dalasandhayaḥ || 266 ||

caturaṃgulamānena yathā śobhaṃ kramāllikhet |


dalāgraṃ tu dalaṃ nyastvā prativāruṇa maṇḍalam || 267 ||

paritāṅgulenaiva kartavyaṃ nandikeśvara |


śivasyā sanakaṃ tatra vīthyādi sahitaṃ bhavet || 268 ||

vīthyā dvāramathādyena tadardhenāpi cābhavet |


śobhānudvāramānena kapālau kṛtadardhatā || 269 ||

site raktaṃ tathā kṛṣṇaṃ rajataṃ pītaṃ pidhānakam |


* * * * dalāgrāṇi dalagātrāṇi ca kramāt || 270 ||

p. 931)

ayaṃ kulena tatkuryāt karṇikāśca ṣaḍaṃgulam |


śivaṃ tatraiva saṃpūjya gaccheyuḥ kuṇḍa sannidhau || 271 |

mūrtipā svakalāścāpi kuṇḍanābhi puraskṛtāḥ |


kuṇḍasaṃskārakādīni deśikādeśato bhavet || 272 ||

jāpino'pi japeyuste hetimanye tu saṃhitām |


caturvedavido viprāḥ paṭheyuḥ śāntisūktakān || 273 ||

pavamāni sūsūktaṃ ca maitraṃ caiva vṛṣākapiḥ |


prācyāṃ paṭhettu ṛgvedī sarvametatsamaṃ tadā || 274 ||

* * * * * * *ṇḍa devarudramanantaram |
puruṣaṃ gatimetāni sāmavedī tu dakṣinaḥ || 275 ||

p. 932)

rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ viśeṣataḥ |


yajurvedī brāhmaṇastu pratīcyāṃ vai samuccaret || 276 ||

uttare sarvaśīrṣaṃ ca nīlarudraṃ tathaiva ca |


sruvasūktaṃ tathaivāśu japedātharvaṇistathā || 277 ||
deśiko vahnimutpādya kuṇḍaṃ prati vinikṣipet |
agneḥ prāgādikānyāgāt pūrvakuṇḍādibhiḥ kramāt || 278 ||

dhūpadīpaṃ ca rūpaṃ ca kṛte nāgniṃ samuddharet |


deve * * * * * * * * bognau mantarpaṇam || 279 ||

saṃpattyai durnimittānāṃ śāntaye homamācaret |


pūrṇāhutiṃ kramāddatvā pūrvavaccarukumbhakam || 280 ||

p. 933)

kuṇḍaṃ prati yathāyogaṃ kārayeddeśikottamaḥ |


yajamāno'pi pūrvoktabhūṣaṇairbhūṣayecca tāḥ || 281 ||

alaṃkṛtāstu te sarve prayayuḥ snānamaṇḍapam |


padmāsane tu prāyedyāḥ praṇavāsanamadhyame || 282 ||

śivaṃ tatra samāvāhya tāḍayitvā ca kuṇḍayet |


kāṣāyakaruṇā caiva snāpa * * * * tathā || 283 ||

gomūtragomayairvāpi śuddhatoyāntarāntaram |
gandhatoyena phaṭkārahetinā śuddhavāriṇā || 284 ||

bhasmanā vāpi saṃsnāpya pūjayitvā vidhānataḥ |


pādādikaraśuddhiśca mūrtipaiḥ kārayedguruḥ || 285 ||

p. 934)

tanutrajaptapītena vāsasācchādya sāṃpratam |


śuddhapuṣpaiḥ susaṃpūjya nayeduttara vedikām || 286 ||

śayyāsane susaṃveśya kuṃkumāruṇasūtrakaiḥ |


vimṛjya vilikhettatra hemasūcyā guruḥ svayam || 287 ||

kṛta * * * * ṇacāṃgakaśśilpi samuccaret |


ācāryastriṃśatābodhā pādādardhaṃ tathāpi vā || 288 ||

śubhamaṃgaṃ ca kartavyaṃ sarvakāmārtha siddhaye |


liṃgadairghyavikārāṃśe tribhakte bhāgahīnataḥ || 289 ||

saptāre liṃgadeśasya liṃgamastakayugbhavet |


kṣetrāṣṭaṃ cetu cihnaṃ syānmūrdhni bhāktidvayocyate || 290 ||

p. 935)

vaśyabhāgaparivarteṣu cādhobhāgadvayaṃ tyajet |


pṛṣṭhabhāge tu sambaddhaṃ lekhāt saṃbhramaṇādbhavet || 291 ||

ratnaje lohaje vāpi narmadā * * * * * |


* * * * * * * saṃ mīcāna pañcalohake || 292 ||

vyakte tu nayanonmeṣa lakṣma tatsannidhāya vai |


kallakṣmamārgamadhunā ghṛtenāpi prapūrayet || 293 ||

śilpidoṣa * * * vya pūjayelliṃgamuttamam |


śayyābhūṣaṇapātrādi * * * * * * * * || 294 ||

śalākāpāsanaṃ tarpya śilpinaṃ yajamānakaḥ |


bhūṣaṇairvividhaireva gobhiḥ kṣīrasamṛddhibhiḥ || 295 ||

p. 936)

saṃpūjayet tato liṃgaṃ dhūpadīpākṣatādibhiḥ |


gāyantyo maṃgalaṃ nāryo jīvaputrāssabhrātṛkāḥ || 296 ||

savye ca vyomahastena sūtreṇādya kuśena vā |


spṛṣṭvā ca rocanāṃ datvā kāryanirmartsanādikam || 297 ||

dhānyaiśca lavaṇaiścāpi śuddhaikaśśarkarādibhiḥ |


santoṣayecca kartā tu vividhaiḥ svarṇadānakaiḥ || 298 ||

deśiko mūrtipaissārdhaṃ praṇavena hṛdāthavā |


mṛtsnāgomayagomūtra bhasmabhissalilāntaram || 299 ||

pañcagavyena saṃsnāpya pañcāmṛta purassaram |


kāṣāyavāriṇā caiva nirmasti tadanantaram || 300 ||

p. 937)

sarvauṣadhijale naiva śubhapuṣpaphalānvitaiḥ |


ratnaśṛṃga suvarṇādi vāribhiścābhiṣecayet || 301 ||

sahasradhāraṇāyena divyauṣadhijalena ca |
gaṃgāditīrthatoyena padadena ca vāriṇā || 302 ||

kākārṇavādibhiḥ kuṃbhaiḥ śivakuṃbhajalena ca |


nirmatsalaṃ vilepaṃ ca sugandhaiścandanādibhiḥ || 303 ||

brahmāṃgaiśca śubhaiḥ puṣpaiḥ varmaṇāraktapīḍanaiḥ |


aghoreṇa tu nīrājya bhasmanā tilakaṃ bhavet || 304 ||

nṛttaiśca gītairvādyaiśca brahmaghoṣādi maṃgalaiḥ |


jalajīrakadhātrādi pūrvairapyādiṣūcitaiḥ || 305 ||

p. 938)

saṃtuṣṭamarcayettatra japastutyādi maṃgalaiḥ |


puruṣeṇa viśeṣeṇa samācamya padā tadā || 306 ||

evaṃ devaṃ ca saṃbrūyāduyatāṃ bhagavāniti |


tato rathaṃ samāropya maṇḍapaṃ purameva vā || 307 ||

śatāṃgāgre ca kartāraṃ deśikaprokṣite kale |


vrajanṛṣyādibhissārdhaṃ rathamārgānusāribhiḥ || 308 ||

vastrādi hemaratnādi saptabrūhi * * * kān |


nṛttagītādibhiścaiva mālābhiśca sugandhibhiḥ || 309 ||

vittānusārataścaiva dīpaṃ ca parito bhavet |


pūrvaṃ tu maṇḍapadvāraṃ tatra bhadrāsanasthitān || 310 ||

p. 939)

śivaṃ samāṃ ca saṃpūjya kṛte svastyayane sati |


* * * * * paścime nyasya śilāṃ vai saṃjñatām || 311 ||

paścimāsye vidhistvevaṃ pūrvāsye tadviparyayam |


tatra śastraśatāllabdha nidrākumbhadhruvāsanam || 312 ||

saṃkalpya śivakoṇe ca datvārghyaṃ hṛdayena tu |


paścāt skaraṃ phalaśirasā ca * * * * * * || 313 ||

* * * * * * * * * * pakaraṇādi yat |
padatāṃ ca grahādīni hṛdā dadyātsvaśaktitaḥ || 314 ||

abhyaṃgāya ghṛtakṣaudra yuktapātraṃ padādige |


tatra sthito guruḥ paścāt ṣaṭtriṃśattatvasaṃcayam || 315 ||

p. 940)

śaktyādyavaniparyantaṃ svatatvādhipasaṃyutam |
vinyasya puṣpamālābhiḥ tripuṇṭraṃ parikalpayet || 316 ||

āthā sandeśa * * * * * * * * * * * |
* * * *ṇa vinyasye darghyaviddhyā śivātmanā || 317 ||

* * * * * rāṃścāpi pūrvādikramato nyaset |


bhūvahniyajamānārka jalavāyu niśākarāt || 318 ||

vyomamūrti svarūpāstāṃ nyasettadadhināyakān |


śarvaṃ paśupatiṃ cograṃ rudraṃ bhavamatheśvaram || 319 ||

mahādevaṃ ca bhīmaṃ ca mantrastatvārtha nāmakān |


* * * * * * rasa pavasāśca trirātrika || 320 ||

tāraṃ * * * * * * * * * * * * * * |

p. 941)

athavā pañcame kuṇḍamūrtiḥ pa * * * * set |


kṣma * * * * * * * * * * * * * stathā || 321 ||

brahmāṇaṃ viṣṇurudrau ca īśvaraṃ ca sadāśivam |


sṛṣṭi krameṇa bhogāya muktyarthaṃ viparītakam || 322 ||

mumukṣorvanivṛttyādyā ajātādyāstadīśvaraḥ |
tatra dvayaṃ nyasedvāpya sarvatra dvyasakāraṇam || 323 ||

viśuddhe'dhvani vidyeśā na śuddhe lokanāyakāḥ |


draṣṭavyā mūrtipāścaite bhogino ma * * * * || 324 ||

thevāṣṭa * * * * * pañcatrīṇi yathākramam |


kṛtasnātā * * * * candanādi * * * * || 325 ||

p. 942)

* * * * * * * dya bhagacihneṣu randhrake |


raktapañcaka saṃyuktaṃ liṃgasyottarataḥ sthitān || 326 ||

liṃgavatkṛtavinyāsān vidhivat samapūjayet |


kṛtasnānādikāntadvā liṃgamūle śivāṃ nyaset || 327 ||

kṛtasnānādi saṃskāraṃ śaktyantatva vṛtaṃ tathā |


tārapūrvaṃ ca mūsūṃhrīṃ madhyādanyatamena ca || 328 ||

kriyāśaktinibhāṃpiṇḍaṃ śiśalā * * * * * |
* * * * * * kuryād bhasmadarbhatilairyutaḥ || 329 ||

dikpati * * * * tra rakṣā * * * * ktaye |


oṃ hrīṃ hrāṃ saḥ oṃ hāṃ bhauri rudra ityete svāhetyapi ca piṇḍikām || 330 ||

p. 943)

oṃ hāṃ ādhāraśaktaye namaḥ oṃ hāṃ vṛṣabhāya namaḥ |


dhārikā dīptamatyugrā jyotsnā cetāsalotkaṭā || 331 ||

dhātrīvihitamūrtīśā nyasedvā pañcanāḍikā |


vāmā jyeṣṭhā kriyājñāni ceṣṭā tisro'thavā nyaset || 332 ||

kriyājñāni * * * * * * * * * * * * |
mā mokṣā kṣayānidrā mṛtyuṃ māyābhaya tha cakratā || 333 ||

* thavā kriyājñāni tathaiścāvā vināyakāḥ * |


ātmavidyāśivākhyeṣu triṣu mūrtiṣu vinyaset || 334 ||

atrāpi piṇḍikā brahma śilidhiṣṭa yathāvidhi |


gauryādi mantrakaireva pūrvavatsaṃprapūjayet || 335 ||

p. 944)

kuṇḍapārśve tato gatvā nyāsaṃ kuryādyathā vidhi |


kuṇḍasya madhye deveśaṃ mekhalāsu mahatsvaram || 336 ||

nā * * * * * * * * * * ṣṭhe ca vinyaset |
kalaśe sthaṇḍile * * * * * dhānamā * * || 337 ||

* * * * * * * * * * * sava mudgatām |
gacchanti śūnyamārgeṇa nissaranti samudgatāḥ || 338 ||

śūnyamārgeṇa gacchanti svasyatāṃ tatra cintayet |


saṃdhyeyaṃ mūrtipaistatra cānyonyaṃ nandikeśvara || 339 ||

ādhāraśaktiṃ saṃpūjya kuṇḍe santarpya ca kramāt |


tatvaṃ tatveśvarānmūrtiṃ mūrtīśāṃśca ghṛtādibhiḥ || 340 ||

p. 945)

tarpayitvātha saṃpūjya * * * saṃhitāṇubhiḥ |


pūrṇāhutyā sahasraṃ ca śataṃ vā cāpi homayet || 341 ||

* * * * śvaraṃ mūrti * * * * * * * * |
* * * tarpya juhuyāt sannidhau mūrtipānapi || 342 ||

pañcabrahmaṣaḍaṃgaiśca dravyakālātmanorataḥ |
śāntikumbhe jalaiścāpi prokṣayet kuśamūlataḥ || 343 ||

saṃspṛśya liṃgamūlaṃ ca japaṃ kuryācca saṃkhyayā |


vidadhyāt sannidhānārthaṃ hṛdā rodhāvakuṇṭhanam || 344 ||

kavacena tadā kuryān mūrtipāṃśca viśeṣataḥ |


* * * * * saṃśodhya viṣṇuṃ śauca viśuddhaye || 345 ||

p. 946)

pūrvavaddhomasaṃkhyādi * * * * * * * * |
* * * * * * * * * * madhyāgrataḥ spṛśet || 346 ||

yathā saṃkhyaṃ ca sandhānaṃ tadidānīmihocyate |


oṃ hāṃ hāṃ vaṃ oṃ oṃ oṃ vāṃ vahnimūrtaye namaḥ || 347 ||

kramāttu yajamānādi mūrtibhiścāpi sandhaye |


pañcamūrtyā pyevaṃ sandhānaṃ hṛdayādibhiḥ || 348 ||

svadhābījaiśca mūlena jñeyaṃ tatvatrayātmake |


vṛddhyā vṛkṣe'pi vainaṃ * * * gaccha svayaṃ naraiḥ || 349 ||

pratyekaṃ bhāgaśuddhyarthaṃ śataṃ homaṃ ca śatam |


hutvā yadyatkṛtaṃ karma śivaśrotre nivedayet || 350 ||

p. 947)

karmaitatkathitaṃ hyetat cicchaktyai ca mayā prabho ! |


oṃ namo bhagavate rudrāya rudrāmovitkṛte || 351 ||

vidhiṃ pūrvama * * * śaktyā pūjyarkagṛhyatā |


oṃ hrīṃ śāṃkarī pūraya svāhā * * * * * * || 352 ||

piṇḍikāyāṃ nyasedevamadhiliṃge nyase * * |


* ṇaśaktiṃ kriyāśaktiṃ piṇḍe thaiva ca vigrahet || 353 ||

ādhārara * * * * * * * * * * * * |
saptarātraṃ vā pañcarātraṃ trirātrakam || 354 ||

ekarātramathovāpi yadvā sadyo'dhivāsitam |


adhivāsa vihīnaśced yogo niṣphalamāpnuyāt || 355 ||

p. 948)

svasvamantraiśca hotavyamāhutīnāṃ śataṃ śatam |


digbaliṃ vidhinā kuryācchivakumbhaṃ ca pūjayet || 356 ||

adhivāsavidhistvevaṃ kṛto'yaṃ nandikeśvara |


* * * * * * paścāt kṛtanityavidhiḥ svayam || 357 ||

dvārapūjāṃ ca kuryācca pū * * * * * * caret |


samabhyarcya ca dikpālānśivakumbhaṃ ca vardhanīm || 358 ||

liṃgamagniṃ ca saṃpūjya aṣṭapuṣpikayā kramāt |


gacchecchivājñayā tatra prāsādaṃ śastramuccaret || 359 ||

huṃphaḍantāstramantreṇa * * * ni nivārayet |
liṃgaṃ na madhye sthātavyaṃ vedaghoṣa viśaṃkayā || 360 ||

p. 949)

madhyāntastāt parityajya vardhanāya ca * * * |


tasmādīśānamāśritya śilāṃ madhye niveśayet || 361 ||

mūlena tāmanantākhya vinyasedacalāṃ śilām |


athavānena mantreṇa śivasyāsana rūpiṇīm || 362 ||

oṃ naro vyāpini sthire cale dhruve hrīṃ svāhā |


śivājñayātvayā cedā sthātavyamihasantatam || 363 ||
ityu * * * * dhyacya nirudhyādrodhamudrayā |
vajrādīni tato cāntāni tathośīrādikauṣadhau || 364 ||

hemādi lohakāṃ * * * * * * dikāṃstathā |


pūrvoktadhānyarāśīṃśca kramā ca viracayya ca || 365 ||

p. 950)

pra * * * * viktastu lokapāleśa mantrakaiḥ |


pūrvādicāṣṭagātreṣu kramādekaikaśaḥ kramāt || 366 ||

svarṇaṃ vā tāmrajaṃ kūrmaṃ vṛṣaṃ vā dvārasammukham |


sarittaṭamṛdā yuktaṃ parvatāgramṛdādi vā || 367 ||

* * * madhyagartāyāṃ yavāṃ meruṃ suvarṇakam |


madhukākṣata saṃyuktaṃ añjanena samanvitam || 368 ||

rājatāṃ pṛthvīṃ yadvā yadvā va * * * * * * |


sarvabījasuvarṇābhyāṃ samāyuktaṃ vinikṣipet || 369 ||

hemaṃ cara * * * * * * * * ratnamantrataḥ |


vede navasya śaktyādi śaktiparyantamāsanam || 370 ||

p. 951)

kalpayetpāyasenātha kṣipedgudguluvāthavā |
svabhūmācchādya vastreṇa kavacenāstrarakṣaṇam || 371 ||

datvā baliṃ dikpatibhyaḥ samācchānte gurussadā |


śīlāsūtrajadoṣasya śāntaye mūlamantrataḥ || 372 ||

śataṃ samyak ca juhuyādastramantreṇa vāthavā |


pratyekaṃ vāstudevānāṃ tṛṇena juhuyātkramāt || 373 ||

hṛdā devaṃ samutthāpya māna * * * * * taiḥ |


svabandhusahitaḥ kartā pāścātyo daivato'pi vā || 374 ||

paribhramātha prāsāda grāmādīn kramaśopi vā |


liṃgaṃ sthāpya jalebhadrāṃ bhadrāsyai cārdhamuttamam || 375 ||

p. 952)

prāsādaṃ ca nayetpaścād ratnagarbhaṃ viśeṣataḥ |


dvāreṇa dvārabandhe ca dvāradeśena tadvinā || 376 ||

śilāśūre dvārabandhe tadūrdhvenātha tadvite |


dvārasparśādvisṛjyaiva dvāreṇaiva śayet || 377 ||

ayameva vidhirjñeyo vyaktaliṃge'pi sarvataḥ |


gṛhe praveśastaddvārārikairapi samīritam || 378 ||

apadvārapraveśe tu gotrakṣayamanantaram |
kartustvantu vināśāya mataśśāntiṃ samācaret || 379 ||

jīrṇādidoṣa duṣṭaḥ syādapadvāreṇa nirmitam |


dvārābhimukha māpyāpi pīṭhe liṃgamanantaram || 380 ||

p. 953)
maṃgalaistūryanirghoṣairakṣatairdūrvayārcayet |
prītottihyātha deśiko mūrtipaissaha || 381 ||

candanaiḥ kuṃkumairvāpi viliptvā yantradhāriṇam |


dhyātvaikyaṃ śaktiśivayośśivayogī ca lambanam || 382 ||

layāntamūlamuccārya sṛṣṭyārṣaścabhre niveśayet |


ryaṃśena brahmabhāge vā yadvātryaṃśadvayena ca || 383 ||

ardhena cāṣṭamāṃśena sarvasyādhaḥ praveśanam |


sīsakaṃbhamapīḍāyātha dīrghāntārbhassamaṃ hitaḥ || 384 ||

pūrvaśca śṛṃgavālukābhi sthira * * rūpiṇīm |


śaktyantamūlamuccārya nyaseddṛṣṭvā ca niṣkalam || 385 ||

p. 954)

liṃgavat sthāpyamānaṃ tu yāṃ yāṃ diśamupāśrayet |


tattaddigīśamantreṇa pūrṇāṃ taṃ dakṣiṇānvitam || 386 ||

bhrāmatte ca sphuṭī vaktre śabdoccāreṇa saṃyute |


śataṃ mūlena kartavyaṃ ardhavāreṇa vā bhavet || 387 ||

anyeṣvapi ca deśeṣu evaṃ śāntiṃ samācaret |


liṃgokta nyāsake kuryāddoṣaśāntyai viśeṣataḥ || 388 ||

* * * * * * * * piṇḍaṣvaṣyā ca vinyaset |
vālukābhiśca bhūsandhiṃ pūrya yajñānu lepanāt || 389 ||

deśiko mūrtipaissārdhaṃ śānti kumbhajalārdhataḥ |


saṃsnāpya kalaśainyastaistadvat pañcāmṛtādibhiḥ || 390 ||

p. 955)

candanādyaiḥ susaṃlipya śivaṃ saṃpūjya deśikaḥ |


umāmaheśa mantrābhyāṃ kausparśe liṃ * * * * || 391 ||

* * * * * * * * tatvatrayamatho nyaset |
ca kuryā * * * * * * * śaktiṃ ca pīṭhake || 392 ||

evaṃ kramācca vinyasya pūjayejjagadīśvaram |


kuṃkumāgarukarpūraiḥ samālabhyātha bhūṣaṇaiḥ || 393 ||

sājyaṃ guggulu dagdhvāca vyāpyatvena śivaṃ nyaset |


dhūpadīpaṃ ca naivedyaṃ hṛdayena phalāni ca || 394 ||

nivedyaṃ ca tataḥ kuryāt samā * * * * * * |


* * datvā japaṃ kuryād nivedya * * * * * || 395 ||

p. 956)

praṇamyaivaṃ bahirgatvā praṇavena hṛdā'thavā |


vṛṣabhaṃ sthāpayet paścāt pūrva * * * * hunet || 396 ||

ṛṇādi doṣamokṣārthaṃ tato mṛtyājitaṃ niśa |


hutvā śive * * * * śāntyarthaṃ pa * * prabho ! || 397 ||

hiraṇya paśubhūtyādi hetave * * * * * |


mahotsavaṃ ca dānaṃ kuryāddina catuṣṭayam || 398 ||
homayen mūrtipaissārdhaṃ trisandhyaṃ tu dinatrayam |
turīye ca dine caiva pūrṇayā bahurūpiṇā || 399 ||

caruṃ ca nirvapetpaścān nivedyaṃ tadanantaram |


sarvakuṇḍeṣu saṃpātāhutiṃ śodhitaṃ haret || 400 ||

p. 957)

tṛtiye * * * * * nirmālyaṃ ca tadūrdhvataḥ |


nirmālyāpanayaṃ kṛtvā snāpayitvā prapūjayet || 401 ||

svamantravarjanaṃ kuryālliṃgaṃ caitanya saṃyutam |


asādhāraṇaliṃgeṣu kṣamasveti visarjanam || 402 ||

āvāhanamabhi vyakti sa sadyaśśaktirūpataḥ |


pratiṣṭhānte ca kartavyaṃ sthirādyāhuti saptakam || 403 ||

sthirasvadhāprameyānāṃ adhibodhastathaiva ca |
nityotha sarvagaiścaiva nīrāśī tṛptayeva ca || 404 ||

śivasya saṃnidhānārthaṃ śṛṇuhyetān prakīrtitān |


oṃ namaḥ śivāya * * * * * * * * * * || 405 ||

p. 958)

* * kramācca hotavyaṃ svāhāntena guṇena ca |


saṃpādyaivaṃ vidhāyaiva śivakumbhavadavyayam || 406 ||

ghaṭadvayaṃ ca tanmadhyādeka kumbhaṃ yathābhavam |


saṃsnāpya taddvitīyaṃ tu yajamānābhiṣecane || 407 ||

dhārayettu baliṃ datvā samācamya bahirvrajet |


śivājñayā bahirgatvā jagatī bāhyataḥ śubhaiḥ || 408 ||

aiśānyāṃ caṇḍadhāmāpi vidhinā kārayedguruḥ |


bhagapramāṇayukte ca svapīṭhe kalpitāsane || 409 ||

* * * * dhivaktena brahmāṃgairarcayetkramāt |
uktāni pūrvamaṃgāni brahmāṇi tvayanaṃ vinā || 410 ||

p. 959)

oṃ vaṃ sadyojātāya huṃ phaṇṇamaḥ |


oṃ saṃ vāmadevāya huṃ phaṇṇamaḥ || 411 ||

oṃ cuṃ aghorāya huṃ phaṇṇamaḥ |


oṃ ceṃ tatpuruṣāya huṃ phaṇṇamaḥ || 412 ||

oṃ coṃ īśānāya huṃ phaṇṇamaḥ |


namaskāreṇa santarpya nivedyaṃ ca japaṃ tathā || 413 ||

vijñāpya bhaktisaṃyukto yāvat saṃnidhayet tadā |


tatratvaṃ sannidhīgrāhyā deva * * * * * * || 414 ||

* * sādena caṇḍeśa tatsarvaṃ paripūraya |


calaliṃge ca lohe ca bāṇaliṃge svayaṃbhuvi || 415 ||

p. 960)
na caṇḍo'dhi kṛtastatra viśeṣādratnagarbhake |
advita bhāvanāyukte sthaṇḍile ca tridhāvadhi || 416 ||

caṇḍamevaṃ ca saṃsthāpya caṇḍadoṣanivṛttaye |


bandhudārasutairyuktaṃ kartāraṃ sa parigraham || 417 ||

sthāpayet pūrvakumbhena sthāpako deśikottamaḥ |


śivavatpūjanaṃ kuryād yajamāno'pi deśikam || 418 ||

* * * * * * * * * gurossantoṣa hetave |
gurussantoṣahīnaśced yajamāno'pi niṣphalaḥ || 419 ||

mūrtipāśca dvijāścāpi daivajñaṃ śilpinaṃ tathā |


dakṣiṇāśca tato dadyād yathā śaktyā viśeṣataḥ || 420 ||

p. 961)

andhānkumbhāṃśca kṛpaṇākuṣṭhavyādhyādi pīḍitān |


toṣayecca viśeṣeṇa yajamānaḥ svayaṃ tathā || 421 ||

guruḥ kartuśca saṃtuṣṭaḥ phalamevaṃ pradarśayet |


pratimāliṃgadevīnāṃ yāvantaḥ paramāṇavaḥ || 422 ||

tāvadyuga sahasrāṇi śivaloke mahīyate |


* * * * pradaṃ nityaṃ śivaliṃgapratiṣṭhitam || 423 ||

yadatra sanmukhībhāve coditaṃ bhagavanmayā |


kṣamasva nādya tatsarvaṃ kāruṇyāmbunidhirmama || 424 ||

evaṃ devāya vijñāpya bhaktiyukto gurustathā |


pratiṣṭhāṃ puṇyakaṃ yattu sphurannakṣatra suprabham || 425 ||

p. 962)

jalapuṣpakaropetaṃ svakareṇa samarpayet |


paścāt pāśupataṃ japtvā praṇamya śivamavyayam || 426 ||

* * * balibhistatra sannidhāpanarodhayet |
sthātavyaṃ bhavatā tāvad yāvat sa * * * * * || 427 ||

* * * deśikaḥ śilpa pātrādikamathā haret |


svasvamantraiśca devāśca sthāpyāstatra viśeṣataḥ || 428 ||

ādyakṣareṇa bhedādyā tatvavyāpitabhāvitaḥ |


sādhyādi devā ṛṣayaḥ nakṣatraṃ kiṃ narastathā || 429 ||

bhūtatvān nirmitāścaite viśeṣānnandikeśvara |


gaṅgā ca yamunā caiva nadī caiva sarasvatī || 430 ||

p. 963)

jalatatva viśeṣeṇa sthitā vai nandikeśvara |


* * * * * * nāñca sthānaṃ tatra vyavasthitam || 431 ||

manobuddhipradānāste tritatva brahmaṇaḥ punaḥ |


* * * va gaṇadādrī nāgakeśara janmanām || 432 ||

manodhīśuddhavidyānta padaṃ gaṇapatestathā |


māyāntaṃ ravirevaṃ syādāntaraṃ śaktireva ca || 433 ||

śaktyantaṃ śivasaṃsthānaṃ liṃge caitadviśeṣaṇam |


arcanā * * rāntaṃ vai kūrmādyāsana pūrvakam || 434 ||

paṃcaratnādikaṃ cāpi garte caiva vinikṣapet |


śivaliṃgaṃ ca kartavyaṃ anyabrahma * * * * || 435 ||

p. 964)

garbhaṃ bhajya ṣaḍbhāgaṃ pṛṣṭhe caikaṃ visarjayet |


pañcamāṃśaṃ tu saṃ * * * * * * * * * * || 436 ||

* * * * viśeṣeṇa dhāranābhirviśudhyati |
āsanaṃ snānapādyādi ratnanyāsādikaṃ tathā || 437 ||

nirambubhiśca kartavyaṃ bhāvanā mudrayā tathā |


calaliṃge viśeṣeṇa tribhirvā pañcabhistathā || 438 ||

pīṭheva * * * * * * * cchāyāṃ tu te śṛṇu |


bhāgatraye dvayevāpi kartavyaṃ nandikeśvara || 439 ||

sa pīṭheṣvapi tadvat syāt liṃgeṣu * * * * * |


sphuṭikādiṃ ca saṃskāro viṣṭamantreṇa kārayet || 440 ||

p. 965)

kiṃ ca brahmasilāyogaṃ manasā parikalpayet |


bāṇasvayaṃbhuvādīnāṃ pīṭhasaṃskāra varjanam || 441 ||

sthāpanaṃ saṃhitāmantranyāsahomaṃ ca kārayet |


paiṣṭikammṛṇmayādīnāṃ kṣaṇaliṃgaṃ tathā bhavet || 442 ||

prokṣaṇādīṃśca kṛtvā saṃpūjayettadā |


mantrānātmani saṃsthāpya tajjale prakṣipet punaḥ || 443 ||

saṃvatsareṇa ta * * * * * nandikeśvara |

ityacintyaviśvasādākhye pratiṣṭhālakṣaṇaḥ paṭalaḥ ||

p. 966)

maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara |


devīṃ saṃsnāpya śayyāyāṃ adhiropya ca pūrvavat || 1 ||

brahmarandhrāllalāṭāntaṃ lalāṭāddhṛdayāvadhi |
hṛdayānnābhi paryantaṃ nā * * * * * vadhi || 2 ||

jānubhyāmaṅghriparyantaṃ mūrtyādi viniveśanam |


ātmavidyā śivāntaṃ tu kuryādīśāna veśanam || 3 ||

nyastvā * * * * * pi aparākhyāmanantaram |
kramāddhutvā ca pītvā ca sandhyāyāmamanantaram || 4 ||

vyāpikāṃ * * * dhyātvā nyastaratnādikāṃ tathā |


paścātsaṃsthāpya deveśīṃ tasyāmeva niyojayet || 5 ||

p. 967)
svamantreṇa kriyāśakti rūpāttāṃ sṛṣṭiyogataḥ |
kriyāśaktiṃ tato nyasyed * * * * nya rūpiṇīm || 6 ||

vigrahe ca tato nyasyed vyāpinīṃ śaktirūpiṇīm |


amukeśī ca nāmāṃ ca samālabhya ca pūjayet || 7 ||

* * * * * * mantrā bhavatyeva na saṃśayaḥ |


oṃ āṃ ādhāraśaktyai namaḥ * * * * * * * || 8 ||

oṃ rāṃkanda * * * * nālāya * * nāyanaḥ |


oṃ ḹṃ vairāgyāya namaḥ | oṃ ḹṃ aiśvaryāya namaḥ || 9 ||

oṃ ṛṃ adharmāya namaḥ | oṃ ṝṃ ajñānāya namaḥ |


oṃ ḹṃ avairāgyāya namaḥ | oṃ lūṃ anaiśvaryāya namaḥ || 10 ||

p. 968)

oṃ * dhacchadanāya namaḥ | oṃ aṃ ūrdhvacchadanāya namaḥ |


oṃ hāṃ padmāya namaḥ | oṃ hāṃ kesarebhyo namaḥ || 11 ||

oṃ hāṃ karṇikāyai namaḥ | oṃ hāṃ puṣkarebhyo namaḥ |


oṃ hrīṃ prājñyai namaḥ | oṃ hrīṃ jñānyai namaḥ || 12 ||

* * * * * yai namaḥ | * * vāgaiśvaryai namaḥ |


oṃ hrīṃ jvālinyai namaḥ | oṃ hrīṃ vāmāyai namaḥ || 13 ||

oṃ hrūṃ jyeṣṭhāyai namaḥ | oṃ hrūṃ raudryai namaḥ |


navaśaktīrimā nyasya devī dhyānaṃ ca kārayet || 14 ||

hemavarṇāṃ sakusumāṃ candanādi vilepitām |


caturbhujāṃ triṇetrāṃ ca sarvalakṣaṇa saṃyutām || 15 ||

p. 969)

anekābhara * * * * * * * * * * * |
evaṃ dhyātvā jagaddhātrīṃ gauryābha * * * * * || 16 ||

oṃ gauṃ gauryai namaḥ | * * * * * * * * namaḥ |


oṃ hrīṃ hrīṃ saḥ mahāgauri rudradayite namaḥ || 17 ||

onnamo gauri rudradayitāyai svāhā |


iti mūlamantraḥ | oṃ gāṃ hṛdayāya namaḥ || 18 ||

oṃ gīṃ śirae svāhā | oṃ gūṃ śikhāyai vaṣaṭ |


oṃ gaiṃ kavacāya hum | oṃ gauṃ netratrayāya vauṣaṭ || 19 ||

oṃ gaḥ astrāya phaṭ | oṃ sīṃ jñānaśaktaye namaḥ |

oṃ siṃ namaḥ |

* * * mantra pūrvoktaḥ subhagādyā anantaram || 20 ||

p. 970)

* * * * subhagāyai namaḥ | sūṃ kāminyai namaḥ |


oṃ saiṃ kāmamālinyai namaḥ | * * * * * * * || 21 ||

etā gaurīsamānāsyuḥ śaktayo nandikeśvara |


evaṃ dhyātvā susaṃpūjya sugandhaiḥ kusumākṣataiḥ || 22 ||

nivedya vedanādīni pūrvavannandikeśvara ! |

ityacintyaviśvasādākhye gaurīpratiṣṭhāvidhirekona ṣaṣṭitamaḥ paṭalaḥ ||

* * * * * * ṣvāsa śṛṇutvaṃ nandikeśvara ! |


vidyāntāsanaśarya * gaṃsa trayamatho nyaset || 1 ||

p. 971)

īśvaraṃ tatra vinyasya vyomādi kṣmāntapañcakam |


śuddhyādi pūrvavatkuryāt kṛtvā piṇḍaṃ ca pūrvavat || 2 ||

sa deśa padaparyantaṃ vinyastaṃ ratnapañcakam |


śaktyā ca sarvato mukhyāssaṃsthāpya vidhivattataḥ || 3 ||

sthāṇunā vidhivatsūryaṃ śaktyantaṃ sthāpayedguruḥ |


* * * * myaṃ tathā * * kṣantaṃ nāma dhārayet || 4 ||

sūryamantrāstuṣṭavyā sthā * * * * * * * * |
* * * * * * * * vakṣyehaṃ nandikeśvara || 5 ||

ārāme cālaye vāpi puṇyadeśe manorame |


ātmārthaṃ ca parārthaṃ ca sthāpanaṃ ca vidhīyate || 6 ||

p. 972)

parārthe vyacalatvaṃ vai viśeṣatvācca kīrtitaḥ |


maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara ! || 7 ||

pūrvādīśāna paryantaṃ parivāramathocyate |


unmattaṃ lalitaṃ bhīmaṃ tīkṣṇadaṃṣṭraṃ namam || 8 ||

vi * * * * * * * * * * * * * bhavet |
vikaṭaṃ bhīmasaṃjñaṃ ca dvārapārśve prakalpayet || 9 ||

kumbhodakaṃ ca nirmālya dhāraṇaṃ caiva deśike |


āmodaśca pramodaśca sumukho durmukhastathā || 10 ||

avighno vighnarājaśca bhakṣyāśī pañcahastakaḥ |


aṣṭamūrtyadhipā hyete athavā hastivaktrakaḥ || 11 ||

p. 973)

vimekha

bhūtarūpau dvārapālau dvibhujau haladaṇḍakau |


daṃṣṭrākaralavadanau * * * skandapādakau || 12 ||

madhya padme gaṇādhyakṣaṃ sarvatāropaśobhitam |


gajānano mahākāyaḥ pralambodara saṃyutaḥ || 13 ||

vyālayajñopavītī ca hṛsvaja.ghādvayānvitam |
sandhyābhrasannibhovāpi nīlanīraruhaprabhaḥ || 14 ||
taptakāṃcana saṃkāśaḥ śuddhasphaṭika sannibhaḥ |
śyāmavarṇamayo vāpi yatheṣṭaphalayogataḥ || 15 ||

pāśāṅkuśau svadantaṃ ca laḍḍukaṃ cotpalaṃ tathā |


kirīṭa makuṭopetaṃ śuklayajñopavītavān || 16 ||

p. 974)

sarvābharaṇa saṃyukto netratraya virājitaḥ |


pīṭhasthaṃ mūṣikasthaṃ vā sihmasthaṃ vātha kalpayet || 17 ||

beraśuddhiṃ tataḥ kṛtvā grāmādīnāṃ pradakṣiṇam |


jalādhivāsanaṃ kuryāllambakūrca samanvitam || 18 ||

aṣṭakumbhan nyaset paścānnarmadādyaṣṭatīrthakam |


kuṇḍāni pañcakaṃ caivamathavā parikalpayet || 19 ||

śilpinodvāsanaṃ kṛtvā puṇyāhaṃ vācayeddvijaiḥ |


jalādānīya vighneśaṃ snānavedyāṃ tu vinyaset || 20 ||

maṇḍapasyottare bhāge snapanaṃ pūrvavaccaret |


rakṣāsūtraṃ ca badhvā tu mūlamantraṃ paṭhedbudhaḥ || 21 ||

p. 975)

saṃśirodeśaparito parito'ṣṭaghaṭān nyaset |


navaratnādikaṃ nyastvā vāsābhyāṃ kramaveṣṭanam || 22 ||

pātrahomādipuṣpādyaistarpayejjuhuyāttataḥ |
samidājya carūṃścaivaṃ aṣṭadravyaiśca homayet || 23 ||

sahasramardhamardhaṃ vā śatamaṣṭottaraṃ tu vā |
mūlamantrāddaśāṃgānāṃ * * * * ntu vikriyā || 24 ||

mūrtipānāṃ tadardhaṃ syāt tatvatatveśahomakam |


svasvamantreṇa śāntyarthaṃ prokṣaṇaṃ kārayedguruḥ || 25 ||

darbhaissaṃsparśanaṃ vāpi pratibhāgaṃ samācaret |


āsīnāsanamevaṃ hi prātaḥkāle guruḥ svayam || 26 ||

p. 976)

nityakarmadvayaṃ kṛtvā maṇḍalādi praveśanam |


uddhṛtaṃ vighnarājānaṃ kumbha vahnyādimarcayet || 27 ||

prāyaścittamaghoreṇa śataṃ vā homamācaret |


pūrṇāhutiṃ ca juhuyāt praviśedbhagavānguruḥ || 28 ||

ratnauṣadhyādi saṃyuktāṃ śilāṃ brahmamayīmapi |


pūrṇān nyastvā tataḥ paścādvighnarāja pratiṣṭhitam || 29 ||

prāyodvighnasya mūlena mantreṇa ca samarcayet |


sumuhūrte viśeṣeṇa mantranyāsādikaṃ caret || 30 ||

calaṃ cet snānavedyāṃ tu mantranyāsādikaṃ bhavet |


tattatkumbhodakaiścaiva tattaddeśe'bhiṣecayet || 31 ||

p. 977)
tatvamūrttyādi vinyāsaṃ pūrvavatkārayedguruḥ |
evaṃ ca snapanaṃ kṛtvā naivedyaṃ ca nivedayet || 32 ||

ācāryaṃ pūjayet paścānmūrtipāṃśca viśeṣataḥ |


vastrahemāṃgulīyādyaiḥ stoṣayedguru mūrtipān || 33 ||

vighneśasthāpanāt sarvasiddhayaśca bhavanti hi |

ityacintya viśvasādākhye vighneśa sthāpanavidhi paṭalaḥ ||

sthāpanaṃ tava nandīśa ! bhuktimuktiphalapradam |


triṇetraṃ caturbhujaṃ śāntaṃ kṛtāñjali puṭasthitam || 1 ||

p. 978)

mṛgaṃ ca paraśuṃ caiva karālambita vetrakam |


jaṭāmakuṭa saṃyuktaṃ namāśuśriṃ * * * * kham || 2 ||

vāme tu suyaśādevī saṃyuktaṃ lakṣaṇānvitam |


bālenduśekharaṃ caiva kālakaṇṭhavirājitam || 3 ||

bālasūrya pratīkāśaṃ rudrākṣairlakṣaṇānvitam |


devīṃ ca śyāmavarṇābhāṃ sarvālaṃkārasaṃyutām || 4 ||

aṃkuraṃ ratnavinyāsamadhivāsādikaṃ tathā |


śayanāropaṇaṃ caiva pūrvavannandikeśvara || 5 ||

devasya purataḥ kumbhānvedimuddiśya vardhanīm |


vasukumbhān nyaseddikṣu * * rāṃścāpi pūjayet || 6 ||

p. 979)

tritatvamaṣṭamūrtiśca mūrtīśān śivavan nyaset |


vāmabījāṃga saṃyukta devaṃ devyāśca śaktimat || 7 ||

homakarma vidhātavyaṃ pūrvavadratnagarbhakam |


prabhāte mūrtipaissārdhaṃ snāpayedvidhinā guruḥ || 8 ||

gandhapuṣpādikaṃ sarvaṃ naivedyāntaṃ tathaiva ca |


tataḥ prabhṛtinandīśamarcayedbhakti saṃyutaḥ || 9 ||

ityacintyaviśvasādākhye nandikeśvarasthāpanavidhiḥ ṣaṣṭitamaḥ paṭalaḥ ||

parārthaṃ viṣaye caiva nityotsavavidhiṃ śṛṇu |


dakṣiṇatastu kartavyaṃ vāme vā śuddhabhūtale || 1 ||

p. 980)

prāsāde maṇḍape vāpi gomayālepanaṃ bhavet |


astreṇa prokṣaṇaṃ kṛtvā pātraṃ lakṣaṇa saṃyutam || 2 ||

sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ mṛṇmayayānvitam |


randhrāṃgulaṃ samārabhya vyomāṃgulavivardhanāt || 3 ||

dvātriṃśadaṃgulāntaṃ tu pātrāṇāṃ mānakaṃ bhavet |


suvṛttaṃ cāsanopetaṃ karṇikādalarājitam || 4 ||
tatpārśve rasasaptāṣṭa grahadigrahabhājane |
ekadvitricatuṣpañcaṣaṭ * * * * kā bhavet || 5 ||

