[go: up one dir, main page]

0% found this document useful (0 votes)
643 views59 pages

Ramabhajanam Full Vidhi

Ramabhajanam Full Vidhi
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
643 views59 pages

Ramabhajanam Full Vidhi

Ramabhajanam Full Vidhi
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 59

Sri Rama Bhajana Puja Vidhi

Om Om Om
Om Shri Shri Shri Lakshmanachãarya Gurubhyo Namaha
Shri Shri Shri Tridandi Srimannaaraayana Ramanuja Chinna Jeyaar Swamiji
Gurubhyo Namaha
Om Sri Ramanuja Guru Byoh Namah Harih Om
Gurur Brahma Gurur Vishnu, Gurur Devo Mahesh Varah.
Guru Shakshat Para Brahma, Tasmai Shri Guruve Namah.
Sri Guru Byoh Namah Harih Om
Om Sarvebhyo Gurubhyo Namah |
Om Sarvebhyo Devebhyo Namah |
Om Sarvebhyo Brãahmanebhyo Namah ||
Prãarambha Kãaryam Nirvighnamastu | Shubham Shobhanamastu |
Ishta Devatãa Kuladevatãa Suprasannãa Varadãa Bhavatu ||
Anugyãam Dehi ||
bramahnandam Parama Sukadam | Keivala Giana Murtim |
Dandwãa Tiitam Gagana Sadrusham | Tatwa Mãa Shiadi Laksham |
Ékam Nitiam Vimalamachalam | Sarva Di Sakshi Bhoutam |
Bhãava Tiitam Triguna Rahitam | Sat Gurum Tam Namãami ||

Dhyãana Sloka
Om Pãarthãaya Pratibhõdhitãam | Bhagavatam |
Nãarãaya Neena Swayam |
Vyãaséna Gratitãam Purãana Munina | Madhyé Mahãa Bhãaratam ||
Adweytãamruta Varshiniim | Bhagavatiim | Astha Dhasha Dhyãayiniim |
Ambhatwãam Anusan Dadhãami | Bhagavad Giteh Bhava Dhweshiniim |
Namostuté Vyãasa Vishãala Budhee | Phullãaravinda Yatapatra Nétra |
Yenatwayãa Bhãaratha Teila Purnah | Pradjwãalito Gnãanamaya Pradipaha |
Prapanna Pãarijãatãaya | Tõtra Vétre Kapãalayé |
Gnãana Mudrãaya Krishnãaya | Geetãamruta Duhé Namaha |
Sarvõpanishado Gãavo | Dugdha Gõpãala Nandana |
Pãartho Vatsah Suddhir Bhõktãa | Dugdham Geetãamrutam Mahat |
Vasudé Vasutam Dévam | Kamsa Chãa Nuramardanam |

Sri Rama Bhajana Puja Vidhi 1


Dévaki Paramãanandam | Krishnam Wandé Jagat Gurum |
Bhishma Dronah Tatha Jayat Ratajala | Gãandhãara Niilõtpalãa |
Shaila Grahavati Kripéna Vahani | Karnéna Véélãakula |
Ashwathãamãa Vikarna Ghõra Makara | Dhuriõdhana Vartini |
Sortirna Khalu Pãandavey Rananadhi | Keyvartaka Keshava |
Pãara Shaya Vachassaroja Mamalam | Geetãatha Gandhot Katam |
Nãana Khianaka Késaram Hari Kathãa | Sambo Dhanãa Bõdhitam |
Lokésajanah Sadpahey Raharahãa | Pépi Yamanam Mudãa |
Bhuyat Bhãarata Pankajam Kalimalãa | Pradwam Sina Shréyasé |
Muukham Karoti Vãachãalam | Pangum Langhayate Girim |
Yatkripa Twamaham Vandé | Paramãananda Mãadhavam |
Yam Brama Varunéndra Rudra Marutaha | Stunvanti Divyastavey |
Vedié Sãangha Pado Kramo Padishadé | Gãayantiyam Sãamagãa |
Dhyãana Vashthitah Tat Gaténa Manasa | Pashiantiyam Yoginah |
Yasiantam Navidu Surãasura Gana | Dévaya Tasmey Namaha |
Sarvãa Dharma Pari Thyéja | Mãamékam Sharanam Vraja |
Aham Twa Sarva Pãapebyaha | Moksha Isyãami Mãa Suchaha |

Prakiirna Shlokãah
Om Shuklãam Baradharam Visnum Shashivarnam Caturbhujam |
Prasannavadanam Dhyãayet Sarva Vighnopashãamtaye ||
Om Mangalam Bhagavãan Visnuh Mangalam Garudadhvajah |
Mangalam Pundariikãakso Mangalãayatano Harih ||
Om Gururbrahmãa Gururvisnurgururdevo Maheshvarah |
Guruh Sãaksãat Param Brahma Tasmai Shriigurave Namah ||
Om Akhanda Mandalãakãaram Vyãaptam Yena Carãacaram |
Tatpadam Darshitam Yena Tasmai Shriigurave Namah ||
Om Devi Iim Vãacha Majanayantaha Devastham |
Viswa Rupaha Pashavo Vadhanthé |
Sãanoman Dréshana Murjantuhãana |
Dhénur Vãagasmãan Nupa Sustu Yeytu ||
Om Ayãam Muhurtas Sumuhurtuastu ||
Om Yashivo Nãama Rupãabyam Ya Devi Sarva Mangalam |
Tayorsam Smaranat Pumsãam Sarvato Jaya Mangalam ||