śeṣena mānamākhyānaṃ vikārāṣṭadalaṃ matam |


ardhatripādamātraṃ vā dvimātraṃ karṇikocchrayam || 6 ||

p. 981)

tadvatoṣu samopetaṃ pātraṃ kevalameva vā |


kuḍumbadvayamārabhya kuḍambādhyā vidhi || 7 ||

taṇḍulaṃ kalpayedanna liṃgārthaṃ samudāhṛtam |


annaliṃgaṃ trikālepi prātarmadhyāhnakeṣu ca || 8 ||

puṣpaliṃgaṃ tu pūrvāhne madhyāhne vātha kalpayet |


pradoṣekṣataliṃgaṃ syāt tatra pāśu * * * * || 9 ||

candraśekharasaṃyukte tadvihīne meva hi |


tridhā pāśupato jñeyo miśra śāntograbhedataḥ || 10 ||

dvihastaśca caturhastaḥ saumyassaumyekṣaṇānvitaḥ |


vidyunmālānibhaśceto jaṭāmakuṭamaṇḍitaḥ || 11 ||

p. 982)

* * * * kṣamālāyugi raveraparapāvayuk |
varadābhayapāṇirvā sarvalakṣaṇasaṃyutaḥ || 12 ||

pāśākṣamālāṃ hitvā vai padmaṃ ghaṇṭāṃ krameṇa vai |


yojayet saumyamūrtiḥ syādratnagarbhaṃ viśeṣataḥ || 13 ||

raudraṃ pāśupataṃ vakṣye śṛṇutvaṃ nandikeśvara |


śūlamūlābhaye dakṣe śūlāgravaradānvitaḥ || 14 ||

raudradṛṣṭiṃ jvalatkeśaṃ vyatyāsakaraśūlakam |


triśūlāstrakaraṃ vauṣaṭ tridhā raudrīṃ smaranyajet || 15 ||

etanmiśraṃ tu miśraḥ syātparaśuṃ śūlamāvahan |


dakṣe pāśaṃ mṛgaṃ vāme tvanyathā ca nigadyate || 16 ||

p. 983)

triśūlamabhayaṃ savye pāśaṃ ca varadaprabham |


dadhaddvidhā samākhyātaṃ miśraṃ pāśupataṃ tridhā || 17 ||

puṣpākṣatānna liṃgeṣu * * * pūjamantrataḥ |


athavā pratimākāro vidheyastatpramāṇataḥ || 18 ||

sapīṭhagolakākāre pīṭhe vā kṛtamarcayet |


annaliṃga pramāṇe tu mūlāgne samavistare || 19 ||

karāvadhi pramāṇānte sarvalakṣaṇa lakṣite |


sthilīkāmānadaṇḍena sahitaṃ vā samarcayet || 20 ||

induśekharamūrtiḥ syāt pratimālakṣaṇena tu |


pādukātryaṃgule tasmādaṃgulādaṃgulairghanāt || 21 ||

p. 984)
tithimātrāvasānaṃ tu tayordevya * * rtitaḥ |
dairghyānusārataḥ kuryādvistārosyārdha ucchrayaḥ || 22 ||

aṣṭāṃśāvanato madhyamanenupānakam |
tayostu vṛṣabhaḥ pūjyaḥ snānānto vā prakīrtitaḥ || 23 ||

samantāllokapāḥ pūjyāḥ pūrvādīśāvasānake |


navāṃgaliṃga saṃyuktamatha nityotsavaṃ nayet || 24 ||

sarvairetaissamāyukta nityotsavamathācaret |
dvābhyāṃ tribhiścaturbhirvā pūrvāhne ca pradoṣake || 25 ||

madhyāhne kevalaṃ pūjyo'thavā pāśupatāhvayaḥ |


raṃge vā śibikāyāṃ vā paricārakamūrdhasu || 26 ||

p. 985)

āropya sukṛtaṃ devaṃ vitānena samanvitam |


chatracāmara saṃyuktaṃ nānādhvajasamāyutam || 27 ||

nṛttagīta samāyuktaṃ pradakṣiṇamathācaret |


ādyaṃ pradakṣiṇaṃ kuryād bhṛṃgiṇī tālasaṃyutam || 28 ||

vṛṣasya vṛṣalambaṃ syād bhṛṃgiṇītālavahnitālakam |


mātṝṇāṃ candratālaṃ syā vighneśaṃ dharakī bhavet || 29 ||

utkaṭaṃ ca grahe proktaṃ jyeṣṭhāyāṃ punnitālakaḥ |


taṭaprabhāraṃ durgāyāṃ viṣamaścinta caṇḍike || 30 ||

grāme vā nagare vāpi bāhyaprākāra eva vā |


dvitīyabhramaṇaṃ hyetan mahāpīṭhapradakṣiṇam || 31 ||

p. 986)

ekaṃ vāpi dvayaṃ vāpi trayaṃ vā śambarīyutam |


athavā balipīṭhe tu brahmatālasamanvitam || 32 ||

gajatālena saṃyuktaṃ dvayaṃ kuryātpradakṣiṇam |


paiśāce jvalamevaṃ syācchāvarī tālasaṃyutam || 33 ||

gopure vādyahīnaṃ syācchaṃkhadhvani samanvitam |


dakṣiṇe bhṛṃginī tālaṃ kauśikena samanvitam || 34 ||

cālophāṇi samāyuktaṃ śāṃkare ḍhakkarī matā |


evaṃ pradakṣiṇaṃ kṛtvā tṛtīyaṃ dhāma saṃviśet || 35 ||

prakṣālitāṃghrayassarve praviśeyuḥ śivālaye |


athavā maṇṭapādau tu pīṭhasaṃsthānamatkramāt || 36 ||

p. 987)

vādyādyairupacāraistu pūjayitvā praveśayet |


evaṃ liṃgātsamāstitya liṃgadakṣe niveśayet || 37 ||

śivasya pādau vā pūjyau pāduke dakṣavāmake |


anyāsāmapi devīnāṃ devānāṃ mūlabimbavat || 38 ||

rūpāntaraṃ svayaṃ siddhaṃ nityotsavamathācaret |


saṃpādyaṃ tena nityaṃ tu nityotsavamathācaret || 39 ||

tadastramannaliṃgādau pūjanīyaṃ svavāhanam |


pādukādvitayaṃ pūjyaṃ nityotsavavidhi kramāt || 40 ||

ityacintya viśvasādākhye nityotsavavidhirekaṣaṣṭhiḥ paṭalaḥ ||

p. 988)

viṣṇostu sthāpanaṃ vakṣye śṛṇutvaṃ nandikeśvara ! |


maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavadvidhinā bhavet || 1 ||

snānādikaṃ ca sarvaṃ ca saṃpūjyaṃ pūrvavattathā |


hāstikaṃ bhadrapīṭhaṃ tu kalpayellakṣaṇānvitam || 2 ||

tārapāśamahāmāyāndhaṇḍīśo vā bhavasthayā |
punaścatāṃ namaskāraṃ sarve vai praṇavādikāḥ || 3 ||

caturthī kanyanantā pañcātmahṛdayaṃ śiraḥ |


śikhāśca kavacaṃ tatra astramantraistu madhyagaiḥ || 4 ||

mantrā bhavanti padmādyāḥ kramātsastaiva te kathā |


tāraṃ hṛdaya saṃyuktaṃ bhagavate tathaiva ca || 5 ||

p. 989)

vāsudevāya ityevaṃ dvādaśārṇo mahāmanuḥ |


avāntareṇa rūpeṇa dhyeyamūrtissamīritā || 6 ||

anenaiva tu mantreṇa viṣṇussākṣād vyavasthitaḥ |


maṇṭapādiṣu saṃskāro digīśāvāhamācaret || 7 ||

kṛtvā hṛdā hṛdāstreṇa gāyatryā vacanena ca |


atha lakṣmī punaḥ sthānaṃ devasya ca yathākramam || 8 ||

paridhāpya ca vāsāṃsi datvā pūrvavadāsanam |


niveśya mūrtirūpaṃ tu śayyāyāṃ tadanantaram || 9 ||

dvādaśākṣaramantrasya kṛtvā nyāsamanantaram |


khaḍgādīnāṃ ca vinyāsaṃ mantrī kuryācca tadyathā || 10 ||

p. 990)

śiro ghrāṇalalāṭeṣvāsya karṇahṛdayeṣu ca |


dakṣiṇau vāmapādau dhyādakṣamājāṃghriṣu kramāt || 11 ||

jvālāmākulayettaṃ me cakrāditya samaprabhā |


pītaśśuklāruṇaḥśveta vidyutpīta sitāruṇāḥ || 12 ||

praṇavādi yakārānta dvādaśārṇāt kramān nyaset |


śikhāyāṃ khaḍgavinyāsaṃ lalāṭe jagavameva ca || 13 ||

caturthyantaṃ namontena svanāmnā praṇavena ca |


lagaṃ ca musalaṃ caiva bāhyetyekodanantaram || 14 ||

praṇavādyena cārūḍha cakrāthamadhyavartitāḥ |


namaskāreṇa mantreṇa nābhī jaṭhara pṛṣṭhayoḥ || 5 ||
p. 991)

praṇavenātha pūjyaṃ tu haṃ hāṃ śaṃkhāya namastathā |


guruṃ śaṃkhaṃ ca śi * * * * * * * * * * || 16 ||

* * * * ca meḍhreṣu śaṃkhavahniṃ niveśayet |


tārapūrvaṃ śvaṃ ḍhaṃ pāṣaṃ gadāyai ca namoṇunā || 17 ||

mantravidyātmane caiva jaṃghājānuṣu vinyaset |


* * * * * * * * * * pādeṣu nikṣipet || 18 ||

grīvāyāṃ mādhavaṃ karṇe govindaṃ hṛdaye bhavet |


viṣṇuṃ ca pṛṣṭhavaṃśe tu tathavaṃ madhusūdanam || 19 ||

trivikramaṃ tu jaṭhare vāmanaṃ * dayoryuge |


śrīdharaṃ jaṃghanaiñcaiva hṛṣīkeśamanantaram || 20 ||

p. 992)

pādayoḥ * * * sarvān pūrvabhāge vinikṣipet |


* * * * * kṣāmantrairakṣaṇādi svasaṃjñayā || 21 ||

dvitīyaṃ hṛdayādyaṃ tu procyate sāmprataṃ yathā |


namontaraṃ hṛdayādyaiśca oṃ hrīmityādikāstathā || 22 ||

mantro hṛdayasaṃjñaḥ syādoṃ namo viṣṇave namaḥ |


śiro'bhidhāyitomantra prasiddhairnandikeśvara || 23 ||

praṇavādyaṃ namontaṃ ca brahmaṇeti dhruveṇa ca |


śikhāṃ varmakramādastramoṃ cakrīti paṭhantikam || 24 ||

oṃ kābhradvinamontau ca śāmbhavaṃ vijayāvimau |


gāyatrīṃ cāpi sāvitrīṃ praṇavādi namo'ntakam || 25 ||

p. 993)

tārādikaṃ namontaṃ ca kṣīrūpā ye vimadhyagaḥ |


saptārṇaṃ piṇḍamākhyaṃ ca mantro'yaṃ sarvasiddhidaḥ || 26 ||

mātrāmetāṃ caturthyantāṃ caturthyantāngrahādikān |


gāyatrīṃ cāpi sāvitrīṃ netrayorvāmadakṣayoḥ || 27 ||

yathā sthānaṃ ca vinyasya pūjayedbhaktisaṃyutaḥ |


oṃ kṣaṃ piṃgalākṣarūpāya namaḥ || 28 ||

cakrāstvādaśāraṃ ca jyotiṣā bhāskaraṃ param |


tanmadhye ca punardeva yaṃ padmāṣṭadalaṃ bhavet || 29 ||

karṇikāyāṃ ca hṛdayaṃ pūrvavaktre śirastathā |


savye dale śikhāṃ cāpi paścime kavacaṃ nyaset || 30 ||

p. 994)

astramuttarato nyasya gāyatrīṃ vahnipatrake |


aiśe dale ca sāvitrīṃ rākṣasaṃ netramantrakam || 31 ||

piṃgalāstraṃ vāyudale cāntarālāruṇaṃ bhavet |


atha dvitīyāvaraṇaṃ cakre vai dvāradeśake || 32 ||
keśavādi namaskāra tārayuktā svanāmabhiḥ |
dāmodarāntamantre ca pūrvādiṣu yathā kramam || 33 ||

vinyasya paścāttadbāhye khaḍgaṃ kaumodakīṃ tathā |


gadāṃ ca cakraṃ śaṃkhaṃ ca padmaṃ ca halameva ca || 34 ||

musalaṃ ca tathā śārṅgaṃ vinyasennandikeśvara |


gandhaiḥ puṣpaiśca naivedyairvastrālaṃkaraṇādibhiḥ || 35 ||

p. 995)

aṃgairāvaraṇaissarvairvāsudevaṃ supūjayet |
nyāse tu pañcamūrttyante mūlamantro bhavedyathā || 36 ||

namonte vāsudevāya oṃ ha mityādikastathā |


oṃ hāṃ rīṃ raṃ aṃ tathā | oṃ aṃ oṃ yugmakapūrvakā || 37 ||

saṃkarṣaṇa pradyumna niruddhākhya saṃjñakāḥ |


nārāyaṇa kramādetā namo'ntāśca caturthiyuk || 38 ||

mūrtīśamūrtayaḥ paścāt pañca kṣityādi pūjayet |


aṃgānāṃ cāpi vinyāso yathā pūrvaṃ prapūjanam || 39 ||

aṣṭamūrtyādi pakṣe tu pūrvoktāśca tadīśvarāḥ |


mūlamantra sahasraṃ ca tadardhaṃ deśiko japet || 40 ||

p. 996)

pūrṇāhutiṃ ca juhuyāt hutvā śrotre nivedayet |


yāgadoṣa nivṛttyarthaṃ balidānaṃ ca dāpayet || 41 ||

hṛdi hutvā tu tadvacca saṃkuryāt piṇḍikāmataḥ |


lakṣyo namovanmūrttyā na tu oṃ bhaṃ phaṃ dhruvānirā || 42 ||

mantreṇānena saṃcintya lakṣmīrbhūtvā ca pūrvavat |


pañcasaṃkhyānta mantraiśca tanmadhye ca vyavasthitaḥ || 43 ||

akṣirai hṛcchirāstrasya varmanetrābhidhāyakaiḥ |


huṃphaḍastrāvasānena samudāyena vā kvacit || 44 ||

pūrvavattāṃ ca saṃsmṛtya prasāde veśayettataḥ |


vyāpinīṃ prakṛtiṃ tasya lakṣmī mantreṇa pīṭhikām || 45 ||

p. 997)

oṃ oṃ lakṣmīmūrtaye namaḥ | oṃ yaṃ ṭaṃ raṃ bhaṃ phaṃ lakṣmyai namaḥ |


pūrvavinyastaratnāṃ ca tatra ca dvādaśākṣaram || 46 ||

puruṣāntaṃ samuccārya pītavastraṃ caturbhujam |


śaṃkhaṃ cakraṃ gadāṃ khaḍgaṃ bhasmaṃ ca vanamālinam || 47 ||

sarvepayecca cakraṃ ca cakra padmāsanaṃ bhavet |


namo'ntavyāpanāntaṃ tu mūrttyā yugmaśanīstathā || 48 ||

tanmātreṣvātma tatvaṃ tu vidyātatva pradhānakam |


puruṣāntaṃ bhavedīśaṃ vibhāvyaiva mataḥ param || 49 ||

parāvaraṃ samāvāhya devaṃ tryāvaraṇānvitam |


bhaktyā saṃpūjya vidhivatteṣāṃ pūrvavadācaret || 50 ||

p. 998)

svāmyantaṃ mādhavāntaṃ vā kartṛnāmnā tu saṃyutam |


dhārayennāma devasya viṣṇoḥ sthāpanamuttamam || 51 ||

ityacintya viśvasādākhye viṣṇusthāpanavidhiścatuṣṣaṣṭitamaḥ paṭalaḥ ||

atha vakṣye viśeṣeṇa vidyāpīṭha pratiṣṭhikām |


vidyā ca dvividhā proktā saṃskṛtyanyātmikā bhavet || 1 ||

prāsāde vā maṭhe vāpi śuddhadeśe gṛhe'pi vā |


bhaktoktasthānake vāpi sarvatīrthāntarālake || 2 ||

* * * * na kartavyaṃ vidhinā nandikeśvara |


pūrvokta pustakaṃ vāpi athavā lakṣaṇaṃ śṛṇu || 3 ||

p. 999)

aṃgulatrayamārabhya vyomāṃgulavivṛddhitaḥ |
pañcaviṃśati mātrāntaṃ bhavet pustakadairghyakam || 4 ||

vyomāṃśātpādavṛddhyā vā ardhamātrāvasānikam |
pramāṇaṃ ca viśālaṃ syāt pakṣavahniyutaṃ tu vā || 5 ||

bhūrjetyaktārave vāpi tālīdala samuccaye |


tālaṃ vā bhūrjapatraṃ vā padādau svarṇapatrake || 6 ||

kāme śailena dārvādau * * * * kṣaraiḥ śubhaiḥ |


maṣyā vā dhātunā vāpi likhet tūlikayāpi vā || 7 ||

nārācenāpi vā kuryāddeśikaḥ śiṣya eva vā |


śubhavāre sunakṣatre sulagne ca prasannadhīḥ || 8 ||

p. 1000)

viprādyadīkṣitairjātu śivajñānaṃ na lekhayet |


adīkṣitasakāśe ca nādhyetavyaṃ viśeṣataḥ || 9 ||

nānādeśa samudbhūtairakṣaraiḥ kṛtisaṃskṛtaiḥ |


lekhayedviśadairvarṇairjapa luktāyataṃ śubham || 10 ||

pa * * * * bhissarvairasaṃkīrṇaṃ parasparam |
śivaṃ sugandhairabhyarcya mātṛkāṃ śivarūpiṇīm || 11 ||

vastrādyairdeśikaścaiṣu patrikāmapi pūjayet |


gomayālipta bhūbhāge puṣpavraja suśobhite || 12 ||

gandhadhūpādi saṃyukte jvaladdīpa samanvitam |


śuddhaśaiva samāyukto likhedvā pāṭhadhāraṇam || 13 ||

p. 1001)

dīrghakālena jīrṇatvācchivajñānasya pustakam |


nyūnātirikta vā * * * * * * pramādibhiḥ || 14 ||
pramādādhīta pāṭhasya nāśitasyālpa buddhibhiḥ |
alpajñāna samopetairācāryāśodhitairapi || 15 ||

vyarthārthairapyupetasya punaruktirakāraṇāt |
* * * raviruddhasya svasiddhānta virodhinam || 16 ||

chandasātīva naṣṭasya śrutārtha rahitasya ca |


ityevamādibhirdoṣaiḥ upetasya kvacitkvacit || 17 ||

yaḥ karoti punassamyak saṃskāraṃ deśikassudhīḥ |


śivata * * * * dyaḥ sa vidyā parameśvaraḥ || 18 ||

p. 1002)

na bodhayeta bhaktāṃstu śivabhaktāṃstu bodhayet |


śivavidyānusāreṇa vidyādānaṃ taducyate || 19 ||

saṃskṛtaiḥ prākṛtairvākyairdeśabhāṣā prakāśajaiḥ |


saṃskṛta prabhavaiśśabdaiḥ viśuddhaissaṃskṛtairapi || 20 ||

deśabhāṣyādyupāyaiśca tathā bhūtāgamairapi |


pradeśavartibhirvākyairbodhayeddeśikottamaḥ || 21 ||

yathā śivasya naivāntassaṃpūrṇasya mahā * * |


* * * guṇamaiśvaryaṃ vidyādānasya tatphalam || 22 ||

kīrtiṃ śriyaṃ ca mahatīṃ saukhyaṃ mokṣaṃ samāpnuyāt |


ghoraṃ ca narakaṃ yāti śivajñānasya nāśakaḥ || 23 ||

p. 1003)

śivavatpūjayet paścācchivajñānaprakāśakam |
pratyahaṃ lekhayedvidyān yathāśakti subuddhimān || 24 ||

yāvatyakṣarasaṃkhyā syācchivajñānasya pustake |


tāvadyugasahasrāṇi śivaloke mahīyate || 25 ||

daśa pūrvānsamuddhṛtya daśa vaṃśyāṃstu paścimān |


mātṛkasvadharma * * svārthaṃ svargaṃ sametya ca || 26 ||

svarge saṃsthāpitān sarvānsvayaṃ śivapade vaset |


api ślokaṃ tadardhaṃ vā śivajñānasya vākyakam || 27 ||

vācayeccintayedvāpi likhedvālekhayettu vā |
śṛṇuyādeka cittastu tadarthamapi dhārayet || 28 ||

p. 1004)

anyebhyaḥ śrāvayedyastu tasya puṇyaphalaṃ mahat |


śivajñānābhiyuktasya bhojanācchādanaṃ mahat || 29 ||

āsamāptestu saṃrakṣāṃ vidyādānaṃ phalaṃ bhavet |


vaśyennakāra * * ye'tha tadeva phalamaśnute || 30 ||

yasya rājye śivajñāna vyākhyānaṃ vartate sadā |


sa rājā vartate rāṣṭraṃ sa nṛpo'pyajito bhavet || 31 ||

rāṣṭrarājagurunetān senāpatye'nya karmaṇi |


purohitatve sarveṣāṃ rājakāryetyadarśane || 32 ||
dīkṣitāste'pi sarvevai yogānyanye'pi kecana |
tasmāt siddhāntaśaivena śuddhaśaiva vidāraṇāt || 33 ||

p. 1005)

śāntikaṃ pauṣṭikaṃ karma neyaṃ rājā viśeṣataḥ |


evaṃ vidyā prabhāvatvāt pāvanaṃ ca śṛṇuṣva vai || 34 ||

trayastantu samantaṃ syāt trayastriṃśatkarāṇunā |


vidyāśālā viśālāsyātprāsāde vātha maṇḍape || 35 ||

ekaśālādibhedena śālopalakṣaṇānvitā |
vidyāpīṭhasya vistāraḥ saptāṃguli viśālataḥ || 36 ||

sarvalakṣaṇa saṃyuktaṃ mānonmānayutaṃ param |


caturaścastamo pāsyād āyāmāgraṃ tu vā bhavet || 37 ||

vidhyuktāsanake cānye śivajñānaṃ yajedguruḥ |


prokṣayet pañcagavyena śivajñānākhyavidyatām || 38 ||

p. 1006)

maṇḍape sthaṇḍilaṃ kṛtvā vastrordhve tānniveśayet |


āsanādyaṃ vidheyaṃ ca mūrtimūrtīśa saṃyutāḥ || 39 ||

śivabhede śivaḥ pūjyo rudrabhede sa eva hi |


madhye tu śivakuṃbhaṃ tu pārśvayormakaradvayam || 40 ||

vidyeśāṃstatra saṃpūjya pūrvavaddhomamācaret |


mantranyāsaṃ guruḥ kṛtvā madhye tu paramaṃ śiva || 41 ||

paṭṭikāyāṃ nyasettatra devīṃ paramasundarīm |

ityacintyaviśvasādākhye vidyāpratiṣṭhāvidhiḥ pañca ṣaṣṭiḥ paṭalaḥ ||

p. 1007)

atha vakṣye viśeṣeṇa bhaktānāṃ sthāpanaṃ śive |


viprakṣatriya viṭcchūdrāstvantarālāstriyo'pi vā || 1 ||

śivabhakti samāpetā jīvanto vā mṛtāśca vā |


kṛtvā teṣāṃ pratikṛtiṃ pratiṣṭhāpya samācaret || 2 ||

śaiva pāśupatāścaiva mahāvratadharāśca ye |


kaumārarauravādyaiśca yena mārgeṇa dīkṣitāḥ || 3 ||

teṣāṃ tenaiva mārgeṇa sthāpanādyaṃ vidhīyate |


sarveṣāmapi śaivānāṃ sthāpanaṃ dvividhaṃ matam || 4 ||

svapradhānaṃ parāṃgaṃ ca ratnagarbhaṃ viśeṣataḥ |


agrahāre purādau vā nadītīre vane'pi vā || 5 ||

p. 1008)

udyāne puṣkariṇyādau sarvato vā manorame |


sthāne'nyatra ca kartavyaṃ svapradhānasya mandiram || 6 ||
devālaye yetāravādau tatra kalpita mandire |
parivāra samopetaṃ svapradhānaṃ ca kārayet || 7 ||

devālayādau sarvatra mālikāmaṇṭapādiṣu |


parivāravihīnaṃ tu kalpitaṃ tvaṃgamiṣyate || 8 ||

trihastaṃ tu samārabhya dvidvihastavivardhanāt |


ekaviṃśati hastāntaṃ vimānavyāsa iṣyate || 9 ||

āyāmotsedhagarbhādyaṃ maṇṭapādyaṃ tathā param |


prākāraṃ gopurāṃgaṇya mālādīnāṃ nirīkṣaṇam || 10 ||

p. 1009)

prathameṣṭāvidhānaṃ ca garbhasaṃsthāpanaṃ tathā |


mūrdheṣṭakāvidhānaṃ ca pūrvavatsamudīritam || 11 ||

tadātvaṃ śivaliṃgaṃ vā pratimāvā śivasya tu |


vighneśaguhanandyādi pratimākṛtimeva vā || 12 ||

hemarājata tāmrādi haimairlohaiśca dārubhiḥ |


mṛdbhirvā kārayeddhīmān sarvamā * * * * * || 13 ||

bhittau citre paṭe vāpi kalpayennandikeśvara |


liṃgaṃ vā coktamārgeṇa pratimāṃ vāpi kārayet || 14 ||

mānāṃguloktamārgeṇa harmyādīnkārayedguruḥ |
sarvalakṣaṇasaṃyuktaṃ sarvamānopaśobhitam || 15 ||

p. 1010)

dvāragopurasaṃyuktaṃ prāsādīṃśca prakalpayet |


tasminprati kṛtiṃ kuryādgatarudrānukūlataḥ || 16 ||

liṃgaṃ ca tadvidhātavyaṃ vidhinā ratnagarbhake |


aṣṭatālena mānena pratikṛtyāṃ vidhīyate || 17 ||

baddhapadmāsanārūḍhaṃ vāhanādau sthitaṃ tu vā |


āsanaṃ mānavistāraṃ sarvalakṣaṇa saṃyutam || 18 ||

muṇḍī jaṭī baddhakeśaḥ śikhī vā makuṭānvitaḥ |


kṣatriyaścedvidhātavyaṃ sarvabhūṣaṇabhūṣitam || 19 ||

yatheṣṭāyudhasaṃyuktaṃ namaskāreṇa vā yutam |


striyaḥ śvetadukūlaiśca bhūṣaṇairbhūṣayetpunaḥ || 20 ||

p. 1011)

lakṣaṇaṃ caivamākhyātaṃ pratiṣṭhādyaṃ nigadyate |


pratimokta prakāreṇa madhūcchiṣṭādikaṃ caret || 21 ||

ayuganya * * * rve ratnanyāsādikaṃ tathā |


netrasyonmīlanaṃ cāpi vidhinā vidhinā kārayedguruḥ || 22 ||

maṇḍapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavannandikeśvara |


sthaṇḍilopari pīṭhaṃ ca praṇavaṃ kalpayedguruḥ || 23 ||

tasminghaṭaṃ pratiṣṭhāpya pratimānyāsamācaret |


suvarṇa vasubhārābhyāṃ kṛṣṇamaṇḍalamālikhet || 24 ||

tejāmaṇḍalamālikhya netraṃ yūkapramāṇakam |


netramantraṃ samuccārya kriyāmenāṃ samācaret || 25 ||

p. 1012)

hemadūrvādalairnetraiḥ * * * * bhiṣecayet |
ghṛtena madhunā vāpi dvayaṃ saṃpūrya darśayet || 26 ||

vastrairvā carmajaireva śayanaṃ pañcakaṃ hi vai |


anantādhāradharmādyāmathodyāsanakalpanam || 27 ||

tāreṇa mānuṣaṃ pīṭhaṃ kalpayennandikeśvara |


jalādhivāsitaṃ bimbaṃ snānavedyāṃ nyasetpunaḥ || 28 ||

viṣṭhare varasaṃsnānaṃ vidhinā kārayedguruḥ |


vastrairābharaṇairmālyaiḥ bhūṣayetpratimāṃ punaḥ || 29 ||

kautukaṃ bandhayitvā tu śayanopari vinyaset |


pūrvaśīrṣaṃ nyasedbimbaṃ tasyottare kumbhaṃ ca kārayet || 30 ||

p. 1013)

ajapāmantra saṃyuktaṃ jīvanyāsaṃ ca kārayet |


vyomākṣaraiśca saṃyuktaiḥ pañcabrahmaṣaḍaṃgakaiḥ || 31 ||

aṃganānāṃ pratiṣṭhāyāṃ śaktibījaṃ ca kārayet |


tattadbījena kartavyaṃ pañcabrahmaṣaḍaṃgakam || 32 ||

jayādisahite tatra pratyekaṃ varṇa vinyaset |


strīpratiṣṭhā svamantrāścedvardhanyāṃ tu prakīrtitam || 33 ||

pṛthvyādipañcakaṃ caiva mano'haṃkārabuddhayaḥ |


parivāraghaṭe pūjā svaṣṭau vā vasavo matāḥ || 34 ||

strīṇāṃ diśastu pūrvāstairdaityānāṃ parikīrtitāḥ |


pūrvādyaṣṭaghaṭe vāpi puruṣe lokapālakān || 35 ||

p. 1014)

gandhapuṣpādibhiḥ pūjya tatvatatveśvarān nyaset |


ātmavidyāśivākhyaṃ tu tatvatrayamudīritam || 36 ||

ātmānamantarātmānaṃ paramātmānameva ca |
krameṇādhipatitvena pūjayennandikeśvara || 37 ||

strīṇāmapyevameva syādāhutikṣmādayo matāḥ |


nivṛttyādyā mūrtipāḥsyuraṣṭamūrtau viśeṣataḥ || 38 ||

dikpālamūrtipāstatra tadvadaṃgāni vinyaset |


akārādikṣakārāntaṃ mātṛkānyāsamācaret || 39 ||

ātmamantreṇa vinyāsaṃ jīvanyāsamudīritam |


tenaivāṃgantu vinyasya gandhapuṣpādinārcayet || 40 ||

p. 1015)

vastreṇa varmaṇācchādya homakarma samācaret |


kuṇḍasaṃskārakaṃ * * * * ṇāṃ jīvatarpaṇam || 41 ||

pūrvoktavidhinā kṛtvā samidājyādiśeṣakam |


brahmo dubarakāśvatthavaṭāḥ pūrvādiṣu kramāt || 42 ||

agnyādiṣu śamī caiva kharamāyūracillakāḥ |


pradhānaṃ brahma vṛkṣaṃ syācchataṃ vārdhaṃ tadardhakam || 43 ||

pūrṇāntaṃ homakaṃ kṛtvā tatvatatveśvarānnyaset |


āhutitritayaṃ kuryāt pratyekaṃ nandikeśvara || 44 ||

aghoreṇa śataṃ hutvā prāyaścittāya deśikaḥ |


śāntitoyena mūrdhādi pādāntaṃ prokṣayettadā || 45 ||

p. 1016)

antarbahirbaliṃ datvā pādaprakṣālanaṃ kuru |


deśiko mūrtipaiḥsnātvā prabhāte nityasaṃyutaḥ || 46 ||

sarvābharaṇa saṃyuktaḥ soṣṇīṣassottarīyakaḥ |


adhyetṛbhiśca daivajñaiḥ śilpibhissahitairyutaḥ || 47 ||

dvārādhipāṃśca saṃpūjya kṛtakumbhārcano guruḥ |


pūrṇāntamagnihomaṃ ca kṛtvotthāpyātha bimbakam || 48 ||

śayanaṃ tatra tadbimbaṃ prāsādādānayet kramāt |


ratnanyāsādisaṃyuktaṃ snānaśvabhre niveśayet || 49 ||

tāramāsanakaṃ kṛtvā mūrtimantrānukalpitam |


mātṛkānyāsakaṃ kṛtvā jīvanyāsaṃ samācaret || 50 ||

p. 1017)

sthāpitaiḥ kumbhatoyaiśca snāpayedgandhapuṣpakaiḥ |


vastrādyābharaṇaiścaiva malaṃkṛtvātha deśikaḥ || 51 ||

nivedyaṃ ca tato dadyāt upacārapurassaram |


śivabhaktāṃśca saṃpūjya yathā vibhavavistaram || 52 ||

tataḥ prabhṛti saṃpūjya śivavannityameva vā |


sanmārgamātmako nityamātma mantraṣaḍaṃgakaiḥ || 53 ||

* * * * jaṭaṃ kṛtvā dīpāntaṃ vā haviṣyakam |


balyantaṃ vā samabhyarcya bhaktyā sanmārganāyakaḥ || 54 ||

tarojapāsvanāmnā tu namaskārāntamantrakam |
mūlamantramitikhyātaṃ svāhāntaṃ cāgnikāryake || 55 ||

p. 1018)

bhaktajanmadine vāpi kartṛjanmadine'pi vā |


pratimāsotsavaṃ kuryādvibhavasyānusārataḥ || 56 ||

dhvajārohaṇapūrvaṃ tu kartavyaṃ kartumicchatā |


dhvaje'pi vṛṣabhaṃ kuryācchivavaccotsavaṃ bhavet || 57 ||

nityotsavasamāyuktaṃ pūrṇaṃ kṛtvā tu deśikaḥ |


pūrvotsavaṃ ca kartavyaṃ vaśināṃ nandikeśvara || 58 ||
śivabhakta pratiṣṭhāṃ ca yaḥ kuryānnarapuṃgavaḥ |
tasya śrīrvijayo tārcciratne sāyujyamāpnuyāt || 59 ||

ityacintya viśvasādākhye (bhaktapratiṣṭhāvidhiḥ) ṣaṣṣaṣṭitamaḥ paṭalaḥ ||

p. 1019)

dvārapratiṣṭhāṃ vakṣyāmi śṛṇunandīśa tatkramāt |


dvārāṃgāni jayādyaiśca saṃskṛtyāyatanaṃ nyaset || 1 ||

mūlamadhyāgrabhāgeṣu cātmavidyāśivāntakam |
tatvatrayaṃ kramānnyasya sannirodhyātha homayet || 2 ||

anurūpaṃ jayaṃ kuryād vidhinā nandikeśvara |


vāstudvārādayo yaṣṭvā tatraivānantamantrataḥ || 3 ||

pañcaratnādikaṃ nyastvā śāntāyāmaṃ samācaret ||


kāntisiddhārtharuddhiśca yavavṛddhisahānunā || 4 ||

gomandaradarogendra mohinīlakṣaṇānvitaḥ |
te ca nāragvadho dūrvā sāndaghnaśca yo dalaḥ || 5 ||

p. 1020)

kṛtvordhvodumbare baddhvā ra * rthaṃ praṇavena tu |


dvāramuttarataḥ kiñcid āśritaṃ sanniveśayet || 6 ||

ātmatatva madhonyasya vidyātatvaṃ tu śākhayoḥ |


śivamākāśadeśe tu vyāpakaṃ sarvapṛdgalam || 7 ||

tato maheśānādīṃśca vinyasenmūlamantrataḥ |


dvārāśritāṃśca nandyādīn hṛtsaṃyuktaiḥ svanāmabhiḥ || 8 ||

juhuyācchatamādyaṃ vā dviguṇaṃ śaktito'thavā |


astreṇa doṣamokṣārthaṃ juhuyādāhuteśśatam || 9 ||

pūrvavaddigbaliṃ kṛtvā pradadyāddakṣiṇādikam |

ityacintyaviśvasādākhye dvārapratiṣṭhāvidhiḥ saptaṣaṣṭitamaḥ paṭalaḥ ||

p. 1022)

sphurattāraka saṃkāśaṃ dvādaśāntāsamaṃ bhavet |


nikṣipet kuṃbhagarbhe ca nyasya tantrānnivāsikam || 6 ||

vigrahaṃ tadguṇānāṃ ca bodhakaṃ ca kalādikam |


kṣmyāntaṃ ca śekharaṃ tatvaṃ prāntaṃ tatra niveśayet || 7 ||

daśanāḍīrdaśa prāṇān indriyāṇi trayordaśa |


tatrantadadhipāścāpi praṇavādyaiḥ svanāmabhiḥ || 8 ||

svakāryakāraṇatvena māyākālaniyāmikān |
vidyeśān prerakācchambhuṃ prerakaśca svayaṃ varaiḥ || 9 ||

aṃgāni ca vinikṣipya nirudhyadrodhamudrayā |


svarṇādyādbhavapuruṣaṃ * * * puruṣāntaram || 10 ||

p. 1021)

caitanyasya ca sambandhaḥ prāsāde vakṣyate'dhunā |


śulanāsā samāptau tu pūrvavedyāśca madhyataḥ || 1 ||

ānandaṃ śaktipadme ca vinyasetpraṇavena tu |


pūrṇādyekatamaṃ pūtaṃ pañcagavyena saṃyutam || 2 ||

madhukṣīrayutaṃ kumbhaṃ nyastaratnādipañcakam |


gandhaliptaṃ savastraṃ ca gandhapuṣpapradhūpitam || 3 ||

āmrapallavavaktrāḍhyaṃ hṛdāhṛtpadmakaṃ nyaset |


pūrakeṇa samādāya sakalīkṛtavigrahaḥ || 4 ||

sarvātmābhinnamātmānaṃ sthāṇuna svātmamārutaḥ |


bodhāyanātmavāṃcchambhoreka ketuṃ tato guruḥ || 5 ||

p. 1023)

pañcagavya kaṣāyādyaiḥ pūrvavatsaṃskṛtaṃ tataḥ |


samāropya ca śayyāyāṃ dhyātvā rudramupāntime || 11 ||

śivamantreṇa tasmiṃśca vyāpakatvena vinyaset |


homaṃ tu sannidhānāya prokṣaṇaṃ sparśanaṃ japam || 12 ||

sannirodhyārodhanaṃ sarvaṃ bhāgatrayavibhāgaśaḥ |


prakṛtyantaṃ vidhāyaiva kumbhe tānviniveśayet || 13 ||

cūlike dhvajadaṇḍe ca dhvajedevakṛtantathā |


pratiṣṭhā ca tatoddiṣṭā tathedānīmihocyate || 14 ||

brahmāṃgārdha praveśādvā yāmaṃ sarvārdhaveśanāt |


paiṣṭike dārujaṃ śūlaṃ śailaje dhāmni śailajam || 15 ||

p. 1024)

kartavyo liṃgamānena kumbhe vā proktamānataḥ |


sa ca triśūlayuktastu grahaśūlāni homataḥ || 16 ||

īśaḥ śūlassamākhyāto yastu śūlasya veṣṭakam |


śukrairgrahairasairvāpi hastairdaṇḍastu saṃmataḥ || 17 ||

bījapūrakayuktena kramāduktena mārgataḥ |


citrojvalaṃ ca saṃghāto yaddvijaṃghārdhato bhavet || 18 ||

yadi vā daṇḍamānastu bhaveddvāraṃ yadṛcchayā |


pīṭhasya veṣṭakaṃ śukraiḥ * * * * * * * * || 19 ||

uttamādikrameṇaiva vijñeyaḥ sūribhistu saḥ |


rālajo vaṃśajo yadvā yadvāsundarivallabhaḥ || 20 ||

p. 1025)

kāryaśśubhastato vāpi sa bhavetsarva kāmadaḥ |


ayamāropyamāṇastu rūṇamāyāti vā yadi || 21 ||
jayamānavirodhaṃ vā yaddvārajño bhavedbhayam |
pūrvavacchāntihomaṃ ca bahurūpeṇa vā bhavet || 22 ||

pūjāṃ ca dvārapālādi mantrāṇāṃ tarpaṇaṃ tathā |


vidhāya rūpakaṃ daṇḍaṃ sthāpayedastramantrataḥ || 23 ||

dhvajaṃ saṃprokṣya tenaivaṃ * * * ca viśeṣataḥ |


prāsādasthāpanaṃ kuryān mṛtkaṣāyādi vāribhiḥ || 24 ||

saṃlipyācchādya śayyāyāṃ vinyaset pūrvavadguruḥ |


liṃgavaccūliṃkā nyāse vijñānārcākriyāṃ tathā || 25 ||

p. 1026)

viśeṣādācaturthī ca na ca daṇḍasya kalpanā |


daṇḍaṃ tathātma tatvaṃ ca vidyātatvamataḥ param || 26 ||

laṃcāpi pūjayenmantrī sānnidhye saṃhitāṇubhiḥ |


dhvaje yatpratibhāgantu pīṭhaṃ taistaistu mantrakaiḥ || 27 ||

saṃskāraṇaṃ yaccakūci dravyanyathā kṛtam |


astrayāgavidhānena tatsarvamupadarśitam || 28 ||

prāsāde kāritāsnādi * * * * * bhūṣite |


jaṃghāyoditadūrdhve tu tritatva * * * * * || 29 ||

sarvatatvamayaṃ dhyātvā śivaṃ ca vyāpakaṃ nyaset |


anantaṃ kālarudraṃ ca dhyāyettaccaraṇāmbujaiḥ || 30 ||

p. 1027)

kūśmāṇḍa jaṭakopeta pātālatarakaissaha |


bhuvanairlokapālaiśca śatarudrādibhirvṛtam || 31 ||

brahmātmakamiti dhyātvā jaṃghāyāṃ ca vibhāvayet |


jala tejo'nilavyoma pañcāṣkasamanvitam || 32 ||

sarvāvaraṇasaṃjñaṃ ca buddhayonyaṣṭakānvitam |
yonyaṣṭaka samāyuktaṃ nyāsāvadhi guṇatrayam || 33 ||

kumbhasthaṃ puruṣaṃ sihme rāgañcāpi kramānnyaset |


mañjirīvedikāyāṃ vidyādhika catuṣṭayam || 34 ||

kuṇḍe māyāṃ sarudrāṃ ca vidyāṃ vāmalasārake |


tatkalaśeśvaraṃ bimbaṃ vidyeśvaramanantaram || 35 ||

p. 1028)

jaṭājūṭe lasaccandra śakalaṃ śūladhāriṇam |


icchājñānakriyāṃ cāpi daṇḍe nādyaṃ ca vinyaset || 36 ||

dhvaje tu kuṇḍalī śaktimevandhāma vibhāvayet |


jaghanyāṃ dhāmasandhāya liṃgapiṇḍikayā yathā || 37 ||

pūrvavatsarvamantro'pi vidhināpūrya kalpya ca |


brahmaghoṣaistūrya ghoṣaiḥ vedamaṃgalagītibhiḥ || 38 ||

gurumūrtidharaissarvaṃ sivaśūlaṃ dhvajaṃ tathā |


svamantraiśca samutthāpya vinyasecchaktipakaje || 39 ||

ādhāre ratnakā kutsthā dhvajaṃ tatra niveśayet |


yajamāno dhvaje lagne suhṛdbhirbandhubhissaha || 40 ||

p. 1029)

grāmapradakṣiṇaṃ kṛtvā abhīṣṭaphalamaśnute |


dhyāyanguruḥ paśupatiṃ sthiramastrādhipairyutam || 41 ||

adhipāśśastrayuktāśca rakṣaṇāya nirodhayet |


nyūnāti doṣaśāntyarthaṃ hutvā datvā ca tatphalam || 42 ||

gurave dakṣiṇāṃ dadyād yāgadoṣa nivṛttaye |


pratimāliṃgavedīnāṃ yāvantaḥ paramāṇavaḥ || 43 ||

tāvadyugasahasrāṇi karturbhogabhujaḥ phalam |


tatkoṭi guṇitaṃ puṇyaṃ prāsāde dhvajaropaṇāt || 44 ||

ityacintya viśvasādākhye dhvajārohaṇavidhi paṭalaḥ |

p. 1030)

agheśaścānyato mantrī satyaṃ naivāpnuyāddhruvam |


āṣāḍhādi caturdaśyāṃ atha śrāvaṇabhādrayoḥ || 1 ||

sitāsitāsu kartavyaṃ caturdaśyaṣṭamīṣu ca |


triṣu māseṣu caiteṣu mukhyamadhyādhama kramāt || 2 ||

pavitramekaṃ kartavyaṃ anyathā doṣakārakam |


kṣīrāmbudhau harissākṣā suptaye trimāsike || 3 ||

āṣāḍhādikamāse vai pavitraṃ kārayet kramāt |


trividhaṃ tadvijānīyān naimittikamidaṃ param || 4 ||

divasaṃ prati kartavyaṃ hetutvāttu viśeṣataḥ |


naimittikamidaṃ nāma pavitrakamiti sphuṭam || 5 ||

p. 1031)

nitye tu nitya pūjāyāṃ patrapuṣpa kuśādibhiḥ |


pavitramanyakāle'pi kalpayedanvahaṃ prati || 6 ||

vahnau brahmaṇi gauryāṃ vai vighnanāga guheṣu ca |


arke ca śūlinītā ca caṇḍikāyāṃ yamaṃ tathā || 7 ||

indre ca viṣṇau kāmau ca mahādeve pitṛṣvapi |


samārabhya pratipadi yāvatpañcaśataṃ kramāt || 8 ||

haimajaṃ rājataṃ tāmraṃ kṛtādiṣu yathā kramam |


kalau yuge ca kārpāsa tantunā ca pavitrakam || 9 ||

triguṇī striguṇī kuryād dvijakanyādikṛt kṛtam |


sūtraṃ śubhaṃ ca ghautaṃ ca śoṣitaṃ tantu kalpayet || 10 ||

p. 1032)

kṣaumapadmajavalkottha paṭṭadarbhaśaṇodbhavam |
sūtraṃ mauñjyādi saṃbhūtaṃ yogyaṃ tatra pavitrake || 11 ||

arkendu vahnyaje nāge skandasādākhya viśvatau |


tadbahistantubhiścaiva kārayettu pavitrakam || 12 ||

aṣṭottaraśatenaikaṃ sūtrāṇāṃ syāt pavitrakam |


itthaṃ trīṇi tadardhena viṃśatyā vātha saptadhā || 13 ||

sūtrairekāśītyā vā triṃśatā vāṣṭayuktayā |


tulyagranthyantaraiścaiva kartavyaṃ śatapañcakaiḥ || 14 ||

dvādaśāṃgulamānāni vyāsādaṣṭāṃgulāni vai |


athavāliṃgavistāramānāni caturaṃgulaiḥ || 15 ||

p. 1033)

tamarcya piṇḍikā sparśaṃ caturthaṃ sarvatātvikam |


gaṃgāvatārakaṃ cāpi kuryātkiṃkiṇi kānvitam || 16 ||

sūtraśuddhirajātena guhyakena surañjitam |


aghoreṇa tu śuddhirvai vaktramantreṇa pūjayet || 17 ||

haricandanakarpūra kastūrī kuṃkumaistathā |


niśāgairikarājaiśca rañjayettu pavitrakam || 18 ||

daśagranthiṃ nyaseccaivamathavā sūtrasaṃkhyayā |


yathā śobhamantarālameka dvicaturaṃgulam || 19 ||

pauruṣaprakṛtirvīrā caturthītvaṃ ca rājatā |


jāyānyā vijayā ṣaṣṭhī ajitā ca sadāśivā || 20 ||

p. 1034)

manonmanī tataḥ proktā daśamī sarvatomukhī |


adhikāvā yathā śobhaṃ kartavyā granthayaḥ śubhāḥ || 21 ||

bāṇaliṃge ca lohe sthaṇḍile ca bhuvi |


ratnaje ca yathā yogaṃ pavitraṃ kārayedguruḥ || 22 ||

ravicaṇḍeśa vahnīnāṃ tantuśca śivavadbhavet |


eteṣāṃ devatānāṃ ca pavitraṃ kārayedguruḥ || 23 ||

pustake nijamūrtau ca gurāvīśe gaṇeśvare |


ekaikadvāradikpāla kalaśādiṣu vinyaset || 24 ||

pavitraṃ navahastāntameka hastādiṣu kramāt |


daśabhirdaśabhigranthiraṣṭāviṃśatito bhavet || 25 ||

p. 1035)

antarāla dvyaṃgulādi kramādekāṃgulottarāḥ |


gra * * * namapyeṣāṃ granthivistārasaṃyutam || 26 ||

saptamyāṃ tu trayodaśyāṃ kṛtanityavidhiḥ śuciḥ |


raktaiḥ kṣaumaiśca puṣpaiśca bhūṣayenmakhamandiram || 27 ||

sandhyāṃ naimittikaṃ kuryāttarpaṇaṃ ca viśeṣataḥ |


ra * * marcayet tatra sūtrite bhūpradeśake || 28 ||
praṇavārghyakaraḥ svāmī sakalīkṛtavigrahaḥ |
prokṣya dvārāṇi cāstreṇa kramātpūrvādito'rcayet || 29 ||

oṃ śāntikalādvārāya namaḥ | oṃ hāṃ nivṛttikalādvārāya namaḥ |


oṃ hāṃ pratiṣṭhākalā dvārāya namaḥ || 30 ||

p. 1036)

pūrvāduttara paryantaṃ kramāddikṣu kalāyajet |


tathaiva dvāraśākhāsu dve dveṣu ca yathā kramam || 31 ||

nandinaṃ ca mahākālaṃ bhṛṃgiṇaṃ ca vināyakam |


* * * * * ṛṣabhaṃ skandaṃ deśaissaha * * || 32 ||

rakṣāsūtraṃ ca kaupīnaṃ bhikṣāpātraṃ ca daṇḍakam |


kaṃkataṃ kuṃkumaṃ tailaṃ añjanaṃ darpaṇaṃ tathā || 33 ||

tāmbūlaṃ rocanāṃ cāpi cottare sanniveśayet |


āsanaṃ pāduke pātraṃ nāgapaṭṭātapatrakam || 34 ||

īśamantreṇa caiśānyāṃ dadyādīśāna tuṣṭaye |


sājyaṃ caruṃ ca pūrvaṃsyā sāntaṃ gandhādikaṃ nare || 35 ||

p. 1037)

asaṃ panneṣu sarveṣu manasā tatprakalpayet |


samādāya pavitrāṇi prokṣitānyarghya vāriṇā || 36 ||

* * * saṃhitāmantra pūtāni jvalanāt punaḥ |


kṛṣṇā jinādinācchādya smaran saṃvatsarātmakam || 37 ||

karmaṇāṃ sākṣiṇaṃ caiva goptāraṃ śivamavyayam |


sveti heti prayogeṇa maṃtrasaṃhitayā punaḥ || 38 ||

pavitrāṇya hi saṃ * * * *ṇāmeka viṃśatiḥ |


yāgadharmavṛṣasthāna prāsādānala saṃśrayam || 39 ||

karaṇaughaṃ ca sūtreṇa varmaṇā pariveṣṭayet |


pūjitāyātha sūryāya datvā gandhapavitrakam || 40 ||

p. 1038)

samācamya kṛtanyāsa praṇī * * * tārghakam |


dadyādgandha pavitraṃ tu nandyādi dvārapālake || 41 ||

praviśya kastunādyāya brahmaṇe'pi dadettataḥ |


śāstrebhyo lokapālebhyaḥ pavitrāṇi svanāmabhiḥ || 42 ||

śivakumbhādi vardhanyāṃ dadyāllambodarāya ca |


abhyarcya vidhivad * * * * śikāṃghripadāmbujam || 43 ||

pūjayedgandha puṣpaiśca datvā tāṃ ca pavitrake |


pañcāśadauṣadhīliptaṃ naromānavivarjitam || 44 ||

puṣpadūrvādi saṃyukte dhūpitaṃ ca viśeṣataḥ |


ekagra * * * * ḍhya caturvargaphalodayam || 45 ||

p. 1039)
mātrābhimantritaṃ tantuvidhāyāñjalimadyamam |
amantriṇāpataṃ hyeti deśikopi yajedyathā || 46 ||

oṃ samastaṃ vidhivacchidra pūraṇeśamakhaṃ prati |


prabhavātmatrayaṃ mitvā tvadicchāvyāptikārakam || 47 ||

ta * * * nunānī hi yajataścidacitpate |
sarvathā sarvadā śambho namaste'stu prasīdame || 48 ||

āmantritosi deveśa saha devyā gaṇeśvaraiḥ |


mantraistrailokya pālaiśca sahitaḥ parivārakaiḥ || 49 ||

nivedayāmyahaṃ tubhyaṃ prabhāte tu pavitrakam |


niyamaṃ ca kariṣyāmi parameśa tavājñayā || 50 ||

p. 1040)

āmantrādevamityeva recakānātma dīkṣitam |


mūlaṃ śivāntamuccārya tacchivāya nivedayet || 51 ||

japtaiḥstotra pramāṇaiśca toṣayetparameśvaram |


tṛtīyāṃśca carorhutvā tadatīta śivāgnaye || 52 ||

tataḥ pūrvādi digvāsibhyo digīśa mātṛgaṇarudra-


kṣetrapālebhyaḥ svāheti || 53 ||

āsāṃ nāmnādibhedena sarvadikṣu bahirbalim |


atha dadyāttu vāyavyaṃ kṣetrapālabaliṃ guruḥ || 54 ||

ācamya vidhivacchidrapūrakaṃ homamācaret |


pūrṇāhutiṃ vyāhṛtiṃ ca hutvā rundhati pāvakam || 55 ||

p. 1041)

tatra oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |


oṃ hāṃ agnīṣomābhyāṃ svāhā | oṃ hāṃ agnaye sviṣṭakṛte svāhā || 56 ||

kuryādāhutibhiścaivaṃ caturbhirnandikeśvara ! |
devyāstu sthaṇḍilebhyarcya vahnau kṛtadanantaram || 57 ||

nāḍīsandhānavidhinā yojayennandikeśvara ! |
astramantreṇa saṃśuddhaṃ śivamantreṇa * * * || 58 ||

* * dvau dvau kramātpūjyau oṃ hāṃ jeṃ kaṃ namo yutaiḥ |


oṃ hāṃ nandine namaḥ | oṃ hāṃ mahākālāya namaḥ || 59 ||

oṃ hāṃ bhṛṃgiṇe namaḥ | oṃ hāṃ vināyakāya namaḥ |


oṃ hāṃ vṛṣabhāya namaḥ | oṃ hāṃ devyai namaḥ || 60 ||

p. 1042)

oṃ hāṃ caṇḍāya namaḥ |


ityevaṃ kramato'bhyarcya dvārapālādikān nyaset || 61 ||

pūrvadvāretra saṃviśya pūjayennandikeśvara |


bhūtaśuddhirviśeṣārghyaṃ cośīraṃ prokṣaṇādikaḥ || 62 ||

pūrvavadvāṃgasaṃhāraṃ ahamantrā yathā vidhiḥ |


kusumairakṣatairdūrvā candanādyairmṛdādibhiḥ || 63 ||
kṛtvā tu śivahastaṃ vai svaśirasyadhiropayet |
śivohamiti sarvatra jñānamagre prajānatā || 64 ||

jñānamagrakarotyarvaṃ bhāvayedgururuttamaḥ |
āsādya rākṣasīṃ kāṣṭhāṃ prakṣipeduttarāyaṇe || 65 ||

p. 1043)

pañcagavyamadho dhāma samantādyāga maṇṭapam |


caturṣvathāntya saṃskārairlakṣaṇādyaissu saṃskṛtaiḥ || 66 ||

rājādi vikireddravyaṃ kuśakūrcakumū bhavet |


vardhanīṃ cāsanārthāya tānatraiva prakalpayet || 67 ||

vāstudevaṃ ca nair-ṛtyāṃ lakṣmīṃ dvāre ca pūjayet |


pūrvādyabhimukhaṃ kumbhaṃ sarvadhānyopari sthitam || 68 ||

praṇavena vṛsārūḍhaṃ sihmasthāṃ pārvatīṃ tataḥ |


śivamantraissamabhyarcya vardhanyā mantramarcayet || 69 ||

indrādyajādi dikpāladaśakāṃśca samarcayet |


kumbhañcānu gāṃsamyagvardhanīṃ ca tathaiva ca || 70 ||

p. 1044)

guruḥ śivājñāṃ saṃśrāvya pūrvādīśāna gocaram |


mūlamantraṃ samuccārya avicchinnāmbudhārayā || 71 ||

vardhanīṃ bhrāmayedenāṃ rakṣārthaṃ hemarūpiṇīm |


ghaṭaṃ pūrvaṃ samāropya vardhanīṃ tasya pārśvataḥ || 72 ||

kumbhe ca saṃgrahet snāke yajeddevaṃ sthirāsane |


tārāsavastha vardhanyāṃ āsanaṃ ca tadā dvayoḥ || 73 ||

bhagaliṃgasamāyogaṃ vidadhyālliṃgamudrayā |
jñānakhaḍgaṃ ghaṭe nyasya mūlāṇuñca japettadā || 74 ||

vardhanyāṃ taddaśāṃśena rakṣāṃ vijñāpayediti |


lambodaraṃ tu nair-ṛtyāṃ pūjayettu caturbhujam || 75 ||

p. 1045)

sāyudhaṃ padmarāgābhaṃ pratyūhadhvaṃsanaṃ param |


gurumaiśānake bhāge sthāpayettadanantaram || 76 ||

deśikaṃ śivavatpūjya sarvajñāna pradeśikam |


vidhivat sthāpayet paścād gandhatoyaistathāmbubhiḥ || 77 ||

devaṃ saṃpūjayet paścād vidhinā dvārapālakaiḥ |


kuṇḍasaṃskārapūrvaṃ tu śivāgniṃ paripūjayet || 78 ||

vidhyukta carukaṃ kuryāt saṃpātāhuti śodhitam |


devavahnyātmabhedena tridhā darvyā vibhājayet || 79 ||

bhāgadvayaṃ śivāgnau tu datvā cātmārthamekakam |


pūrvoktadantakāṣṭhaṃ ca dadyātkṣīratarūdbhavam || 80 ||

p. 1046)
kavacena nareṇaiva pūrvato dantadhāvanam |
dātavyaṃ rūpiṇā bhasma dakṣiṇe śikhayā'thavā || 81 ||

mṛttikāṃ pañcagavyaṃ ca * * * * sugandhi vai |


puṣpamīśānake kuryād āgneyyāṃdiśi rocanam || 82 ||

rākṣase nāgaruṃ caiva cāturjātaṃ ca mārute |


sarvāṇi homadravyāṇi sadyo jāte kuśaissaha || 83 ||

akṣasūtraṃ ca kaupīnaṃ bhikṣāpātraṃ ca daṇḍakam |


kaṃkataṃ kuṃkumaṃ tailaṃ añjanaṃ darpaṇaṃ tathā || 84 ||

tāmbūlaṃ rocanāṃ cāpi cottare sanniveśayet |


āsanaṃ pāduke pātraṃ nāgapaṭṭātapatrakam || 85 ||

p. 1047)

īśamantreṇa caiśānyāṃ dadyādīśāna tuṣṭaye |


sājyaṃ caruṃ ca pūrvaṃsyāsānna gandhādikaṃ nare || 86 ||

asaṃ panneṣu sarveṣu manasā tatprakalpayet |


samādāya pavitrāṇi prokṣitānyarghyavāriṇā || 87 ||

nītvā tu saṃhitāmantra pūtāni jvalanātpunaḥ |


kṛṣṇājinādinācchādya smaransaṃvatsarātmikam || 88 ||

karmaṇāṃ sākṣiṇaṃ caiva goptāraṃ śivamavyayam |


sveti heti prayogena mantrasaṃhitayā punaḥ || 89 ||

pavitrāpya hi saṃśodhya vāraṇāmeka viṃśatiḥ |


yāgadhāma vṛṣasthāna prāsādānala saṃśrayam || 90 ||

p. 1048)

karaṇaughaṃ ca sūtreṇa varmaṇā pariveṣṭayet |


pūjitāyātha sūryāya datvā gandhapavitrakam || 91 ||

samācamyā kṛtanyāsa praṇipatya kṛtārthakam |


dadyāngandhapavitraṃ tu nandyādi dvārapālake || 92 ||

praviśyakastunādyāya brahmaṇo vidadet tataḥ |


sāstrebhyo lokapālebhyaḥ pavitrāṇi svanāmabhiḥ || 93 ||

śivakumbhādi vardhanyāṃ dadyāllambodarāya ca |


abhyarcya vighnarājaṃ ca deśikāṃghri padāmbujam || 94 ||

pūjayedgandhapuṣpeṇa datvānnaṃ ca pavitrake |


pañcāśadauṣadhīliptamānonmāna vivarjitam || 95 ||

p. 1049)

pūṣpadūrvādi saṃyukte dhūpitaṃ ca viśeṣataḥ |


ekagranthyalpa sūtrāḍhyaṃ caturvargaphalodayam || 96 ||

mantrābhimantritaṃ tantu vidhāyāñjalimadhyataḥ |


āmantriṇāpadaṃ hyetad deśiko'pi yajedyathā || 97 ||

oṃ samasthavidhivacchidra pūraṇeśamakhaṃ prati |


prabhavāmantrayāmitvā tvadicchā vyāptikārikā || 98 ||

tatsiddhimanujānīhi jātaṃ ca cidacitpate |


sarvathā sarvadā śambho namastestu prasīdame || 99 ||

āmantritosi deveśa ! sahadevyā gaṇeśvaraiḥ |


mantraistrailokya pālaiśca sahitaḥ parivārakaiḥ || 100 ||

p. 1050)

nivedayāmyahaṃ tubhyaṃ prabhāte pavitrakam |


niyamaṃ pañca kariṣyāmi parameśa tavājñayā || 101 ||

amantrādevamityevaṃ recakenāmṛtī kṛtam |


mūlaṃ śivāntamuccāryaṃ tacchivāya nivedayet || 102 ||

japaistotraiḥ praṇāmaiśca toṣayet parameśvaram |


tṛtīyāṃśaṃ carorhutvā tadatīta śivānnayet || 103 ||

pūrvādi digvāsibhyo digīśamātṛgaṇarudrakṣetrapālebhyaḥ svāheti || 104 ||

āsāṃ sāmnādi bhedena sarvadikṣu bahirbalim |


atha dadyāttu vāyasyaṃ kṣetrapālabaliṃ kuru || 105 ||

p. 1051)

ācamya vidhivacchidra pūrakaṃ homamācaret |


pūrṇāhutiṃ vyāhṛtiṃ ca hutvārundhita pāvakam || 106 ||

tatra oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |


oṃ hāṃ agnīṣomābhyāṃ svāhā | oṃ hāṃ agnaye sviṣṭa- || 107 ||

kṛte svāhā |
kuryādāhutibhiścaiva caturbhyaṃ nandikeśvara || 108 ||

devaṃ tatsthaṇḍilebhyarcya vahnau tu tadanantaram |


nāḍīsandhānavidhinā yojayennandikeśvara || 109 ||

astramantreṇa saṃśuddhiṃ śuddhapātreṇa kaṃkaṇam |


hṛdayākhyena mantreṇa pavitrāṇyadhiropayet || 110 ||

p. 1052)

ṣaḍaṃgena kalāmantraiḥ brahmāṃgairvā yathā vidhi |


aṃgamantrairviśeṣeṇa japaṃ kuryātsamāhitaḥ || 111 ||

bhaktiyuktaśśivaṃ natvā rakṣaṇārthaṃ samarcayet |


puṣpadhūpādibhiścaiva saṃpūjya vidhinā tadā || 112 ||

siddhāntapustakaṃ cārcya vidhinā nandikeśvara ! |


bhaktyā padāntikaṃ gatvā gurordadyātpavitrakam || 113 ||

bahirnirgatya cācamya gomaye maṇḍalatraye |


pañcagavyaṃ caruṃ dantadhāvanaṃ ca vinikṣipet || 114 ||

vidhinācamya sānnidhya kṛtasaṃgītajo guruḥ |


svapadena smarannīśaṃ mumukṣurdarbhasaṃstare || 115 ||

p. 1053)
mumukṣurapyanenaiva prakāreṇābhi saṃviśet |
kevalaṃ bhasmaśayyāyāṃ sopavāsassamāhitaḥ || 116 ||

pavitrasyādhivāso'yaṃ vidhiratra samāhitaḥ |


utthāya prātarācamya kṛtaprātassamāhitaḥ || 117 ||

kṛtasandhyāvidhirmantrī praviśedyāgamaṇḍapam |
pavitrāṇi samādāya cāvisarjita daivatam || 118 ||

śuddhapātre samāropya caiśānyāṃ kṛtamaṇḍale |


devaṃ visṛjya nirmālyamapanīya ca tadbahiḥ || 119 ||

nityakarma ca kṛtvā tu pūrvavacchivabhūtale |


śivakumbhe ca vardhanyāṃ dvāradikpālavahniṣu || 120 ||

p. 1054)

ādityaṃ pūrvamabhyarcya vidhinānnandikeśvara ! |


kuryātpūjāṃ savistārāṃ naimittika vidhānvitām || 121 ||

manūnāṃ tarpaṇaṃ kuryāt prāyaścittaṃ śiroṇunā |


hutvā cāṣṭottaraṃ paścācchataṃ pūrṇāhutiṃ punaḥ || 122 ||

datvā pavitramarkasya samācamya vidhānavit |


dvārapālādi dikpālakumbhavardhanikāsu ca || 123 ||

sannidhāne tataḥ śambhorupaviśyati śāsane |


dadyāt pavitramātmārthaṃ gaṇāya gurupaṃkaje || 124 ||

pavitrakamathādāya kiṃcitkalaśa saṃmukham |


smarankalātmakaṃ devaṃ prabrūyāditi śaṃkaram || 125 ||

p. 1055)

kalātmanā tvayā deva yadiṣṭaṃ māmake vidhau |


kliṣṭaṃ kṛtaṃ samuddiṣṭaṃ dhṛtaṃ guptaṃ ca yatkṛtam || 126 ||

tadastu kliṣṭamakliṣṭaṃ susaṃpuṣṭamasatkṛtam |


sarvātmā vāyunā śambho tvatsūtreṇa tvadicchayā || 127 ||

oṃ pūraya pūraya makhaṃ prati niyameśvarāya svāhā |


ātmatatve prakṛtyante pālite padmayoninā || 128 ||

uccārya mūlamādyantaṃ pavitreṇārcayecchivam |


vidyātatve ca vidyānte pālite viṣṇukāraṇe || 129 ||

īśvarāntaṃ samuccārya pavitramadhiropayet |


śivānte śivatatvetha rudrakāraṇapālite || 130 ||

p. 1056)

śivāntaṃ mūlamuccārya pavitramadhiropayet |


sarvakāraṇa bālyeṣu sarvatatveṣu suvratam || 131 ||

mūlaṃ layā * * * * dadyādgaṃgāvatārakam |


mumukṣūṇāṃ pavitraṃ tu cātmavidyāśive kramāt || 132 ||

bhubhukṣūṇāṃ ca saṃprokte śivavidyātmabhiḥ kramāt |


svāhāntaṃ vā namo'ntaṃ vā mantraireṣāmudīrayet || 133 ||

deśikassarvadevānāṃ pavitraṃ kuryātpunaḥ |


oṃ hāṃ ātmatatvādhipataye śivāya svāhā || 134 ||

oṃ hāṃ vidyātatvādhipataye śivāya svāhā |


oṃ hāṃ śivatatvādhipataye śivāya svāhā || 135 ||

p. 1057)

evaṃ krameṇa devāya pavitraṃ kārayedbudhaḥ |


oṃ hāṃ sarvatatvādhipataye śivāya svāhā || 136 ||

anenaiva tu mantreṇa kuryādgaṃgāvatārakam |


bhaktyā puṣpakaradvandvaṃ gurave vinivedayet || 137 ||

tvaṃ sthitissarvadevānāṃ sthitastvaṃ ca carācaram |


antaṃ vāreṇa bhūtānāṃ dṛṣṭvātaḥ parameśvaraḥ || 138 ||

karmaṇā manasā vācā tvatto nānyā gatirmama |


mantrahīnaṃ kriyāhīnaṃ vṛttahīnaṃ ca yatkṛtam || 139 ||

japahomārcane hīnaṃ kṛtyaṃ nityaṃ mayā tava |


utkṛtaṃ kṛtihīnaṃ ca tatpurātha maheśvara ! || 140 ||

p. 1058)

supūtastaṃ sureśānaṃ pavitraṃ pāpanāśanam |


tvayā pavitritaṃ sarvaṃ jagat sthāvarajaṃgamam || 141 ||

khaṇḍitaṃ yanmayādeva ! padaṃ vaikulyayogataḥ |


ekībhavatu tatsarvaṃ tatvajñārtha sūtragranthitam || 142 ||

japannivedya devasya bhaktyā stotraṃ nivedya ca |


praṇamyāmūlacittena santuṣṭaṃ bhāvayecchivam || 143 ||

catustrīraṇyatha dvau vā tāsāṃ māsārdhameva vā |


saptāhaṃ pañcarātraṃ vā tryahamekāhameva vā || 144 ||

gurūṇāṃ vāthayoddiṣṭaṃ gṛhītvā niyamaṃ tathā |


praṇamya kṣamayitveśaṃ gatvā kuṇḍāntikaṃ prati || 145 ||

p. 1059)

yāvattasthau śivepyevaṃ pavitrāṇāṃ catuṣṭayam |


samabhyarcya samāropya puṣpadhūpākṣatādibhiḥ || 146 ||

antarbaliṃ pavitraṃ ca rudrādibhyo nivedayet |


śivaṃ stutvā praviśyāntarvanditvā taṃ kṣamāpayet || 147 ||

homaṃ prāyaścittakaṃ ca kṛtvā hutvā ca pāyasam |


pūrṇāhutiṃ śanairhutvā patisthaṃ pitṛśecchivam || 148 ||

vyāhṛtyā vā hutiṃ kuryād madhyānniṣṭhurayānilam |


sudityebhyo'tha datvā vai cāhutīnāṃ catuṣṭayam || 149 ||

dikpālebhyastato datvā sa pavitraṃ bahirbalim |


pavitraṃ ca tato nyasyet samyak siddhāntapustake || 150 ||
p. 1060)

oṃ hāṃ bhūsvāhā oṃ hāṃ bhuvaḥ svāhā |


oṃ hāṃ suvaḥ svāhā oṃ hāṃ bhūrbhuvassuvaḥ svāhā || 151 ||

vyāhṛtībhiścaturbhiśca juhuyāddeśikottamaḥ |
oṃ hāṃ agnaye svāhā oṃ hāṃ somāya svāhā || 152 ||

oṃ hāṃ agnīṣomābhyāṃ svāhā oṃ hāmagnaye sviṣṭakṛte svāhā |


evaṃ kramādāhutibhiḥ juhuyāttadanantaram || 153 ||

śivavaddeśikaṃ pūjya mudrābhūṣaṇa vastrakaiḥ |


āyānte deśike teṣāṃ sadyaḥ prīṇāti śaṃkaraḥ || 154 ||

gurureva paraṃ daivaṃ gurureva parāgatiḥ |


gurusaṃtoṣaṇānnānyad vidyate nandikeśvara ! || 155 ||

p. 1061)

hṛdālambi pavitraṃ tu gurāvaropayet tadā |


ardhavakṣādikānsarvān bhojayet tadanantaram || 156 ||

vastrābharaṇaśayyādi bhaktyā teṣāṃ samarcayet |


deveśocitadānena prīyatāṃ me sadāśivaḥ || 157 ||

dānādikaṃ ca kṛtvā tu pavitrāṇyāharedvibhoḥ |


pūjayedaṣṭa puṣpeṇa bhaktyā taṃ ca visarjayet || 158 ||

nityanaimittikaṃ kuryād vistareṇa yathā vidhi |


samāropya pavitrāṇi praṇamyāgnau śivaṃ yajet || 159 ||

tato'streṇa prāyaścittaṃ hutvā pūrṇāhutiṃ yajet |


śivāya muktikāmastu kuryātkarmasamarpaṇam || 160 ||

p. 1062)

tvatprasādena karmedaṃ mamāstu phalasādhakam |


bhuktikāmastu karmedamastu me nātha bandhanaḥ || 161 ||

vahnisthānādi yogena śivo me yojayecchivam |


mantrapūtaṃ hṛdi nyasya visṛjet pāvakaṃ punaḥ || 162 ||

praviśyāntassamāviśya kumbhānugata mantrakān |


sāpekṣaṃ ca śive yojya kṣamasveti visarjayet || 163 ||

dikpālāṃśca visṛjyātha dāpayet tatpavitrakam |


yadyasmiṃścaṇḍa pūjāṃ ca kuryāddatvā pavitrakam || 164 ||

nirmālyādikametasmai sapavitraṃ samarpayet |


caṇḍeśaṃ sthaṇḍile vāpi pīṭhe vā pūrvavadyajet || 165 ||

p. 1063)

yatkiṃcidvāpikaṃ karma kṛtaṃ nyūnādhikaṃ mayā |


tadastu paripūrṇaṃ me caturādhi śivājñayā || 166 ||

caṇḍeśamiti vijñāpya visṛjennandi vandanaiḥ |


alaṃ kūpe'thavā toye tannirmālyaṃ vinikṣipet || 167 ||
caṇḍeśamevaṃ saṃpūjya gomayenopalepayet |
viśodhya śuddhadehassan snāpayitvā śivaṃ vrajet || 168 ||

pañcayojanataścārvāk pavitraṃ gurusannidhau |


anena vidhinā kuryāllabhate vāṃchitaṃ phalam || 169 ||

pavitramevaṃ kartavyaṃ vidhinā nandikeśvara ! |

ityacintya viśvasādākhye pavitravidhirekona saptatiḥ paṭalaḥ ||

p. 1064)

īśakopātpurā jāto bhairavo damanākhyakaḥ |


sarve'surāstena jātā dānavāśca mahābalāḥ || 1 ||

prasannena śivenātha bhūtale vamunettavā |


tāntu nūnamanuprāpyamadbhogāya bhaviṣyati || 2 ||

ye narāḥ pūjayiṣyanti devatvaṃ pallavādibhiḥ |


te yāsyanti paraṃ sthānaṃ damanatvat prasādataḥ || 3 ||

ye punarna kariṣyanti dāpanaṃ parvamānavāḥ |


caitramāse tu teṣāṃ te dattaṃ puṇyaphalaṃ mayā || 4 ||

saptamyāṃ ca trayodaśyāṃ gatvā damanakāntikam |


śodhayitvā tamastreṇa pūjayetsaṃhitāṇubhiḥ || 5 ||

p. 1065)

santoṣayettu taddānaṃ bhagavātyena mantravit |


īśaprasādājjñāto'si mamārthe sannidhībhava || 6 ||

śivakāryaṃ samuddiśya netavyo'si śivājñayā |


itthaṃ damanamāmantrya saṃrakṣya bhavataṃ vrajet || 7 ||

purasthitaṃ samānīya mṛtsnāsārdhaṃ viśeṣataḥ |


mṛtsnā saṃpūrite pātre samāropyātha pūjayet || 8 ||

āmantritatrabhe kuryāt tatpūrvavidhinā punaḥ |


sāyaṃtane tu kāle vai vidadhyādadhi vāsanam || 9 ||

āhṛtya yāgavastrāṇi kṛtasnānādikāḥ striyaḥ |


yathā vidhi samabhyarcya sūryaśaṃkarapāvakān || 10 ||

p. 1066)

devasya paścimebhāge tasya mūlamudāhṛtam |


hṛdaye nātha sadyaṃ ca mantreṇādāya tatpunaḥ || 11 ||

vāmena śirasā vāpi nālāddhātriṃ tathottare |


dakṣiṇe bhasma pātraṃ ca rūpeṇa śikhayāthavā || 12 ||

prācyānāṃ carmaṇā vāpi sa puṣpaṃ dantadhāvanam |


gāyatryā bilamūlena aiśānyāṃ gandhasaṃyutam || 13 ||

nyāsāñjalau ca puṣpāṃgadāmapuṣpākṣatānvitam |
vijñāpayecca deveśaṃ damanārohaṇaṃ prati || 14 ||
āmantritosi deveśa prātaḥ kāle mayā prabho |
kartavyaṃ tu yathā lābhaṃ tāmasarvaṃ tavājñayā || 15 ||

p. 1067)

iti vijñāpya devasya mastake kusumāñjaliḥ |


saṃyojya mūlamantreṇa japaṃ kuryādviśeṣataḥ || 16 ||

pātre viśeṣaṃ nikṣipya dvitīyena vidhāyakam |


pavitrakavidhānena kavacenāvakuṇṭhayet || 17 ||

itthaṃ surakṣitaṃ kṛtvā śivāya vinivedayet |


nirāhāro'thavā cāpi havirbhuñjīta deśikaḥ || 18 ||

devasya purataścāpi prabuddho japagītibhiḥ |


prātaḥ snātvā jagannāthaṃ aṣṭapuṣpaṃ visarjayet || 19 ||

nityanaimittikaṃ caiva kuryātpūjāṃ viśeṣataḥ |


pañcāṃgaiḥ pūjayeddevaṃ damanairapi khaṇḍitam || 20 ||

p. 1068)

añjalau śeṣamādāya dūrvāgandhākṣatānvitam |


śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ sadāśivam || 21 ||

dhyātvābhi mukhamevaṃ tu pūjayennandikeśvara ! |


ātmavidyā śivaistatvaiḥ mūlādyairīśvarāntike || 22 ||

pavitroktena mārgeṇa deveśaṃ samyagarcayet |


oṃ hāṃ ātmatatveśvarāya śivāya namaḥ || 23 ||

oṃ hāṃ vidyātatveśvarāya śivāya namaḥ |


oṃ hāṃ śivatatveśvarāya śivāya namaḥ || 24 ||

evaṃ puṣpāñjaliṃ kṛtvā vidhinātha ca mantravit |


oṃ hauṃ māheśvarāya makhaṃ pūrayaśūlapāṇaye namaḥ || 25 ||

p. 1069)

vanditvā śivamabhyarcya pāvakaṃ ca yathoktavit |


bhaktyā vijñāpayedīśaṃ vāṃchitārtha phalapradam || 26 ||

bhagavannatiriktaṃ vā nyūnaṃ vātha mayākṛtam |


sarvaṃ tadastu saṃpūrṇaṃ sarvaṃ damanakarmakam || 27 ||

evaṃ dhāmavidhiṃ kṛtvā kurvīta gurupūjanam |


brāhmaṇādīnviśeṣeṇa tuṣṭaye pūjayet tadā || 28 ||

gṛhastho brahmacārī vā niyamaṃ kurute vidhiḥ |


caitramāsa kṛtā pūjā aphalāya bhavettadā || 29 ||

* * * * * * kuryād gurubhakti samanvitaḥ |


īśvaro'tiprasannobhūddamanasya prasādataḥ || 30 ||

ityacintyaviśvasādākhye damanoktavidhissaptatitamaḥ paṭalaḥ ||

p. 1070)
atha vakṣye viśeṣeṇa jīrṇaliṃgasya coddhṛtim |
liṃgaṃ bhūtyāśrayaṃ bhūyājjīrṇoddhāraṃ vinābhavet || 1 ||

uttare jīrṇaliṃgaṃ ca mahāpuṇyabalodbaṇam |


jīrṇadaṇḍamanirmūlaṃ lakṣaṇena vihīnitam || 2 ||

mānahīnaṃ ca sphuṭikā śāntyādyena vidūṣitam |


saṃpuṭaṃ vyaṃgaliṃgaṃ ca nadītīrāntaraṃ punaḥ || 3 ||

ityādi doṣaduṣṭaṃ ca liṃgaṃ saṃtyajya buddhimān |


pīḍitaṃ caiva vṛṣabhaṃ cāliṃ ca calitaṃ tathā || 4 ||

nimnamṛtyuccaviṣamaṃ diṅmūḍhasvaṃ ca vā tataḥ |


evaṃ vidhiṃ ca saṃjñāpya nirvāṇaṃ ca bhavedyadi || 5 ||

p. 1071)

nadyādika pravāheṇa yadi saṃhriyate'pi vā |


vidhyuktakarmaṇā tatra saṃsthāpyaṃ ca viśeṣataḥ || 6 ||

susthitaṃ dusthitaṃ vāpi śivaliṃgaṃ na cālayet |


śāntena sthāpitaṃ liṃgaṃ sahasreṇa tu pālayet || 7 ||

pūrṇādibhiśca saṃyuktaṃ jīrṇādyasya * * * tam |


pūjayā rahitaṃ yadvā tatsandhirapi dusthiram || 8 ||

śatena sthāpanetyāderayamartho vivarjitaḥ |


sthāpitaṃ yadi saṃmohālliṃgaṃ nimnāditāṃ vrajet || 9 ||

sahasrādibha homena pālantuśca tadā matam |


parityaktāṃ śilāyogaṃ nirvāṇaṃ ca sa lakṣaṇam || 10 ||

p. 1072)

saṃsaktamuttare mantrī mantraivaṃ sthāpanāya ca |


vidhinā calitaṃ tattat prāguktaphalasiddhaye || 11 ||

īśe yame ca kuryāttu maṇṭapaṃ lakṣaṇānvitam |


dvāratoraṇa pūjāṃ ca dvārapūjādi pūrvavat || 12 ||

sthaṇḍileśaṃ samabhyarcya mantraṃ tarpaṇa pūrvakam |


vāstudevaṃ samabhyarcya dikpālānāṃ baliṃ kṣipet || 13 ||

deśikopi samācamya bhojayelliṃgaviprakān |


devaṃ saṃsthāpayetpaścālliṃgaṃ duṣṭamidaṃ vibho || 14||

asya coddhāraṇe śāntissyādityastibhavecchayā |


tasmādastravidhānena samadhiṣṭaṃ maheśvara ! || 15 ||

p. 1073)

evaṃ vijñāpya deveśaṃ śāntihomaṃ samācaret |


madhvājya kṣīradūrvā ca mūlenāṣṭottaraṃ śatam || 16 ||

liṃgaṃ tataśca saṃpūjya pūjayetsthaṇḍilaṃ tathā |


oṃ vyāpakeśvarāyeti nutyantaṃ śivamarcanam || 17 ||

oṃ vyāpakeśvarāya hṛdayāya namaḥ |


oṃ vyāpakeśvarāya śirase namaḥ || 18 ||

oṃ vyāpakeśvarāya śikhāyai vaṣaṭ |


oṃ vyāpakeśvarāya kavacāya hum || 19 ||

oṃ vyāpakeśvarāya netratrayāya vauṣaṭ |


oṃ vyāpakeśvarāya astrāya phaṭ || 20 ||

p. 1074)

evaṃ pañcāṃga mantreṇa samyagabhyarcya śaṃkaram |


astramantreṇa tantrasthaṃ satvaṃ saṃśrāvayedguruḥ || 21 ||

satvako * * * * * liṃgamāśritya tiṣṭhati |


liṃgaṃ tyaktvā śivājñābhiryatreṣṭaṃ tatra gacchati || 22 ||

vidyāvidyeśvarairyatra śambhuratrabhaviṣyati |
pāśupatāstramantreṇa juhuyāttu sahasrakam || 23 ||

pratibhāgaṃ viśeṣeṇa śubhatoyena mokṣayet |


kāśaissaṃmārjayetpaścāddatvārthaṃ ca viśeṣataḥ || 24 ||

phalamenaṃ tatastatra tatvādhipamanantaram |


mūrtimūrtīśvarā liṃgapiṇḍikāṃstu viśeṣataḥ || 25 ||

p. 1075)

visṛjya svarṇapāśena vṛṣaskandhastvayā tayā |


khaṭvāṃgaṃ tu tato nītvā śivamastu gṛṇañjanaiḥ || 26 ||

tajjale nikṣipenmantrī puṣṭyarthaṃ homayecchatam |


dikpālatarpaṇaṃ kuryād vāstuśuddhyai śataṃ śatam || 27 ||

vidhāya rakṣāṃ taddhāmni mahāpāśupatāstrataḥ |


liṃgaṃ tanmātratastatra vidhivatsthāpayedguruḥ || 28 ||

brāhmaṇaimunibhirdevaiḥ tatvavidbhiḥ pratiṣṭhitaḥ |


jīrṇaṃ vāpyathavā bhagnaṃ dhināpi na cālayet || 29 ||

evaṃ vidhiśca kartavyo jīrṇadhāma samuddhṛtau |


khaḍgamantragaṇā * * kārayedanya mandiram || 30 ||

p. 1076)

saṃkoce maraṇaṃ proktaṃ vistāre tu dhanakṣayam |


taddravyaṃ śreṣṭhadravyaṃ vā tatkāryaṃ tatpramāṇakam || 31 ||

vidhinājīrṇapūrṇānāmuddhāraṃ ca vidhīyate |
nocedanarthakaṃ tattu vidhinā tatsamācaret || 32 ||

ityacintyaviśvasādākhye jīrṇoddhāravidhirekona saptatitamaḥ paṭalaḥ ||

maṭhapratiṣṭhāṃ vakṣyāmi śṛṇutvaṃ nandikeśvara ! |


maṇṭapaṃ maṇḍalaṃ kuṇḍaṃ pūrvavatkārayedguruḥ || 1 ||

anugrahāya lokānāṃ liṃgabhūtā pratiṣṭhitā |


uttareṣvekatame caiva maṭhādīni prakalpayet || 2 ||
p. 1077)