Sri Rama Bhajana Puja Vidhi 2


Om Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam
Madhuram |
Hrdayam Madhuram Gamanam Madhuram Madhurãa Dhipate Rakhilam
Madhuram ||
Om Lokãa Bhirãamam Ranaran Gadhiiram Rãajiiva Netram Raghuvam
Shanãatham |
Kãarunya Ruupam Karunãa Karamtam Shriirãamacandram Sharanam
Prapadye ||
Om Manojavam Mãaruttul Yavegam Jitendriyam Buddhi Matãam Varistham |
Vãatãat Majam Vãana Rayuu Thamukhyam, Shrii Rãamaduutam Sharanam
Prapadye ||
Om Yadãa Yadãa Hi Dharmasya Glãanir Bhavati Bhãarata |
Abhyut Thãana Ma Dharmasya Tadãatmãanam Srjãamyaham ||
Pari Trãanãaya Sãadhuunãam Vinãashãaya Ca Duskrtãam |
Dharma Samsthãa Panãarthãaya Sambhavãami Yuge Yuge ||
Om Yatra Yogeshvarah Krsno Yatra Pãartho Dhanurdharah |
Tatra Shriirvijayo Bhuutir Dhruvãa Niitir Matirmama ||
Om Smruti Sakala Kallyãanam Bhajanam Yattra Jãayaté |
Purushan Tama Jannityam Vrajami Sharanam Harim ||
Om Ãapada Mapah Ãartãaram Dãathãaram Sarva Sampadãam
Lorkãa Bhirãamam Shree Rãamam Bhugo Bhugo Nãamam Yaham
Om Ga"Nge Cha Yamune Caiva Godãavari Sarasvati|
Narmade Sindhu Kãaveri Jale Asmin Samnidhim Kuru||

Samdhyo Pãasana Mamtrãani ||


Om Apavitrah Pavitro Vãa Sarvãavasthãam Gatoapi Vãa |
Yah Smaretpundariikãaksam Sa Bãahyãabhyantarah Shucih ||

Ãachamanah
Om Keshavãaya Svãahãa |
Om Nãarãayanãaya Svãahãa |
Om Mãadhavãaya Svãahãa |
Om Govindãaya Namah |
Om Vishhnave Namah |
Om Madhusuudanãaya Namah |
Om Trivikramãaya Namah |
Om Vãamanãaya Namah |

Sri Rama Bhajana Puja Vidhi 3


Om Shriidharãaya Namah |
Om Hruishhiikeshãaya Namah |
Om Padmanãabhãaya Namah |
Om Dãamodarãaya Namah |
Om Sankarshhanãaya Namah |
Om Vãasudevãaya Namah |
Om Pradyumnãaya Namah |
Om Aniruddhãaya Namah |
Om Purushhottamãaya Namah |
Om Adhoxajãaya Namah |
Om Nãarasinhãaya Namah |
Om Achyutãaya Namah |
Om Janãar Danãaya Namah |
Om Upendrãaya Namah |
Om Haraye Namah |
Shrii Kruishhnãaya Namah ||
Om Rutagnca Satyagncãa Bhiid Dhãat Tapasoa Dhya Jãayata|
Tato Rãatrya Jãayata| Tatah Samudro Arnavah ||
Om Samudrãa Darnavãadadhi Samvatsaro Ajãayata|
Ahorãatrãani Vidadhad Vishwasya Misato Vashii ||
Om Suuryãa Candramasau Dhãatãa Yathãa Puurva Makalpayat|
Divam Ca Prthiviim Cãantariksamatho Svah ||
Om Shanno Devii Rabhistaya Ãapo Bhavantu Piitaye|
Shamyorabhis Travantu Nah ||

Indriyasparshamantrãah
Om Vãak Vãak || Om Prãanah Prãanah || Om Caksuh Caksuh ||
Om Shrotram Shrotram || Om Nãabhih || Om Hrdayam ||
Om Kanthah || Om Shirah || Om Bãahubhyãam Yashobalam ||
Om Karatala Karaprusthe ||
Om Bhuuh Punãatu Shirasi || Om Bhuvah Punãatu Netrayoh ||
Om Svah Punãatu Kanthe || Om Mahah Punãatu Hrdaye ||
Om Janah Punãatu Nãabhyãam || Om Tapah Punãatu Pãadayoh ||
Om Satyam Punãatu Punah Shirasi || Om Kham Brahma Punãatu Sarvatra ||

Sri Rama Bhajana Puja Vidhi 4


Athaprãanãayãamamantrah
Om Bhuuh || Om Bhuvah || Om Svah || Om Mahah || Om Janah || Om Tapah ||
Om Satyam ||
Om Tatsaviturvarenyam Bhargo Devasya Dhiimahi Dhiiyo Yo Nah
Pracodayãat ||
Om Ãapo Jyotii Rasoamrtam Brahma Bhuurbhuvah Svarom
Om Taccak Surdeva Hitam Puras Tãacchuk Ramuccarat|
Pashyema Sharadah Shatam Jiivema Sharadah Shatagm Shrnuyãama
Sharadah Shatam Prabravãama Sharadah Shata Madiinãah Syãama
Sharadah Shatam Bhuuyashca Sharadah Shatãat||

Namaskãaramantrah
Om Namah Shambhavãaya Ca Mayobhavãaya Ca
Namah Shankarãaya Ca Mayaskarãaya Ca
Namah Shivãaya Ca Shivatarãaya Ca ||

Diipa Sthãapanãa (Light The Lamps)