āgantukānāṃ sarveṣāṃ naiṣṭhikānāṃ nivāsabhūḥ |


annapānīyasaṃyuktaṃ kevalaṃ vā maṭhaṃ matam || 3 ||

karṇasūtradvayenaiva saṃyutaṃ pīṭhamiṣyate |


pūrvoktavāstunā ye tu pādāste saṃprakīrtitāḥ || 4 ||

etatpadaṃ maṭhādīnāṃ tacca grāmādiyogyatām |


rātrau vātha divā vāpi gṛhadevāla yādiṣu || 5 ||

devālaye ca grāmādau śivavipro viśiṣyate |


svagṛhe tvanuśaivaṃ tu mahāyāntaraśailakau || 6 ||

sthaṇḍilaṃ kārayettatra aṣṭapatraṃ sakarṇikam |


vastrayugmāvṛtaṃ skandhe śivakumbhaṃ dvijaśśivaḥ || 7 ||

p. 1078)

mandire vinyasettatvaṃ śaktiṃ vinyasya dhārikām |


ātmatatvamadhobhāge brahmāsāvadhi vinyaset || 8 ||

sadyatatvaṃ nyasenmadhye buddhitatvapadānugam |


tadūrdhve śivatatvaṃ syācchuddhavidyāvasānakam || 9 ||

karaṇatritayaṃ nyastvā śivaṃ sāṃgaṃ ca vinyaset |


tatvopasthāpanaṃ śuddhiṃ prokṣaṇaṃ sparśanaṃ japam || 10 ||

sānnidhyaṃ rodhanaṃ pūjā sandhānaṃ prati tatvakam |


evaṃ sarvatra vidhivadvidhānaṃ pūrvatāṃ vrajet || 11 ||

śubhalagnaṃ samāsādya vinyased dhvajamādarāt |


mandiraṃ sthāpayetpaścāt phalādyaiḥ śubhavastubhiḥ || 12 ||

p. 1079)

dārutṛṇādi saṃchanne mantre nyāso'tra kathyate |


śivakumbhaṃ ca saṃsthāpya lepayedgomayena tat || 13 ||

bāhye cābhyantare cāpi puṣpagandha suśobhitam |


patākā toraṇādīṃśca kuryāttatra viśeṣataḥ || 14 ||

suhṛdbhivahabhissārdhaṃ tatkartā gurupūjakaḥ |


yajamānassulagne tu snātaśca kṛtamaṃgalaḥ || 15 ||

catuṣkāmaṃ nyaseddhīmāvedikāyā mudaṅmukhāt |


brāhmaṇānāṃ ca dānaṃ ca daivajñāya viśeṣataḥ || 16 ||

śilpine ca tato dadyād yathāvibhava vistaram |


pūjayetpūrvataḥ kumbhānvāstu dvikaramaṇṭape || 17 ||

p. 1080)

ja gatyāṃ pādapīṭhe ca jaṃghā caiva kapotake |


bhedena ca yathā saṃkhyānnivṛttyādikalāṃ nyaset || 18 ||

hṛdayena samabhyarcya śaktidikpālakānapi |


vya * pānsvasvasaṃjñābhiḥ pūjayed dhyāna pūrvakam || 19 ||
vahnigehaṃ samāsādya tarpayedvāstu devatāḥ |
nivṛttyādi kalāścāpi dvārapālānsvamantrakaiḥ || 20 ||

datvā digbalimācamya sakalīkṛtavigrahaḥ |


madhurāmrakapitthaiśca bījāpūraphalaistathā || 21 ||

badarāmalavārtākanāraṃgalikucādibhiḥ |
saṃsthāpya snāpayetkumbhajalairupari cālayam || 22 ||

p. 1081)

vibhūti sthirahetvarthaṃ santānādivivṛddhaye |


kīrtyarthaṃ kīrtayennāma kartṛnāmapurassaram || 23 ||

ekaṃ maṭhaṃ susaṃjñātaṃ kuryādvai deśikottamaḥ |


evaṃ maṭhapratiṣṭhā ca kāryā vai nandikeśvara || 24 ||

puṣkariṇyāḥ pratiṣṭhāṃ tu vakṣye saṃkṣepataḥ śṛṇu |


vāstudevaṃ samabhyarcya caturaśre viśeṣataḥ || 25 ||

rudrabhājita koṇeṣu pūjyāḥ strīpadikāḥ kramāt |


īśāna pitṛvāyūnāṃ diśamārabhya ca kramāt || 26 ||

ekaika padamārūḍhāḥ parjanyādyā yathākramam |


āpa * karakoṣṭhasthā marīcyā dvādaśānugāḥ || 27 ||

p. 1082)

brahmāṇaṃ madhyadeśe tu pañcaviṃśatikoṣṭhake |


vāstuṃ yajetpratiṣṭhāyāṃ vāruṇyāṃ maṇṭape śubhe || 28 ||

parigṛhīta bhūmadhye prārabhettu yathāvidhi |


mūrttyaṃgayuktatāreṇa tannāmnā ca samarcayet || 29 ||

dalāṣṭasitapadme vai kālāgniṃ madhyato yajet |


hāṭakeśaṃ baliṃ śāntibalināthamaṭhedayam || 30 ||

mahābdhiṃ kalaśāmbhodhiṃ virūpākṣaṃ ca pūjayet |


pūrvapatrakramādīśe bhrukuṭīścaramaṇṭapaḥ || 31 ||

anantādyāstato garte kārkoṭāntānikāṇubhiḥ |


yajñamaṇṭapabāhye tu pūjayeccarakīmukhān || 32 ||

p. 1083)

gṛhyā lokādināthāṃśca raupyanāgāṣṭakaṃ tathā |


tatrānantamahāpadmau takṣakaṃ gulikaṃ tathā || 33 ||

śaṃkhaṃ ca vāsukiṃ padmaṃ kārkoṭaṃ cāṣṭa vinyaset |


kṛtvā pūjāṃ nyasetpaścātpūrvādikramatastataḥ || 34 ||

ṣaḍauṣadhīśca nikṣipya paritaḥ phaṇinastathā |


matsyākṣīṃ ca sabhāṃ caiva sṛṣṭyākhyāṃ cāpi tatra vai || 35 ||

kūrmaṃ ca pañcaratnāni rasagandhāmbu pañcakam |


arghyāmbu pañcagavyaṃ ca puṣkariṇyāṃ parikṣipet || 36 ||

khānato dviguṇaṃ pādahīnamadhye ca vādhikam |


huṃ āṃ anantanāgāya nāgādhipataye namaḥ || 37 ||
p. 1084)

astratoyena saṃsthāpya astreṇāpyadhivāsayet |


kṣurikāyāvatāryātha kṣipedvāmena vāriṇā || 38 ||

raupyaṃ pāśaṃ samādāya kapilāpṛṣṭhasaṃgataḥ |


yajamānāṃstarestasyāṃ guruḥ pāśupataṃ japet || 39 ||

tatra saṃtaraṇāntena tīrṇā vaitaraṇī nadī |


aṣṭottaraśataṃ hutvā rūpiṇīṃ ca viśeṣataḥ || 40 ||

pracetasaṃ tu saṃtarpya vidhinā nandikeśvara |


deveśaṃ vāmadevākhyaṃ caruntebhyo'vasādhayet || 41 ||

dadyātpūrṇāhutiṃ tatra caruṇā śivamantrataḥ |


guravai gauriyaṃ deyā vastrasaṃbhūṣaṇādibhiḥ || 42 ||

ityacintyaviśvasādākhye maṭha puṣkariṇīvidhi strisaptatitamaḥ paṭalaḥ ||

p. 1085)

pratiṣṭhāviṣaye tatra vakṣyate nandikeśvara ! |


vāstudevaṃ samabhyarcya maṇḍalairapi saṃyute || 1 ||

īśastvāgnitrakaṃ caiva putrarogau maruddibhaḥ |


īśādīśāntakoṇeṣu sārdhadvipadanāyakāḥ || 2 ||

parjanyādyāssapadikāḥ pūrvavannandikeśvara ! |
āpādyāḥ padayugmaṃ vā bhavatyeva viśeṣataḥ || 3 ||

bhānubhāgā marīcādyā brahmā ṣaṭtriṃśadaṃśataḥ |


carakyādyā bahiḥpūjyā skandādyā api pūjyavat || 4 ||

svatantravihitairmantraiḥ smṛtā vā tadanantaram |


pūrvakādyāśca rudraśca svabhūpadme yajetkramāt || 5 ||

p. 1086)

kūpasya vāruṇe bhāge maṇṭape ca samarcayet |


pūrvodita vidhānena raupyanāgāṣṭakāvṛtam || 6 ||

bhuktvā te ca baliṃ datvā kūpe ratnādi nikṣipet |


prokṣayedambunā śāntyai yajamānaṃ tato guruḥ || 7 ||

guruṃ santoṣayetkartā gohiraṇyāmbarādibhiḥ |


bhojanādi tato dadyādyathā sāmarthyamarthinām || 8 ||

khātāṃnāmapi sarveṣāṃ kūpavatkārya niṣkṛtiḥ |


kṣepaṇaṃ bhavanaṃ yacca savyāsavyena saṃmatam || 9 ||

ityacintya viśvasādākhye kūpādi pratiṣṭhāvidhiścatussaptatitamaḥ paṭalaḥ

p. 1087)

atha vakṣye viśeṣeṇa vṛkṣāṇāṃ ca pratiṣṭhitam |


juhuyāt sarpiṣā caiva tilaissamyak samāhitaḥ || 1 ||
ārāmodyānayordrākṣā naindradikkṛtamaṇṭape |
snapanaṃ pūjanaṃ nyāsaṃ svena svenāṇunā caret || 2 ||

vṛkṣādhidevatāprītyai dadyātpūrṇāhutiṃ guruḥ |

(ityacintyaviśvasādākhye) vṛkṣapratiṣṭhāvidhiḥ pañcasaptatitamaḥ paṭalaḥ

athāntyeṣṭividhiṃ vakṣye sādhakācāryaputrakāḥ |


eteṣāṃ maraṇāntasya vidhirantyeṣṭirucyate || 1 ||

p. 1088)

tatvaśuddhivihīnābhiriṣṭirantyeṣṭirucyate |
ārdraṃ vaṃśādibhi * * * manopyatra śobhite || 2 ||

puṣpamālābhisaṃyukte kuryācchaṃkaravāluke |
svargasopānayukte ca śavamāropayettataḥ || 3 ||

apasavyopavītibhirdīkṣitaistulyajātibhiḥ |
saṃskandhaiśastramantraṃ ca japayuktaiśca dhārayet || 4 ||

lājāgnikeśa śuddhe tu bhūtāgre cāvatārayet |


dakṣine pretaśirasaṃ vidhāyaiva viśeṣataḥ || 5 ||

caturhastayutaṃ kūṭaṃ tatkuryātprapayānvitam |


sarvālaṃkāra saṃyuktaṃ sarvamālā suśobhitam || 6 ||

p. 1089)

kuṇḍaṃ kuryādvidhānena caturaśraikamaṇḍalam |


ṣaḍaṃgulocchritaṃ vāyau tanmṛdā sthaṇḍilaṃ bhavet || 7 ||

catuṣkaraṃ citākhyātaṃ kuṇḍaṃ dakṣiṇato bhavet |


vistīrṇākārayuktāḍhyāṃ aṣṭāṃgulavihīnakam || 8 ||

kuṇḍāditrayamālipya gomayāmbubhireva ca |
guruḥ snātaḥ kṛtanyāso gṛhītāstrādyahastakam || 9 ||

kṛtvā pradakṣiṇaṃ cāpi sthaṇḍilaṃ tamudaṅmukham |


apasavyakṛta nyāso hetimantreṇa rakṣitaḥ || 10 ||

maunī kṛtāntaryajano mantrapitrāstravardhanīm |


tadambu * * * kṣetre pañcaviṃśatikoṣṭhake || 11 ||

p. 1090)

śvetaiḥ pītaiśca raktaiśca kṛṣṇaiśśubhrairyathākramam |


pṛthivyādi yathārūpaṃ pañcavarṇairvibhūṣitam || 12 ||

vaṃśajvarādi saṃpanne vāstudevaṃ ca vinyaset |


brahmāṇaṃ pañcakoṣṭhe ca vinyasenmadhyakoṣṭhake || 13 ||

nairṛtyāṃ * * nīśrāddhaṃ viṣṇukoṣṭhaṃ catuṣṭaye |


agnikoṇe catuṣkepi rudraṃ jvalana saṃyutam || 14 ||
catuṣkoṣṭhe vāyukoṇe vāyunā samanīśvaram |
taccatuṣke tathaiśānyāṃ gaganena sadāśivam || 15 ||

pūrvādidiksvakoṣṭheṣu nakrādīṃścaturo yajet |


svanāmnā ca namontena svāhāntena baliṃ dadet || 16 ||

p. 1091)

oṃ brahmaṇe vāstvadhipataye namaḥ |


iti bhūmau ca vinyasya brahmāṇaṃ vidhinā yajet || 17 ||

oṃ hāṃ viṣṇave nama iti |


vāri viṣṇau tu saṃpūjya govindaṃ nandikeśvara || 18 ||

oṃ hāṃ rudrāya nama iti vahniṃ saṃpūjayedapi |


oṃ hāṃ īśvarāyanama iti vāyau ceśaṃ samarcayet || 19 ||

oṃ hāṃ sadāśivāya namaḥ | vyomni-


sadāśivetyādi mantraiśca aiśānyāṃ vardhanīṃ nyaset || 20 ||

mantraṃ pāśupatākhyaṃ vai samyagevaṃ samarcayet |


aṣṭakumbhāni cintyā ca paritaḥ sthāpayedguruḥ || 21 ||

p. 1092)

aindrādi cāṣṭadikṣveva dikpālānāṃ yudhairyajet |


datvaiśvaryādipīṭhaṃ ca sthaṇḍilābjagamadhyagam || 22 ||

manonmanyādivāmānta śakticakraṃ prapūjayet |


vikīryatilabhasmādi ceśaṃ sāṃgaṃ prapūjayet || 23 ||

prakṣipya dakṣiṇe kuṇḍe janayetprāgivānalam |


īśaṃ saṃpūjya hutvāgnau hunetpūrvāvasānikam || 24 ||

pradakṣiṇamathānyādi koṇeṣu nikhanetkramāt |


astramantreṇa saṃjaptvā raktasūtreṇa veṣṭayet || 25 ||

ūrdhvamūlānadhogrāṃśca śuṣkakāṣṭhīyakālakān |
indhanaiścitimāpūrya sakuśaiḥ kusumaistilaiḥ || 26 ||

p. 1093)

pūjayedastrarājena viparītaghaṭāvṛtam |
pretaṃ mṛdgomayāmbhobhiḥ saṃsnāpyoddhūlya cānayet || 27 ||

dadyādvastropavītaṃ ca pūrvavattānapekṣayā |
athātra dhāraṇāśuddhe gandhapuṣpādipūjite || 28 ||

mahājālaprayogeṇa jīvamādāya vinyaset |


oṃ huṃ hāṃ hāṃ hāṃ huṃ amukātmane namaḥ || 29 ||

vidyādehaṃ ca taddehamastake vadane hṛdi |


nābhāvadhaśśarīre ca śāntyatītādikāḥ kalāḥ || 30 ||

vinyasya vidyātatvaṃ ca śakticakraṃ tathā śivam |


caitanya sannidhānāya śataṃ mūlena homayet || 31 ||

p. 1094)
samādāya nivṛttyādi yaugapadyakrameṇa vai |
agnau saṃpūjya saṃyojya śivādyāvāhanādikam || 32 ||

kṛtvā tvāsana viśleṣau jīvasya karṣaṇādikam |


śivātmānaṃ ca tatrasthadīkṣāvatsarvamācaret || 33 ||

tantrādhikārabhogaṃ ca layaṃ sroto viniṣkṛtam |


niṣkṛtiśca tirodhānaṃ paśoḥ pāśavimocanam || 34 ||

mardanaṃ vartulākāraṃ pādīdāhutikāṃ kriyām |


kāraṇāvāhanaṃ tadvad adhikāra samarpaṇam || 35 ||

ātmano mṛtikarmāṇi kṛtvā guṇavivarjite |


yojanādbhāvanānītaśive caitanyamavyaye || 36 ||

p. 1095)

sthaṇḍile sanniyojyāgnau śavadakṣiṇa mastakam |


citāvṛttānamāropya vidadhītasadindhanaiḥ || 37 ||

sandīpayeccitāṃ paścāt kuṇḍamadhyagatāgninā |


śiraḥ pradeśe jvalite cottarāsyo hunetpunaḥ || 38 ||

pūrṇāhutiṃ ca vahnau ca yajettannandikeśvara ! |


tvamagnerdakṣiṇaḥ kāle kālenaivaṃ śataṃ hutam || 39 ||

gṛhāṇamantrasaṃpūtāṃ śāvyāletāṃ mahātmabhiḥ |


anenaiva tu mantreṇa datvā pūrṇābhavāntikam || 40 ||

dīptāgnau sṛksṛvau paścātprakṣipetāvadhomukhau |


vardhanīṃ śastrajaptāṃ tu vāmāṃse sanniveśayet || 41 ||

p. 1096)

sanniveśya tato yāyāt pratyagdvāra pradakṣiṇam |


vimuñcannikṣipettatra yata eva samuddhṛtā || 42 ||

saritaśca taṭaṃ gatvā paścādanava lokayet |


snātvā prāstīrya saṃdarbhānapasavyaṃ vidhāya ca || 43 ||

oṃ hāṃ śuddhātmanīśo bhava svāhā |


oṃ hāṃ śuddhātman sadāśivo bhava svāhā || 44 ||

oṃ hāṃ śuddhātman śānto bhava svāhā |


pitṛtarpaṇametaistu mantraiḥ kuryātsamāhitaḥ || 45 ||

snātvā gururaghoreṇa śatamāvartayejjapam |


dviguṇaṃ skandhadātārastato yāsyaniyāśrayam || 46 ||

p. 1097)

tatra devaṃ samabhyarcya taduddiśya viśeṣataḥ |


prathame'hni tṛtīye vā kuryātsaṃcayanaṃ citeḥ || 47 ||

kṣīrapūrṇaṃ ca karakaṃ toyapūrṇamathāpi vā |


ādāya tatra saṃsthāpya cityā kāṣṭhatrayaṃ dadet || 48 ||

krameṇa pādamārabhya śirontaṃ kakudīkṛtām |


niśśabdaṃ sthāpayettasya vidhinā nandikeśvara || 49 ||
tasmātpradeśamādāya saritāṃ nīradeśake |
nidhāya vidhinā khātvā sthāpayennandikeśvara ! || 50 ||

atha durmaraṇaṃ cātra punardahanamiṣyate |


dīkṣāhīnasya maraṇe śivadīkṣāyutasya ca || 51 ||

p. 1098)

jīvanto'pi ca vāṃchāpe mṛtadīkṣā vidhīyate |


śastrairmṛgairgajaiścaiva vāribhirviṣabhakṣaṇaiḥ || 52 ||

bhittivṛkṣādipatanaiḥ hastanāḍanabhedanaiḥ |
sarpadaṃśanakaiścaiva rajjubandhanamāraṇaiḥ || 53 ||

anyairetā dṛśaireṣāṃ maraṇe pūrvavatkriyā |


avidyamāna dehānāṃ tathā vikaladehinām || 54 ||

kṣayakuṣṭhapiśācādimaraṇe nandikeśvara ! |
apasmāragrahādīnāṃ darśanānmaraṇādapi || 55 ||

tataḥ kuśaiśca dārubhiḥ palāśotthaiśca pallavaiḥ |


ṣaṭtriṃśadathavā kuryātpratimāṃ tu salakṣaṇām || 56 ||

p. 1099)

piṣṭena pañcagavyena kārayedgomayaissaha |


iṣṭamānena kartavyaṃ tasyāṃ karma yathākramam || 57 ||

huṃphaḍantāstramantreṇa pañcagavyaśivāntathā |
kiṃtu sarpirmadhukṣīradhārābhistāṃ ca secayet || 58 ||

svātmadakṣiṇabhāge vai pratimāṃ kusumāsane |


saṃsthāpya karavīrotthamukulainyā samācaret || 59 ||

yathā sthānaṃ ca tatvāni sarvāṇyapi ca vinyaset |


athavā vyoma saṃsthena gomayena ca bhasmanā || 60 ||

pañcagavyena saṃmārjya pratimāṃ kārayetsudhīḥ |


bhūrjapatre kṛtaṃ nāma likhitvā hṛdaye nyaset || 61 ||

p. 1100)

kūpaṃ vicintya hṛdaye vāmadakṣiṇabhāgake |


śuddhāṃ ca piṃgalāṃ cāpi suṣumnāṃ tatra bhāvayet || 62 ||

vāmāṃ jyeṣṭhāṃ ca raudrīṃ ca śaktitrayasutannyaset |


dharmādharmau ca karmāṇi sarvāṇyapi ca vinyaset || 63 ||

mahājālakamantreṇa saṃsthitaṃ yatra kutracit |


oṃ haṃ hāṃ huṃ anena mantreṇa kṛṣyāṇa vāmāyeyaṃ || 64 ||

karmākhyakamalatrayam |
etattarpaṇabandhāya svasvanāmnā ca homayet || 65 ||

pañcapañcāhutiṃ kṛtvā vinyasenmastakāvadhi |


paraṃ śivaṃ śiro deśe śaktiṃ binduṃ ca vaktrake || 66 ||

p. 1101)
lalāṭe tadadhonādaṃ maheśaṃ ghaṇṭikopari |
kaṇṭhe sadāśivaṃ vidyādbāhusandhiṣu vinyaset || 67 ||

aṣṭavidyeśvarāṇāṃ tu maṇḍalaṃ vāmapārśvake |


māyāṃ dakṣiṇapārśve tu kālatatvaṃ ca vinyaset || 68 ||

kalāṃ taduttare deśe hṛdaye nīlalohitam |


tatraiva śuddhavidyāṃ ca pu * * gastathocyate || 69 ||

nābhau prakṛti tatvaṃ ca vinyasecca yathākramam |


sūkṣmāṇi pṛṣṭhadeśe ca guṇatraya samanvitam || 70 ||

puruṣatrayaṃ nābhimeḍhre cāntaraṃ vinyasetsudhīḥ |


trikassandhiṣu buddhiḥ syānmeḍhre'haṃkārakaṃ nyaset || 71 ||

p. 1102)

vyomavāgīśvarīṃ caiva vāyuṃ yonyantarālake |


citte cāgnimadhobhāge varuṇaṃ tatra vinyaset || 72 ||

tatve vai buddhigaganavāyuṃ jvalanarūpiṇe |


pañcāṣṭakānāṃ rudrāṇāṃ nyāsaṃ tasmādadhomahi || 73 ||

tadbahiśśatarudrāṃśca lokapālāṃśca tatra vai |


gulphāte cāpi lokādau brahmaviṣṇupitāmahān || 74 ||

gulphādadhastātpātālasaptakaṃ vinyasetkramāt |
kule tu narakānsarvān vinyasyāṃguṣṭhamūrdhani || 75 ||

kālāgnimevaṃ sthāne tu mūrdhādyaṃguṣṭhakāntakam |


paraśśivādikālāgni tatvānyapi ca vinyaset || 76 ||

p. 1103)

gandhādibhissamabhyarcya kalāṃ dīkṣāṃ vidhāya ca |


pūrṇāhutyā śivaskantamātmānaṃ tu paraśśivam || 77 ||

paripūrṇa samagre ca madhukṣīraghṛtaplutam |


pūrṇāṃ hutvā ca juhuyād agnau saṃpūrṇamānasaḥ || 78 ||

paścāttāṃ pratimāṃ cāpi dahetpūrvoktamārgataḥ |


bhadre tripadanakṣatre bhṛgvaṃgāra bṛhaspatau || 79 ||

dahane maraṇe caiva tatkulasya kṣayaṃ bhavet |


tatra vai doṣanāśāya punardahanamācaret || 80 ||

tapassanyāsināṃ cāpi dāmaḥ paramahaṃsinām |


lokāgnimudarāgnau ca samāropaṇataḥ purāḥ || 81 ||

p. 1104)

bāhyāgnikāryabhāvācca śāyayellakṣaṇaissaha |
khanane'pyapadaṃ cāpi dairdhyaṃ vedakaraṃ bhavet || 82 ||

hastadvayaṃ ca vistāramadhaḥ khātaṃ catuṣkaram |


agnikāryaṃ vinā sarvaṃ karma pūrvavadācaret || 83 ||

śivāgni kārya saṃyuktayatīnāṃ tena saṃdahet |


khanane dahane caiva daṇḍakaupīna saṃyutam || 84 ||

tatra deśe'pi liṃgādipratiṣṭhāmapi kārayet |


tanmūrtiṃ vāpi pīṭhaṃ vā bhitticitramathāpi vā || 85 ||

kūṭaprāsādakaṃ vāpi tatra deśe ca kārayet |


āvāhanādibalyantaṃ dīpāntaṃ vāpi pūrvavat || 86 ||

ityacintyaviśvasādākhye antyeṣṭividhidvisaptatitamaḥ paṭalaḥ ||

p. 1105)

atha vakṣye śivaśrāddhamekoddiṣṭākhyameva ca |


āśaucānte dine prāpte ekoddiṣṭaṃ vidhīyate || 1 ||

agnisaṃcayanādeva daśāhaikādaśāhni vā |
tathaikahetikānāntu kartavyaṃ śrāddhamuttamam || 2 ||

svasvajātyanurūpeṇa kartavyaṃ laukikaṃ bhavet |


daśāhe dvādaśāhe ca viprakṣatriya śuddhi vai || 3 ||

pañcādaśāhe vaiśyānāṃ śūdrāṇāṃ māsameva hi |


pitṛvatsarvajātīnāṃ dīkṣitānāṃ ca śuddhi vai || 4 ||

māsaṃ pratisamāyāvad ekoddiṣṭamidaṃ bhavet |


ekoddiṣṭaṃ viśeṣeṇa caikamarghyaṃ pavitrakam || 5 ||

p. 1106)

agnikāryavidhistatra kartavyaḥ śrāddhakarmaṇi |


śrāddhapakṣeṣu tithiṣu śrāddhaṃ sarvāsu sādhayet || 6 ||

ananteśaśca sūkṣmaśca śiveśaṃ ca susaṃjñakaiḥ |


ekanetraika rudraśca trimūrtiṣviti bhautike || 7 ||

trimūrttyādivilomena mātrāditritayaṃ bhavet |


śivottamādyananteśātpitrādi tritayaṃ kramāt || 8 ||

śrīkaṇṭhaśca śikhaṇḍī ca viśvedevau samīritau |


ṣaḍdaivataṃ gṛhasthānāṃ liṃgināṃ tu tridaivatam || 9 ||

liṃgino brāhmaṇādyāśca śraddhayā śivadīkṣitaḥ |


śivaśrāddhavihīnaścet piśācatvaṃ sa vindati || 10 ||

p. 1107)

dvāre vai bhasmanicaye cāntarikṣe tathaiva ca |


ṛkṣāṇi trīṇi caikaṃ ca pretabhūtassa tiṣṭhati || 11 ||

naiṣṭhikānāṃ viśeṣeṇa naiṣṭhikāśca bhavanti vai |


īśassadāśivaśśāntaḥ śivaśrāddhe tapasvinaḥ || 12 ||

rudraścānātatā nāma viśvedevau sthitau dvayoḥ |


nirvāṇa dīkṣitānāṃ tu rudrāṃśānāmatonyathā || 13 ||

tatra nandimahākālau viśvedevau gaṇau dvayoḥ |


skandacaṇḍagaṇādhīśā gaṇāstriṣu yathākramam || 14 ||
evaṃ ca vidhiviṣṇvīśā viśvedevā yamāruṇau |
sarvatra pañcabhāve'pi puruṣadvayamucyate || 15 ||

p. 1108)

śirastaddhavibhāgena trayamekatra kalpayet |


parvaśeṣeṣu cāṣṭamyāṃ mātṛpakṣavidhiḥ smṛtaḥ || 16 ||

pūrvedyurādareṇaiva gauraveṇa nimantrayet |


āhvāyayettatonyasmindine sāyāhnake'pi vā || 17 ||

śuklapakṣe tu pūrvāhne kṛṣṇe sādyaparāhnake |


kṛtanityavidhiśśuddhabhāvo vai * * * * * || 18 ||

kaṃkaṇe prāksamaṃ kuryādvedāśraṃ maṇḍaladvayam |


dakṣiṇottara saṃsthānaṃ bhasmamātraṃ karāntakam || 19 ||

vāruṇyāṃ vartulaṃ tadvad viśvedevau ca pūjayet |


pitṛdevaṃ dakṣiṇataḥ paścima saṃsthitam || 20 ||

p. 1109)

devadvaye yavāndadyāt sakuśānpaitṛyostilān |


śvetapuṣpaiḥ kramāttatra caturaśra kramādyaśet || 21 ||

yavairdvayostrayāṇāṃ tu dadyādarghyaṃ tilaissaha |


nimittārthe tilaissārdhaṃ ruṇa * * * dāpayet || 22 ||

svāhā svadhāntakairmantraiḥ svanāmapraṇavānvitaiḥ |


dakṣiṇe vāmadevena pādau prakṣālayenmṛdā || 23 ||

dadyādācamanaṃ saumye svāhānte tu praveśayet |


vāmena śuddheṣvāsaneṣu caitānnaivaṃ niveśayet || 24 ||

dvayaṃ pūrvānanaṃ pūrvaṃ tatastrayamudaṅmukhān |


dravyamarghyāmbunā prokṣya prārthayettānsamāhitaḥ || 25 ||

p. 1110)

yathā śrāddhaṃ kariṣyehaṃ kuruṣveti samāsataḥ |


dvābhyā * * * jāntena savyenāsanayoḥ kuśān || 26 ||

trayāṇāmapasavyena sarvatraivaṃ vidho vidhiḥ |


āvāhayedyathānāmnaḥ pañcāpi tadanantaram || 27 ||

dvāme śābhyāṃ ca rakṣāyai tilaiḥ kāryāpyanukramāt |


sānnidhyārdhyamaghoreṇa sapuṣpāmbu kuśākṣataiḥ || 28 ||

dvābhyāṃ tribhyastamīśena dadyādbhūmiṣu jānukaḥ |


yavaiḥ pādādimūrdhāntaṃ bahurūpeṇa pūjayet || 29 ||

tilaistatrayataina śiraḥ prabhṛti pūjayet |


gandhaṃ puṣpaṃ ca vāmena rūpiṇā dhūpadīpakam || 30 ||

p. 1111)

datveśena pavitrādyaṃ brūyātsaṃpūrṇamastviti |


anuktamanyacchrāddhāṃgaṃ hṛdayenābhimantrayet || 31 ||
saṃśrāvayettatastāṃśca pātraṃ kṛtvā vidhānavit |
pitṛsthānamasaṃtyaktvā nyubjapātramadho nyaset || 32 ||

mṛṣṭānnabhojanaṃ kāryaṃ bhaktiyukto dṛḍhavrataḥ |


kodravaṃ lavaṇaṃ sarvaṃ tathā jambūphalāni ca || 33 ||

kūśmāṇḍā lābuvārtālaṃ māhiṣaṃ kṣīrameva ca |


bījapūrakaṣāyāṇi marīciṃ pippalīmapi || 34 ||

kṛtaṃ ca lavaṇaṃ sarvavaṃśāgraṃ ca vivarjitam |


varjyaṃ ca lohitaṃ sarvaṃ hitvā kuṃkumameva ca || 35 ||

p. 1112)

āraktā ye ca niryāsāḥ pratyakṣalavaṇāni ca |


kulasthaṃ pādasaṃspṛṣṭaṃ śuṣkaṃ paryuṣitaṃ ca yat || 36 ||

piṇyākamadhitaṃ cāpi tathāti lavaṇaṃ ca yat |


hastadattāni tu snehāllavaṇavyañjanāni ca || 37 ||

dātāraṃ nopatiṣṭhante bhoktā bhuṃkte ca kilviṣam |


niraṃguṣṭhaṃ ca yacchrāddhaṃ bahirjānu ca yaddhutam || 38 ||

bahirjānu ca yadbhuktaṃ sarvamevāsuraṃ bhavet |


antarjānu viśeṣeṇa tathaivācamanaṃ bhavet || 39 ||

uttare śivapūjā ca dakṣiṇe piṇḍayojanam |


madhye vahni saparyā vai kartavyā nandikeśvara ! || 40 ||

p. 1113)

apasavyopavītī ca pitrarthe ca viśeṣataḥ |


oṃ somāya pitṛmate * * * * * * * * || 41 ||

sarvapākāgramādāya hutvāgnau pitṛyajñake |


āṃ kavyavāhanāya svadhā namaḥ * * * * * || 42 ||

etena juhuyādagnau piṇḍatrayamanantaram |


pāteṣu hutaśeṣānnamādadīta naraṃ japan || 43 ||

evamagnau ca karaṇaṃ madhurānnaṃ ghṛtaplutam |


aghoreṇa ca śudhyarthaṃ puṃsā dadyācca saṃspṛśat || 44 ||

nyubjaṃ savyatadaṃguṣṭaṃ abhūtāyāṃ na saṃgatam |


vāmaṃ mṛtyuñjayaṃ vāpi parito bhrāmayejjapan || 45 ||

p. 1114)

apāmaśanamastreṇa pradadyātpāṇipallave |
vācaṃyamāḥ prabhuñjīraṃsteṣu dhvajamitīritāḥ || 46 ||

kartā tiṣṭhejjapannīśaṃ ste * * stādṛśānanāḥ |


bhaktyāthitīṃśca saṃpūjya tatkālenāpi cālayet || 47 ||

annamādāya tṛptāstha maṇitvānnamataḥ śanaiḥ |


tadannaṃ pratinedbhūmau dadyādāpassakṛtsakṛt || 48 ||

ucchiṣṭa nikaṭe kuryād gomayenātha maṇḍalam |


ajātena ca saṃdarbhān vāmena vikirettilān || 49 ||

trayaṃ sarvānna piṇḍānāṃ satilaṃ dakṣiṇāmukhaḥ |


darbhaiḥ parikramāddadyādīśādyairmantrakaiḥ kramāt || 50 ||

p. 1115)

vāmadevena mantreṇa toyadhārāṃ vinikṣipet |


pūjayedgandhapuṣpādyaiḥ praṇamennandikeśvara ! || 51 ||

kṣamayitvopa saṃhṛtya samācamya vidhānavit |


pūrvamācamanaṃ tribhyo dvābhyāṃ dadyādanantaram || 52 ||

dadyācca dakṣiṇāṃ tebhyaḥ kuryātpātramudānanaḥ |


sarvānpradakṣiṇīkṛtya praṇamya visṛjetpunaḥ || 53 ||

paṃktibhyo madhyapiṇḍaṃ ca dadyadrudrasutāptaye |


brāhmaṇāyātha vā toye vahnau go vṛṣabhe tathā || 54 ||

piṇḍāṃstrīnapi dadyādvai nikṣipennandikeśvara ! |


tattanmanuṣyāḥ pitaro daityāḥ śrāddhe kṛte yadi || 55 ||

p. 1116)

mantrāḥ śivānvagāḥ vardhayanti kuladvayam |


śivaśrāddhe kṛte devāḥ pitaraśca viśeṣataḥ || 56 ||

vardhayanti kuladvandvaṃ nātra kāryā vicāraṇā |


paścālliṃga pratiṣṭhāṃ vā pratiṣṭhāṃ vāpi paitṛkīm || 57 ||

bhitticitraṃ ca vā kuryātpratiṣṭhā pūrvavadbhavet |


prāsādagopurādīni pūrvavattatra kārayet || 58 ||

pañcāvaraṇakairevaṃ bhavedeva pratiṣṭhitam |


arcanādiviśeṣāstu pūrvavannandikeśvara ! || 59 ||

ityacintya viśvasādākhye śivaśrāddhavidhipaṭalaḥ ||

p. 1117)

atha vakṣye viśeṣeṇa jātinirṇayarūpakam |


vidyātatvākhyaliṃgaṃ vai māyāśaktiśca pīṭhikā || 1 ||

ātmanāmuttamau caiva viṣṇuvedhākhyarūpiṇau |


puruṣottamaṃ tu vāme tu savye brahmāṇameva ca || 2 ||

vidyātatvapadaṃ caiva sthitikāraṇameva ca |


viṣṇave ca viśeṣeṇa sthitikāraṇameva ca || 3 ||

ātmatatvādhipatyaṃ ca sṛṣṭikarmāpyajāya vai |


brahmātalliṃgabudhyā tu jaṭhare tu carācaram || 4 ||

janayāmāsa vai viśvaṃ catuḥsmṛtvā tu pūrvakam |


puruṣāghoravāmeśasadyamantrakramāttadā || 5 ||

p. 1118)
divyāgamāśca vedāśca liṃgamūrdhanyajāyata |
sṛṣṭau tu prathame devā manuṣya paśupakṣiṇaḥ || 6 ||

sarīsṛpāśca vṛkṣāśca vallīgulmādayastathā |


brāhmaṇākhyāḥ samākhyātāḥ kavayaścāpyanekaśaḥ || 7 ||

dvitīyāḥ kṣatriyā jātāḥ tṛtīyā vaiśyajātayaḥ |


turyāḥ śūdrāśca varṇāḥsyuḥ evaṃ jātāścaturvidhāḥ || 8 ||

jātisaṃkalpamātraṃ vai tatvato nāsti jātikam |


ye jātāḥ śirasobhāgaṃ pūrvaṃ bāhudvitīyakam || 9 ||

ūru stṛtīyā pādaśca caturtho dṛśyate yathā |


sṛṣṭirūpaṃ brahmarūpaṃ tasmādbrahmāṃgajātayaḥ || 10 ||

p. 1119)

mukhe jāto brāhmaṇaḥ syātkṣatriyo bāhujastathā |


ūrvośca jāto vaiśyaḥ syātpādayoḥ śūdra eva ca || 11 ||

vidyārakṣaṇamānena kāraṇādbrahmasaṃhitam |
kṣatriyaṃ rakṣaṇārthāya bhūtisaṃrakṣaṇāya ca || 12 ||

mamatva vṛddhaye caiva kṣatrasaṃjñamudīritam |


dhanarakṣābhimānena vaiśyasaṃjñatvajātikam || 13 ||

dhānyotpatyai mamatvaṃ ca śūdrasaṃjñamudīritam |


navakhaṇḍeṣu varṣeṣu bhārate varṣa eva ca || 14 ||

jātibhedamidaṃ kalpyamanyadeśeṣu nāsti tat |


tasmāttatkalpanāmātraṃ jātibhedamitikramam || 15 ||

p. 1120)

uccanīcakramādatra jātibhedaṃ ca kalpitam |


adhyayana madhyāpanaṃ yajanaṃ yājanaṃ tathā || 16 ||

dānaṃ pratigrahaṃ caiva teṣāṃ ṣaṭkarma cocyate |


prāṇināmastra śastreṇa rakṣāṃ kuryāttu sarvadā || 17 ||

jagataḥ pālanaṃ duṣṭanigrahaṃ śiṣṭapūjanam |


nṛpāṇāṃ vṛttirityuktā teṣāṃ mātsaryasaṃbhave || 18 ||

vaiśyajātestu vṛttiśca dhanadhānyādivikrayam |


tena vardhanakaṃ kuryād dānārthaṃ dhanakaṃkataḥ || 19 ||

dhānyotpattiṃ kṛṣiṃ cāpi kuryācchūdrastu jīvanam |


evamādi vibhedena vṛttirvai jagato bhavet || 20 ||

p. 1121)

teṣāṃ caturṇṇāṃ vṛttistu cānyonyaṃ ca na gacchati |


tasmādutkarṣaṇāśīte tvadato nāsti bhedakam || 21 ||

dharmamityanulomāṃśca śṛṇutvaṃ nandikeśvara ! |


dvijena kanyāyāṃ jātā * * * * * * cyate || 22 ||

dvijenopanītaṃ kuryān nityakarma dvijasya vai |


atharva proktamārgeṇa śāntikaṃ pauṣṭikaṃ bhavet || 23 ||
rathaṃ gajaṃ hayaṃ caiva vāhanaṃ tu nṛpājñayā |
āyurvedamathavaṃ ca jñātvā gurumukhena tu || 24 ||

brāhmaṇādi caturṇāṃ tu rogānjñātvā cikitsayet |


senāpatyaṃ camūnāṃ ca kuryādādiva saṃyutam || 25 ||

p. 1122)

ete pañcakulājātā dīkṣāyāmuttamo bhavet |


dvijasya vaiśyakanyāyāṃ jāto'mbaṣṭheti viśrutaḥ || 26 ||

dvijenopanī * * * * * karmasu tatparaḥ |


brāhmaṇādi caturṇāṃ tu rogānhastena saṃspṛśet || 27 ||

savarṇasya niyogena cikitsāṃ kuryāttataḥ param |


śalyakriyā ca kartavyā pītakaṃ calanaṃ tathā || 28 ||

viprasya śūdrakanyāyāṃ jātaḥ pāraśavaḥ smṛtaḥ |


kulaśāstroktamārgeṇa bhadrakālīṃ samarcayet || 29 ||

citrakarma ca vidyā ca nṛttagītaṃ ca vādyakam |


tathā mardakavṛttiśca mudrābhāgyaṃ tathaiva ca || 30 ||

p. 1123)

śūlaṃ ca rudravādyaṃ ca saṃgrāhyātodyavādyayuk |


gṛhe gṛhe'pi * * * ṭehi dehīti yācayet || 31 ||

evaṃ samācarennityaṃ yāvadāmaraṇāntikam |


nṛpasya vaiśyakanyāyāṃ jāto māhiṣa ucyate || 32 ||

nṛpabhaṇḍārakartṛtvaṃ vaiśyavṛttistathaiva ca |
nṛpasyāntaḥ pure rakṣā * * * * pajīvanaḥ || 33 ||

nṛpasya śūdrakanyāyāṃ jātaścogra iti smṛtaḥ |


viprakṣatriyaviṭchūdraśuśrūṣāṃ kārayettadā || 34 ||

nṛpājñayā tu daṇḍyāśca daṇḍayedavicārataḥ |


vaiśyasya śūdrakanyāyāṃ jātaḥ kāravikaḥ smṛtaḥ || 35 ||

p. 1124)

lekhapra * * * * * drājñāṃ tenopajīvanam |


brahmāṇamarcayennityaṃ gṛhamadhye viśeṣataḥ || 36 ||

tāmbūla kramukādīnāṃ vikrayājīvanaḥ punaḥ |


savarṇādadha utpannāḥ pañcaite cānulomakāḥ || 37 ||

ete dīkṣāvidhau * * * * * stedviśeṣataḥ |


kulasambandhajātatvā nnayogyāḥ paśavastathā || 38 ||

kāmasya duścaritratvāt kalpanā ca viśīrṇataḥ |


pāpabhedāttu saṃjātaṃ pratilomādyanekakaḥ || 39 ||

brāhmaṇyāṃ brāhmaṇasyaiva pramāṇādgūḍhasāpihim |


vyākhyā vipra syāt tantudhāraṇa mātrakam || 40 ||

p. 1125)
kṣaudrahiṃmu tathā pūpaṃ jalatailaṃ ca saindhavam |
bījadravyāṇi sarvāṇi sarjasāraṃ ca gulgulu || 41 ||

sarvāṇi gandhadravyāṇi kṛṣṇavyā * * * * thā |


anyāni cauṣadhādīni kraya vikraya jīvanam || 42 ||

sa eva pati saṃyukte kuṇḍākhye tadviyogataḥ |


golakākhyo bhavedevaṃ vṛttiḥ pūrvavadeva hi || 43 ||

nṛpāṇāṃ brāhmaṇasyaiva corājjātobhi |


taṃ jyotiṣaṃ caiva bhūtatantro'rthaniścayaḥ || 44 ||

āyurvedamathāṣṭāṃgaṃ sāmudrīlakṣaṇaṃ tathā |


jñātvā sarvaṃ ca tenaiva jīvanaṃ nandikeśvara ! || 45 ||

p. 1126)

cauryādviprasya vaiśyāyāṃ jātau vaikambhukaḥ smṛtaḥ |


mṛtpātraṃ pratimāṃ citrasudhākarma tathaiva ca || 46 |

mohinīṃ pūjanaṃ kuryāt kulaśāstra vidhānataḥ |


śāntastāraṃ daṇḍapālahemakeśyarcanaṃ tathā || 47 ||

sūtake pretake vāpi yajeccopanite tathā |


nābheruddhūlanaṃ teṣāṃ bhaktiritīritā || 48 ||

cauryādviprasya śūdrāyāṃ jātaḥ śūdraka ucyate |


vane vyāla mṛgādīnāṃ saṃgrahādupajīvanam || 49 ||

vaiśyasya cauryādvaiśyāyāṃ janito maṇikārakaḥ |


śaṃkhānāṃ vikrayaṃ kuryācchaṃkhānāṃ valayakrayī || 50 ||

p. 1127)

vaiśyakuṇḍo maṇikāro golakaḥ śaṃkhakārakaḥ |


vaiśyasya cauryācchūdrāyāṃ jātaḥ kaṭakaro bhavet || 51 ||

viṣṇorabhyarcanaṃ kuryāt kaṭavṛttistu jīvanam |


śūdrasya cauryācchūdrāyāṃ jāto mālavakaḥ smṛtaḥ || 52 ||

syākhya gajādīnāṃ tṛṇabhāraṃ tu dāhayet |


eṣa vai śūdrakuṇḍaḥ syādgolako vṛttirucyate || 53 ||

rājñaḥ kaiṃkaryakaṃ kuryāt tena jīvanamanvaham |


caturdaśa ca saṃproktā anulomakramāttadā || 54 ||

kulabandhi kumbhakāro dīkṣāyāmapare samāḥ |


pratilomaṃ karīpaścācchṛṇutvaṃ nandikeśvara || 55 ||

p. 1128)

brāhmaṇyāṃ kṣatriyasyaiva vidhinā yadi jāyate |


pūjitaṃ pratilomeṣu sa sūto nāma nāmataḥ || 56 ||

tasya vṛttiḥ purāṇādau bodhanaṃ pāñcarātrakam |


viṣṇutantroktamārgeṇa pūjayecca janārdanam || 57 ||

rathāṃgaṃ ca bhavaṃ caiva vāhayecca nṛpājñayā |


nṛpasya bhojanārthāya kārayetpācanakriyām || 58 ||

vaiśyasya viprakanyāyāṃ jāto mātaṃga ucyate |


sarveṣāṃ kīrtanaṃ kṛtvā vandanaṃ ca viśeṣataḥ || 59 ||

vaiśyasya kṣatrakanyāyāṃ jātastvāyogavaḥ smṛtaḥ |


vṛttivastraṃ ca kasyaṃ ca krayavikrayaṇādbhavet || 60 ||

p. 1129)

śūdrasya nṛpakanyāyāṃ jātaḥ puṣkala ucyate |


somaṃ caiva surāṃ caiva saṃgṛhya kraya vikrayam || 61 ||

mṛdaṃgādi mahāśabdaṃ vādayedgeya saṃyutam |


śūdrasya vaiśyakanyāyāṃ jātaḥ sthapati rucyate || 62 ||

devānāṃ sadanaṃ caiva viprādīnāṃ gṛhaṃ tathā |


ratnakāryāṇi sarvāṇi rugṇādyābharaṇaṃ tathā || 63 ||

pratimānaṃ ca sarveṣāṃ astraśāstrāṇi sarvataḥ |


pātrāṇi vividhādīni ābhāsaṃ saudhakāryakam || 64 ||

vinyāsaṃ vāstudeśeṣu śalyoddhāraṃ tathaiva ca |


lakṣaṇena kṛtaṃ sarvaṃ teṣāṃ yadupajīvanam || 65 ||

p. 1130)

pratiloma ime proktāsteṣāṃ saṃkara ucyate |


brāhmaṇyāṃ brāhmaṇasyaiva svagotre caiva jāyate || 66 ||

sopi caṇḍāla ityuktastathācāraṃ śṛṇuṣvatha |


grāmasya kośamātre tu vāsastasya bhavetpunaḥ || 67 ||

kurabhāngardabhāṃścaiva kukkurāṇāṃ ca lakṣaṇam |


śmaśānavastraṃ saṃgṛhya tasyācchādanakaṃ bhavet || 68 ||

mṛtpātre bhojanaṃ kāryamāyasābharaṇaṃ tathā |


gocarmakhaṇḍaiśśayyā ca mahiṣasyājine'pi vā || 69 ||

pūrvāhne saṃviśedgrāmaṃ aparāhne na saṃviśet |


gadādharo grāmaśuddhiṃ kuryātpretāgrayātrake || 70 ||

p. 1131)

bhadrakālyāstu yātrāyāṃ grāmakārye tathaiva ca |


caṇḍālavādyaṃ saṃgṛhya bhakṣaṇaṃ ca bhavettataḥ || 71 ||

sanyāso pretaviprasya kaścitpātreṣu jātakaḥ |


so'pi caṇḍāla ityuktaḥ tasyācāraḥ puroktavat || 72 ||

śūdrasya jāto viprāyāṃ caṇḍālasya prasiddhikaḥ |


pūrvacaṇḍālavṛttiḥ syājjīvitaṃ ca tathaiva ca || 73 ||

śūdrasya tu nṛpāyāṃ vai jāto bailavanāmavān |


spṛsassahavarṇaistu * * * * taṃ ca vādyakam || 74 ||

sarveṣāṃ prekṣaṇaṃ caiva tena vṛttirudāhṛtā |


śūdrasya vaiśyāyāṃ saṃjātaḥ śvakikākhyāta iṣyate || 75 ||
p. 1132)

yantreṇa tailādyutpādya tailapiṇyākavikrayam |


kṣāreṇa lavaṇenaiva vikrayo jīvanaṃ matam || 76 ||

saṃkaraṃ pratilomānāmuktaṃ pratyapi saṃkaram |


brāhmaṇānkṣatriyājvaiśyānśūdrānvaiśyavisantihi || 77 ||

teṣu brāhmaṇa vākyasya viprāyāṃ jāyate tadā |


sātyakarṇaka ityukte vyabhicāravidhānavit || 78 ||

tadeva kṣatriyāyogādādāvanteti kīrtitaḥ |


śatrūṇāṃ vaśyakāryaṃ ca mantra tantra kriyādibhiḥ || 79 ||

tasya vṛttiśca kathitā vaiśyāyāḥ puṣpakāḥ smṛtaḥ |


auṣadhāni ca mantrāṇi gṛhyaṃ * * dīkāṃścaret || 80 ||

p. 1133)

vānaprasthasya vaiśyāyāṃ jāto vaikhānasaḥ smṛtaḥ |


viṣṇuṃ saṃpūjayennityaṃ kaṭavṛttistu jīvanam || 81 ||

śūdrāyāṃ tu tathā jātaḥ takṣakākhyaṃ tu premaṇaḥ |


kṣatriyasyaiva kāryāṇi jīvanaṃ tasya cocyate || 82 ||

prātyasya rājanyasyāpi brāhmaṇāṃ ca nikastu saḥ |


tannāma khalla ityuktaṃ corarūpeṇa keśavaḥ || 83 ||

preryavṛttirnṛpāṇāṃ tu bhavettenaiva jīvanam |


tadaiva kṣatriyoyogāj jāto malla itīritaḥ || 84 ||

anyarājanyavṛttiṃ tu jñātvā rājñe nivedayet |


tena jīvanamityuktaṃ sa praviśya dine dine || 85 ||

p. 1134)

sūtikābhavanaṃ caiva rakṣābhūtaṃ ca kārayet |


vaiśyāyāṃ tu tato jāto maitrakākhya itīritaḥ || 86 ||

sogatāśva samāviśya kartṛdevānsamarcayet |


tathaiva vṛṣalīyogāj jāto bhāgavataḥ smṛtaḥ || 87 ||

tasmātsātvika ityukto viṣṇvārādhana vṛttikaḥ |


prātyavargassamākhyātaḥ saṃkarātsaṃkaraṃ śṛṇu || 88 ||

vipracorograkanyāyā jātassumatikaḥ smṛtaḥ |


rājñastu kuñjarāṇāṃ tu pālanaṃ vṛttirucyate || 89 ||

dvijasyāmbaṣṭhakanyāyāṃ jātaḥ svābhirikaḥ smṛtaḥ |


ajago mahiṣāṇāṃ tu pālanaṃ jīvanaṃ bhavet || 90 ||

p. 1135)

dvijasyāyogavīyogāj jāto hi yava ucyate |


tatkarmakāra ityuktaḥ teṣāṃ nāvikavṛttikā || 91 ||

viprasya bailavāyogājjātaḥ kukkuṭa ucyate |


tantuvāyakriyāṃ kuryāt tena jīvanamucyate || 92 ||
kāṇastrīheṣya saṃyogājjātastu dṛcikārakaḥ |
devānāmutsave yajñe vidhinā citrakādikān || 93 ||

dṛḍhaṃ saṃrakṣaṇaṃ kuryāt tena vṛttirudīritā |


sthapatyambaṣṭha saṃyogājjāto vaiṇava ucyate || 94 ||

ācaredvaiṇavaṃ vṛttaṃ tena jīvanamucyate |


vaiṇava sthapatīyogād āpiṇḍika itīritaḥ || 95 ||

p. 1136)

rājadrohi manuṣyāṇāṃ bādhāṃ kuryādviśeṣataḥ |


bāhyarakṣā tu kartavyā tenaivāsya tu jīvanam || 96 ||

māgadhāyogavīyogājjātaśśauruṇḍanāmakaḥ |
ārdravaṃ kartṛvidhinā kṛtvā matkrayavikrayam || 97 ||

vyāghraṃ mṛgaṃ śaśaṃ kṛṣṇaṃ saṃgṛhejjālakādinā |


māṃsavikrayaṇaṃ kuryāt tena jīvanamucyate || 98 ||

puṣkare yogavīyogājjāto nāvika ucyate |


tasya nāvikavṛttiḥ syādyāvadājīvameva tu || 99 ||

sthapatīyogavīyogājjāto maitrākhyakaḥ smṛtaḥ |


ghaṇṭātāḍanakaṃ kuryāt prātareva mahādhvanim || 100 ||

p. 1137)

kṣatriyāṇāṃ tu bodhārthaṃ tajjīvaṃ paramīritam |


ambaṣṭhasya tu viprāyāṃ jāto nāvika ucyate || 101 ||

vindhau turaṇḍakādīnāṃ kāraṇaṃ jīvanaṃ bhavet |


ambaṣṭhasya nṛpāyāṃ tu jāto nāvika ucyate || 102 ||

caturvarṇānulomānāṃ vapanaṃ nābhyadho bhavet |


viprāyāṃ mahiṣasyaiva jāto vaiṇava ucyate || 103 ||

vaiṇavī tasya vṛttistu nvannālīnāsamanvitam |


brāhmaṇādi nṛpāṇāṃ tu vāsanaṃ śayanādikam || 104 ||

varṇa sambandhanaṃ kṛtvā tena jīvana mucyate |


nṛpāyāṃ cūcukasyaiva jāto vaivatsyabandhakaḥ || 105 ||

p. 1138)

jālena sūtrayantreṇa matsyānāhṛtya vikrayam |


vaidehakasya viprāyāṃ jātako rajakaḥ smṛtaḥ || 106 ||

nirlepanaṃ ca vastrāṇāṃ tena vṛttirudīritā |


āyogavasya viprāyāṃ jātastāmraka ucyate || 107 ||

tāmreṇa sarvakāryaṃ tu kṛtvā tatkrayavikrayam |


nṛpāyāṃ yogakasyaiva janito bandhakaḥ smṛtaḥ || 108 ||

vastradoṣādvinirmuktā śuddhiṃ kṛtvo'tha jīvanam |


vṛṣalyo mamathasyaiva jātaḥ kukkuṭa ucyate || 109 ||

gopurāṇāṃ tu saṃśuddhiṃ kṛtvā tenopajīvanam |


ambaṣṭhāyāṃ videhasya jāto baila itīritaḥ || 110 ||
p. 1139)

lāṭayatpaṭabhādīni śuddhiṃ kṛtvā tu muṣṭinā |


indrajālādilīlāśvakuryāttenopajīvanam || 111 ||

tasyaiva niṣadhīyogājjātastvagata ucyate |


vane vyālamṛgādīni kandamūlānyanekaśaḥ || 112 ||

auṣadhāni ca sarvāṇi vikrayājjīvanaṃ bhavet |


caṇḍālasya tu viprāyāṃ jātaḥ syapava ucyate || 113 ||

śmaśāna vāsassaṃveṣṭya carmaṇā karṇadeśake |


pūrvāhne grāmamāsādya aparāhne niveśanam || 114 ||

sarvaṃ malaṃ vyapohyātha śunāṃ māṃsaṃ ca kārakaḥ |


carmaṇā pādarakṣādi kṛtvā tatkraya vikrayam || 115 ||

p. 1140)

vaidehasya nṛpāyāṃ tu jātissūtika ucyate |


sūcinābandhayedvastrānyathā yuktopajīvanam || 116 ||

puṣkarasya tu viprāyāṃ jātastvāpaśvabhakṣakaḥ |


naṣṭadravyāṇi sarvāṇi yatnātsaṃgṛhyate tataḥ || 117 ||

gurūlkāśvāpaceñcāśva mlecchādipanakādayaḥ |
jātibhedamidaṃ proktaṃ kramāttannandikeśvara ! || 118 ||

vrātyaputrāśca daśakā dīkṣāyāmatha mādhavāḥ |


uttamānāṃ ca madhyāstu pañcapañcādhimāmanuḥ || 119 ||

adhamādhamakāścāpi daśaproktā viśeṣataḥ |


catustriṃśacca ye martyāḥ kulasambandhinastathā || 120 ||

p. 1641)

hīnācārayutāścāpi krūrakarmayutā api |


hīnavṛttiyutāneva dīkṣāyāṃ varjayedguruḥ || 121 ||

dīkṣādyayogyajātīkāpyakalpena ca bhasmanā |
tripuṇṭrāṃ kitadehāścarudrākṣamaṇidhāriṇaḥ || 122 ||

amantrakāḥ svayaṃ paścācchivabhaktiyutānparān |


liṃginaṃ ca sadā bhaktyā dūrataḥ praṇamādikāḥ || 123 ||

kṛtvāśivālayādyaṃ ca svasvajātyanusārataḥ |
yathocitaṃ tathā kuryāttena svargamavāpnuyāt || 124 ||

paścādbhūmau tu saṃjāya dīkṣayā mokṣamāpnuyuḥ |


dīkṣito vidhinoliṃgī naiṣṭhiko'pi viśeṣataḥ || 125 ||

p. 1142)

tasya jātestu sambandho nāstyevaṃ nandikeśvara ! |


bhautikasya viśeṣeṇa lokācāra samanvayāt || 126 ||

pūrvajātyā tu vaktavyamiti śāstra viniścayaḥ |


ityacintya viśvasādākhye jātinirṇayavidhiraṣṭasaptatitamaḥ paṭalaḥ

bhūtotpattividhiṃ vakṣye śṛṇutvaṃ nandikeśvara ! |


jananī prādurbhāva iti tadbhede jātibhedakaḥ || 1 ||

udbhidaṃ svedajaṃ caiva maṇḍajaṃ ca jarāyujam |


evaṃ caturvidhaṃ proktaṃ jātibhedaṃ tataḥ śṛṇu || 2 ||

p. 1143)

bhūmimudbhidya saṃjātā udbhidaḥ sthāvarādikāḥ |


tṛṇagulmalatādyāśca udbhidaśca prakīrtitāḥ || 3 ||

svedajāḥ svidyamānebhyo * * * * dimatkuṇāḥ |


striyādyāśca pipīlyādyā svedajāśca prakīrtitāḥ || 4 ||

aṇḍajāḥ pakṣiṇassarpā godhāmatsyāśca kacchapāḥ |


nakrā grāhāśca te sarve cāṇḍajāśceti kīrtitāḥ || 5 ||

jarāyujaśca grāmyātaḥ kramatasthūni saṃbhavāḥ |


jarāyujāśca mūlaṃ vai cauṣadhyā jāyate bhṛśam || 6 ||

prāptakāle tu saṃsiktā bhūmiruṣma samanvitā |


vāyunā vyūhamānāsā vyomni jīvatvamāgatā || 7 ||

p. 1144)

yathārtavāni bījāni saṃ * * * * * punaḥ |


ucchranātārdradurbhaṃ ca mūlabhāgamiyātkramāt || 8 ||

tanmūlādaṃ kurotpattiraṃkurārpaṇa niṣkṛtiḥ |


parṇanālaṃ tataḥ kāṇḍaṃ kāṇḍokta prasavaṃ punaḥ || 9 ||

kusumātkṣīrasaṃpattiḥ * * * ṇḍulaniṣkṛtiḥ |
taṇḍulānāṃ tu pākāttu triyantyauṣadhajātayaḥ || 10 ||

tadāyavādyassaptadaśaśaṇāntāśca prakīrtitāḥ |
phalapākāvasānāntāstathā cauṣadhijātayaḥ || 11 ||

oṣadhīnāṃ rasaṃ caiva ṣaḍvidhaṃ parikīrtitam |


* * * * * saṃyogād aneka svādutāṃ gatim || 12 ||

p. 1145)

bhojyaṃ bhakṣyaṃ ca lehyaṃ ca śoṣyaṃ peyaṃ ca piṃcchilam |


madhurāmre ca lavaṇaṃ tiktaṃ kaṭukaṣāyakam || 13 ||

evaṃ ṣaḍrasa saṃyogād annaṃ grāmyāstu bhuṃjate |


āsādyāmāśayaṃ prāpya prāṇādi sthāpitaṃ kramāt || 14 ||

punardagdhaṃ bhavedannaṃ vāyunā ca viśeṣataḥ |


annāṃśaṃ bhujalāṃśantu toyāso vahnirūrjitaḥ || 15 ||

prāṇavāyujalasyātha śanairagni * * * * |
agninātvārthyatetoyaṃ tenānnasyāpi pācanam || 16 ||
pṛthagaṃśa pṛthakkīṭaṃ punaśca dvividhaṃ bhavet |
kiṭṭaṃ dvādaśamārgeṇa vahniraṃgātpravartate || 17 ||

p. 1146)

śrotranetraghrāṇajihvā śiśno meḍhragudaṃ nakhāḥ |


malāśayāḥ kaphasvedau viṇmūtrā dvādaśa smṛtāḥ || 18 ||

hṛdayāmbhojasambaddhāḥ sarvā nāḍyassamantataḥ |


prāṇavāyuśca nāḍīnāṃ mukhe sūkṣmarasaṃ kṣipet || 19 ||

tenāpi rasanenaiva nāḍyā pra * śca pūryate |


nāḍīnāṃ madhyame prāṇaśarīraḥ śleṣmaṇo rasaḥ || 20 ||

pacyante pākamānāśca bhavetpākadvayaṃ punaḥ |


rasatastvakca rudhiraṃ māṃsaṃ raktāttu jāyate || 21 ||

māṃsaṃ medatasnāyusnāyorasthīni vai kramāt |


majjā tu jāyate paścācchuklo'pyata tridhā bhavet || 22 ||

p. 1147)

annasya retaśśuklaṃ syācchuklāddehasya saṃbhavaḥ |


prājāpatya * * * nai ṛtukāle viśeṣataḥ || 23 ||

nirdoṣaṃ yonigaṃ śuklaṃ yoṣidraktena miśritam |


śuktānnarāntastho jīvaḥ karaṇasaṃyutaḥ || 24 ||

garbhāśayaṃ praviśati prītyā svaireva karmabhiḥ |


ekāhāmiśritaṃ tattu kalākhyaṃgaṃ ca gacchati || 25 ||

kalalātpañcarātreṇa budbudatvaṃ prapadyate |


saptarātrovimādbhūtvā budbudātpeśikāṃ vrajet || 26 ||

caturdaśadinātpeśi raktaṃ māṃsātmanā dṛḍhā |


paṃcaviṃśadinātpaścād bījāṃkurasamudbhavaḥ || 27 ||

p. 1148)

tatpunarmāṃsamātreṇa pañcadhājāyate tadā |


śiro grīvā ca skandhaśca pṛṣṭhavaṃśastathoparam || 28 ||

pāṇipādaṃ tathā pārśvaṃ kaṭirgātraṃ tathaiva ca |


māsadvayātkrameṇaiva bhavatyevāṃganiṣkṛtiḥ || 29 ||

māsenaiva ca jāyante sarvāṃgāṃkurasandhayaḥ |


aṃgulyaśca caturmāsājjaṭharāṇā * * śakam || 30 ||

pañcame māsi vaktraṃ ca nāsākarṇau tathaiva ca |


guhyaṃ ca dantapaṃktiśca jāyate ca na khāṃkurāḥ || 31 ||

karṇādīnāmapicchidraṃ ṣaṇmāsādeva jāyate |


pāyurmeḍhramupasthaṃ ca nābhirvaṃśāsthireva ca || 32 ||

p. 1149)

gātreṣu sandhayo ye ca saptame māsi jajñire |


aṃgapratyaṃga saṃpūrṇaśirobhāga samanvitaḥ || 33 ||
aṣṭame māsike caiva vispaṣṭāṃgaśca jāyate |
navame māsi saṃprāpte saṃpūrṇajñāna vāruṇaḥ || 34 ||

ṣaḍvidhena rasenaiva māturāhārajaiḥ punaḥ |


nāntarālena saṃvyāptapoṣajā yāti nityayaḥ || 35 ||

sukhaduḥkhaṃ vijānāti nidrāṃ svapaṃ purākṛtam |


jaraścābhaṃ mṛtaścābhaḥ janmajanma punaḥ punaḥ || 36 ||

yajjanmaparajanmasyārthe kṛtaṃ karma śubhāśubham |


ekākī tena dahyehaṃ gatāste phalabhoginaḥ || 37 ||

p. 1150)

yadā yogyāḥ pramudye'haṃ taṃ prapadye maheśvaram |


aśubhakṣayakartāraṃparaṃ mukti pradāyakam || 38 ||

garbhasthaḥ kīṭajālaiśca pīḍyamāno muhurmuhuḥ |


yena yena prakāreṇa garbhavāso na jāyate || 39 ||

tena tena prakāreṇa śivasyārādhanaṃ bhavet |


garbhasthaścintayannityaṃ yadi vā nirgato bhavet || 40 ||

ityevaṃ cintayā khinno garbhaduḥkhena pīḍyate |


mokṣaṃ vicintayañjīvī karmapāśānugaḥ || 41 ||

bṛhacchilābhirākrāntaḥ kvacidduḥkhena tiṣṭhati |


jīvopi tadvanmahatāveṣṭitaśca jarāyuṇā || 42 ||

p. 1151)

saṃsārasāgare magno duḥkhamāste samākulaḥ |


garbhādikenacchannāṃgavyākulaḥ pumān || 43 ||

vahninā lohakuṃbhastu yathā kaścitprapadyate |


athāpya praścite garbhaḥ kumbhe tu jaṭharāgninā || 44 ||

prataptalohajātībhiḥ vibhinnasya nirantaram |


duḥkhaṃ yajjāyate tasya tadgarbheṣu guṇaṃ bhavet || 45 ||

garbhavāsātparaṃ vāsaṃ kaṣṭaṃ naivātra vidyate |


agnighoraṃ mahāduḥkhaṃ bahulaṃ dehināmidam || 46 ||

jaṃgamasthāvarāṇāṃ tu garbhāṇāmanurūpataḥ |
garbhātkoṭiguṇaṃ duḥkhaṃ yoniyantra prapīḍanāt || 47 ||

p. 1152)

saṃpīḍitasamastāṃśo duḥkhārto'pi bhayānvitaḥ |


tilaṣatpīḍyamāṇasya yantreṇaiva samantataḥ || 48 ||

garbhānniṣkramamāṇasya prabalaissūtimārutaiḥ |
mahadduḥkhaṃ bhavatyeva jāyamānasya tasya vai || 49 ||

tilekṣubandhayantreṇa pīḍitāssāravarjitāḥ |
tadvannissāramāpanno vivaśo'dhaḥ patatyasau || 50 ||

asthipakṣatulāstambhaṃ snāyubandhanayantritam |
raktamāṃsamṛdā liptaṃ viṇmūtradravyabhājanam || 51 ||
lomakeśatṛṇacchannaṃ vyādhīnāṃ ca niketanam |
vadanaika mahādvāraṃ gavākṣāṣṭakabhūṣitam || 52 ||

p. 1153)

adharoṣṭikavāṭaṃ ca jiṃjamihvārgalāvṛtam |
sirāsveda pravāhaṃ ca śleṣma padmapariplutam || 53 ||

paritaḥ kleśasaṃyuktaṃ kālānala samanvitam |


kāmakrodhendhanākrāntaṃ vyasanaiścāpi marditam || 54 ||

bhogatṛṣṇāturaṃ ḍambharāgadveṣavaśānugam |
saṃkaṭenāviviktena yonimārgeṇa nirgatam || 55 ||

viṇmūtra raktasiktāṃgamudvena ca samudbhavet |


pradhānāsthīni vai trāṇi śatānyadhikamaṣṭa vai || 56 ||

sārdhāṃ ca soroma koṭyaṃ pañcapeśiśitāni ca |


dvisaptati sahasrāṇāṃ nāḍībhirabhito vṛtam || 57 ||

p. 1154)

* * * * * * * * śuklaṃ kaṭubu ucyate |


medaḥ prasthadvayaṃ proktaṃ dehināṃ nandikeśvara ! || 58 ||

mūtrāṇāṃ ca purīṣāṇāṃ saṃkhyāsakhyānamādiśet |


iti dehaṃ * * * * hyeva syānnityamātmanaḥ || 59 ||

viśuddhasyāpi malinaṃ karmabandhādvinirmitam |


śulaśoṇitasaṃyogād deha utpadyate yataḥ || 60 ||

purīṣapūrṇakumbhasya śuddhiḥ kutropalabhyate |


śodhyamāno'pi dehoyaṃ aśuciḥ syādvi niścayaḥ || 61 ||

hṛdyāni surabhīṇyāśu yatprāpyaśucirbhavet |


aśuddhitvaṃ kṣaṇādyāti kimanyadaśucirbhavet || 62 ||

p. 1155)

yasya srotāṃsi satataṃ sūkṣmairnāḍī mukhaissadā |


sravanti pūti gandhāni kimanyadaśucirbhavet || 63 ||

evaṃvidhe śarīre'pi na virajyati kaścana |


candanāgarukarpūrakuṃkumādyanulepitam || 64 ||

na jahāti svakaṃ gandhaṃ śvapucchamivanāmitam |


sarvadā śodhyamānopi śuddhiṃ naivādhi gacchati || 65 ||

jighrannapi sudurgandhaṃ paśyannapi svakaṃ malam |


nānyadvirāgahetuḥ syāccharīrādiha vidyate || 66 ||

jagatsarvaṃ viśuddhaṃ vai deha evāśuciḥ param |


bhāvaśuddhirviśuddhirvai śuddhaye kathitaṃ mayā || 67 ||

p. 1156)

bhāvahīne kṛtāśuddhirbhāva śuddhirviśuddhidā |


gaṃgātīrthaiśca mṛdbhāraimṛjyate parvatopamaiḥ || 68 ||
dīrghakālamaśuddhaḥ syād bhāvaśuddhi vihīnakaḥ |
śuddhatīrtha sahasraistu snāto bhāvavihīnakaḥ || 69 ||

tenāpi naiva śuddhaḥ syāt śvadṛtiḥ kṣālitāyathā |


duṣṭātmāvahni yoge'pi na śuddhaḥ kutracidbhavet || 70 ||

svargaṃ mokṣaṃ ca nāstyeva kevalaṃ dehanāśanam |


śaucaṃ paraṃ bhāvaśuddhipramāṇaṃ sarvakarmasu || 71 ||

bhāvenāliṃgitā bhāryā duhitā vānyathā yathā |


mānavā bhidyate buddhirabhinneṣveva vastuṣu || 72 ||

p. 1157)

nandinsarvatra putrastu stanaṃ dhyāyanyathā yathā |


patistadeva dhyāyanvai kāmārdra hṛdayo bhavet || 73 ||

pariṣvaktāpi yadbhāryā bhāvahīnā na kāmayet |


abhāvena paraṃ tasmādbhāvassarvasya hetuka || 74 ||

cetaśśuddhirviśuddhirvai kimanyaiśśai * * * raiḥ |


dāhaśuddhyā ca sarvaṃ ca labhate nātra saṃśayaḥ || 75 ||

jñānāmbunāmalātpuṃsāṃ sadvairāgyamṛdā punaḥ |


avinārāgaviṇmūtralepagandhaviśośadhanam || 76 ||

svabhāvataḥ śarīre tu malabhāṇḍamidaṃ param |


tvaṅmātra sāranissāraṃ rambhāstambhanibhaṃ param || 77 ||

p. 1158)

evaṃ śarīraṃ yatprājñaḥ prabuddhaḥ śithilī bhavet |


saṃsārasāgaraṃ ghoraṃ karotyeva na saṃśayaḥ || 78 ||

evametanmahākaṣṭaṃ garbhaduḥkhaṃ prakīrtitam |


ajñātaśeṣāṃ puṃsāṃ tu nānākarmavaśātpunaḥ || 79 ||

yāsmṛtirgarbhavāse tu sāsmṛtistu praṇaśyati |


saṃkṣayadyoni mārgeṇa nirgacchannavaśo bhavet || 80 ||

praṇavenaiva marutā spṛṣṭo mohavaśānugaḥ |


smṛtibhraṃśaśca jāyeta pūrvakarmavaśāttadā || 81 ||

tūrṇaṃ santāyatejānto ratistatraiva janmani |


lobhena rakto mūḍhaśca svamātmānaṃ na vi || 82 ||

p. 1159)

* * ṇāti paraṃ śreṣṭha na japanneva daivatam |


netrayukto'pi sadvastu nekṣate ca kadācana || 83 ||

śuddhe same pathi tathā gacchanspandati ca dhruvam |


saṃsāre kliśyate lobha mohakrodha vaśānugaḥ || 84 ||

vyaktendriyavihīnatvāt bālye duḥkhaṃ mahadbhayam |


vaktuṃ kartuṃ na śaknoti svececchannapi satkriyām || 85 ||

dantānā mudgame kāle vyādhīnāṃ duḥkhamāpnuyāt |


bālye tu vahumiścaiva bālarogairviśeṣataḥ || 86 ||

kṣudbubhukṣāparītāṃgaḥ kvacittiṣṭhati cāraṭan |


mohānmūtrapurīṣādīn bhakṣayedbālyabhāvataḥ || 87 ||

p. 1160)

karṇavedhe ca kauḍīre mātāpitrośca tāḍanāt |


akṣarādhyayanādyaiśca duḥkhaṃ syādguruśāsanāt || 88 ||

kāmajvareṇa sannāṃgo yauvane mohapīḍitaḥ |


īrṣyayā ca mahadduḥkhaṃ mohāttasyaiva jāyate || 89 ||

jāyate tasya netrasya duḥkhameva na saṃśayaḥ |


nidrāṃ na vindate rātrau kāmāgni paritāpitaḥ || 90 ||

divāpi saukhyaṃ nāstyeva vittacittannacintayā |


yoṣitsaktasya dehasya puṃso ye śukla bindavaḥ || 91 ||

kṛmibhistudyamānasya kuṣṭhinaḥ pāmitasya ca |


kaṇḍūyanāgnitāpena yadbhavetstiṣu tadviṣu || 92 ||

p. 1161)

yādṛśaṃ manyate saukhyaṃ kaṇḍūyana vinirgamāt |


tādṛśaṃ saukhyamevaiti nānyastrīṣu na vidyate || 93 ||

* * śagandhasañjāto gandhoparivinirmitā |
tadvatstrīṣvapi tadviddhi na saukhyaṃ paramārthataḥ || 94 ||

viṇmūtrasya sakṛtsargād yādṛśaṃ syātsukhaṃ tathā |


kāntāsutadvajjñātavyaṃ anyaiḥ kalpitamanyathā || 95 ||

avastabhūtanārīṣu pāpānāmāśrayāsu ca |
sukhaṃ nāsti vicārosti yadi tasya viśeṣataḥ || 96 ||

avamānena saṃmānaṃ viyoge naṣṭa saṃgamaḥ |


jarayā yauvanaṃ kaṣṭaṃ kvasaukhyamanupadravam || 97 ||

p. 1162)

valīpalitapālityaiḥ śithilīkṛtavigrahaḥ |
anyonyaṃ yauvane prativardhanaṃ strīnaraṃ prati || 98 ||

tadgātraṃ jarayā grastaṃ apriyatvaṃ vrajetkṣaṇāt |


jarayā śithilībhūtaṃ svamātmānaṃ nirīkṣayet || 99 ||

na virajyetakastasmād ājño nāstīti vidyate |


putramitrakalatrādibandhubhirjarayā vṛtaḥ || 100 ||

durācārarataiścaiva bhṛtyaiśca paribhūyate |


na jīryetātha dharmārtha kāmamokṣaphalaṃ punaḥ || 101 ||

yauvane dharmarakṣāṃ ca kuryāttannandikeśvara ! |


vyādhīnāmākaraṃ dehaṃ vātapittakaphātmakam || 102 ||

p. 1163)

yasmādvyādhisvarūpoyamātmanaśca śarīrakam |
śarīresminmṛtyuśataṃ śatamekena saṃyutam || 103 ||

teṣāmekastu kālākhyo'pyantepyāgantavāmatāḥ |
āgantavo bhaiṣajādyaiḥ śāntiṃ gacchanti netare || 104 ||

japahomādibhissarvairna praśāmyati kālajaḥ |


vividhā mṛtayaścāpi śastrasarpaviṣāṇibhiḥ || 105 ||

nagalairābhicāraiśca kīnāśanagṛhaṃ vrajet |


kālamṛtyuvaśaṃ jantuṃ na kaścidapi rakṣati || 106 ||

na tapo na japo nārcā nauṣadhā dānameva vā |


rasāyanavarairyogaiḥ kālaṃ daivatvamāpnuyāt || 107 ||

p. 1164)

tathāpi dīrghakālepi kālaḥ kālaṃ na yatyasau |


nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam || 108 ||

nāsti mṛtyusamo rogaḥ sarveṣāmapi dehinām |


satputramitrabhāryādirājyaiśvaryādikānapi || 109 ||

asārthāṃścāpi śatrūṃśca saṃharenmṛtyurākṣasaḥ |


pra * * * * * * dhya pyaśaniṣaṣṭireva vā || 110 ||

prathamāyussamārabhya madhye mṛtyorvaśaṃgataḥ |


madhye rātriṃ mṛtistulyā sarveṣāṃ prāṇināmayam || 111 ||

bālabhāvepi mohe'pi yauvane kāmapīḍitaḥ |


vārdhakye jarayā grasto madhye vyādhiśatairapi || 112 ||

p. 1165)

kāmakrodhaiśca mohaiśca madamātsaryakairapi |


dehajaiśśatrubhissarvaiḥ sarvadā bādhyate naraḥ || 113 ||

jīvite'pi tataḥ prāto bādhāmūtrapurīṣayoḥ |


* * sārdhaiśca madhyehni tṛptau kāmena nidrayā || 114 ||

rātrau tu sarvadājantoḥ sukhaṃ kiṃcinna vidyate |


vyādhyādi bādhayo ghoraṃ maraṇaṃ ca sa gacchati || 115 ||

tato'pi janmakoṭīṣu jāyate karmacoditaḥ |


anyonya mātṛpitṛtva pitṛtvajñātiśabdakaiḥ || 116 ||

kalatrabhṛtyapaśvādijātibhedena vidyate |
karmaṇāṃ sāhacaryācca ṛṇamātrādi saṃbhavaḥ || 117 ||

p. 1166)

tasmānmātṛpitṛtvādināsti nāsti yathārthataḥ |


dharmādyayepi yogaṃ ca dehena ca samāpnuyāt || 118 ||

evaṃ jarāyurnirdiṣṭo stanośaḥ paramārthataḥ |


mṛtyuduḥkhaṃ ca yadbhūtaṃ tadvacchataguṇādhikam || 119 ||

gravābādhaśca yāmātastrātāpi paritāpitaḥ |


sarpāsyagatamaṇḍūka iva krandanmuhurmuhuḥ || 120 ||
bandhubhiśca kalatraiśca mātṛbhiḥ pitṛbhistathā |
sevito'pi mukhenaiva śuṣyetāti samucchvasan || 121 ||

pādānte'piśiraḥ kṛtvā śironte pādameva ca |


* * * * * * * * nāgajālena paḍyate || 122 ||

p. 1167)

khaṭvāyā bhūmimanvicchan bhūmeḥ khaṭvāṃ punarvrajet |


śuṣkandhapipa toyāvamānasya mṛtaḥ kasya bhaviṣyati || 123 ||

evañjapanārvasvaṃ ca muktalajjo mahītale |


mūtraviṣṭhānuliptāṃgo mriyate mṛtyunā punaḥ || 124 ||

ghoracoragajādhvāno dahya dehaṃ kramādvrajet |


manasvinaḥ prārthanāṃ tu maraṇādadhikaṃ bhavet || 125 ||

kṣaṇikaṃ maraṇe duḥkhaṃ ananta prārthanāvṛtam |


nityavyādhistu kṣudvyādhi * * * * * midam || 126 ||

annapānamahauṣaddhyā śamaṃ gacchati nānyathā |


takṣavṛ vidhiratyanta balasaṃhārakāraṇam || 127 ||

p. 1168)

tadabhāve tu mriyate vyādhyauṣadhamidaṃ param |


vyādhyauṣadhamidaṃ jñeyaṃ paramārthena paṇḍitaiḥ || 128 ||

tyaktasaṃgaśca yaśśete sarvakāryomṛtopamaḥ |


saukhyaṃ tatra na vidyeta tamasācchāditātmanaḥ || 129 ||

saukhyaṃ kutaḥ prabodhepi kāryairūvahitātmanaḥ |


gajāśvasevā vāṇijya gorakṣaṇapariśramaiḥ || 130 ||

arthārjanāya duḥkhī syād rakṣaṇe labdha * * * |


* * rthedannarogādikaṣṭaṃ tat kiṃkaromyaham || 131 ||

naṣṭā gāvaḥ kṛṣirbhagnā dhanadhānyavināśitāḥ |


kaṇṭhādibhirgṛhaṃ bhagnaṃ pārthivādiśatairnṛpaiḥ || 132 ||

p. 1169)

bālāpatyā ca me patnī chinnaṃ vai kaḥ kariṣyati |


kanyānāṃ kīdṛśāṃ caiva parācintābhibhūtavān || 133 ||

kuṭumbarakṣaṇaṃ kartuṃ cintā santati bādhitaḥ |


tasya jñānaṃ śrutiśśīlaṃ guṇāśca vinayantathā || 134 ||

āmapātrāmbuvaddohaissārdhaṃ nāśaṃ vrajatyasau |


pārthivatve kutassaukhyaṃ kīdṛśaṃ tatsukhaṃ bhavet || 135 ||

sarveṣāmeva jantūnāṃ samānīya bhavedbhayam |


tatraikārthābhilāṣitvaṃ śatrutvamiti kīrtitam || 136 ||

ekamāsābhilāṣitvācchannājīvi parasparam |
savaira ṣyo nṛpatiḥ na kaścitsāmagītale || 137 ||

p. 1170)
meghaiścāpi tiraskāro ravaścāpi kvacitkvacit |
meghāḥ prabhañjanenaiva vāyuvīryaṃ ca parvataiḥ || 138 ||

parvatā vahninā dagdhā vahnistoyena nirjitaḥ |


āditya pādairambhāṃsi śoṣaṃ gacchanti nityaśaḥ || 139 ||

ajasyaikadinaṃ sarvaṃ nāśaṃ gacchati vai dhruvam |


viriñco'pya paraissārdhaṃ parārdhadvayakālataḥ || 140 ||

parārdhadvayakālaśca śive nāśaṃ ca gacchati |


sarvātiśayavīryaṃ ca nāsti saṃsāramaṇḍale || 141 ||

jagatpatiṃ vihāyaivamavyayaṃ sarvagaṃ vibhum |


evaṃ viditvā sarvaṃ vai cā vijñānaṃ vivarjayet || 142 ||

p. 1171)

tasmājjagattraye nāsti kaḥ śūraḥ kaśca paṇḍitaḥ |


sarvavitkopi nāstyeva muktordhvāpi na kutracit || 143 ||

yo yadvastu vijānāti sasvasthaśca sa paṇḍitaśca |


sarvatra sarvadā nāsti prabhāva sadṛśaḥ punaḥ || 144 ||

prabhāvaḥ kasya cinnāsti sthitassātiśayatvataḥ |


asurainirjitā devā asurā amarairjitāḥ || 145 ||

itaretarayogena sthitau jayaparājayau |


prasthamātrānnasaṃtṛpto vasanadvaya saṃyutaḥ || 146 ||

yena śayyāsanaṃ caikaṃ viśeṣaṃ duḥkhakalpate |


saptabhūmayute gehe khaṭvāyāmekadeśake || 147 ||

p. 1172)

nipāte vidyate yasmāt keśāya bahuvistaram |


rājñotimātramānaṃ vai keśāyābharaṇaṃ bhavet || 148 ||

sugandhalepanādīni malabhāvaṃ ca gacchati |


gītaṃ sarvapralapitaṃ nṛttamunmatta ceṣṭitam || 149 ||

rājyabhogaiḥ kutassaukhyaṃ niścayaṃ ca vijānataḥ |


pārthivānāṃ ca sarveṣāṃ anyonyavijigīṣayā || 150 ||

rajyaiśvaryādibhissaukhyaṃ vidyate na kadācana |


saukhyaṃ kutopi hi svarge vilokyātiśayastriyam || 151 ||

uparyupari devānāmanyonyātiśayasthitiḥ |
kṣayātpuṇyaphalānāṃ tu narāṇāṃ patanaṃ bhavet || 152 ||

p. 1173)