Atha Devasya Vãama Bhãage Diipa Sthãapanam Karishye .
Agninãagni Samidhyate Kavirgraha Patiryuvãa Havyavãat.h Juvãasyah ..
Diipam Jyoti Paraa Brammam, Diipam Sarvo Tamopaham
Diipenna Sandhyate Sarvam, Sandhya Diipam Namoastute
Deepa Jyothi Parabrahma, Deepa Jyothi Janardhana
Deepo Me Hara Tu Paapam, Deepaa Jyothir Namostute
Subham Karoti Kalyanam, Arogyam Dhana Sampadah
Shatru Buddhi Vinashaya Dipa Jyotir Namostute
Oh Deepa Deva Rupastwam Karma Saakshi Havignakri
Ya Vakkarma Samaptihi Swatwa Vatwam Sustinobhava

bhuumi Prãarthanãa (Open Palms And Touch The Ground)

Mahidyau Pruith Viichana Imam Yagyam Mimixatãm Pipratãnno Bhariimabhih


Pruithivyã Meru Pruishhtha Ruishhih |
Sutalam Chhandah | Kuurmo Devatã ||
Pruithvi Tvyã Dhruitã Lokã Devi Tvam Vishhnunã Dhruitã |
Tva Cha Dhãraya Mãm Devi Pavitram Chãsanam Kuru ||

Sri Rama Bhajana Puja Vidhi 5


Dhãanya Rãashi (Touch The Grains/rice/wheat)

Om Aushadhãaya Sannvadannte Somena Saharãagya .


Yasmai Kruineti Brãahmanastham Rãajanh Pãarayãamasi ..

Ghantãa-puujana
Ãagamãarthantu Devãanãam Gamanãar Thantu Rãaxasãam |
Kuru Ghantãaravam Tatra Devatãa Vãahana Lãanchhanam ||
Gyãana Thoagyãana Tovãapi Kãansya Ghantãan Navãadayet |
Rãaxasãanãam Pishãachanãam Taddeshe Vasatirbhavet |
Tasmãat Sarva Prayatnena Ghantãanãadam Prakãarayet |
Ghantãa Devatãabhyo Namah |
Sakala Puujãarthe Axatãan Samarpayãami ||(Ring The Ghantãa)
Om Shriimãan Mahãa Ganãadhi Pataye Namah ||
Ãabrahma Lokãadãa Sheshhãa Dãalokãa Lokaparvatãat |
Ye Vasanti Dvijãa Devatãas Tebhyo Nityam Namo Namah ||
Om Shrii Mahãa Ganãadhi Pataye Namah
Shrii Gurubhyo Namah |
Shrii Sarasvatyai Namah |
Shrii Vedãaya Namah |
Shrii Veda Purushhãaya Namah |
Ishhta Devatãabhyo Namah |
Kula Devatãabhyo Namah |
Sthãana Devatãabhyo Namah |
Grãama Devatãabhyo Namah |
Vãastu Devatãabhyo Namah |
Shachii Puran Darãabhyãam Namah |
Umãa Mahesh Varãa Bhyãam Namah |
Mãatãa Pitrui Bhyãam Namah |
Laxmii Nãarãayanãa Bhyãam Namah |
Sarvebhyo Devebhyo Namo Namah |
Sarvebhyo Brãahma Nebhyo Namo Namah |
Yetad Karma Pradhãana Devatãabhyo Namo Namah ||
|| Avighnamastu ||
Sumukhashcha Ekadantashcha Kapilo Gaja Karnakah |
Lambo Darashcha Vikato Vighna Nãasho Ganãadhipah ||
Dhuumra Ketur Ganãadhyaxo Bãalachandro Gajãananah |
Dvãada Shaitãani Nãamãani Yah Pathet Shrunu Yãadapi ||

Sri Rama Bhajana Puja Vidhi 6


Vidyãa Rambhe Vivãahe Cha Praveshe Nirgame Tathãa |
Sangrãame Sanka Teshchaiva Vighnah Tasya Na Jãayate ||
Shuklãam Baradharam Devam Shashivarnam Chaturbhujam |
Prasanna Vadanam Dhyãayet Sarva Vighno Pashãantaye ||
Sarva Mangala Mãangalye Shive Sarvãartha Sãadhike |
Sharanye Tryambake Devii Nãarãayanii Namoastute ||
Sarvadãa Sarva Kãaryeshhu Nãasti Teshhãam Amangalam |
Yeshhãam Hruidistho Bhagavãan Mangalãayatano Harih ||
Tadeva Lagnam Sudinam Tadeva Tãarãabalam Chandrabalam Tadeva |
Vidyãa Balam Daivabalam Tadeva Laxmiipateh Tenghriayugam Smarãami ||
Lãabhas Teshhãam Jayas Teshhãam Kutas Teshhãam Parãajayah |
Yeshhãam Indiivara Shyãamo Hruidayastho Janãardanah ||
Vinãayakam Gurum Bhãanum Brahmãa Vishhnu Maheshwarãan |
Sarasvatiim Prana Myãadau Sarva Kãaryãartha Siddhaye ||
Sankalpah
Shriimad.h Bhagavato Mahãapurushasya Vishno Rãagyãaya Pravarta
Mãanasya Adya Brahmano.advitiiya Parãardhe Vishnupade Shrii Shveta
Varãaha Kalpe Vaivasvata Manvantare Bhãarata Varshe Bharata Kha.nde
Jambuudviipe Dandakãaranya Deshe Godãavaryãa Dakshine Tiire
Kruishnavenyo Uttare Tiire Parashurãama Kshetre (Samyukta Mauritius
Deshe Quartier Militaire Shubhastãane Sri Annapurneshwari Devi
Ãalayam) Shãalivãahana Shake Vartamãane Vyavahãarike Sri ......................
Nama Samvatsare, Utarayane, ...................... Ritau, ...................... Mase,
......................pakshe, ...................... Vasara, Yuktayam ......................
Nakshatra, ...................... Yoga, ...................... Karana, ...................... Yam
Titau, Sarva Graheshu Yathãa Rãashi Sthãana Sthiteshu Satsu Yevam Guna
Visheshena Vishishtãayãam Ashyam Shubha Punyatithau Mama Ãatmana
Shruti Smruiti Purãanokta Phala Prãapyartham Mama Sakutumbasya Kshema
Sthairya Dhairya Abhaya Ãayurãa Rogya Aishwaria Bhivrudhyartam Dharmata
Kaama Moksha Chaturvidha Purushãartha Sidhyartham Ãangiikruita Shrii
Laxminarasimha Gatvena Sampãadita Sãamagrayyãa Ganesha Varuna
Brahma Suuryãadi Navagraha Indrãadi Ashtalokapãal Ganapati Chatushta
Devatãa Puujana Puurvakam Shrii Laxminarasimha Priityartham Yathãa
Shaktyãa Yathãa Mili Topachãara Dravyaih Purushasuukta Shriisuukta
Purãanokta Mantraishcha Dhyãanãa Vãahanãadi Shoda Shopachãare Shrii
Laxminarasimha Puujanam (Tathãa Shrii Ramabhajana Pujanam Cha Karishye
..