na kiṃcitkriyate karma tatra doṣo mahānbhavet |


chinnamūlastatkuryāttadvadavaśyaṃ patati kṣitau || 153 ||

svarge saukhyaṃ na kiṃcitsyā * * * * * * * taḥ |


svasvānubhava madhye ca puṇyakarmaphalakṣayāt || 154 ||

rauravādiṣu ghoreṣu patatyevātha karmataḥ |


vāṅmanaḥ kāyikaiścāpi ghoraiśca vividhairapi || 155 ||
sthāvaratvaṃ prapadyate tīvaiścodanayāsanaiḥ |
kuṭhārādyaiśca śastraiśca kledanaistāḍanairapi || 156 ||

phaṇiśākhāphalānāṃ tu patanaṃ caṇḍamārutaiḥ |


bhedanaṃ mardanaṃ caiva karibhiścānyadehibhiḥ || 157 ||

p. 1174)

dāvāgni tāpaśoṣaiśca sthāvaratve mahadbhayam |


bahukṣātraṃ ca sarpāṇāṃ * * * khañcadāruṇam || 158 ||

pāśena bandhanaṃ caiva duṣṭānāṃ ca viśeṣataḥ |


kīṭādīnāṃ ca maraṇamakasmāttu dine dine || 159 ||

sarīsṛpāṇāṃ sarveṣāṃ evaṃ duḥkhaṃ ca jāyate |


śvāpadānāṃ ca sarveṣāṃ varṣaśītātapādbhayam || 160 ||

bhārodvahana duḥkhaṃ ca śikṣāyuddhādipīḍanam |


svakīya yūthaviraho navānayanabandhanam || 161 ||

paśvādīnāṃ ca sarveṣāṃ evaṃ duḥkhasya saṃbhavaḥ |


ityevamādibhirduḥkhai vyāptaṃ yasmāccarācaram || 162 ||

p. 1175)

nirayādi manuṣyāṇāṃ tad * * * * vrajedbudhaḥ |


skandhāttatskandhayedbhāraṃ viśramangacchate yathā || 163 ||

tasmāllokamidaṃ sarvaṃ duḥkhādduḥkhena śāmyati |


nānāyonisahasraistu puṇyakarmavaśādbhavet || 164 ||

svarge'pi rogā vividhā * * * * na saṃśayaḥ |


śiraśchinnasya vajrasya punassandhitameva ca || 165 ||

tadvacchiṣyaśiro rogī yajña eva na saṃśayaḥ |


mārtāṇḍabhānoḥ kuṣṭhitvaṃ jalarogaṃ pracetasaḥ || 166 ||

raverdaśanavaikalyaṃ indrasya stambhane bhuje |


bhagasyandi kṣayarogī kṣayarogitvameva ca || 167 ||

p. 1176)

sadā jvari tu dakṣo vai viṣṇoḥ kāluṣyameva ca |


brahmaṇaśca śiraśchedaḥ sarveṣāmapi vidyate || 168 ||

bādhā kalpe ca kalpe ca layācca bhavati dhruvam |


parārdhadvayakālānte brahmaṇo bhavet || 169 ||

dakṣasya dārikāṃ pautrīṃ brahmā kāmitavānyataḥ |


krodhenā jayā devī yogasthāpyaśapatprabhuḥ || 170 ||

dhātrā rāgādi doṣaiśca jāyate tatra vai śṛṇu |


duḥkhāni ca samastāni sthitānyeva na saṃśayaḥ || 171 ||

duḥkhābhibhūto nipated duḥkhādākulitaḥ kṣaṇāt |


nirvedādglānimāpanno vairāgyaṃ ca samāpnuyāt || 172 ||

p. 1177)
nirīho nispṛśassadyo nispṛho mokṣamāpnuyāt |
duḥkhādvijanmanaḥ puṃsāṃ tallavānmokṣameva ca || 173 ||

yena kena prakāreṇa śivalokaṃ ca tadguruḥ |


caturdaśa ca janma syād devatvāccāṣṭadhā yutaḥ || 174 ||

paiśācādi ca saṃproktā manuṣyāḥ paśavaḥ punaḥ |


sthāvaraṃ caivameteṣu caturdaśasu tatra vai || 175 ||

tapobhirdharmibhirdānaiḥ harṣaistu ca * * * rapi |


paiśācaṃ rākṣasaṃ hitvā devayoniṣu jāyate || 176 ||

puṇyapāpasamaṃ caiva manuṣyatvaṃ prapadyate |


īṣatpuṇyaiśca vā pāpaiḥ svamāyātiśayena ca || 177 ||

p. 1178)

paśuṃdhanatvamāpnoti mṛgajanmamatha śṛṇu |


rāgadveṣairmṛgatvaṃ ca jāyate nandikeśvara || 178 ||

janmavaicitryataḥ pakṣijātitvaṃ ca prapadyate |


vai gākāḥsañjātāḥ sarpādikṛmikīṭakāḥ || 179 ||

drohāttṛṇādijātitvaṃ mohācchokācca pādapāḥ |


eteṣāṃ sarvajātīnāṃ dharmādharmādayordhvataḥ || 180 ||

puṇyapāpānusāreṇa sarvayoniṣu jāyate |


paśvādīnāṃ ca janmatvaṃ saṃprāptamṛtimānnaraḥ || 181 ||

paścātkīnāśanaṃ prāpya tasyājñā janmabhogadā |


pṛthivīgandhatanmātrā na samāpadyate tale || 182 ||

p. 1179)

rasagandhasamāyuktaṃ rūpamagnau prapadyate |


rasagandhasvarūpāṇi sparśaṃ māruti gacchati || 183 ||

etaiścaturbhirākāśaiḥ śabdananmātrakaṃ vrajet |


pañcatanmātrakāścāśu manastatvaṃ prapadyate || 184 ||

ṣaḍindriyāṇi sarvāṇi buddhitatvaṃ samāpnuyāt |


saptaitāni tvahaṃkāre vyāpnotītyaṣṭakāni vai || 185 ||

puryaṣṭakaṃ dehamiti kalpitaṃ nandikeśvara |


asya dehasya madhye ca puruṣaḥ śabdatatvayuk || 186 ||

śivājñayā ca cittesya sannidhau dvividhaṃ bhavet |


śarīraṃ sukṛtaiścaiva duṣkṛtaiśca tathaiva ca || 187 ||

p. 1180)

sukṛtaiśca sukhaṃ dehi duṣkṛtairyātanāturam |


evaṃ maraṇamākhyātamutpattistadanantaram || 188 ||

puryaṣṭakatvamāpādya na tasyeva patatyasau |


ākāśādvāyurāpanno vāyorvahniḥ sṛjatyasau || 189 ||

agnerāpaśca saṃprāpya jalaṃ bhūmiṃ sṛjatyasau |


udbhidānāṃ ca sarveṣāṃ svedajānāṃ tathaiva ca || 190 ||

svasvayogyatvamāpannaṃ tritvamāpannaputrakam |
jarāyujaścāṇḍajaścopi vauṣaḍjānāti māpnuyāt || 191 ||

annaṃ pitrostathā bhojyaṃ tasminsamamabhūtpunaḥ |


rasācchroṇitamutpannaṃ śoṇitānmāṃsa saṃbhavaḥ || 192 ||

p. 1181)

māṃsānmedaśca saṃjātaṃ medasaḥ snāyureva ca |


snāyvāṃ majjā tu saṃjātā tanmajjācchukla saṃbhavaḥ || 193 ||

annādi śuklaparyantaṃ kramādātmāparatyasau |


śuklena sārdhaṃ mātuśca yonau raktaṃ patatyasau || 194 ||

evaṃ vidhaistu maraṇaiḥ punarmaraṇamāpnuyāt |


punaśca janma saṃprāpya punaḥ pañcatvamṛcchati || 195 ||

ityacintya viśvasādākhye bhūtotpattividhirekānāśītitamaḥ paṭalaḥ

kālodayaṃ samāsena śṛṇutvaṃ nandikeśvara |


kālaṃ jñātvā tribhedaistu mṛtyuṃ jayati sarvataḥ || 1 ||

p. 1182)

kālajñānodayaṃ sarve yoginaḥ śāntacetasaḥ |


āyurādau parīkṣeta tato vijñānamāpnuyāt || 2 ||

āyuṣyarahite martye vijñānaṃ niṣphalaṃ bhavet |


tasmātsarvaprayatnena jñātvā kālaṃ hi yogavit || 3 ||

kālottaraṃ tataḥ kuryād dhyānadhāraṇayogajam |


kāle vāyussamākhyātaḥ kālaḥ sarvajña ucyate || 4 ||

kālo yamaśca sūryaśca kālassomaśca devatā |


sarvadevamayaḥ kālo jñātvā kālaṃ samabhyaset || 5 ||

meṣaḥ karkaṭakaścaiva tulā ca makarastathā |


cararāśaya ityuktā vāmanāsāpuṭe caret || 6 ||

p. 1183)

vṛṣabhaśca tathā sihno vṛścikaḥ kumbha eva ca |


dakṣiṇe nāsikādvāre caretsamyak sthirākhyakāḥ || 7 ||

mithunaṃ ca tathā kanyā kodaṇḍo mīna eva ca |


asvabhāva svabhāvatvādubhayatrāpi vai caret || 8 ||

evamabhyāsayogena deśikasyopadeśataḥ |
ahanyahani cābhyāsānmṛtyuṃ jayati paṇḍitaḥ || 9 ||

arogī yauvanotpannaubalībālatvamāpnuyāt |
iḍācandrakalājñeyā piṃgalā sūryasaṃbhavā || 10 ||

vahneḥ kalā suṣumnā syādahorātraṃ ca rātritaḥ |


ghaṭikāḥ pañca pañcaiva vāmadakṣiṇameva vā || 11 ||
p. 1184)

viṣaṃ dakṣiṇasaṃcāraṃ vāmaṃ cāmṛtameva ca |


suṣumnā vahate miśraṃ nāḍyāṃ caiva pṛthak pṛthak || 12 ||

ṣaṣṭinyāse bhavetprāṇaḥ ṣaṭprāṇairghaṭikāḥ smṛtāḥ |


ṣaṣṭighaṭikamahorātraṃ jīvasaṃkhyāṃ karoti yaḥ || 13 ||

ayute dve sahasrāṇi ṣaṭchatānyadhikāni ca |


ahorātreṇa cāreṇa śvāsacāraṇameva tu || 14 ||

yathā tṛṇaṃ jalūkāṃ vai tṛṇānāṃ yāvadāgataḥ |


tadvajjihvā nirālambe nāsāgre dvādaśāṃgule || 15 ||

haṃsahaṃseti cocchāsaṃ niśvāsaṃ ca karotyasau |


caturaṃgulahāniḥ syāttadāyurhānirucyate || 16 ||

p. 1185)

aṣṭāṃgulaṃ tatocchvāsaṃ prāṇāyāmaṃ samabhyaset |


prāṇāyāma vihīnaścen maraṇaṃ tu vikāraṇāt || 17 ||

nābhimadhye kuṭākāraṃ tanmūlaṃ navakhaṇḍake |


ayanadvayakāle tu prātaḥkāle parīkṣayet || 18 ||

ādau dakṣiṇapādaṃ tu dinapādaṃ bahediti |


tataḥ savyāpasavyena yāvadastamito raviḥ || 19 ||

bhūtaṣaṭsaptavasavo grahapaṃktirbhavettathā |
pakṣamityeva nāḍīnāṃ kramādastaṃ śṛṇuṣva tat || 20 ||

ṣaḍvivaṃśakaraṃ caiva mūlabhedasya saṃkhyayā |


triṃśattu vedasaṃkhyāvai pañcāśaddve ca ṣaṣṭikam || 21 ||

p. 1186)

aśītiśśatasaṃkhyā vai vyutkramoktassamāḥsamāḥ |


dinārdhaṃ ca dinaṃ caiva dvidinaṃ tridinaṃ tathā || 22 ||

caturdinaṃ bhaveddevaṃ varmaṇāṃ pañcaviṃśatiḥ |


bhānusaṃkhyā daśābdaṃsyādaṣṭamaṃ parikīrtitam || 23 ||

catuṣṭayābdamevaṃ syād ata ūrdhvaṃ śṛṇu kramāt |


dīpanaṃ ca mahāgī syād daśāhne vartitaṃ yadi || 24 ||

pañcadaśadinaṃ tadvad vatyarātri ca yaikakam |


ṣaḍviṃśadinalopaṃsyāsaptaviṃśaddine punaḥ || 25 ||

aṣṭāviṃśaddinānāṃ ca vāhāñcaivāyureva ca |
triṃśadekatriṃśattriṃśaddinaistathaiva ca || 26 ||

p. 1187)

bhāvaṃ dinaṃ caredvāyudaśasapta * * makam |


catuṣṭayaṃ ca tridinaṃ dvidinaṃ dinamātrakam || 27 ||

evaṃ vāyoḥ parīkṣā tu kālena samamucyate |


pādhvavahnirataścātho daṇḍaspṛkacetharā bhavet || 28 ||
pārśve vāyuśca madhye tu gamanaṃ vāyumṛcchati |
kumbhāho tu catuṣṭisyāllalāṭe cāñjalirbhavet || 29 ||

tatpadmamupalākāraṃ darśanājjīvanaṃ mahat |


pratipadādi saṃgamya pūrvapakṣoparisthitā || 30 ||

yatra rekhākhilaṃ kasyāt taddine maraṇaṃ bhavet |


chāyā na viṣṭhā tatraiva maraṇaṃ bhavati dhruvam || 31 ||

p. 1188)

dhūmāvalokane cāpi vahnirūpaṃ tathaiva ca |


trimāsānmaraṇaṃ gacchenniścayaṃ nandikeśvara || 32 ||

bhūtaṃ catustraye dve ca ekamāsaṃ tathaiva ca |


iṣṭasaṃkramakāle tu sūryabimbanirīkṣaṇāt || 33 ||

lakṣyaṃ tatvavilakṣitena manasā śuddhena bhāvena dakṣaṃ


dakṣiṇapaścimottarapure ṣaṭtridvimānaikataḥ |
chidraṃ paśyati madhyame daśadinaṃ dhūmākulaṃ pañcamaṃ caivaṃ
kālamanākulena manasā yogīśvaro lokayet || 34 ||

kṛṣṇaścenmāsamātraṃ vai cārdhe vai cārdhamāsakam |


patitaścetsaptadinaṃ śūnyātsaptadinaṃ bhavet || 35 ||

p. 1189)

ravīndupariveṣaṃ tu sūryabimbanirīkṣaṇam |
anekabhedamāsānāṃ nakṣatra patanādyaham || 36 ||

bavṛksaṃ ca tadardhaṃ ca nirdhūmādekamāsataḥ |


diddhūmāstekamāsaṃ ca maṇḍalāniṃ ca caikataḥ || 37 ||

hemarūpāśca pañcamye agnipādāṣṭamaṃgalaiḥ |


pratyādityaprabhāśca pratyādityadvayaṃ tathā || 38 ||

jyotirmaṇḍalamekaṃ ca kṛṣṇākāśoktatadghitam |
bhūmidhūmāddahāhaṃ ca bhūmighoṣaistrayaṃ tathā || 39 ||

puṃbhāvāccatate dṛṣṭvā marte ādityadarśanam |


śironūnādekavarṣaṃ sarvanyūnā tadardhataḥ || 40 ||

p. 1190)

chāyābhūmāstrayastriṃśaddvivihīnaṃ pañcaviṃśatiḥ |
kubje naraścaturviṃśat śironāsā tadardhakam || 41 ||

caturdivasamadhye ca sūryarūpaṃ japetparam |


dīpadhūmātsapañcamye sahadīpārdhapakṣataḥ || 42 ||

abhāvātsaptakaṃ caiva kālarātriśca pañcamam |


ardhaṃ ca navamaṃ caiva mṛtyupā * śrayaṃ tathā || 43 ||

ekamūrdhābahvarostrayodaśe mṛtyureva ca |
tastrasthānehnimīśāśca catvāri maraṇaṃ bhavet || 44 ||

kṛṣṇabinduśca dṛśyeta māsānmṛtyumavāpnuyāt |


galasthānamima * * * dinairmaraṇaṃ bhavet || 45 ||
p. 1191)

karṇamadhye kṛṣṇabinduḥ ardhamāsānmariṣyate |


śrotrapāśve tu kṛṣṇaścet pañcāśaddivasānmṛtiḥ || 46 ||

śrotrapāśvaṃ ca kṛṣṇaṃ syādviṃśāhānmaraṇaṃ bhavet |


dante kṛṣṇaṃ ca dṛśyeta māsānmṛtyumavāpnuyāt || 47 ||

kṛṣṇabinduśca tatrāsti pañcaviṃśaddinānmṛtiḥ |


tanmūlaṃ kṛṣṇavarṇaṃ syādaṣṭaviṃśatyahānmṛtiḥ || 48 ||

kṛṣṇaṃ tu rasanāgraṃ vai catvāriṃśaddinaṃ bhavet |


kadācitkaṇḍūya * * budbudākāra śartanāt || 49 ||

triṃśaddinaṃ ca jīveta tavācobhiśca kṛṣṇayuk |


triṃśaddināttu maraṇaṃ kathitaṃ nandikeśvara || 50 ||

p. 1192)

kṛṣṇaṃ nakhāli hīmāṃce caturdaśadinānmṛtiḥ |


padamadhye ca khinnaṃ ce * * * mṛtyumāpnuyāt || 51 ||

tayoḥ pārśve ca kṛṣṇaṃ cetsaptaviṃśadvivānmṛtiḥ |


pāde viṣaṃ ca kaṇḍūścet ṣaḍvārānmaraṇaṃ bhavet || 52 ||

tatra rekhā ca kṛṣṇā ca daśāhānmṛtyumāpnuyāt |


mukhaṃ śobhāvihīnaṃ cet * * * mṛtimṛcchati || 53 ||

jānurjaṃghā ca kṛṣṇā cettrayastriṃśaddinānmṛtiḥ |


rekhādivarṣametaddhi dṛṣṭikarṇadviviṃśatiḥ || 54 ||

mūrdhni kṛṣṇanimīlaṃcet tryahānmaraṇaṃ bhavet |


etatkālamahājñānaṃ śrutvaitadu * * * kaḥ || 55 ||

p. 1193)

kṣiprekoparatārethā rapāṃge calate tathā |


śabdastoyanidhau bhīmamapiśvāsasya nedhanaḥ || 56 ||

abde taddalakodardhasamayemāse tadardhe tathā |


pañcāhe divase'hni jīvaharaṇaṃ vidyā * taiḥ || 57 ||

lavādipralayāntaṃ tu kālamevaṃ nirīkṣayet |


nalinīpadmasaṃhatyāḥ sūkṣmasūcyabhivedhane || 58 ||

dale dale tu yaḥ kālaḥ sa kālo lavavācakaḥ |


lavaistruṭiḥ syāttriṃśadbhiḥ kala * vatthitaṃ viduḥ || 59 ||

kāṣṭhā tāvatkalājñeyā tāvatkāṣṭhā nimeṣakaḥ |


triṃśatkalāmuhūrtaṃ syādityevaṃ cāpi pañcamam || 60 ||

evaṃ kālaṃ viditvā tu kālapañcakamabhyaset |


ityacintya viśvasādākhye kālodayavidhiḥ aśītitamaḥ paṭalaḥ ||

p. 1194)

atha vakṣye viśeṣeṇa prāyaścittavidhiṃ śṛṇu |


prāyo vināśa ityuktaścittaṃ sāndhāryate tu yat || 1 ||
tadvinā na samādhānāt prāyaścittamiti smṛtam |
prātaḥ kāle tu samaye śaucamācamanaṃ tathā || 2 ||

snānaṃ coddhūlanaṃ cāpi prāṇāyāmādi saṃspṛśaḥ |


samāhitamanā bhūtvā śraddhābhakti samanvitaḥ || 3 ||

rāgadveṣādi nirmuktaḥ kṣamī dhyānaparāyaṇaḥ |


samyak pratyagrabuddhistu prāyaścittaṃ samācaret || 4 ||

prādi pātrasaṃśuddhiṃ vakṣye tatra pṛthak pṛthak |


vastrāṇāṃ śukla viṇmūtradigdhānāṃ mṛjjalairapi || 5 ||

p. 1195)

kṣālayitvā punaḥ kṣāraiḥ gomūtrairapi śodhayet |


lepagandhau ca na syātāṃ ktoyena śodhayet || 6 ||

anyeṣu dravyajāleṣu yogyeṣvevaṃ samācaret |


āvikakṣaumakauśeyaṃ saṃśuddhaṃ gaurasarṣapaiḥ || 7 ||

paṭṭānāmaṃśukānāṃ ca śrīphalaiḥśodhanaṃ bhavet |


ariṣṭaiḥ kuntapānāntaiḥ celavaccarmaṇāmapi || 8 ||

rajvau ca prāśane vāpi cāmarāṇāṃ tathaiva ca |


pūrveṣāṃ vaḥ kalādīnāṃ śodhanaṃ ca bhavettadā || 9 ||

vastravallābupātrāṇāṃ vidalānāntu śuddhaye |


govālagharṣaṇaṃ cāpi viśeṣātparikīrtitam || 10 ||

p. 1196)

tāmrakāṃsyādi pātrāṇāṃ tripusīsakayorapi |


kumbhasthena jalenaiva śuddhiḥ syānnandikeśvara ! || 11 ||

haimaṃ rūpyaṃ tu nirlepaṃ pātrāttajjalataśśuci |


māṇikyaṃ mauktikaṃ śaṃkhaṃ prabālaṃ mauktikaṃ tathā || 12 ||

pūrvavadvāriṇā śuddhirityevaṃ kathitaṃ mayā |


sūtipātre pikaṃ spṛṣṭe viṣṭhāmūtrādidūṣite || 13 ||

agnau saṃyogino yena kṣālayecchuddhimarhati |


tṛṇapāṣāṇa kāṣṭhānāṃ valālandalavalliṣu || 14 ||

jalaprokṣaṇataḥ śuddhirvihitā nandikeśvara ! |


ulūkhale ca musale bhārave sṛksṛvādike || 15 ||

p. 1197)

uṣṇatoyena śuddhiḥsyācchūrpakerasapātrake |
tadāvedāntave cāpi tatkṣaṇācchodhanaṃ bhavet || 16 ||

anyonyopahatānāṃ tu gomūtreṇa viśodhanam |


dravyāṇāṃ sahitānāṃ tu vrīhīṇāṃ prokṣaṇācchuciḥ || 17 ||

dhānyavacchākamūlānāṃ phalānāṃ śodhanaṃ bhavet |


kṛmikīṭapataṃgānāṃ sparśanānnandikeśvara ! || 18 ||

jalena prokṣaṇācchuddhiḥ astramantreṇa sarvadā |


śvavarāhakharoṣṭrāṇāṃ spṛṣṭo vai vidhvanāhake || 19 ||

lepe'pi spṛṣṭadeśāttu saṃtyājyāmbhobhirākṣayet |


makṣikākeśasaṃmiśre tuṣāṃgārakasaṃyute || 20 ||

p. 1198)

pādadhūlyādibhiścaiva yukte'pyatra viśeṣataḥ |


tatspṛṣṭadeśamutkṛtya pūrvavacchoṣayejjale || 21 ||

ājyābhidhāraṇāccāpi bhasmanā cāpi śodhayet |


gośakṛnmūtravalmīkamṛttikābhasmavāribhiḥ || 22 ||

prāsamaṃgehānāṃ śuddhiretaiśca jāyate |


adhyāpanādikāle vā vane coktamanāḥ śuciḥ || 23 ||

bhūmissarvatra medhyāsyātsvarṇaratnādijanmabhūḥ |
kutsita dravya saṃyogācchuddhiratraiva cocyate || 24 ||

nagaragrāmagamanāt pādaprakṣālanācchuciḥ |
ālaye sphuṭite bhagne piṇḍikā calite'pi vā || 25 ||

p. 1199)

sphuṭite cāpi bhavane liṃge vā pratimāsu vā |


bhittau citre paṭecchinne bhinne vaṃśatṛṇāvṛte || 26 ||

aṣṭabandhavihīne ca vahnidagdhe tathaiva ca |


nadīpravāhabhagne vā bhagne vā * * * * * || 27 ||

caṇḍālaśvapacāntādispṛṣṭe dīkṣāvihīnake |
saṃspṛṣṭe kukkuṭādīnāṃ babhrūṇāṃ ca viśeṣataḥ || 28 ||

kākānāṃ kauśikānāṃ ca spṛṣṭau caiva viśeṣataḥ |


kharoṣṭrakolamārjārasparśanaṃ tvaṃganandibhiḥ || 29 ||

sūtikaiḥ prāpatīścoraiḥ pratilomāntyajātibhiḥ |


vrātyaiśca pretakaiścaivarogajālayutairapi || 30 ||

p. 1200)

na tatspṛṣṭaiśca mūḍhaiśca liṃgādi sparśane tathā |


nityapūjāvihīne ca āvṛtārcā vivarjite || 31 ||

snānābhiṣekahīne vai balidānādivarjite |


puṣpagandhavihīne ca dhūpapādyaiśca varjite || 32 ||

sandhyādīpavihīne tu havirhīne tathaiva ca |


kālātīte ca mantrāṇāṃ vyatyaye ca vyatikrame || 33 ||

puṣpahīne śirodeśe snapanāṃgavihīnake |


pavitrāropaṇe hīne damanāropaṇe tathā || 34 ||

dhṛtakambalahīne tu śivarātri vihīnake |


ātmārthaṃ yajane hīne tasya bhedavihīnake || 35 ||

p. 1201)

laṃghane malanirmālyatapanādiṣu bhedake |


mahāpātaka saṃyukte pañcapātakasaṃbhave || 36 ||

upavīta viyukte vā niyamācāravarjite |


mantrāṇāṃ saṃkare caiva cātyaiṣṭyādi vivarjite || 37 ||

śrāddhahīne tvaśeṣāṇāṃ niṣkṛtiśca vidhīyate |


sphuṭite bhinne prāsāde bhavet kartṛvināśanam || 38 ||

puṃsānakaṃ ca kṛtvā tu prokṣayetpañcagavyakaiḥ |


mantranyāsādikaṃ sarvaṃ pūrvavatpūjayedguruḥ || 39 ||

calitāyāṃ piṇḍikāyāṃ sthānabhraṃśamavāpnuyāt |


susthitaṃ pūrvavatkuryāt sandhayedaṣṭabandhanaiḥ || 40 ||

p. 1202)

snapanaṃ pañcagavyādyaiḥ kārayeddeśikottamaḥ |


pīṭhe tu bhagne sphuṭite kārayedakṣataṃ punaḥ || 41 ||

snapanoktena vidhinā snāpayennandikeśvara |


bhagne ca sphuṭite liṃge rāṣṭra nāśo na saṃśayaḥ || 42 ||

ratnajaṃ lojahaṃ vāpi taṃvisṛjyātha pūrvavat |


liṃgaṃ tu tavakaṃ kṛtvā pratiṣṭhāṃ samyagācaret || 43 ||

svayaṃbhuliṃge talliṃgavarjanaṃ na tu kārayet |


pūrvavatsnapanaṃ kuryāt pañcagavyena deśikaḥ || 44 ||

aṃgānāṃ vikalaṃ vāpi tattadaṃśaṃ tu pūrayet |


saṃprokṣaṇādi sarvaṃ ca pūrvavannandikeśvara ! || 45 ||

p. 1203)

vairiṇāpahṛte liṃge paṭe vācādikepya vā |


yajamānasya nāśaḥ syād durbhikṣaṃ ca bhavettataḥ || 46 ||

bālālayaṃ ca saṃkalpya tanmadhye karṇikā nyaset |


liṃgārcanāntarasyāntaṃ yatnena ca parigrahet || 47 ||

saṃprokṣaṇādikaṃ sarvaṃ pūrvavatsnapanaṃ bhavet |


aṣṭabandhanahīne tu anāvṛṣṭirna saṃśayaḥ || 48 ||

pūrvavadbandhanaṃ kuryāt mūlamantraṃ śataṃ japet |


prāsādaliṃgapratimā * * carūpagādiṣu || 49 ||

vahninā dahanānnaṃ tu kālavṛṣṭirvinaśyati |


pūrvavatsnapanaṃ kuryālliṃgādiṣu viśeṣataḥ || 50 ||

p. 1204)

paṭañcedanyathā kṛtvā pratiṣṭhā pūrvavadbhavet |


citraṃ rūpavihīnaṃ cet punaścitraṃ samālikhet || 51 ||

saṃprokṣaṇādikaṃ sarvaṃ pūrvavatsnapanaṃ bhavet |


caṇḍālādyaistu saṃspṛṣṭe vairibhirbhayamucyate || 52 ||

snapanaṃ prokṣaṇādīni pūrvavannandikeśvara ! |


śatamāvartayedāśu mantraṃ pāśupataṃ guruḥ || 53 ||
nityapūjāvihīne tu janatā duḥkhamāpnuyāt |
ekasandhivihīnena dviguṇaṃ cārcayetpunaḥ || 54 ||

hīne tu * * * * * hunetpūrvaṃ sahasrakam |


sandhitrayavihīne ca pañcagavyena secayet || 55 ||

p. 1205)

pūjāhīne tryahe tatra snapanaṃ pūrvavadbhavet |


pañcāṃhe snapanaṃ kṛtvā brahmāṃgairhomamācaret || 56 ||

pakṣahīne tu gavyena secayetsnapanaṃ tathā |


māsaikaṃ pūjanāhīnaṃ yadi gavyābhiṣecanam || 57 ||

pūrvavatsnapanaṃ kuryāt gandhatoyādibhiḥ punaḥ |


pañcabrahma ṣaḍaṃgaiśca juhuyānnandikeśvara || 58 ||

māsādūrdhvercanāhīne saṃprokṣaṇamathācaret |
āvṛtārcanahīne syāt bhṛtyavargasya nāśanam || 59 ||

tattanmantramanusmṛtya hunedaṣṭa sahasrakam |


balidānavihīne tu na prītāḥ sarvadevatāḥ || 60 ||

p. 1206)

balimantra manusmṛtya japedaṣṭottaraṃ śatam |


snānato yavihīnaṃ ced anāvṛṣṭirbhavetkṣaṇāt || 61 ||

mūlamantraṃ śataṃ japtvā jalaṃ taddviguṇaṃ bhavet |


gandhadravyavihīne tu bālānāṃ nāśanaṃ bhavet || 62 ||

hṛdaye naiva mantreṇa japedaṣṭottaraṃ śatam |


pādyādi dravyahīne tu mahāmārī pravartate || 63 ||

pañcabrahmaṣaḍaṃgaiśca juhuyācchatamaṣṭakam |
sandhyādīpavihīne tu dṛṣṭirogaśca jāyate || 64 ||

netramantraṃ śataṃ japtvā dīpaṃ dviguṇamācaret |


havirhīne tu durbhikṣaṃ dviguṇaṃ tattu dāpayet || 65 ||

p. 1207)

hṛdayenaiva mantreṇa hunedaṣṭa sahasrakam |


saṃdhyātikramayuktaṃ ced vairibhirbhayamāviśet || 66 ||

aghorāstreṇa juhuyāc chatamaṣṭottaraṃ guruḥ |


snapanāṃgavihīne tu mahāvātaśca jāyate || 67 ||

astreṇaiva śataṃ japtvā paścātpratinidhiṃ grahet |


adīkṣitānāṃ saṃsparśa liṃgaṃ vā pratimāṃ tu vā || 68 ||

deśasya nāśanaṃ vidyāt pañcagavyena secayet |


pavitrāropaṇe hīne paracakrādbhayaṃ bhavet || 69 ||

snapanaṃ pūrvavatkuryāt sarvasiddhi samṛddhaye |


uktamāse tu tadṛkṣe cotsavaṃ na kṛtaṃ yadi || 70 ||

p. 1208)
punarutsavakaṃ kuryān mūlamantraṃ śataṃ hunet |
parārthamevaṃ yuktaṃ tad ātmārthe śuddhirucyate || 71 ||

ātmārthe ca parārthe ca vyāmiśraṃ ca śṛṇu kramāt |


rājacorabhayādau ca dehe vyādhyādi bādhite || 72 ||

devāgni gurukāryeṣu nityahānirnadoṣabhāk |


viraktasya gṛhasthasya prāyaścittaṃ dvidhā bhavet || 73 ||

gṛhasthāddviguṇaṃ proktaṃ naiṣṭhike ca viśeṣataḥ |


āṣoḍaśāntaṃ bālaḥ syād aśītyādiśatāntakam || 74 ||

sthaviraśca bhavedevaṃ prāyaścittaṃ tayornahi |


rogārtāśca striyaścāpi prāyaścittārdhayogyakāḥ || 75 ||

p. 1209)

tatrāpi ca parikleśān jñātvārdhārdhaṃ ca kārayet |


svayaṃ kartumaśaktaśced anyena dviguṇaṃ bhavet || 76 ||

deśakālādyavasthābhira jñānabhaktikriyādibhiḥ |
puṇyakṣetrasya deśaṃ syāt gurudīkṣārṇadeśakāḥ || 77 ||

viṣuvāyana pūrvādi * * * kāla eva vā |


rāṣṭradoṣabhayaṃ caiva riktavyādhyādireva ca || 78 ||

evamādyāhyavasthāśca alabhyā iti kīrtitāḥ |


deśikastu vicāryaiva kārayettadanantaram || 79 ||

śaivācārāvirodhena yathā dṛṣṭaṃ yathā śrutam |


gurubhiḥ kalpitaṃ yattu tadvatiścātra doṣakṛt || 80 ||

p. 1210)

gṛhasthasyāpi dānaṃ ca pūjāṃ rātrau vivarjayet |


candroparāgaviṣuvapuṇyakālāyaneṣu ca || 81 ||

rātrau ca yajanādau ca kartavyaṃ bahusiddhidam |


anyakāle gṛhasthasya rātryarcā doṣamāvahet || 82 ||

śatamaṣṭottaraṃ vāpi gāyatryā japamācaret |


rātrau pūjādinā caiva naiṣṭhikasyāpi sarvadā || 83 ||

ekasyāpi vilope tu sadyojātaśataṃ japet |


dvisandhyālopake caiva triśataṃ japamucyate || 84 ||

kāmataśca bhavetsarvamupavāsaṃ caretkramāt |


ekakālārcane hīne japedghorasahasrakam || 85 ||

p. 1211)

kāmatassopavāsaṃ syād * * * dvitrikālakam |


ekāhamevaṃ saṃjapya dvitīye vāsare'pi ca || 86 ||

sahasraṃ vardhayennandin tridine triśatottaram |


evaṃ tu vardhayeddhīmān dinaṃ prati dinaṃ prati || 87 ||

pakṣapūjāvihīne tu bahurūpāyutadvayam |
vardhayetpratimāsaṃ tu dviśatottaravṛddhitaḥ || 88 ||
coramūṣikakāśādiśvānavānarakādibhiḥ |
sarpamatsyādibhiścaiva grahe naṣṭe tathaiva ca || 89 ||

dagdhe bilādilagne tu dṛṣṭe cātmārthaliṃgake |


ekāhamupavāsaṃ ca paścānnaktāśanī bhavet || 90 ||

p. 1212)

aghoraṃ lakṣaṃ saṃjapyād dvi * * * gakāntaram |


guruṇādattaṃ liṃgaṃ ca jyeṣṭhenāpi tathaiva ca || 91 ||

anyaliṃgaṃ tu saṃgṛhya pūrvavadvidhinā yajet |


evaṃ ca piṇḍikānāṃ tu pratiṣṭhāpyātha pūjayet || 92 ||

lulitemaṃga sahasra dviguṇātparivartane |


lākṣānbandhucyate śuddhistrīcaturluṭhite yutāt || 93 ||

gaṇḍūkakalaśādyāditāḍanāyuścatadvayam |
ayutaṃ madapāte tu cyutamānamanantaram || 94 ||

mṛdupradeśasādhāre * tā * layutaṃ tathā |


acchinne ca nirādhāre dviguṇaṃ bahurūpakam || 95 ||

p. 1213)

aṣṭatālāccyute liṃge viśīrṇe vā kalāśayā |


kāmāttu vedhane cāpi prāyaścittaṃ tato nahi || 96 ||

prāsādaṃ sarvamevaṃ syāt prāyaścitto'tha vidyate |


mahāpāpavināśe tu bahurūpaṃ praśasyate || 97 ||

kāmato luṭhitaṃ caiva pātanaṃ tu viśīrṇakam |


na tasya prāyaścittaṃ vai mahāpātakinastu vai || 98 ||

pādaspṛṣṭe tu liṃge tu spṛṣṭe śleṣmahate'pi vā |


aghoradvyayutaṃ caiva tryayutaṃ ca japetpunaḥ || 99 ||

dvijātyadīkṣita sparśe liṃge japyaṃ catuśśatam |


bāhyasparśe tu sāhasraṃ pratilome tu lakṣakam || 100 ||

p. 1214)

kākādivarga saṃspṛṣṭe'pyayutadvayamucyate |
kapālairbharannaiścaiva paramārgasamanvitaiḥ || 101 ||

mahāvratayutaiścaiva spṛṣṭe liṃge catuśśatam |


spṛṣṭe pāśupataiścāpi catuśśatamatho japet || 102 ||

liṃgaṃ ca vedikāṃ cāpi vibhajya sthāpanaṃ yadi |


lakṣaṃ tu bahurūpeṇa japaṃ kuryādviśuddhaye || 103 ||

ātmārthe ca parārthe ca liṃgaṃ vai saṃyutaṃ yadi |


rājādibhiścatuṣpādairghoraiścaivādivātame || 104 ||

santyajya tatvadevāṃgaṃ japtvāghoraṃ daśāyutam |


anyaliṃgaṃ pratiṣṭhāpya pūjayennandikeśvara || 105 ||

p. 1215)
agnikuṇḍe tu saṃsthāpya dakṣiṇābhiratasya ca |
nirvāṇamupagaccheta ekarātramupoṣitaḥ || 106 ||

sahasraṃ bahurūpaṃ tu japedvai tasya śāntaye |


trirātraṃ daśasāhasraṃ japācchuddhiśca jāyate || 107 ||

na pūjitaṃ trisandhyaṃ tu tathaikādaśikātrayam |


viśuddhiṃ tena cāpnoti snānahīnatāṃ japet || 108 ||

devepya pūjite pūrve gurau vahnau ca bhakitataḥ |


balidānavihīne'pi mūlamaṣṭaśataṃ japet || 109 ||

niyamasya vratasyāpi kriyāyāśca vilopanam |


aṣṭottaraśataṃ japyaṃ gāyatrīṃ ca viśeṣataḥ || 110 ||

p. 1216)

caturdaśyathake parve nityapūjāvihīnake |


catuguṇaṃ bhavettantu prāyaścittādviśudhyati || 111 ||

grahaṇe viṣuve caiva na kṛtaṃ pūjanaṃ yadi |


aghoramayutadvandvaṃ japettasya viśuddhaye || 112 ||

śivarātri vihīne tu mūlaṃ lakṣajapaṃ tataḥ |


taddine sandhihīne tu cāṣṭakṛtvo japaṃ bhavet || 113 ||

pūrvaṃ pavitraṃ kāryaṃ syān madhye caiva na kārayet |


aghoraṃ laghuyugmaṃ ca japtvā cāndrāyaṇaṃ japet || 114 ||

śivanindāgurornindā jñāninindā tathaiva ca |


devasvaharaṇe yukto gurudravyavināśanaḥ || 115 ||

p. 1217)

taddravyahartā surāpī ca gaṇabhaktā tathaiva ca |


kṛtaghno jyeṣṭhabādhā vā daśaite'tyantapāpinaḥ || 116 ||

maraṇāntāvadheśśuddhisteṣāṃ tatrāpi lakṣyate |


śivanindāratasyaiva cāndrāyaṇayugaṃ caret || 117 ||

śivamantraṃ japellakṣadaśakaṃ ca viśuddhaye |


gurunindārato vāpi gurvanugraha pūrvataḥ || 118 ||

cāndrāyaṇadvayaṃ kuryād bahumantreṇa pūrvavat |


śivajñānasya nindāyāṃ pūrvavannandikeśvara || 119 ||

devasvahartā taddravyaṃ dviguṇaṃ tasya dāpayet |


cāndrāyaṇajapādīni pūrvavatkārayetkramāt || 120 ||

p. 1218)

gurudravyavināśe tu tasmai dviguṇitaṃ dadet |


cāndrāyaṇadvayaṃ kuryāt pūrvavajjapamucyate || 121 ||

prītyā gurośca śiṣyāya yaddattaṃ tatsukhāvaham |


surāpasya viśuddhistu kālāntena na vidyate || 122 ||

surāṃ taptvāgnivarṇābhāṃ pāyayenmaraṇaṃ dhruvam |


tena śuddhistu vihitā guṇatattara vidyate || 123 ||

trilakṣaṃ śivamaṃtraṃ ca cāndrāyaṇamathāṣṭakam |


ācaredyena śuddhiḥ syāt pramādādyadi tasya tu || 124 ||

kṛtaghno jyeṣṭha bālī ca gurunindāsamaṃ bhavet |


gurutalpagatasyāpi guroragre priye rataḥ || 125 ||

p. 1219)

tasyāgre'pyantakopī vā svarṇasteye tathaiva ca |


ete vai pañcakāste'pi mahāpāpasamanvitāḥ || 126 ||

gurutalpābhigamanī liṃgaṃ svaṃ śastrato haret |


tālapatrayuto gacched dakṣiṇāṃ kakubhaṃ prati || 127 ||

maraṇānte ca gamanaṃ tena śuddhirbhaviṣyati |


purastāddeśikasyāpi tathaivāpriyavādakam || 128 ||

jihvāyāścchedanaṃ kuryāttenaiva maraṇaṃ bhavet |


athavānugrahāttasya gurośśuddhirvidhīyate || 129 ||

gurunāma japennityaṃ maunī tajjñānatatparaḥ |


enamāmaraṇātkuryāt tena tasyāpi śuddhibhāk || 130 ||

p. 1220)

tadvajjyeṣṭhapriye yuktaṃ cāndrāyaṇa samanvitaḥ |


maunī dehaṃ tyajetpaścāt tena śuddhiśca jāyate || 131 ||

viprādi jāti smaraṇaṃ naiṣṭhike vacanaṃ yadi |


śivanindāsamaṃ jñeyamaghoraṃ lakṣakaṃ japet || 132 ||

viṇmūtra śuklasaṃparkāccharīraṃ na ca śuddhiyuk |


tadvāṇava māyotthatatharmādyaśupāsanāt || 133 ||

jñānino yadi tallopādaśucitvaṃ prapadyate |


śivānubhūtādhyayanādānandācchuddhimāpnuyāt || 134 ||

tapovanādi saṃyuktaḥ prāyaścittaṃ samācaret |


sumahatpātukādyante copapātā va sānikam || 135 ||

p. 1221)

vilokya vratakṛcchrādi tīrthakṣetrādiveśanam |


agre'pi cogratapasā cālpe cālpe ca vaibhavam || 136 ||

tapaḥ kṛcchrādayopyuktāstaptakṛcchrāstathaiva ca |
atikṛcchraṃ tṛtīyaṃ syātparā kaścitsvarūpakam || 137 ||

cāndrāyaṇaśataṃ paścāt kramātkṛcchrādikaṃ śṛṇu |


trirātramekabhuktistu tridinaṃ vopavāsanam || 138 ||

kṛcchrameva samākhyātaṃ prājāpatyamiti smṛtam |


uṣṇāmbu tridinaṃ pītvā kṣīrabhojī jitendriyaḥ || 139 ||

soṣṇyamājyaṃ tryahaṃ vādya tridinaṃ kevalodakam |


tapta kṛcchra iti khyātamatikṛcchramathocyate || 140 ||
p. 1222)

ekaviṃśatinakṣatraṃ tripakṣaṃ kṣīrabhojanam |


atikṛcchrassamākhyātaḥ parākastviha kathyate || 141 ||

dvādaśāho nirāhāraḥ parākākhya iti smṛtaḥ |


māsārdhaṃ grāsavṛddhiḥ syācchukle kṛṣṇe'vabhāsayet || 142 ||

cāndrāyaṇaṃ yavāmardhaṃ pipīlākhyaṃ tataḥ param |


māsārdhaṃ grāsamāsesyādhrāsaṃśukle ca vardhayet || 143 ||

cāndrāyaṇamiti proktaṃ jalenaiva jalātmakam |


sāyamādyantayorahvaḥ sāyaṃ prātaśca madhyame || 144 ||

cariṣṇurupavāsaṃ ca jalaṃ bhuktaṃ catuṣṭayam |


madhyamastvitayaṃ vātha tadardhaṃ nādameva vā || 145 ||

p. 1223)

upavāsassamākhyāto gaṃgādīnāṃ hi tīrthakam |


vrataṃ vai brahmacaryādi bhojanaṃ tatra kathyate || 146 ||

haviṣyaṃ ca mitagrāsaṃ bhikṣānnaṃ kṣīrabhojanam |


śakaṃ yāvakapiṇyākaṃ kandamūlapalāśanam || 147 ||

vāyvādiraṃ nirāhāraṃ evamādi samācaret |


yasminvidhiniṣedhovā nāsti karmaṇyanuṣṭhite || 148 ||

tasminpuṇyaṃ ca pāpaṃ ca neti śāstrārtha niścayaḥ |


prāyaścitte hutādīnāṃ śāntiṃ sadyassamācaret || 149 ||

dinapakṣārkṣalagnādīn prekṣaṇaṃ caiva kārayet |


sadyaḥ kṛtaṃ ratnagarbhaprāyaścittaṃ na śasyate || 150 ||

p. 1224)

madhyaṃ saptadinādūrdhvaṃ pakṣāhādathavā bhavet |


māsāvasānakaṃ yattu hīnaṃ tathaiścara || 151 ||

* * * * * * * * * * * ca viśeṣataḥ |
ātmārthe ca guṇaṃ proktaṃ prāyaścittavidhau tadā || 152 ||

svāhāntaṃ homakāle ca japakāle namontakam |


svāhānte bhagavat kṣobhavaṃśapadaṃ punaḥ || 153 ||

* * kurviti saṃyuktaṃ pratimantraṃ daśāntaram |


paścādanantaraṃ pāpī śataṃmantrāntaraṃ tu vā || 154 ||

saṃjapya japakāle tu homakāle viśeṣataḥ |


pūrṇāhutiṃ ca juhuyād vidhinā nandikeśvara || 155 ||

p. 1225)

ekatripañcasaptāhānna * * * * saptakaiḥ |
pakṣatrisaptanakṣatre avicchinnā yatastataḥ || 156 ||

lakṣajāpe tu kartavyamadhike vardhayetpunaḥ |


ātmārthaliṃgamanyena pūjitaṃ vā svayaṃ punaḥ || 157 ||
prāyaścittaṃ tu kartavyaṃ śāstroktena japādinā |
naiṣṭhikopi haridrāṃ ca tāmbūlaṃ yadi sevate || 158 ||

dinaṃ prati sahasraṃ vai dakṣiṇaṃ tu japetkramāt |


saptāhādūrdhvamevaṃ syātkṛcchramekaṃ caretsudhīḥ || 159 ||

naiṣṭhikaḥ śivikā ḍolāturaṃgādyadhirohaṇāt |


aghoraṃ tu sahasraṃ syāddinaṃ pratidinaṃ prati || 160 ||

p. 1226)

vyādhyādaurohaṇāddhūdyo na doṣāya kadācana |


śivadrohe gurudrohe jñāninindādini vrate || 161 ||

rauravādikriye caiva tattadbhede tathaiva ca |


aṣṭāviṃśati koṭīnāṃ narakepyatidāruṇe || 162 ||

ājanmatārako nityaṃ vyādhito bhavati dhruvam |


sumahatpātaṃśakṛthame tatkālārdhaṃ tu pīḍyate || 163 ||

taddaśāṃśaṃ tu kālaḥ syāt * * * * di pañcake |


tatsame tu tadardhaṃ syānniraye vasatissadā || 164 ||

mṛgapakṣyādihananepyupapātakasaṃbhave |
* * * * * * * * sahasraṃ vasati dhruvam || 165 ||

p. 1227)

tatsame tu tadardhaṃ vai narakīpīḍanaṃ bhavet |


tasmātsarvaprayatnena pātakādīnvisarjayet || 166 ||

punarjanma na vidyeta dīkṣitasya viśeṣataḥ |


pāpānnarakasaṃprāptistasmātpāpaṃ na kārayet || 167 ||

śāntike pauṣṭike vāpi prāyaścittādike jape |


vaśyaṃ pūrvamukhaṃ caiva dakṣiṇaṃ cābhicārakam || 168 ||

dhanadaṃ paścimaṃ vidyād uttaraṃ śāntidaṃ bhavet |


uṣṇīṣaṃ kañcukīnāśo muktakeśodalāvṛtaḥ || 169 ||

apavitrakaro'śuddho * * * naṃ japetkvacit |


jṛmbhāniṣṭhīvanaṃ caiva kṣutamardana tantrikā || 170 ||

p. 1228)

nīcāntya darśanaṃ caiva varjayejjapakarmaṇi |


ācamanaṃ bhavetteṣāṃ smaredvāmāmumānvitam || 171 ||

nakṣatrāṇi ca paśyedvā kuryādvā prāṇayāmakam |


* * * naśśayānovā gacchedutthita eva vā || 172 ||

rathyāyāmaśive sthāne cāndhakāre viśeṣataḥ |


pādau prasārya na japet kukkuṭāsanako navaḥ || 173 ||

yānaśayyādirūḍho vā cittavyākulasaṃbhavaḥ |
suśaktaścetsarvameva śaktayaśśaktito japet || 174 ||