Sri Rama Bhajana Puja Vidhi 7


Adi Purãa Nokta Yevam Guna Visheshhena Vishishhtãayãam Ashyam Shubha
Tithau (Gotra And Name) Shrii Laxminarasimha Puujanam Tathãa Shrii
Ramabhajana Pujanam Cha Karishye ..
Idam Phalam Mayãadeva Sthãapitam Puratastava .
Tena Me Saphalãa Vãaptirbhavet.h Janmanij Anmani..

Shadanga Nyãasa (Touching Various Parts Of The Body)


Om Yatpurusham Vyadadhuh Katidhãa Vyakalpayanh |
Mukham Kimasya Kau Bãahuu Kãavuuruu Pãadãavuchyete ||
Angushthãabhyãayãam Namah | (Touch The Thumbs)
Hruidayãaya Namah ||
Om Brãahmanosya Mukhamãasiith Bãahuu Rãajanyah Kruitah |
Uruu Tadasya Yadvaishyah Padhbhyãam Shuudro Ajãayata ||
Tarjaniibhyãam Namah | (Touch Both Fore Fingers)
Shirase Svãahãa ||
Om Chandramãa Manaso Jãatah Chakshoh Suuryo Ajãayata |
Mukhãadindrashchãagnishcha Prãanãadvãayurajãayata ||
Madhyamãabhyãam Namah | (Touch Middle Fingers)
Shikhãayai Vaushath ||
Nãabhyãa Ãasiidantarikshamh Shiirshno Dyauh Samavartata |
Padabhyãam Bhuumirdishah Shrotrãath Tathãa Lokãanga Akalpayanh ||
Anãamikãabhyãam Namah | (Touch Ring Fingers)
Kavachãaya Humh ||
Saptãasyãasan Paridhayas Trih Sapta Samidhah Kruitãah |
Devãa Yad Yajnam Tanvãanãa Abadhnan Purusham Pashum ||
Kanishthikãabhyãam Namah | (Touch Little Fingers) Netratrayãaya Vaushath ||
Yagyena Yagyamayajanta Devãah Tãani Dharmãani Prathamãanyãasanh |
Te Ha Nãakam Mahimãanah Sachante Yatra Puurve Sãadhyãah Santi Devãah
Kara Tala Kara Pruishthãa Bhyãayãam Namah | Astrãaya Phath ||
(Snap Fingers Circle Head Clockwise And Clap Hands)

Digbandhana (Show Mudras)


Om Shrii Laxminarasimhaya Iti Digbandhah | Disho Badnãami ||

Sri Rama Bhajana Puja Vidhi 8


Ganapati Ninnune Namnitini, Ganapati Ni Paada Kadu Bhaktitone
Gananamu Jeseda Manamuna, Ganapati Nannu Browa Vayya Gawri Tanayaa
Parvati Putra Nii Paada Pankajamula, Kori Bhajiintu Neppudu Kurmitoda
Daari Jupumu Paramaartha Saara Monda, Twaraga Paalim Pavayyaa Nan
Dhara Ganesha
Tolutuna Vigna Mastanuchu, Durjaati Nandana Niku Mrokkedan
Phalitamu Seya Vayya Ninnu, Prarthana Jeseda Eka Dantana
Maa Vali Pali Cheti Ghantamuna, Vaakkuna Neppudu Baayakunda
Maa Talapulalo Nive Gati, Deyva Vinaayaka Sri Loka Naayaka
Tondamu Neka Dantamu, Dorapu Bojjayu Vaama Hastamum
Menduga Mrogu Gajjalanu, Mellani Chupulu Madahaasamum
Gondokka Gujja Rupamuna, Korina Vidyala Kella Ojjayundedi
Parvati Tanaya ,oyi Ganaadhipa Niku Mrokkedan

ganapati Puujãa
Mamopãatta Samasta Duritaxa
Yadvãarãa Shrii Laxminarasimha Puujanam Tathãa Shrii Ramabhajana
Pujanam Priityartham
Mama Yajamãanasya Yatta Viddhi Prakarena Tava Pujam Karishye
Karishhyamãa Nasya Karmanah Nirvighnena Parisamãap Tyartham Ãadau
Mahãa Ganapatim Puujanam Karishhye ||
Asmin Haridrãabimbe Shriivighneshvaram Dhyãayãami |
Om Ganãanãam Tvãa Shaunako Ghruit Samado Ganapatirjagati Ganapatyãa
Vãahane Viniyogah || (Pour Water - Signifies Making A Promise)
Om Ganãanãam Tvãa Ganapatim Ãavãamahe |
Kavim Kavinãa Mupama Shravastamam |
Jyeshhtharãajam Brahmanãam Brahmanaspata |
Ãanah Shruinvan Nuutibhih Siida Sãadanam ||
Bhuuh Ganapatim Ãavãahayãami |
Bhuvah Ganapatim Ãavãahayãami |
Svah Ganapatim Ãavãahayãami |
Om Bhuurbhuvasvah Mahãaganapataye Namah |
Dhyãayãami | Dhyãanam Samarpayãami |
Om Mahãaganapataye Namah |
Ãavãahanam Samarpayãami |
Ãasanam Samarpayãami |
Pãadayo Pãadyam Samarpayãami |

Sri Rama Bhajana Puja Vidhi 9


Arghyam Samarpayãami |
Ãachamaniiyam Samarpayãami |
Snãanam Samarpayãami |
Snãanãantaram Ãachamaniiyam Samarpayãami |
Vastram Samarpayãami |
Yagyopaviitam Samarpayãami |
Divya Parimala Gandhãan Dhãarayãami |
Chandanam Samarpayãami |
Pushhpãani Puujayãami |
Shodasa Naamam Pujam Cha Karishye
Om Sumukhãaya Namah |
Ekadantãaya Namah
Kapilãaya Namah |
Gajakarnakãaya Namah |
Lambodarãaya Namah |
Vikatãaya Namah |
Vighna Rãajãaya Namah |
Vinãaya Kãaya Namah |
Dhuuma Ketave Namah |
Ganãadhya Xyãaya Namah |
Bhãala Chandrãaya Namah |
Gajãananãaya Namah |
Vakratun Dãaya Namah |
Shuurpakar Nãaya Namah |
Heram Bãaya Namah |
Skanda Puurvajãaya Namah |
Siddhi Vinãayakãaya Namah |
Shriimahãa Ganapataye Namah |

Dhuupam
Dashãangam Guggulam Divya Muttamam Gananãayaka |
Dhuupam Gruihãana Devesha Gauri Putra Namoastute ||
Chandramãa Manaso Jãatah Chaxoh Suuryo Ajãayata |
Mukhãadindrash Chãagnishcha Prãanãa Dvãayura Jãayata ||
Om Shrii Mahãa Ganapataye Namah |
Dhuupam Ãaghrãapayãami ||

Sri Rama Bhajana Puja Vidhi 10


Diipam
Sarvagya Sarva Devesha, Sarva Siddhi Pradãayaka |
Gruihãana Mangalam Diipam, Rudra Putra Namoastute ||
Nãabhyãa Ãasiidan Tarixamh Shiirshhno Dyauh Samavartata |
Padabhyãam Bhuumirdishah Shrotrãath Tathãa Lokãanga Akalpayanh ||
Om Shrii Mahãa Ganapataye Namah | Diipam Darshayãami ||

Naivedyam
Om Tatpurushhaya Vidmahe Vakratundaya Dhiimahi |
Tanno Dantih Prachodayãath || Touch Naivedya And Chant 9 Times 'aum'
Om Satyanta Vartena Parisin Chãami (Sprinkle Water Around The Naivedya)
Bhoh! Svãaminh Bhojanãartham Ãagashchãadi Vigyãapya | (Request Lord To
Come For Dinner)
Amruito Pastaranamasi Svãahãa | (Drop Water From Shankha)
Annam Chaturvidam Svãadhu Rasai Shadbhi Samanvitam |
Paramãannam Cha Madhuram Modakãanh Ghruitamãarchitãanh |
Nãarikelam Ixukãandam Rambhãa Phala Samanvitam ||
Modakãa Puupa Ladduuni Dadhi Xiiram Cha Sadgratam Bhaxya Bhojyam Cha
Naivedyam, Priityartham Pratigruihyatãam ||
Om Prãanãatmane Gajãananãaya Svãahãa |
Om Ãapãanãatmane Agrapuujyãaya Svãahãa |
Om Vyãanãatmane Vinãayakãaya Svãahãa |
Om Udãanãatmane Herambãaya Svãahãa |
Om Samãanãatmane Sumukhãaya Svãahãa |
Naivedyam Gruihyatãam Deva Bhakti Me Achalãam Kuruh |
Iipsitam Me Varam Dehi Ihatra Cha Parãam Gatim ||
Vedãahametam Purushham Mahãantamh Ãadityavarnam Tamasastu Pãare |
Sarvãani Ruupãani Vichitya Dhiirah Nãamãani Kruitvãa Abhivadanh
Yadãaste ||
Shrii Mahãa Ganapataye Namah | Naivedyam Samarpayãami ||
(Cover Face With Cloth, And Chant Gãayatri Mantra Five Times )
Sarvatra Amruitopidhãanyamasi Svãahãa ||
**************************************************