ādau yoge bhavedante pallavassaṃpuṭadvayoḥ |


grathanontaritaḥ proktā vidarbho dvyantarīkṛtaḥ || 175 ||
p. 1229)

madhyādyantacaroyaḥ syātsādhyanāmā * * * * |
tambhanaṃ rodhane vidyādākṛṣṭau syāddvidarbhanam || 176 ||

uccāṭe māraṇe kāryaḥ pallavaśca viśeṣataḥ |


anirdiṣṭamasaṃjñaṃ ca yatkṛtaṃ tadvṛthā bhavet || 177 ||

yamuddiśya kṛtaṃ karma tasya siddhidamucyate |


mokṣe prāyaścitteṣu saptattuṣu japaṃ bhavet || 178 ||

grīṣme udveṣaṇaṃ kuryād varṣāsūccāṭanaṃ bhavet |


māraṇaṃ śiśire kuryāt tathānyāni vasantake || 179 ||

pūrvāhne śāntikaṃ proktaṃ madhyāhne tu jayārthakam |


uccāṭanaṃ parāhne syān madhyāhne śaiśiraṃ tu vā || 180 ||

p. 1230)

hemante karmapūrvāhne madhyāhne'pi praśasyate |


ardhayāṃmottare kāle hemante karma śasyate || 181 ||

ardhayāmottare yāme aparāhne tu * makam |


cāradaṃ cārdharātre syād vāsantaṃ sārdhavādhake || 182 ||

śāntissarvatra śa * * * * * * * * * * |

|| cintyaḥ samāptaḥ ||

p. 1231)

yogajamahotsavaḥ

atha vakṣye viśeṣeṇa śivotsavavidhikramam |


sarvadoṣanivṛttyarthaṃ sarvaloka sukhāvaham || 1 ||

sarvadeva priyārthaṃ syāt sarvaprāṇi sukhāvaham |


rāṣṭrasya sasyaphaladaṃ bhuktimukti phalapradam || 2 ||

rājñāṃ ca vijayasyārthaṃ sarvarakṣārtha sādhanam |


utsavaṃ kḷptabhedaṃ ca puṣkalaṃ vijayānvitam || 3 ||

sa * * * tyucyate vācā * * śabdabhāṣitam |


udbhūtasṛṣṭikāritvād utsavaḥ kathitaḥ kramāt || 4 ||

pratiṣṭhotsavavidhiścaiva māsotsava vidhikramaḥ |


amāvāsyāṃ samārabhya māsotsavaṃ tathaiva ca || 5 ||

p. 1232)

vasantotsava vidhiṃ caiva puṣyamāseṣvidaṃ tathā |


caitramāse trayodaśyāṃ māsanakṣatrameva ca || 6 ||

vaiśākhe tu viśākhāntaṃ vasantotsavameva ca |


sarvamāse tu kartavyaṃ mahotsavavidhikramaḥ || 7 ||

niścityamāsanakṣatre kathitamutsavaṃ tathā |


ṣoḍaśaṃ sarvarakṣārthaṃ caitraṃ dvādaśakaṃ tathā || 8 ||
saukhyaṃ navadinaṃ proktaṃ saptāhaṃ śrīkaraṃ bhavet |
pārthivaṃ pañcadinaṃ caiva dvyahaṃ vṛddhikaraṃ tathā || 9 ||

ekāhaṃ śivamevoktaṃ utsavaṃ kārayedbudhaḥ |


saptaviṃśati nakṣatraṃ dhvajārohaṇa pūrvakam || 10 ||

p. 1233)

bherīmādau samārabhya aṣṭādaśadinaṃ bhavet |


aṃkurārpaṇakaṃ pūrvaṃ dhvajaṃ paścātsamarcayet || 11 ||

bherīṃ tu tāḍanaṃ kuryād astradevārcanaṃ bhavet |


sarveṣāmutsavaṃ kuryāt pūrvaṃ vṛṣabhamarcayet || 12 ||

taddinātpūrvarātrau tu vṛṣayāgaṃ samācaret |


pratiṣṭhādikrameṇaiva maṇḍapaṃ tu prakalpayet || 13 ||

dhvajasya lakṣaṇaṃ caiva kārpāsaṃ sitameva ca |


dvādaśaṃ daśahastaṃ syānnavahastamathāpi vā || 14 ||

dhvajasya pañcabhāgaṃ syācchikharaṃ hastameva ca |


hastārdhaṃ pucchamevoktaṃ tripucchaṃ tu dvipucchakam || 15 ||

p. 1234)

tatpaṭaṃ pañcadhā bhajya madhyabhāge vṛṣaṃ likhet |


ūrdhve tasya lakṣmīṃ caiva adho bhāge tu kumbhakaiḥ || 16 ||

tadūrdhve astradevaḥ syāttadūrdhvecchatra cāmare |


pārśve tu dīpa evokta athavā kurameva vā || 17 ||

dhūpaghaṇṭāmiti proktaṃ pūrṇakumbhairalaṃkṛtam |


śvetaṃ raktaṃ tathā puṣpaṃ sarvālaṃkārameva ca || 18 ||

vṛṣabhaṃ śvetavarṇaṃ ca sarvasiddhiṃ prakārayet |


kāmyāddharahavarṇena ābhicāraṃ tu * * kam || 19 ||

smabhavaśayanaṃ caivaṃ vṛṣabhaṃ tu likhedbudhaḥ |


kṛte taduktavarṇānāṃ vālāpītena śobhitam || 20 ||

p. 1235)

netraṃ tu kṛṣṇavarṇaṃ ca raktaṃ nīlaṃ tu miśrakam |


sarvābharaṇa saṃyuktaṃ sarvapuṣpairalaṃkṛtam || 21 ||

śivāgre maṇḍapaṃ dhautaṃ gomayālepanaṃ tathā |


darbhamālāṃ samāveṣṭya muktādāmapralambitam || 22 ||

tanmadhye sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ |


tadardhaṃ taṇḍulaiḥ kuryāt tadardhaṃ tu tilairapi || 23 ||

tanmadhye nalinaṃ likhya madhyame vṛṣabhadhvajam |


tadagre sthaṇḍilaṃ kuryāt netra bhaṃtu sthāpayet || 24 ||

abhitoṣṭaghaṭānnyastvā pūjayetpūrvavatkramāt |
madhye vṛṣabhamāvāhya gandhapuṣpaissamarcitam || 25 ||

p. 1236)
parito'ṣṭaghaṭānnyastvā svasvabījena vinyaset |
ikṣuṃ ca gopatiṃ caiva śaṃkukarṇaṃ tathaiva ca || 26 ||

tīkṣṇaśṛṃgaṃ tathānandiṃ vṛṣabhaṃ lajaṃ tathā |


mahodaroṣṭamaścaiva svasvanāmnā prapūjayet || 27 ||

vṛṣagāyatrimantreṇa vṛṣakumbhaṃ nyasetkramāt |


tadagre sthaṇḍilaṃ kuryātsitaissikatameva ca || 28 ||

caturaśrāsanaṃ kuryāddhastamātreṇa deśikaḥ |


prācya sūtraṃ trisūtraṃ syādudaksūtraṃ tathaiva ca || 29 ||

brahmajajñānamantreṇa madhyarekhāṃ samālikhet |


nāke suparṇamantreṇa dakṣiṇeṣu likhedbudhaḥ || 30 ||

p. 1237)

āpyāyasveti mantreṇa uttare tu samālikhet |


yorudra iti mantreṇa udak sūtraṃ tathaiva ca || 31 ||

idaṃ viṣṇviti mantreṇa pūrve rekhāṃ samālikhet |


indraṃ viśveti mantreṇa paścime tu samālikhet || 32 ||

śivāmbhasā tu saṃprokṣya kūrcaṃ prādeśa pūjayet |


vāgīśvaraṃ tu vāgīśīṃ āsanaṃ tu prapūjayet || 33 ||

tadagre vahniṃ saṃsthāpya homaṃ kṛtvā vicakṣaṇaḥ |


pūrvavaccāgni saṃskāraṃ pūjayedvṛṣabhaṃ guruḥ || 34 ||

brahmāṇaṃ dakṣiṇe'bhyarcya uttare viṣṇumeva ca |


paristaraṇe dadyād darbhādīni paristaret || 35 ||

p. 1238)

prokṣaṇīmūrdhvataḥ sthāpya adhaḥ praṇītāpātrakam |


ājyasthālīṃ tathā sthāpya carusthālīṃ tu sthāpayet || 36 ||

praṇītāṃ prokṣaṇīṃ caiva ājyasthālī madhomukham |


sṛksṛvābhimukhe sthāpya sthāpayettu adhomukham || 37 ||

prādeśamātrasamidhā paridhitrayameva ca |
samidhādvayapūrve tu * * * * * * * * || 38 ||

indhanaṃ tatra kurvīta vahniṃ prajālayetkramāt |


āhuti tritayaṃ kuryād vyāhṛtyā juhuyātkramāt || 39 ||

pañcabrahma ṣaḍaṃgena juhuyāttu kramātsudhīḥ |


vṛṣagāyatrimantreṇa tatra homatrayaṃ hunet || 40 ||

p. 1239)

samidhassadyamantreṇa ājyaṃ vāmena homayet |


caruṃtvaghoramantreṇa lājaṃ tatpuruṣeṇa tu || 41 ||

tilamīśāna mantreṇa sarṣapaṃ kavacena tu |


āḍhakaṃ mudgamāṣāṇāṃ tathaiva juhuyātkramāt || 42 ||

śivamantreṇa juhuyāt pratyekaṃ tu daśāhutīḥ |


homānte vṛṣakumbhaḥ syādvṛṣakumbhastu mūrtimān || 43 ||

tadagre bherīdevaḥ syāt sthaṇḍilena prakalpayet |


brahmā viṣṇuśca rudraśca adhidevāḥ prakīrtitāḥ || 44 ||

gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ caiva nivedyakam |


arcayedbheridevaṃ syād ācāryastāḍayetkramāt || 45 ||

p. 1240)

āhūya vādyakānpaścāt śuddhapāraśivastathā |


aṃgapūrṇa samāyuktaṃ śaktyā sahitameva ca || 46 ||

śaktihīnaṃ vinā kuryād varjayettu vicakṣaṇaḥ |


nandikeśvaramāvāhya vādyānhṛdaya saṃpadam || 47 ||

yajanaṃ dhūpadīpaṃ syāt puṣpaṃ haste nidhāpayet |


tatpuṣpaṃ nikṣipedbheryāṃ samatālaṃ tu vādyakān || 48 ||

saptatālamidaṃ proktamācāryaḥ śiṣya eva vā |


astradevaṃ samabhyarcya madhyapatre tu rudrakam || 49 ||

brahmāṇaṃ dakṣiṇe patre vāmapatre janārdanam |


gaurīṃ ca madhyakūle tu sarasvatīṃ dakṣiṇe tathā || 50 ||

p. 1241)

lakṣmīṃ ca vāmapatre tu madhye gaṃgāṃ ca yojayet |


gaṇeśaṃ pālikāmadhye skandaṃ daṇḍāgra eva ca || 51 ||

anantādiśi khaṇḍyantaṃ pālikopari vinyaset |


kṣetrapālaṃ tathaiśānyāṃ daṇḍamadhye tu śāstu ca || 52 ||

candrasūryādinakṣatraṃ daṇḍamadhye tu pūjayet |


caṇḍeśaṃ daṇḍamūle tu sarvadeve ca saṃgrahe || 53 ||

sarvadevaṃ samāvāhya astreṇaiva samācaret |


dhūpadīpa samāyuktaṃ sarvadeva nivedyakam || 54 ||

astradevaṃ ca liṃgaṃ ca balipātraṃ tathaiva ca |


pratiścandradharaṃ caiva vṛṣadhvajasahaiva ca || 55 ||

p. 1242)

grāmapradakṣiṇaṃ kuryād balidevānsamarcayet |


dinadaivatamāvāhya pīṭhāgre vā dhvajāgrake || 56 ||

prathamaṃ vighnarātraṃ syād paiśācaṃ tu dvitīyakam |


tṛtīyaṃ brahmarātraṃ syād gandharvaṃ tu caturthakam || 57 ||

pañcamaṃ bhūtarātraṃ syāt ṣaṣṭhaṃ vai guharātrakam |


saptamaṃ ṛṣirātraṃ syād aṣṭamaṃ nāgarātrakam || 58 ||

navamaṃ cendrarātraṃ syād daśamaṃ viṣṇurātrakam |


ekādaśaṃ rudrarātraṃ dvādaśaṃ śivarātrakam || 59 ||

gaṇarātraṃ trayodaśyāṃ caturdaśaṃ rākṣasaṃ tathā |


pañcādaśaṃ śāsturātraṃ śaktirātraṃ ca ṣoḍaśa || 60 ||
p. 1243)

vighnādiśivaparyantaṃ paitṛkotsavameva ca |
vighnādi cendraparyantaṃ saukhyamutsavameva ca || 61 ||

vighnādi ṛṣirātrāntaṃ saptāhamutsavaṃ bhavet |


vighnādi bhūtaparyantaṃ pārthivotsavameva ca || 62 ||

vighnādi ṛṣirātrāntaṃ saptāhamutsavaṃ bhavet |


vighnādi bhūtaparyantaṃ pārthivotsavameva ca || 63 ||

vighnādi brahmaparyantaṃ sātvikotsavameva ca |


prathamaṃ gaṇapate rātramutsavāditi saṃbhavet || 64 ||

prathamaṃ vighnarājaṃ tu apūpaṃ tilacūrṇakam |


śuddhānnaṃ tu nivedyaṃ syādvighnarātrau baliṃ kṣipet || 65 ||

p. 1244)

śuddhānnaṃ kṛsarānnaṃ ca māṣayuktaṃ dadhiplutam |


dvitīye'hani dātavyaṃ paiśācaṃ mantramuccaran || 66 ||

śuddhānnaṃ bṛhatī sarpirdadhikṣīraṃ tu miśrakam |


tṛtīye'hani dātavyaṃ brahmamantramanusmaran || 67 ||

kṛsarānnaṃ laḍḍukaṃ sarpiḥ kadalīgulasaṃyutam |


caturthe'hani dātavyaṃ gāndharvaṃ mantramuccaran || 68 ||

mudgānnaṃ gulasaṃyuktaṃ madhukṣīraṃ ghṛtaṃ tathā |


pañcame'hani dātavyaṃ bhūtamantramanusmaran || 69 ||

pāyasānnaṃ ghṛtaṃ caiva kadalīgulasaṃyutam |


ṣaṣṭhe'hani pradātavyaṃ skandamantramanusmaran || 70 ||

p. 1245)

śuddhānnaṃ ghṛtasaṃyuktaṃ bṛhatīphalameva ca |


saptame'hani dātavyaṃ ṛṣimantramanusmaran || 71 ||

ṣiṣṭhamāṣamadhūsarpirikṣumiśramiti smṛtam |
aṣṭame'hani dātavyaṃ nāgamantramanusmaran || 72 ||

śuddhānnaṃ saghṛtaṃ kṣīraṃ panasāmraphalaṃ tathā |


navame'hani dātavyaṃ manumantramanusmaran || 73 ||

śuddhānnaṃ dadhi saṃyuktaṃ gulakhaṇḍa samanvitam |


kadalīpanasaṃ cāmraṃ nālikeraphalānvitam || 74 ||

daśame'hani dātavyaṃ viṣṇumantramanusmaran |


māṣānnaṃ ghṛtasaṃyuktaṃ kṣīraṃ ca gulakhaṇḍakam || 75 ||

p. 1246)

ekādaśabaliṃ kuryād rudramantramanusmaran |


śuddhānnaṃ dadhisaṃyuktaṃ bṛhatī mūlasaṃyutam || 76 ||

dvādaśe'hani dātavyaṃ śivamantramanusmaran |


kṛsarānnaṃ ghṛtaṃ sarpira madhukṣīraphalaṃ tathā || 77 ||
trayodaśe'hni dātavyaṃ gaṇānāṃ mantramuccaran |
mudgānnaṃ māṣasaṃyuktaṃ gulaṃ kṣīraṃ ghṛtaṃ tathā || 78 ||

caturdaśe'hnidātavyaṃ rākṣasaṃ mantramuccaran |


pāyasaṃ ghṛtasaṃyuktaṃ gulakhaṇḍasamanvitam || 79 ||

pañcādaśe'hni dātavyaṃ śāstṛmantramanusmaran |


śuddhānnaṃ laḍḍukaṃ sarpiḥ kadalīkāravallikā || 80 ||

p. 1247)

vallīmūlaṃ tathā kandaṃ gulakṣīraṃ ghṛtaṃ tathā |


ṣoḍaśe'hani dātavyaṃ śaktimantramanusmaran || 81 ||

dinadaivatamāvāhya nityamevaṃ balikramam |


brahmādyaiśānaparyantaṃ lokapālabaliṃ kṣipet || 82 ||

śuddhānnaṃ ghṛtasaṃyuktaṃ dadhikṣīraṃ tu miśrakam |


paścimadvāraharmye tu vāstubhūtabaliḥ kramāt || 83 ||

brahmādinirṛtyantaṃ vāruṇādipradakṣiṇam |
evaṃ balikramaṃ kuryān nityameva baliṃ kṣipet || 84 ||

taddvāre baliṃ nikṣipya vṛṣabhaṃ tatra paścimam |


jyeṣṭhādi vighnaparyantaṃ svasvanāmnā baliṃ kṣipet || 85 ||

p. 1248)

dinadaivatamāvāhya pīṭhāgre tu baliṃ kṣipet |


dhvajādibalipīṭhāntaṃ sarvameva baliṃ kṣipet || 86 ||

sarvadevālayāgre tu grāmadvāre baliṃ kṣipet |


* * * * * * lakṣmīṃ gosthāne ca sarasvatīm || 87 ||

kūpe caiva mahāmoṭīṃ durgādevīṃ baliṃ kṣipet |


śmaśāne sundarīṃ caiva devakoṣṭhaṃ baliṃ kṣipet || 88 ||

tattatsvanāmamantreṇa balikṣepavidhiṃ śṛṇu |


grāmapradakṣiṇaṃ kuryānmahāpīṭhe baliṃ kṣipet || 89 ||

liṃgasya tu mahāpīṭhe annaliṃgaṃ visarjayet |


jale tu bhūtakaṃ kuryād visṛjedanna liṃgakam || 90 ||

p. 1249)

āvāhanabaliṃ caiva udvāsanabaliṃ tathā |


triṃśadbalikramaṃ kuryāt ṣoḍaśaṃ dinameva ca || 91 ||

caturviṃśadbaliṃ kuryād dvādaśaṃ dinameva ca |


aṣṭādaśabaliṃ kuryāt saumyamevaṃ vidhīyate || 92 ||

manunā kauśikaṃ caiva ekāhe tu pradāpayet |


balisaṃkhyā iti proktā utsavasya vidhiṃ śṛṇu || 93 ||

utsavaṃ kārayeddhīmān puṇyanakṣatra eva ca |


pratiṣṭhādyutsave hīne yatheṣṭaṃ māsamānayet || 94 ||

rājajanmanyanakṣatre sukhaprītikarāya ca |
dvāhāpīṭhaṃ * * * * prasādurdhūḍhameva ca || 95 ||
p. 1250)

vyāptaliṃgavidīryāṇi yajedutsavameva ca |
pratiṣṭhāśikharaṃ hīnaṃ utsavaṃ varjayettataḥ || 96 ||

aṃgopāṃgaṃ ca pratyaṃgaṃ parivārasamanvitam |


prāsādadvāra * * * * * mevamihocyate || 97 ||

hīne tu utsavaṃ hīne varjayettu vicakṣaṇaḥ |


prārabhyamutsave hīne yatheṣṭaṃ māsi mānayet || 98 ||

āhasaṃ sahasā kṛtvā paścādutsavamācaret |


kālātītādidoṣeṇa śāntihomaṃ samācaret || 99 ||

rājakṣobhe na kartavyaṃ utsavaṃ hīnameva ca |


rājarāṣṭre sukhaṃ prāpte punarutsavamācaret || 100 ||

p. 1251)

pūrvotsavavihīne ca yatheṣṭaṃ māsi mānayet |


* * * te kāle * * * naṣṭe utsavameva ca || 101 ||

prāyaścittavidhiṃ kuryācchāntihomaṃ samācaret |


māsanakṣatra tīrthāntaṃ ārdrāntamutsavaṃ param || 102 ||

grāmanakṣatra tīrthāntaṃ pratiṣṭhānakṣatrameva ca |


rājajanmanyanakṣatre yajamānavaśādbudhaḥ || 103 ||

cāndramityuktanakṣatraṃ sauramānaṃ ca tīrthakam |


tatkāle tīrthamārabhya saṃkramaṃ saṃbhavetsudhīḥ || 104 ||

guruśukrāstame caiva tanmāsamutsavaṃ kuru |


pratimāṃ varjanātpaścād ṛjyavaṃ kārayedbudhaḥ || 105 ||

p. 1252)

sarvamāseṣu kartavyamutsavaṃ kārayetkramāt |


nityaṃ naimittikaṃ kāmyamutsavaṃ trividhaṃ bhavet || 106 ||

nityaṃ nityotsavaṃ kuryānnaimittikaṃ viśeṣataḥ |


yatheṣṭhaṃ kāmyamityuktaṃ utsavaṃ trividhaṃ bhavet || 107 ||

nityotsavaṃ tataḥ kuryāt naimittikamahotsavam |


iṣṭamāseṣu kāmyārthamutsavaṃ kārayedbudhaḥ || 108 ||

nityotsavaṃ vināyatra mahotsavaṃ visarjayet |


dhvajārohaṇa * * tu varjayettu vicakṣaṇaḥ || 109 ||

yajamānecchayā kuryād yatheṣṭaṃ māsi mānayet |


dhvaje dhvajaṃ na kartavyaṃ kartavyaṃ vṛṣabhadhvajam || 110 ||

p. 1253)

viṣṇukalyāṇadaṃ proktaṃ śivayāgaṃ samācaret |


devayāgaṃ ca kurvīta viṣṇuyāgaṃ vināśayet || 111 ||

devānāmapi kalyāṇaṃ nṛpādīnāṃ na kārayet |


grāme ca nagare caiva pattane rājadhānike || 112 ||
sarvadevotsavaṃ kuryād ekasminneva vastuni |
hari * * * * * syāt haripṛṣṭhaṃ tu śobhanam || 113 ||

sarvadevotsavaṃ kuryād ekavāstu balikramam |


utsavaṃ kārayeddhīmān puṇyamāse tu pūrvakam || 114 ||

māghamāse tu māghāntaṃ phālgunyāṃ cottarāntakam |


caitramāse tu citrāntaṃ viśākhe vaiśākha eva ca || 115 ||

p. 1254)

mūlāntaṃ jyeṣṭhamāse tu kṛṣṇāṣṭamyantamutsavam |


āṣāḍhe pūrvanakṣatre śrāvaṇe vaiṣṇavāntakam || 116 ||

śuklapakṣe tṛtīyeṣu rohiṇyantaṃ prakalpayet |


pūrṇe tu māsanakṣatre samudrasnānamuttamam || 117 ||

pūrvāṣāḍhāntaṃ bhādre tu aśvāntamaśvamāsake |


kārtike kṛttikāntaṃ vā ārdrāntamutsavaṃ param || 118 ||

vipulaṃ cāndramāse tu sauramāsapraśastikam |


sarvotsavaṃ ca ṛkṣe tu sauraṃ saukhyāntameva ca || 119 ||

ārambhaṃ trividhaṃ teṣāṃ kautukaṃ bandhapūrvakam |


bherītāḍanapūrvaṃ ca aṃkurārpaṇapūrvakam || 120 ||

p. 1255)

aṃkuraṃ vṛṣayāgaṃ tu vṛṣabhāntaṃ pratiṣṭhitam |


utsavāṃkuraṃ dvitīyaṃ tu tīrthāṃkuraṃ tṛtīyakam || 121 ||

sarveṣāmutsavaṃ kuryād aṃkuraṃ dvividhaṃ bhavet |


nayanaṃ mokṣaṇaṃ caiva jalādhivāsanaṃ vinā || 122 ||

ācāryaḥ śilpihastena nayanonmīlanaṃ kuru |


śālitaṇḍula tanmadhye vṛṣakumbhāntameva ca || 123 ||

aṣṭadikkalaśenaiva ukṣādīnkalaśe nyaset |


puṇyāhaṃ vācayettatra homaṃ kuryādviśeṣataḥ || 124 ||

hemasūcyā prakārantu sumuhūrte vicakṣaṇaḥ |


madhusarpistathā kuryān netraṃ tu sparśanaṃ tathā || 125 ||

p. 1256)

dhūpadīpaṃ tathā kuryāddhānyadarśana saṃbhavet |


darpaṇe abhiṣekaṃ tu mudgānnaṃ tu nivedayet || 126 ||

śilpiṃ visarjanaṃ kuryādgomayālepanaṃ tathā |


maṇḍape samalaṃ kṛtya madhye sthaṇḍilameva ca || 127 ||

nalinaṃ ca likhettatra madhye vṛṣabhakumbhakam |


abhitaḥ kalaśānaṣṭau ukṣādīnkramaśo nyaset || 128 ||

haimaṃ tu nakhadūrvaṃ ca sthaṇḍilaṃ tatra kārayet |


homānte nayanonmīlaṃ madhusarpiśca locanam || 129 ||

darśayeddravya saṃyuktaṃ abhiṣekaṃ darpaṇaṃ tathā |


darpaṇaṃ jalādhivāsaṃ ca pratiṣṭhāṃ kārayedbudhaḥ || 130 ||

p. 1257)

śivāgre maṇḍapaṃ kuryādgomayālepanaṃ tathā |


maṇṭape sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ || 131 ||

tanmadhye nalinaṃ kṛtvā sthāpayedvṛṣabhadhvajam |


kautukaṃ bandhayeddhīmānsvarṇaṃ rajatasūtrakam || 132 ||

athavā kārpāsasūtraṃ syādbandhayedvṛṣaśṛṃgake |


puṇyāhaṃ vācayettatra kautukaṃ bandhayetkramāt || 133 ||

triyambakena mantreṇa rakṣāsūtraṃ tu bandhayet |


śayanaṃ sthaṇḍilaṃ kuryāt tadagre vṛṣakumbhake || 134 ||

abhitaḥ kalaśānaṣṭau ukṣādīnkramaśo nyaset |


tadagre agniṃ saṃsthāpya homayetpūrvavadguruḥ || 135 ||

p. 1258)

tadagre bherīdevaṃ syāt sthaṇḍilaṃ tatra kārayet |


paścime astradevaṃ tu śālibhiḥ sthaṇḍilaṃ kramāt || 136 ||

lājapuṣpairalaṃkṛtyadarbhamālāsamanvitam |
agnikāryoktamārgeṇa homayettu vicakṣaṇaḥ || 137 ||

prokṣaṇīṃ praṇītā pātraṃ ājyasthālīṃ tu vinyaset |


uttare āsanaṃ kalpya adhomukhaṃ tu sādhayet || 138 ||

prokṣaṇīpātramādāya toyaṃ kuśākṣatairyutaḥ |


prādeśakūrcasahitaṃ triḥsparśanajalaṃ tathā || 139 ||

ājyasthālīṃ praṇītāṃ ca ūrdhvamukhāntameva ca |


prokṣayetprokṣaṇīṃ caiva prokṣaṇīsthajalaṃ tathā || 140 ||

p. 1259)

praṇītāṃ ca jalaṃ pūrya kuśapuṣpākṣatairyutaḥ |


janārdanaṃ samāvāhya uttare sthāpyameva ca || 141 ||

dakṣiṇe tu jale brahmakūrcaṃ puṣpākṣatānvitam |


agnisaṃskāra mevaṃ tu ājyasaṃskārameva ca || 142 ||

ājyasthālīṃ ghṛtaṃ pūryaṃ kūrcaṃ prādeśamātrataḥ |


prādeśe sparśanaṃ kuryādvisarjayedagnimeva ca || 143 ||

darbhāgniṃ pradakṣiṇaṃ kuryādājya saṃskārameva ca |


evaṃ saṃskāramevaṃ tu yathoktaṃ pūrvameva ca || 144 ||

samidājyacarūnlājān māṣaśāli yavāṃstathā |


tilasarṣapamudgāni gulakhaṇḍaṃ daśa smṛtāḥ || 145 ||

p. 1260)

paristaraṇadarbhāṇāṃ paridhitraṃyameva ca |
ūrdhvaṃ tu samidhā kṛtvā pariṣecamanantaram || 146 ||

agnisaṃskāramevaṃ tu ājya saṃskārameva ca |


samidhā sadyamantreṇa ājyaṃ vāmena hūyate || 147 ||

aghoreṇa caruṃ hutvā lājaṃ tatpuruṣeṇa tu |


tilamīśānamantreṇa sarṣapaṃ kavacena tu || 148 ||

mudgamāṣa yavāṃścaiva śivamantreṇa hūyate |


vṛṣamūlaṃ ca gāyatrīṃ śatamaṣṭottaraṃ śatam || 149 ||

dravyānte vyāhṛtiṃ hutvā sviṣṭamagneti mantrataḥ |


jayādi rabhyādhānaṃ ca rāṣṭrabhṛcca hunetkramāt || 150 ||

p. 1261)

pūrṇāhutiṃ ca śirasā agnibījamanusmaran |


tāmbūlaṃ dāpayetkuryān mūrtiṃ vṛṣabha kumbhake || 151 ||

mantranyāsaṃ tataḥ kuryād vṛṣamūlena mantravit |


bherīghoṣaṃ tataḥ kuryādāvāhanamathocyate || 152 ||

āhūyavādyakānpaścāt śuddhapāraśivāḥ smṛtāḥ |


dīkṣitānāṃ tu sarveṣāṃ ācāryastāḍayetkramāt || 153 ||

navavastrottarīyaṃ ca yajñopavītameva ca |
sarvābharaṇa saṃyuktaṃ sarvapuṣpairalaṃkṛtam || 154 ||

puṣpāñjalisamāyuktaṃ bherīghoṣa samanvitam |


tāḍayennavatālaṃ syādācāryaḥ śiṣya eva ca || 155 ||

p. 1262)

astradevaṃ tu saṃpūjya devatāvāhanaṃ bhavet |


śivādi caṇḍaparyantaṃ āvāhanavidhiṃ kuru || 156 ||

havirnivedayeddhīmān sarvadevaṃ nivedayet |


balipātra samāyuktamannaliṃgāstrameva ca || 157 ||

dhvajaṃ caṇḍeśvaraṃ caiva grāmapradakṣiṇaṃ tathā |


vṛṣayantraṃ samādāya dhvajapaṃ bandhayetkramāt || 158 ||

sandhi daivatamāvāhya dinadeva samanvitam |


antarbalikramaṃ pūrvayāgānte vā baliṃ kṣipet || 159 ||

dinadaivatamāvāhya pīṭhāgre vā baliṃ kṣipet |


sarvamabhyarcayeddhīmān paścādvāstu baliṃ kṣipet || 160 ||

p. 1263)

yantrapīṭhaṃ samādāya ratnajaṃ lohajaṃ tathā |


athavā dārujaṃ pīṭhaṃ tālamāna pramāṇataḥ || 161 ||

athavā kadalīpatre vāstubāhyabaliṃ kṣipet |


grāmapradakṣiṇaṃ kṛtvā mahāpīṭhabaliṃ kṣipet || 162 ||

annaliṃgasya mūrtīnāṃ jale vāpi baliṃ kṣipet |


dhvajapaṭaṃ sthālikāṃ caiva daṇḍamūle tu saṃsthitam || 163 ||

daṇḍalakṣaṇamevoktaṃ dārujaṃ vātha kārayet |


āsanaṃ khādiraṃ caiva bilvacampakameva ca || 164 ||
devadāruka saṃyuktaṃ vyāghravṛkṣa samanvitam |
madhūkamarjunaṃ caiva kṛṣṇavṛkṣa samanvitam || 165 ||

p. 1264)

munivṛkṣasamutpannaṃ kramukaṃ veṇudaṇḍakam |


vakraṃ bhinnaṃ ca suṣiraṃ kṛmikoṭaravarjitam || 166 ||

antassāraṃ pumānevaṃ bahissāraṃ tu śaktikam |


sthūpyantaṃ vāgalāntaṃ vā vṛṣasthala samaṃ tu vā || 167 ||

tadbāhyaṃ ca samaṃ vāpi gopurasya samaṃ tu vā |


trayastriṃśati vā hastaṃ pañcaviṃśati hastakam || 168 ||

dhvajahastamapi proktaṃ daṇḍāyāmaṃ vidhīyate |


kṣīravṛkṣaṃ tu saṃgrāhya yaṣṭiṃ kṛtvā vicakṣaṇaḥ || 169 ||

catustālapramāṇena tritālaṃ ca samanvitam |


agnyaṃgulaghanaṃ proktaṃ caturākṛtyalaṃ kṛtim || 170 ||

p. 1265)

suṣiradvayasaṃyuktaṃ ardhacandrasamanvitam |
upadaṇḍapramāṇena veṇudaṇḍaṃ vidhīyate || 171 ||

navatālena tatkuryāt saptatālaṃ tu madhyamam |


ṣaṭtālaṃ pañcatālaṃ ca kanyasaṃ upadaṇḍakam || 172 ||

ayasā valayaṃ vāpi bandhayedupadaṇḍakam |


kārpāsasūtraṃ rajjuṃ ca valayadviguṇaṃ bhavet || 173 ||

kaniṣṭhāṃguli pramāṇaṃ tu daṇḍamūlaṃ samāśritam |


bhūmi saṃprokṣaṇaṃ kuryād yaṣṭibandhana saṃyutam || 174 ||

daṇḍaṃ tu sthāpanaṃ kuryāt śālitaṇḍula kūrcakam |


ratnajaṃ rajataṃ caiva kūrmāsanaṃ tu lohajam || 175 ||

p. 1266)

pañcalohasamāyuktaṃ daṇḍamūle tu yojayet |


trihastaṃ tu pramāṇena dvihastaṃ vā nayetkramāt || 176 ||

puṇyāhaṃ vācayettatra sumuhūrte vicakṣaṇaḥ |


vedikālakṣaṇaṃ proktaṃ * * bhedanikā tathā || 177 ||

athavā mṛdaṃ saṃgrāhya trimekhalasamanvitam |


hastadvayaṃ tu vistāraṃ utsedhaṃ hastamātrakam || 178 ||

ratnimātra samutsedhaṃ muṣṭhimātramathāpi vā |


vistārāttusamutsedhaṃ hastamātramathottamaḥ || 179 ||

catuviṃśāṃgulaṃ hastaṃ mātrāṃgulena kārayet |


vedikālakṣaṇaṃ proktaṃ daṇḍamūle vicakṣaṇaḥ || 180 ||

p. 1267)

śilpiṃ visarjayeddhīmāngomayālepanaṃ tataḥ |


kautukaṃ bandhayeddhīmān daṇḍamadhye subandhanam || 181 ||
vināyakaṃ pūjayettatra puṇyāhaṃ vācayettadā |
āyasaṃ valayaṃ rajjudviguṇaṃ mūlamāśritā || 182 ||

darbhamālāsamāyuktaṃ puṣpamālyaiśca śobhitam |


dhvajaṃ ca bandhayeddhīmānkiṃkiṇī puṣpa śobhitam || 183 ||

vṛṣakumbhaśca mūrtiḥ syāddhūpadīpa samanvitaḥ |


sumuhūrte tu yaḥ kuryād dhvajārohaṇameva ca || 184 ||

kārpāsakena saṃyuktaṃ sandhayettu dṛḍhaṃ budhaḥ |


viparītaṃ ca rohaṇaṃ prāyaścittaṃ vidhīyate || 185 ||

p. 1268)

śāntihomaṃ tataḥ kuryāt punassandhānamācaret |


sarvadevānsamāvāhya daṇḍamūle tu yojayet || 186 ||

lokapālānsamabhyarcya digdevānbandhayetkramāt |
nṛttagītasamāyuktaṃ sarvaghoṣa samanvitam || 187 ||

mudgānnaṃ tu nivedyaṃ syāt pāyasānnaṃ nivedayet |


balyannaṃ tu tataḥ kuryāt digvidikṣu ca eva hi || 188 ||

garbhotpattisamāyuktaṃ dhṛtamāṃgalyadāpayet |
amaṃgalya kanyakā caiva apasmāro dṛḍhaṃ budhaḥ || 189 ||