Sri Rama Bhajana Puja Vidhi 11


Shrii Mahãa Ganapataye Namah |
Tãambuulam Samarpayãami |
Phalam Samarpayãami |
Daxinãam Samarpayãami |
Karpuura Niirãajana Darshayãami Ãartikyam Samarpayãami |
Om Bhuurbhuvasvah Mahãaganapataye Namah |
Mantrapushhpam Samarpayãami |
Om Bhuurbhuvasvah Mahãaganapataye Namah |
Pradaxinãa Namaskãarãan Samarpayãami |
Yãani Kãani Cha Pãapãani Janmãantara Kruitãani Cha |
Tãani Tãani Vinashyanti Pradaxine Pade Pade ||
Anyatha Sharanam Nasti Tvamev Sharanam Mama |
Tasmat Karunya Bhavena Raxa Raxa Gajãanana ||
Paapoham Paapa Karmaaham Paapaatma Paapa Sambhava
Trahimaan Pundari Kaaksha Sarva Paapo Haro Hare
Om Bhuurbhuvasvah Mahãaganapataye Namah |
Chhatram Samarpayãami |
Chãamaram Samarpayãami |
Giitam Samarpayãami |
Nruityam Samarpayãami |
Vãadyam Samarpayãami |
Darpanam Samarpayãami |
Vyajnjanam Samarpayãami |
Ãandolanam Samarpayãami |
Sarva Rãajopachãarãan Samarpayãami ||
Mantrahiinam Kriyãhiinam Bhaktihiinam Janãrdana |
Yatpuujitam Mayã Devii Paripuurnam Tathãstu Me ||
Anayah Dhyaana Vahanaadhi Shodha Shopachara
Pujaya Bhagavan Sarvatmakaha Shri Maha Ganaadhi Pati
Suprito Varado Bhutwa Utare Shubha Karmanya Vignamastasti Bhruvantu
Bhruvantu ||
Utare Shubha Karmanya Vigna Mastu
Shri Maha Ganaadhi Pataye Namah
Prasaadha Sirassa Gruhanaami ||
Om Shata Mãanam Bhavate Shatayuh Purusha Shatendriye
Ayushe Vendriye Pratitistathe Mano Vãancha Parasidhi Rastu
Sharira Ãayuhu Ãarogya Abhivrudhirastu Sakala Aiswairya Praptirastu

Sri Rama Bhajana Puja Vidhi 12


Om Yagyena Yagya Maja Yantha Devataani
Dharmaani Patramaa Nashyanti
Trihanaakam Vahimaa Nasshyanti
Yat Purve Saadhya Shanti Devaha ||
Shri Maha Ganaadhi Pataye Namah
Yata Sthaanam Uppa Puyaami ||
|| Atha Prãarthanãa ||
Om Vakratunda Mahãakãaya Koti Suurya Samaprabha |
Nirvighnam Kuru Me Deva Sarva Kãaryeshhu Sarvadãa ||
Om Bhuurbhuvasvah Mahãaganapataye Namah |
Prãarthanãam Samarpayãami |
Shobha Naartam Puragamana Yacha
Anayãa Puujãa Vighnahartãa Mahãa Ganapati Priiyatãam ||
Om Tatpurushhaya Vidmahe Vakratundaya Dhiimahi |
Tanno Dantih Prachodayãath ||
Aavahanam Najaanaami Najaanaami Visarjanam
Pujam Chaivam Najaanaami Cha Myadhaam Ganaadhipaha
Om Shri Maha Ganaadhi Pati Pujam Yajusmaarta Supra Kamaaniyam Shri
Vighneswara Pujam Samaptaha
Ataha Mama Yaja Maanasya Yatha Shakti Vidhi Prakaarena
Shri Laxmi Narasimha Pujam Cha Karishye
Kalasha Pratanah
Om à Kala Sheshhu Dhãvati Pavitre Parisin Chyate Uktairya Gyeshhu
Vardhate || (Keep Kalasha On Top Of Rice Pile)
Om Imam Me Gange Yamune Sarasvatii Shutu Dristomam Sachatã
Parushhnya |
Asiknya Marud Vruidhe Vitastha Yãrjii Kiiye Shrunuhyã Sushhomaya ||
(Fill Kalasha With Water)
Om Gandhadvãrãm Dhurãdarshãm Nitya Pushhpam Karishhiniim |
Iishvarim Sarva Bhuutãnãm Tãmi Hopahvayeshriyam ||
(Sprinkle In/apply Gandha To Kalasha)
Om Yã Phaliniiryã Aphalã Apushh Pãyãshcha Pushhpãni |
Bruihaspati Prasotãsthãno Manchatvam Hasah || (Put Beetle Nut In Kalasha)
Om Sahiratnãni Dãshu Shhesuvãti Savitã Bhagah |
Tambhãgam Chitramiimahe || (Put Jewels / Washed Coin In Kalasha)

Sri Rama Bhajana Puja Vidhi 13


Om Hiranya Ruupah Hiranya Sandrigpãnna Pãtsyedu Hiranya Varnah |
Hiranya Yãtpari Yoner Nishhadyã Hiranya Dãda Datthyanna Masmai ||
(Put Gold / Daxina In Kalasha)
Om Kãndãt Kãndãt Parohanti Parushhah Parushhah Pari Evãno Duurve
Pratanu Sahasrena Shatena Cha || (Put Duurva / Karika )
Om Ashvatthevo Nishadanam Parnevo Vasatishkruita |
Go Bhãja Itkilã Sathayatsa Navatha Puurushham ||(Put Five Leaves In
Kalasha)
Om Yuvãsuvãsah Pariiviitãgãt Sa Ushreyãn Bhavati Jãyamãnah |
Tam Dhiirãsah Kãvayah Unnayanti Svãddhyo Svãddhyo Manasã Deva
Yantah|| (Tie Cloth For Kalasha)
Om Puurnãdarvi Parãpata Supuurnã Punarãpatha |
Vasneva Vikriinãvah Ishhamuurjam Shatakruito ||
(Copper Plate And Ashhtadala With Kunkum)
Iti Kalasham Pratishhthãpayãmi ||
Sakala Puujãrthe Axatãn Samarpayãmi ||
Varuna Puujana (On The Second Kalasha)
Tatvayami Shunah Shepoh Varuna Trishhtup Kalashe Varunavahane
Viniyogah ||
Om Tatvayami Brahmana Vandam Anastada Shaste Yajamano Havirbhih |
Ahelamano Varunah Bodhyurusham Samana Ayuh Pramoshhih ||
Om Bhuurbhuvahsvah | Varunaya Namah | Chandanam Samarpayami || (Add
To Kalasha)
Om Bhuurbhuvahsvah | Varunaya Namah | Axatan Samarpayami ||
(Add To Kalasha)
Om Bhuurbhuvahsvah | Varunaya Namah | Haridrã Kumkumam Samarpayami
||
Om Bhuurbhuvahsvah | Varunaya Namah | Dhuupam Samarpayami ||
Om Bhuurbhuvahsvah | Varunaya Namah | Diipam Samarpayami ||
Om Bhuurbhuvahsvah | Varunaya Namah | Naivedyam Samarpayami ||
Om Bhuurbhuvahsvah | Varunaya Namah | Sakala Rãjopachararthe Axatãn
Samarpayami ||
Avate Hello Varuna Namobhirava| Yagye Bhiriimahe Havirbhih |
Xayam Namas Mabhyam Surapracheta
Rajannenamsi Shishrathah Kruitani ||

Sri Rama Bhajana Puja Vidhi 14


Varunaya Namah | Mantra Pushhpam Samarpayãmi ||
Pradaxina Namaskãran Samarpayami ||
Sakala Puujãrthe Axatãn Samarpayami ||
Anaya Puujaya Bhagavãn Shrii Mahã Varuna Priiyatam ||
Kalasha Puja (Continue With Second Kalasha)
Kalashasya Mukhe Vishhnuh Kanthe Rudrah Samãshritah |
Muule Tvasya Sthito Brahmã Madhye Mãtruiganãh Smruitãh ||
Kuxau Tu Sãgarãh Sarve Sapta Dviipã Vasundharãh |
Ruigvedo Ayajurvedah Sãma Vedoh Yatharvanah ||
Angahshcha Sahitãh Sarve Kalashantu Samãshritãh |
Atra Gãyatrii Sãvitrii Shãnti Pushhtikarii Tathã ||
Ãyãntu Deva Puujãrtham Abhishhekãrtha Siddhaye ||
Om Sitãsite Sarite Yatra Sangathe Tatrãplutãso Divamutpatanti |
Ye Vaitanvam Visrajanti Dhiirãste Janaso Amruitattvam Bhajanti ||
Gange Cha Yamune Chaiva Godãvari Sarasvati |
Narmade Sindhu Kãveri Jalenasmin Sannidhim Kuru ||
Gangãyai Namah | Yamunãyai Namah | Godãvaryai Namah |
Sarasvatyai Namah | Narmadãyai Namah | Sindhave Namah |
Kãveryai Namah | Pushhpaih Puujayãmi ||
Deva Dãana Vasamvãade Mathyamãane Mahodadhau|
Utpannoasi Tadãa Kumbha, Vidhrto Visnunãa Svayam||
Tvattoye Sarvatiirthãani Devãah Sarve Tvayi Sthitãah|
Tvayi Tisthanti Bhuutãani Tvayi Prãanãah Pratisthitãah||
Shivah Svayam Tvamevãasi Visnustvam Ca Prajãapatih|
Ãadityãa Vasavo Rudrãa Vishvedevãah Sapaitrkãah||
Tvayi Tisthanti Sarveapi Yatah Kãama Phalapradãah|
Tvat Prasãadãa Dimam Yajgnam Kartumiihe Jalodbhava|
Sãamnidhyam Kuru Me Deva Prasanno Bhava Sarvadãa||
|| Kalashah Prãrthanãh ||
Kalashah Kiirtimã Yushhyam Pragyãm Medhãm Shriyam Balam |
Yogyatãm Pãpahãnim Cha Punyam Vruiddhim Cha Sãdhayet ||
Sarva Tiirthamayo Yasmãt Sarva Devamayo Yatah |
Athah Haripriyosi Tvam Puurnakumbham Namoastute |
Kalashadevatãbhyo Namah | Sakala Puujãrthe Axatãn Samarpayãmi ||

Sri Rama Bhajana Puja Vidhi 15


shath Pãatra Puja (Put Tulasi Leaves Or Akshatãas In Empty Vessels)
Vãayavye Arghyam.h . Nair^itye Pãadyam.h .
Iishãanye Ãachamaniiyam.h . Ãagneye Madhuparkam.h .
Puurve Snãaniiyam.h . Pashchime Punarãa Chamanam.h .

Panchaamruitam Puja (Put Tulasi Leaves Or Akshatãas In Vessels )

Ahobilam Naarasimham Gathvaa Rama Prathaa Pavaan I


Namaskruthwaa Sri Nrusimham Asthou Sheeth Kamalaapathim Ii
Kshiire Govindãaya Namah . (Keep Milk In The Centre)
Govindha Kesava Janaardhana Vaasudeva Visvesa Visva Madhusoodhana
Visvaroopa I
Sri Padmanaabha Purushotthama Pushkaraaksha Naaraaya Naachyutha
Nrusimha Namo Namasthe Ii
Dadhini Vãamanãaya Namah . (Curd Facing East )
Devaas Samasthaa Kalu Yogi Mukhyaa Gandharva Vidhyaadhara
Kinnaraasccha I Yath Paadhamoolam Sathatham Namanthi Tham
Naarasimham Saranam Gathosmi Ii
Ghruite Vishnave Namah . (Ghee To The South)
Vedhaan Samasthaan Kaalu Saasthragarbhaan Vidhyaapaleh
Keerthimatheemcha Lakshmeem I
Yasya Prasaadhaath Sathatham Labhanthe Tham Naarasimham Saranam
Gathosmi Ii
Madhuni Madhusuudhanãaya Namah . ( Honey To West )
Brahmaa Sivasthvam Purushot Thamasccha Naaraayano Sow Maruthaam
Pathisccha I
Chandhraarka Vaay Vaagni Maruth Ganaasccha Tvamevatham Tvaam
Sathatham Nathosmi Ii
Sharkarãayãam Achyutãaya Namah . ( Sugar To North)
Svapneapi Nityam Jagathaam Trayaanaam Srashtaacha Hanthaa
Vipuraprameya I
Traathaa Tvameva Kasthri Vidho Vibhinna Tham Twaam Nrusimham
Sathatham Nathosmi Ii
Ithi Sthuthvaa Raghu Sreshta, Poojayaamaasa Tham Viphum I
Pushpa Vrushti , Papaathaasu Tasya Devasya Moordhani Ii
Saadhu Saadhvidhitham Prochu, Devaarishi Ganaissaha I