ācāryaṃ pūjayettatra vastrahemāṃgulīyakaiḥ |


śivāgre maṇṭapaṃ kuryād gomayenopalepayet || 190 ||

p. 1269)

umāskandāntamevaṃ syāt kautukaṃ bandhayetkramāt |


suvarṇaṃ rajataṃ vātha atha kārpāsameva ca || 191 ||

triyambalena mantreṇa rakṣābandhana karmaṇi |


sthalike sthaṇḍilaṃ caiva tanmadhye tanturakṣakam || 192 ||

paricāraka hastena prākāreti pradakṣiṇam |


navavastra samāyuktaṃ tūryaghoṣa samanvitam || 193 ||

tasyāgreṇa sthitaṃ kuryāt puṇyāhaṃ vācayettataḥ |


triyambakena mantreṇa rakṣāsūtraṃ subandhayet || 194 ||

umāsahitamevoktaṃ candraśekharameva vā |
puṣpamālāṃ tataḥ kuryāt kūṭaṃ vā maṇṭapaṃ tu vā || 195 ||

p. 1270)

aindre vā pāvake vāpi yame vā rākṣase'pi vā |


vāyau some tathaiśānyāṃ yāgamaṇṭapameva ca || 196 ||

maṇṭapaṃ samalaṃkṛtya tasyāntarvedikāṃ kuru |


ratnimātra samutsedhaṃ darpaṇodarasannibham || 197 ||

hastadvitayavistāramupavedīsamāyutam |
navāgniruttamaścaiva pañcāgnirmadhyamo bhavet || 198 ||

ekāgniradhamaścaiva vṛttaṃ vā caturaśrakam |


ekāgniṃ vātha kurvīta pūrvapaścimameva vā || 199 ||
yaddvārābhimukhaṃ liṃgaṃ taddvāraṃ kumbhapūjanam |
tadagre agnikuṇḍaṃ vā homayettu vicakṣaṇaḥ || 200 ||

p. 1271)

ṣoḍaśastambhasaṃyuktaṃ dvādaśastambhameva vā |
catustambhasamāyuktaṃ caturdvārasamāyutam || 201 ||

yugatoraṇa saṃyuktaṃ darbhamālā samanvitam |


gātraveṣṭana saṃyuktaṃ patākā dhvajameva ca || 202 ||

vedyūrdhve sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ |


tadardhaṃ taṇḍulaiḥ proktaṃ tadardhaṃ tu tilairapi || 203 ||

tanmadhye nalinaṃ likhya aṣṭapatraṃ sakarṇikam |


madhye sadāśivaṃ kumbhaṃ vardhanīṃ tu tathottare || 204 ||

aṣṭavidyeśvarāścaite tattatsvanāmamantrakaiḥ |
dvārakumbhaṃ samādāya pūrvādīśāntamarcayet || 205 ||

p. 1272)

prākumbhamagnikumbhaṃ vā nirṛti trayameva ca |


vāruṇyabhūte tathaiva vāyusome yugāntaṃ ca trikumbhamīśe || 206 ||

tattatsvanāmamantreṇa dvārakumbhaṃ samarcayet |


sarvadevaṃ samāvāhya gandhapuṣpādinārcayet || 207 ||

dhūpadīpa samāyuktaṃ homaṃ kṛtvā vicakṣaṇaḥ |


puṇyāhaṃ vācayettatra kautukaṃ bandhayetkramāt || 208 ||

kautukaṃ tvagnikuṇḍe tu prati prati viśeṣataḥ |


kuṇḍasaṃskāramevoktaṃ agniṃ prajvālyameva ca || 209 ||

agnikāryavidhiḥ proktaḥ pratikuṇḍaṃ tu homayet |


ācāryaḥ śiṣyasaṃyukto homaṃ kuryādvicakṣaṇaḥ || 210 ||

p. 1273)

pālāśaudumbaraṃ caiva apāmārgaṃ nṛpasya tu |


bilvaṃ ca khadiraṃ caiva nyagrodhaṃ vahnimeva ca || 211 ||

vaikaṃkataṃ ca kāśmīraṃ samidhassamudāhṛtāḥ |


paristaraṇadarbhāṇāṃ paridhitrayameva ca || 212 ||

pūrve ūrdhvaṃ ca samidhāṃ dvayaṃ viṣṭharameva ca |


brahmāṇaṃ dakṣiṇe'bhyaryca uttare tu janārdanam || 213 ||

pariṣecana pātraiśca prokṣaṇī pātrameva ca |


praṇītā pātramādāya pūjayecca janārdanam || 214 ||

ājyasaṃskāramevoktaṃ svāhāsahitameva ca |
homānte tadbaliṃ kuryān mekhalopari vinyaset || 215 ||

p. 1274)

tattatsvanāmamantreṇa lokapālabaliṃ kṣipet |


bahirbalividhiṃ kuryād antarbalimathācaret || 216 ||
kuṇḍapārśve pāvake ca antarbaliṃ kṣipettataḥ |
prathamamaṣṭanāgaṃ ca dvitīyaṃ dvādaśādikam || 217 ||

nānādigbaliṃ nikṣipya pūrṇāhutimathācaret |


agnimaṃtramanusmṛtya svāheti ca niyojayet || 218 ||

agnimūrtiṃ samāvāhya kumbhamadhye suyojayet |


havirnivedayettatra sarvadevaṃ nivedyakam || 219 ||

homānte bherighoṣaḥ syātsaptatālavidhirbhavet |


āhūyavādyakānpaścād ācāryaḥ śiṣya eva ca || 220 ||

p. 1275)

yāgānte bherighoṣaḥ syād vāstudevabaliṃ kṣipet |


prathamamantarbaliṃ kuryād dvitīyaṃ dinadevatā || 221 ||

dhvajādibalipīṭhāntaṃ balibhojyakramaṃ śṛṇu |


umāskandeśvaraṃ devaṃ grāmapradakṣiṇaṃ tathā || 222 ||

tathe vā śibikāyāṃ vā sthāpayeddevameva ca |


śaṃkhaghoṣa samāyuktaṃ brahmaghoṣa samanvitam || 223 ||

sarvavādya samāyuktaṃ stotramaṃgalavācakaiḥ |


chatraṃ ca cāmaraṃ caiva vyajanaṃ dhvajameva ca || 224 ||

sarvadeva samāyuktaṃ yantradīpamanantaram |


sarvabhaktajanānāṃ tu nṛpatibrahmameva ca || 225 ||

p. 1276)

ācāryaṃ dakṣiṇe pārśve nṛpatirvāmapārśvake |


rudrakanyakaya yuktaṃ gāndharvaṃ tu śivāgrake || 226 ||

grāma pradakṣiṇaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |


pādyamācamanaṃ cārdhyaṃ dhūpadīpa samanvitam || 227 ||

ārātrimarcayeddhīmān bhasmaṃ tu pātayedbudhaḥ |


darpaṇaṃ cāmaraṃ caiva vyajanaṃ chatrameva ca || 228 ||

bhasmaṃ tu dāpayetpaścān nṛpabhaktajanānvitaḥ |


nālikera samāyuktaṃ kadalīphala saṃyutam || 229 ||

abhimantrita tāmbūlaṃ tāmbūlaṃ tu nivedayet |


taddinaṃ tu samārabhya yajñaṃ saptadinaṃ bhavet || 230 ||

p. 1277)

taddinātsaptadivase tailābhyañjana karmaṇi |


āsthāna maṇḍapaṃ kuryād gomayālepite śubhe || 231 ||

sthaṇḍilaṃ tatra kurvīta aṣṭadroṇaiśca śālibhiḥ |


tanmadhye tu ghṛtaṃ sthāpya dūrvākṣata samāyutam || 232 ||

puṇyāhaṃ vācayitvā tu ghṛtaṃ śirorpaṇameva hi |


dūrvākṣata samāyuktaṃ ūddhū * * * * budhaḥ || 233 ||

astrabheryādi saṃyuktaṃ tailābhyañjanakaṃ tathā |


snapanaṃ kārayitvā tu pañcāśatpañcaviṃśatiḥ || 234 ||

śuddhavastraparīdhānaṃ śvetamālyavibhūṣitam |
muktābharaṇa saṃyuktaṃ śvetacandanalepitam || 235 ||

p. 1278)

bahunaivedya saṃyuktaṃ upadaṃśa samanvitam |


tāmbūlaṃ tu nivedyaṃ syāddhūpadīpa samanvitam || 236 ||

ārātrimarcayetkuryāt bhasmaṃ tu dāpayedbudhaḥ |


grāmapradakṣiṇaṃ kuryāt praveśe dīpadāpanam || 237 ||

kāle kāle viśeṣeṇa bahirhomaṃ samācaret |


paścāddhomabaliṃ kuryāt astrarāja samanvitam || 238 ||

annaliṃgabaliṃ caiva candraśekharameva ca |


rātrau baliṃ tataḥ kuryāt sarveṣāṃ balimācaret || 239 ||

grāmapradakṣiṇaṃ kuryāt tpraviśedālayaṃ prati |


aṣṭame vā navāhe vā gandhotsava vidhikramam || 240 ||

p. 1279)

taddinasya tṛtīye vā dvitīye vāṃkurārpaṇam |


taddinātpūrvarātrau tu kautukaṃ maṃgalaṃ kuru || 241 ||

gītaṃ ca lalitaṃ caiva bhujaṃgatrāsameva ca |


ekanṛttasamāyuktaṃ snapanaṃ tatra kārayet || 242 ||

śivāgremaṇṭapaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |


gomayālepite śuddhe sthaṇḍilaṃ parikalpayet || 243 ||

aṣṭadroṇaiśca śālīnāṃ tadardhaṃ taṇḍulaṃ tathā |


tadardhaṃ tilasaṃyuktaṃ devāgre sthaṇḍilaṃ tathā || 244 ||

darbhaiḥ puṣpaiḥ paristīryaṃ lājapuṣpaiśca śobhitaḥ |


tanmadhye tu tripādīnāṃ brahmajajñānamantrataḥ || 245 ||

p. 1280)

nāke suparṇamantreṇa dakṣiṇe sūtrameva ca |


āpyāya sveti mantreṇa uttare rekhayetkramāt || 246 ||

yo rudra iti mantreṇa udaksūtraṃ tathaiva ca |


idaṃ viṣṇvitimantreṇa pratīcyāṃ rekhayetkramāt || 247 ||

idaṃ viśveti mantreṇa pūrvarekhāṃ samālikhet |


tanmadhye sthāpitaṃ kuryāt pradakṣiṇa mathācaret || 248 ||

vāgīśvaraṃ vāgīśīṃ tanmantrairarcayetkramāt |


tatpuro hyāsanaṃ kalpya praṇītāṃ prokṣaṇīṃ tathā || 249 ||

ājyasthālīṃ sṛksṛvaṃ ca sādhayettu viśeṣataḥ |


samittraya samāyuktaṃ paridhitrayameva ca || 250 ||

p. 1281)

prokṣaṇī pātramādāya jalenāpūrayetkramāt |


kuśapuṣpākṣatairyuktaṃ prokṣaṇīṃ sādhayettataḥ || 251 ||

praṇītāpātramādāya toyapuṣpākṣatairyutam |
uttare caiva saṃkalpya janārdanaṃ samarcayet || 252 ||

ājyasthālīṃ ghṛtaṃ * * triṃśatsparśanakūrcakam |


kūrcagranthiṃ visṛjyātha agnimadhye sthitaṃ tāḥ || 253 ||

tathā saṃskāradarbhāṇāṃ agniṃ pradakṣiṇaṃ tathā |


vyāhṛtiṃ juhuyātpaścād brahmajajñānamantrakaiḥ || 254 ||

paristaraṇa darbhāṇāṃ paridhitrayameva ca |


pūrve viṣṭharaṃ saṃkalpya samidāhutimācaret || 255 ||

p. 1282)

samidhā sadyamantreṇa ājyaṃ vāmena homayet |


aghoreṇa caruṃ hutvā lājaṃ tatpuruṣeṇa tu || 256 ||

tilamīśānamantreṇa sarṣapaṃ kavacena tu |


mudgamāṣaṃ ca śālīnāṃ netramantreṇa hūyate || 257 ||

pāyasaṃ gulakhaṇḍaṃ ca śivamantreṇa hūyate |


prati prati tathā kuryāt pratyekaṃ tu daśāhutīḥ || 258 ||

śivagāyatri mantreṇa tattadaṣṭottaraṃ hunet |


dravyānte vyāhṛtiṃ hutvā daśahutvā samācaret || 259 ||

pūrṇāhutiṃ ca śirasā agnibījamanusmaran |


homānte kautukaṃ kuryāt punaḥ puṇyāhamācaret || 260 ||

p. 1283)

triyambakena mantreṇa kautukaṃ tu naṭeśvaram |


śaktestu vāmahaste tu kautukaṃ bandhayetsudhīḥ || 261 ||

kautukaṃ tvastradevānāṃ mṛdapādye tu kautukam |


dhūpadīpasamāyuktamārātrimarcayedbudhaḥ || 262 ||

sumuhūrte viśeṣeṇa bandhayetkautukaṃ hṛdā |


brāhmaṇānbhojayettatra caturvedasamanvitān || 263 ||

nṛttagītaṃ ca vādyaṃ ca purāṇakathanaṃ kramāt |


apūpaṃ nivedayeddhīmān bahunaivedyasaṃyutam || 264 ||

nivedayettato mantrī tāmbūlaṃ tu nivedayet |


dhūpadīpasamāyuktamārātrikamathācaret || 265 ||

p. 1284)

chatraṃ ca cāmaraṃ caiva darpaṇaṃ darśayetkramāt |


bhasmaśeṣaṃ ca nṛpatirbhaktānāṃ dāpayetsudhīḥ || 266 ||

navavastrairalaṃkṛtya kautukaṃ pūrvavatkramāt |


sarvābharaṇa saṃyuktaṃ muktābharaṇabhūṣitam || 267 ||

śvetapuṣpairalaṃkṛtya śvetacandanalepitam |
nīlotpalasamaṃ puṣpaṃ na bhavettu bhaviṣyati || 268 ||
taṇḍulaṃ ca samāyuktaṃ prabhāvasamanvitam |
harmyapradakṣiṇaṃ kuryād āsthānaṃ maṇṭapaṃ sthitam || 269 ||

dhūpadīpasamāyuktaṃ nīrāñjanaṃ viśeṣataḥ |


bhasmaṃ tu dāpayetpaścāc chatracāmaradarśanam || 270 ||

p. 1285)

nṛpateśca janānāṃ ca śeṣaṃ bhasma tu dāpayet |


prātaḥkāle samārabhya gandhotsava vidhikramam || 271 ||

ācāryaḥ snānamevaṃ tu pratimāsnānamācaret |


citravastrairalaṃkṛtya sarvābharaṇabhūṣitam || 272 ||

kastūrīṃ caiva karpūraṃ kṛṣṇagandhaṃ tu miśritam |


śaṃkhadundubhinirghoṣaiḥ stotramaṃgalavācakaiḥ || 273 ||

grāmapradakṣiṇaṃ kuryāt praviśyāsthāna manṭapam |


devasannidhisaṃprāpte homaṃ kṛtvā viśeṣataḥ || 274 ||

pūrvavadagniṃ saṃsthāpya agnikāryoktamācaret |


puṇyāhaṃ kārayeddhīmān homaṃ kṛtvā vicakṣaṇaḥ || 275 ||

p. 1286)

sarvagandhasamāyuktaṃ kṛṣṇagandha pradhānakam |


homānte kṛṣṇagandhena lepayettu naṭeśvaram || 276 ||

śaktau gandhaṃ samutprāpya sumuhūrte vicakṣaṇaḥ |


brāhmaṇānbhojayettatra svastisūktasamanvitam || 277 ||

astradevaṃ subherīṃ ca mṛdavādye tu gandhakam |


mūlaberaṃ sugandhaṃ syāt parivāra samanvitam || 278 ||

yāgeśvarasya devānāṃ kṛṣṇagandhaṃ tu dāpayet |


caturveda pravaktṝṇāṃ dvijānāṃ bhojayetkramāt || 279 ||

śuddhanṛttaṃ viśeṣeṇa gītavādya samanvitam |


godarśamaśubhaṃ prāpya kanyādarśana saṃbhavam || 280 ||

p. 1287)

bherīṃ tu tāḍanaṃ kṛtvā ācārya hastameva ca |


gandhadvāreti mantreṇa tāḍayettu vicakṣaṇaḥ || 281 ||

āhūya vādyakānpaścāt haste puṣpaṃ tu nikṣipet |


puṣpāñjalirnamaskṛtvā vādyakāntāḍayetkramāt || 282 ||

saptatālavidhiḥ prokta ācāryaḥ śiṣya eva ca |


nandimantraṃ samuccāryaṃ mṛdavādyaṃ tu tāḍayet || 283 ||

ācāryastāḍayetpaścād vādyakāstadanantaram |
jhallarīmukhaṃ caiva paṭahaṃ mardalaṃ tathā || 284 ||

mahānāṭyasamāyuktaṃ mahāghoṣa samanvitam |


saptatālaṃ tataḥ kuryān mahānāṭyaṃ tathaiva ca || 285 ||

p. 1288)
devadevaṃ namaskṛtvā pādyācamanameva ca |
dhūpadīpa samāyuktaṃ nīrājanaṃ viśeṣataḥ || 286 ||

bhasmaṃ tu dāpayetpaścād darpaṇaṃ darśayetkramāt |


chatraṃ ca cāmaraṃ caiva vyajanaṃ ca kramātsudhīḥ || 287 ||

śeṣabhasma samāyuktaṃ bhūpatiṃ ca viśeṣataḥ |


sarvabhaktajanānāṃ tu sarveṣāṃ gandhameva ca || 288 ||

mahāhavirnivedyaṃ syāt tāmbūlaṃ tu nivedayet |


dhūpadīpa samāyuktamārātrimarcayetkramāt || 289 ||

sarvapuṣpairalaṃkṛtya sarvaghoṣa samanvitam |


śaṃkhanāda samāyuktaṃ dundubhīmardalānvitam || 290 ||

p. 1289)

puṣpaprabhā samāyuktaṃ citraprabhā samanvitam |


rathe vā śibikāyāṃ vā citradīpa samanvitam || 291 ||

saptāgrahaṃ tataḥ kuryāt praviśyāsthānamaṇṭapam |


pādyamācamanaṃ cārghyaṃ dhūpadīpa samanvitam || 292 ||

nīrājanaṃ tataḥ kuryād bhasma tu dāpayetkramāt |


nālikerasamāyuktaṃ kadalīpanasaṃ tathā || 293 ||

tāmbūlaṃ dāpayitvā tu darpaṇaṃ darśayetkramāt |


chatraṃ ca cāmaraṃ kuryāt gītavādya samanvitam || 294 ||

snapanaṃ kārayitvā tu paṃcāśatpaṃcaviṃśatiḥ |


snapanaṃ kārayitvā tu pūrvavatparikalpayet || 295 ||

p. 1290)

lājacūrṇaṃ śakṛccūrṇaṃ mṛdaṃ grāhya tu buddhimān |


abhiṣekaṃ prakurvīta snapanaṃ kārayetkramāt || 296 ||

puṇyāhaṃ vācayettatra vedadhvani samāyutam |


śuklavastraparīdhānaṃ śvetamālyānulepanam || 297 ||

śvetacandana saṃyuktaṃ karpūraṃ caiva miśritam |


śvetayajñopavītaṃ ca śvetavastrottarīyakam || 298 ||

havirnivedayet dhīmān tāmbūlaṃ tatra kārayet |


śibikāyāṃ tataḥ kuryāt prākāre tu pradakṣiṇam || 299 ||

śivāgre maṇṭapaṃ kuryād āsthānaṃ maṇṭapaṃ tathā |


dhūpadīpa samāyuktaṃ ārātrika samanvitam || 300 ||

p. 1291)

paiśācanṛttasaṃyuktaṃ mahānāṭakameva ca |
prātaḥkāle samārabhya citravastrottarīyakam || 301 ||

sarvābharaṇa saṃyuktaṃ sarvamaṃgalabhūṣitam |


sarvamaṃgalavādyaṃ ca śaṃkhakāhalameva ca || 302 ||

grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |


āsthāna maṇṭape sthitvā dhūpadīpasamanvitam || 303 ||
ārātrimarcayitvā tu bhasma datvā viśeṣataḥ |
darpaṇaṃ cāmaraṃ caiva vyajanaṃ ca nayetkramāt || 304 ||

śeṣabhasma tataḥ kuryān nṛpatiśca viśeṣataḥ |


sarvabhaktajanānāṃ ca bhasma datvā ca dāpayet || 305 ||

p. 1292)

nālikerasamāyuktaṃ panasaṃ kadalīphalam |


snānaṃ kṛtvā yathānyāyaṃ havirnivedayettataḥ || 306 ||

mṛgayātrāṃ samārabhya pūrvarātrādhivāsayet |


tripuraghnapratimāṃ kuryāt kalyāṇasundaraṃ tathā || 307 ||

vājiyantrāḥ sthitānte tu rājayantraṃ gajasthitāḥ |


kārukairvidyadṛcchaṃ vā kecitkāle śivotsavam || 308 ||

kecitkhaḍgadharāścaiva kecitparaśudhāriṇaḥ |
paridhāya yayussarve dhanurdharāstathaiva ca || 309 ||

yuddhārambhe tathā sarve śīghraṃ gacchetsamākulam |


mṛgapakṣivarāhāśca mayūrāḥ kukkuṭāstathā || 310 ||

p. 1293)

muktālaṃkāra saṃyuktaṃ vanayātrā samanvitam |


helāvilāsakathitaṃ gacchedbhaktajanairyutam || 311 ||

gaurīṃ caṇḍeśvaraṃ caiva mahākālaṃ vṛṣaṃ tathā |


grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ saha || 312 ||

pradoṣasamaye kāle tīrthādhivāsanaṃ bhavet |


śivāgre sthaṇḍilaṃ kuryādaṣṭadroṇaiśca śālibhiḥ || 313 ||

tanmadhye nalinaṃ kuryāt tripādīṃ tatra vinyaset |


śālikātaṇḍulaiḥ pūrya tanmadhye kumbhakaṃ hṛdā || 314 ||

umāskandeśvaraṃ caiva astradeva samanvitam |


bherīdevaṃ samabhyarcya caṇḍeśapratimāṃ tathā || 315 ||

p. 1294)

kautukaṃ bandhayeddhīmān umāskandeśvaraṃ tathā |


puṇyāhaṃ pūrvavatkuryāt kautukaṃ bandhayeddhṛdā || 316 ||

triyambakena mantreṇa rakṣāsūtraṃ subandhayet |


astraṃ tu kautukaṃ kuryādbheryāṃ kautukabandhanam || 317 ||

nadītaṭaka udakau astratīrthasamanvitam |


sarvadevaṃ samāvāhya saptatantuṃ samāpayet || 318 ||

sthaṇḍilaṃ tatra kurvīta kuṃbhaṃ tu sthāpayetkramāt |


puṇyāhaṃ vācayettatra gandhapuṣpa samanvitam || 319 ||

saptatālavidhiṃ kuryād ācāryaḥ śiṣyasaṃyutaḥ |


snānaṃ kṛtvāstra tatvajñaḥ sarvabhaktajanaissaha || 320 ||

p. 1295)
grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |
tīrthādhivāsanaṃ kṛtvā mahātīrthaṃ tataḥ śṛṇu || 321 ||

prātaḥkāle samārabhya amṛtasnānamuttamam |


prātassaṃgamakāle tu yāgānte vā balikramam || 322 ||

grāmapradakṣiṇaṃ kuryād umāskandeśvaraṃ tathā |


āsthānamaṇṭape sthitvā dhūpadīpa samanvitam || 323 ||

cūrṇotsavaṃ tataḥ kuryān maṇṭapāgre viśeṣataḥ |


gomayālepite śuddhe śvetavarṇairalaṃkṛtam || 324 ||

tanmadhye sthalikāṃ kuryāllūkhalaṃ musalena tu |


lūkhalaṃ brahmadaivatyaṃ musalaṃ viṣṇudaivatam || 325 ||

p. 1296)

vastraṃ dūrvāsamāyuktaṃ tatra puṣpaiḥ paristaret |


rajanīdroṇa saṃyuktaṃ lūkhalaṃ pūrṇameva ca || 326 ||

rudrakanyakayā yuktaṃ snānaṃ kṛtvā viśeṣataḥ |


tripuṇṭrabhasmasaṃyuktaṃ śvetavastrairalaṃkṛtam || 327 ||

dhūpadīpasamāyuktaṃ puṣpaṃ kūrca upanyaset |


lūkhalaṃ tu namaskṛtya rajanīcūrṇameva ca || 328 ||

śaṃkhaghoṣasamāyuktaṃ sarvavādyasamanvitam |
rajanīṃ lūkhalaṃ pūrya devasannidhi saṃyutam || 329 ||

kuśalājākṣataiḥpuṣpaṃ kūrcaṃ tatraiva vinyaset |


maṃgalāṃkuramāvṛtya sumuhūrte vicakṣaṇaḥ || 330 ||

p. 1297)

puṇyāhaṃ vācayettatra tailaṃ śirorpaṇaṃ tataḥ |


mūlaberaṃ ca parito tailābhyañjana karmaṇi || 331 ||

umāskandeśvaraṃ caiva astraṃ bheryāṃ ca tailakam |


dūrvāṃkurākṣatairmūrdhni arcayitvā viśeṣataḥ || 332 ||

dhūpadīpasamāyuktamārātrika samanvitam |
bhakṣyabhojyaviśeṣeṇa tāmbūlaṃ tatra kārayet || 333 ||

darpaṇaṃ darśayettatra cāmaraṃ vyajanaṃ tathā |


brāhmaṇānbhojayettatra caturvedasamanvitān || 334 ||

pratimāmastradevānāṃ rajanīcūrṇamastake |
tailārambhe tu sahasā cūrṇaṃ kṛtvā vicakṣaṇaḥ || 335 ||

p. 1298)

tailaṃ ca cūrṇapātraṃ ca astradeva samanvitam |


śaṃkhaghoṣa samāyuktaṃ vāstudevabalikramaḥ || 336 ||

prākāreṇāvṛtaṃ kumbhaiḥ pūrṇaṃ gacchetsamākulam |


bhūpatiṃ tailasaṃyuktaṃ mahāsenā samanvitam || 337 ||

gāyakairvādyanṛttaṃ vā gaṇikābhissamanvitam |
tadītīre taṭāke vā tīrthaṃ ca sa maheśvaram || 338 ||

sthaṇḍilaṃ tatra kurvīta vidhipūrvaṃ viśeṣataḥ |


puṇyāhaṃ vācayettatra gandhapuṣpasamanvitam || 339 ||

paristareṇa darbhāṇāṃ arcayetkalaśaṃ tathā |


sarvadevaṃ samāvāhya sarvatīrtha samanvitam || 340 ||

p. 1299)

saptatālavidhiḥ prokta ācāryaḥ śiṣya eva ca |


astreṇa sarvabhaktānāṃ sahasnānaṃ vidhīyate || 341 ||

grāmapradakṣiṇaṃ kuryāt praviśedālayaṃ prati |


mūladevasya snapanaṃ pratimā snapanaṃ tathā || 342 ||

yāgeśaṃ pūjayettatra pūrṇāhutiṃ samācaret |


śivakumbhaṃ tatoddhṛtya ācāryaḥ paricārakaiḥ || 343 ||

grāmapradakṣiṇaṃ kuryāc chivāgre maṇṭapaṃ tathā |


puṇyāhaṃ vācayettatra abhiṣekaṃ ca kārayet || 344 ||

yāgeśvarasya devānāṃ pīṭhabāhye pradakṣiṇam |


snapanaṃ tatra kurvīta vastreṇālaṃkṛtaṃ śubham || 345 ||

p. 1300)

umāskandeśvaraṃ caiva snapanaṃ tatra kārayet |


aṣṭottara śataṃ śreṣṭhaṃ paṃcāśatpaṃcaviṃśatiḥ || 346 ||

devāgre sthaṇḍilaṃ kṛtvā aṣṭadroṇaiśca śālibhiḥ |


puṇyāhaṃ vācayettatra snapanaṃ snānamācaret || 347 ||

śuddhavastraparīdhānaṃ śvetamālyasuśobhitam |
havirnivedya saṃyuktaṃ tāmbūlaṃ tatra kārayet || 348 ||

dhūpadīpaṃ samāropya nīrājanaṃ viśeṣataḥ |


maunavratadharāssarve grāmapradakṣiṇaṃ tathā || 349 ||

lājaṃ puṣpaṃ gṛhītvā tu brāhmaṇānsvasti vācakaiḥ |


ālayaṃ tu praviśyātha ācāryaḥ pūjayettataḥ || 350 ||

p. 1301)

yāgopakārasaṃbhāravastrahemāṃgulīyakaiḥ |
brāhmaṇānbhojayettatra bhaktānāṃ paricārakaiḥ || 351 ||

dhvajadevaṃ samabhyarcya mudgānnaṃ tu nivedayet |


avarohaṃ tu kurvīta śaṃkhakāhalamardalaiḥ || 352 ||

bherīghoṣa samāyuktaṃ sarvālaṃkārameva ca |


prākāraṃ tu pradakṣiṇya caṇḍayāgaṃ samācaret || 353 ||

caṇḍeśaṃ snānasaṃyuktaṃ vastrairābharaṇairyutam |


caṇḍāgre homasaṃyuktaṃ agnikāryaṃ samācaret || 354 ||

homāgre tu baliṃ dadyāt tāmbūlaṃ tu nivedayet |


dhūpadīpasamāyuktaṃ arcayitvā viśeṣataḥ || 355 ||
p. 1302)

annaliṃgasamāyuktaṃ balipātrasamanvitam |
astradevaṃ samādāya maunaṃ baliṃ samācaret || 356 ||

maunavratadharāssarve balidevānvisarjayet |
dīpahīnaṃ tathā kuryā prabhānāthaṃ tu ghoṣayet || 357 ||

grāmapradakṣiṇaṃ kṛtvā mahāpīṭhebaliṃ kṣipet |


pādaprakṣālanaṃ kuryāt praviśedālayaṃ tathā || 358 ||

gaurīyāgamahaṃ vakṣye pūrvarātre'dhivāsayet |


sāyecotsavamārabhya umāskandeśvaraṃ tathā || 359 ||

grāma pradakṣiṇaṃ kuryād bhaktotsavamathācaret |


sarvalokasukhaṃ puṇyaṃ sarvarāṣṭravivardhanam || 360 ||

p. 1303)

sarvadāridryaśamanaṃ rājñāṃ vijayavardhanam |


bhogamokṣaphalaṃ caiva utsavaḥ kathitaḥ kramāt || 361 ||

iti yogaje utsava vidhipaṭalaḥ

|| oṃ śivāya namaḥ ||

padmamūlena caikena nālajaṃ patrapuṣpakam |


tathā ca liṃgenaikena utsavo jāyate kramāt || 1 ||

liṃgaṃ vai padmamūlaṃ tu padmanālaṃ dhvajaṃ smṛtam |


patraṃ caiva maheśādi kumbhādi kusumaṃ smṛtam || 2 ||

nāḍītrayaṃ tu liṃge syādālīnaṃ tu śivotsave |


maheśādiṣu kumbheṣu dhvajeṣu ca viśeṣataḥ || 3 ||

p. 1304)

agnau ghṛtādi hotavyaṃ tṛptiṃ prāpya ghaṭe śivam |


mantraiḥ kumbhaiḥ śivaṃ pūjya liṃge tṛptaṃ sadāśivam || 4 ||

* * * * * * * * * * (siddhāntaśekhare)

abuddhirbuddhipūrvastu dīkṣā tu dvividhā bhavet |


abuddhi pūrvasaṃskāradīkṣābhedaṃ catuṣṭayam || 5 ||

karṣaṇādi pratiṣṭhāntaṃ pratiṣṭhādyarcanāntakam |


arcanādutsavāntaṃ tu prāyaścittaṃ catuṣṭayam || 6 ||

karṣaṇādi pratiṣṭhāntaṃ samayaṃ parikīrtitam |


viśeṣamarcanaṃ kāmyaṃ nityaṃ naimittikaṃ viduḥ || 7 ||

utsavadhvajaśuddhissyāttīrthāntamabhiṣecanam |
tadaṃgakarmahīnaṃ tu prāyaścittamiti smṛtam || 8 ||

p. 1305)

samayasnāna paryantaṃ jñānapūrttipavitrakam |


* * * * * * * * saṃkalpanirākaraṇe
dhvajārohāditīrthāntaṃ daśakāryamidaṃ bhavet || 9 ||

etāni daśabhedāni tripadārthasya yujyate |


bījāṃkurārpaṇaṃ caiva dhvajārohaṇameva ca || 10 ||

tatvarūpamidaṃ sarvaṃ tasminvinyāsadarśanam |


yāgadīkṣādhvaśuddhiḥsyādvṛṣārūḍhātmarūpakam || 11 ||

ātmadṛśyaṃ rathīyānaṃ kṛṣṇagandhātmaśodhanam |


dīpāvalokanaṃ caiva śivarūpamiti smṛtam || 12 ||

tīrthaṃ tu darśanaṃ vidyād yogaṃ kumbhābhiṣecanam |

p. 1306)

śaktiyātrā maheśasya śivabhogamiti smṛtam || 13 ||

evaṃ tu daśakāryāṇi dīkṣācotsavamucyate |


* * * * * * * * * * * (iti kāmike)
dhvajadaṇḍaḥ patirjñeyo dhvajasthitavṛṣaḥ paśuḥ || 14 ||

* * * jasya sūtraṃ syād vṛṣabha dhvajarūpiṇaḥ |


icchājñānakriyāśaktiryaṣṭitrayamidaṃ bhavet || 15 ||

yaṣṭidaṇḍastu nādaḥ syād balayaṃ bindureva ca |


utsavasya tu kartṛtvaṃ dhvajārohaṇamucyate || 16 ||

oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi |


tannaḥ śivaḥ pracodayāt * * * * * * * * || 17 ||

p. 1307)

oṃ saptajihvāya vidmahe havyavāhāya dhīmahi |


tanno agniḥ pracodayāt * * * * * * * * || 18 ||

oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi |


tanno rudraḥ pracodayāt * * * * * * * * || 19 ||

oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi |


tanno viṣṇuḥ pracodayāt * * * * * * * * || 20 ||

oṃ haṃsārūḍhāya vidmahe kūrcahastāya dhīmahi |


tanno brahmā pracodayāt * * * * * * * * || 21 ||

oṃ gaṇāmbikāya vidmahe umāśaktī ca dhīmahi |


tanno devī pracodayāt * * * * * * * * || 22 ||

oṃ vakratuṇḍāya vidmahe śūrpakarṇāya dhīmahi |


tanno dantiḥ pracodayāt * * * * * * * * || 23 ||

p. 1308)

oṃ dhanurdharāya vidmahe sarvasiddhī ca dhīmahi |


tanno dharā pracodayāt * * * * * * * * || 24 ||

oṃ mahādevyai ca vidmahe rudrapatnyai ca dhīmahi |


tanno gaurī pracodayāt * * * * * * * * || 25 ||
oṃ tīkṣṇaśṛṃgāya vidmahe vedapādāya dhīmahi |
tanno vṛṣabhaḥ pracodayāt * * * * * * * * || 26 ||

oṃ sarvaśaktī ca vidmahe saptarūpāya dhīmahi |


tanno mātṝḥ pracodayāt * * * * * * * * || 27 ||

oṃ tadviśākhāya vidmahe bāṇahastāya dhīmahi |


tannaḥ skandaḥ pracodayāt * * * * * * * * || 28 ||

oṃ phalapradāya vidmahe pāpahantrī ca dhīmahi |


tanno jyeṣṭhā pracodayāt * * * * * * * * || 29 ||

p. 1309)

oṃ kātyāyanāya vidmahe kanyakumāri dhīmahi |


tanno durgi pracodayāt * * * * * * * * || 30 ||

oṃ aśvadhvajāya vidmahe padmahastāya dhīmahi |


tannaḥ sūryaḥ pracodayāt * * * * * * * * || 31 ||

oṃ jhaṣadhvajāya vidmahe padmahastāya dhīmahi |


tanno vīraḥ pracodayāt * * * * * * * * || 32 ||

oṃ haṃsadhvajāya vidmahe * hasvāya dhīmahi |


tanno brāhmī pracodayāt * * * * * * * * || 33 ||

oṃ vṛṣabhadhvajāya vidmahe hastāya dhīmahi |


tannaśśaṃkari pracodayāt * * * * * * * * || 34 ||

oṃ mayūradhvajāya vidmahe śaktihasvāya dhīmahi |


tannaḥ kaumārī pracodayāt * * * * * * * * || 35 ||

p. 1310)

oṃ cakradhvajāya vidmahe śaṃkhahastāya dhīmahi |


tanno vaiṣṇavī pracodayāt * * * * * * * * || 36 ||

oṃ mahiṣadhvajāya vidmahe daṇḍahastāya dhīmahi |


tanno vārāhī pracodayāt * * * * * * * * || 37 ||

oṃ gajadhvajāya vidmahe vajrahastāya dhīmahi |


tanno indrāṇī pracodayāt * * * * * * * * || 38 ||

oṃ pāśahastāya vidmahe śūlahastāya dhīmahi |


tannaścāmuṇḍī pracodayet * * * * * * * * || 39 ||

oṃ śūlahastāya vidmahe śvānavāhāya dhīmahi |


tanno bhairavaḥ pracodayāt * * * * * * * * || 40 ||

oṃ pakṣirājāya vidmahe śuklāpāṃgāya dhīmahi |


tanno mayūraḥ pracodayāt * * * * * * * * || 41 ||

p. 1311)

mahāsenāya vidmahe ṣaḍānanāya dhīmahi |


tannaḥ skandaḥ pracodayāt * * * * * * * * || 42 ||

oṃ śvetavarṇāya vidmahe vakratuṇḍāya dhīmahi |


tanno gajendraḥ pracodayāt * * * * * * * * || 43 ||
oṃ vetrahastāya vidmahe ṭaṃkahastāya dhīmahi |
tanno nandī pracodayāt * * * * * * * * || 44 ||

oṃ ṭaṃkahastāya vidmahe śivacihnāya dhīmahi |


tannaścaṇḍaḥ pracodayāt * * * * * * * * || 45 ||

oṃ utpalahastāya vidmahe gaurī cihnāya dhīmahi |


tannaścaṇḍī pracodayāt * * * * * * * * || 46 ||

oṃ citrahastāya vidmahe pakṣahaṃsāya dhīmahi |


tanno haṃsaḥ pracodayāt * * * * * * * * || 47 ||

p. 1312)

oṃ sarparājāya vidmahe nāgarājāya dhīmahi |


tanno'nantaḥ pracodayāt * * * * * * * * || 48 ||

oṃ vyomavyomāya vidmahe sūkṣmasūkṣmāya dhīmahi |


tanno rudraḥ pracodayāt * * * * * * * * || 49 ||

oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi |


tannaḥ śivaḥ pracodayāt * * * * * * * * || 50 ||

oṃ śrīṃ paśuṃ huṃ phaṭ pāśupatāstrāya namaḥ |


* * * * * * * * * iti pāśupatāstram || 51 ||

oṃ haḥ astrāya phaṭ | śivāstram |


oṃ prasphura prasphura ghoraghorataratanurūpa caṭacaṭa || 58 ||

pracaṭa pracaṭa kuha kuha vamavama bandhaya bandhaya |


ghātaya ghātaya | ityaghorāstram || 59 ||

p. 1313)

oṃ śrīṃ paśuṃ huṃphaṭ * * pāśupatāstrāya namaḥ |


iti pāśupatāstram * * * * * * * * * || 60 ||

oṃ āṃ īṃ ūṃ rudrasthitaśṛṃkhale oṃ sarvato bhadre |


kaṭirudravacanavidhāri rakṣamāṃ pratyaṃgiredhāma || 61 ||

dhāma jyotirjyotissuvassuvaḥ bhūpate namo'stu |


svāhā | iti pratyaṃgirāstram * * * * * * * || 62 ||

oṃ hauṃ śivāya namaḥ | oṃ hauṃ sadāśivāya namaḥ |


oṃ hāṃ maheśvarāyanamaḥ | oṃ hlīṃ haṃ viṣṇave namaḥ || 63 ||

oṃ hyāṃ brahmaṇe namaḥ | oṃ hrāṃ hrīṃ saha śiva sūryāya namaḥ |


oṃ gaṃ gāṃ gauṃ gaṇapataye namaḥ | oṃ sauṃ śaravaṇabhavaṣaṇmukhāya
namaḥ || 64 ||

p. 1314)

oṃ tumburu tumburu ānanda tāṇḍaveśvarāya namaḥ |


oṃ śrīṃ hrīṃ vīrabhadrāya namaḥ | oṃ juṃsaḥ oṃ || 65 ||

hrīṃ vaṃ kuru kuru vaṭukāya āpaduddhāraṇāya namaḥ |


oṃ haṃsaḥ śivāya namaḥ | ityātmapañcākṣaram || 66 ||
onnamastryakṣaraṃ oṃ hrīṃ hrāṃ mahīṃ vyomavyāpine namaḥ |
iti śāmbaraṃ iṃ kṣmraṃ iti mukhyāṃ
phaṭ hlāṃ hlāṃ hlāṃ tiśaraṇaṃ || 67 ||

vra śirase svāhā o dīkṣukṛt


kṣurikābījaṃ oṃ ṣaṃ hāṃ hīṃ hūṃ vyomavyāpine
huṃphaṭ | iti dvādaśākṣaram || 68 ||

praśānta praṇavapuruṣṭutaṃ auṃ juṃ saṃ |


hrīṃ vidyāṃ gāstrāya namaḥ || 69 ||

p. 1315)

oṃ hrīṃ vaṃ parāśaktimayyai namaḥ |


oṃ hrīṃ bhuvaneśvaryai namaḥ || 70 ||

oṃ hrīṃ manonmanyai namaḥ |


oṃ śrīṃ mahāgauryai namaḥ || 71 ||

oṃ śrīṃ hrīṃ umādevyai namaḥ |


oṃ aiṃ klīṃ sarasvatyai namaḥ || 72 ||

oṃ śrīṃ kamalavāsinyai namaḥ |


oṃ raṃ vaṃ yaṃ saṃ traṃ haṃ amṛteśvarāya namaḥ || 73 ||

hauṃ siddhaprāsādamāha | hauṃ kalāprāsādamāha |


hrīṃ kamalākṛta prāsādamāha | hāṃ kṣamaṇa prāsādamāha || 74 ||

p. 1316)

haṃ annasthaprāsādamāha |
hṛṃ sṛṃ kṣmṛṃ ḷṃ vṛṃ śraṃ traṃ ūṃ kaṇṭherṇya prāsādamāha || 75 ||

ātmatatvaprāsādamāha * * * * * * * |
auṃ āditya prāsādamāha * * * * * * * || 76 ||

āṃ saḥ ātmaprāsādamāha * * * * * * * |
oṃ hāṃ hauṃ śivāyanamaḥ | prāsādapañcākṣaram || 77 ||

namaśśivāya iti sthūlasūkṣmam * * * * * |


sthūlaṃ namaśśivāya sūkṣmaṃ namo'ntaṃ śivāya iti siddhaḥ || 78 ||

pa * * * * * * * * midaṃ samāptamāsīt ||

########### END OF FILE #######

You might also like