Sri Rama Bhajana Puja Vidhi 16


Devaa Oochu ,
Raaghavena Krutham Sthothram Panchaamrutham Manutthamam I
Patanthiye Dhvija Varaa, Teshaam Svargasthu Saasvatha Ii
Sri Nrusimha Panchaamrutha Sthothram Sampoornam

Dvãarapãalaka Puujãa
Puurvadvãare Dvãarashriyai Namah . Jayãaya Namah . Vijayãaya Namah ..
Dakshinadvãare Dvãarashriyai Namah . Na.ndãaya Namah . Suna.ndãaya
Namah ..
Pashchimadvãare Dvãarashriyai Namah . Balãaya Namah . Prabalãaya
Namah ..
Uttaradvãare Dvãarashriyai Namah . Kumudãaya Namah . Kumudãakshãaya
Namah ..
Madhye Navaratnakhachita Divyasi.nhãasanasyopari Shrii Laksminãarãayana
Svãamine Namah ..
Dvãarapãalaka Puujãam Samarpayãami ..

Piitha Puujãa
Piithasya Adhobhãage Ãadhãara Shaktyai Namah ..
Kuurmãaya Namah ..
Dakshine Kshiirodadhiye Namah ..
Si.nhãaya Namah ..
Si.nhãasanasya Ãagneya Kone Varãahãaya Namah ..
Nairuitya Kone Gyãanãaya Namah ..
Vãayavya Kone Vairãagyãaya Namah ..
Iishãanya Kone Aishvaryãaya Namah ..
Puurva Dishe Dharmãaya Namah ..
Dakshina Dishe Gyãanãaya Namah ..
Pashchima Dishe Vairãagyãaya Namah ..
Uttara Dishe Anaishcharãaya Namah ..
Piitha Madhye Muulãaya Namah ..
Nãalãaya Namah .. Patrebhyo Namah ..
Kesarebhyo Namah ..
Karnikãayai Namah ..
Karnikãa Madhye Sam Sattvãaya Namah ..
Ram Rajase Namah ..
Tam Tamase Namah ..
Suuryamandalãaya Namah ..

Sri Rama Bhajana Puja Vidhi 17


Suuryamandalãadhipataye Brahmane Namah ..
Somamandalãaya Namah ..
Somamandalãadhipataye Vishnave Namah ..
Vahnimandalãaya Namah ..
Vahnimandalãadhipataye Iishvarãaya Namah ..
Shrii Laksminãarãayanaya Namah .
Piitha Puujãam Samarpayãami ..

Digpãalaka Puujãa (Start From East Of Kalasha Or Deity)


I.ndrãaya Namah .. Agnaye Namah .. Yamãaya Namah .. Nairuitaye Namah ..
Varunãaya Namah .. Vãayavye Namah .. Kuberãaya Namah .. Iishãanãaya
Namah ..
Iti Digpãalaka Puujãam Samarpayãami ..

Prãana Pratishthãa (Hold Flowers/akshata In Hand)


Dhyãayet.h Satyam.h Gunãatiitam Gunatraya Samanvitam
Lokanãatham Trilokesham Kaustubhãa Bharanam Harim.h .
Niilavarnam Piitavãasam Shriivatsa Padabhuushitam
Gokulãanandam Brahmãadhyairapi Puujitam.h .. (Hold Flowers/akshatãa In Hand)
Om Asya Shrii Prãana Pratishthãapana Mahãa Ma.ntrasya
Brahmãa Vishnu Maheshvarãa Ruishayah
Ruig.hyajur Sãamãatharvãani Chhandãa.nsi . Prãana Shaktih .
Parãa Devatãa . Ãam Biijam.h . Hriim Shaktih . Krom Kiilakam.h .
Asyãam Muurtau Prãana Pratishthãa Siddhyarthe Jape Viniyogah ..
.. Karanyãasah ..
Ãam Ãa.ngushthãabhyãam Namah ..
Hriim Tarjaniibhyãam Namah ..
Kraum Madhyamãabhyãam Namah ..
Ãam Anãamikãabhyãam Namah ..
Hriim Kanishthikãabhyãam Namah ..
Kraum Karatala Kara Pruishthãabhyãam Namah ..
.. Ãanganyãasah ..
Ãam Hruidayãaya Namah ..
Hriim Shirase Svãahãa ..
Kraum Shikhãayai Vaushat.h ..
Ãam Kavachãaya Hum.h ..
Hriim Netratrayãayavaushat.h ..
Kraum Astrãaya Phat.h ..
Bhuurbhuvasvarom.h ..

Sri Rama Bhajana Puja Vidhi 18


Ãam Hriim Kraum Kraum Hriim Ãam
Ya Ra La Va Sha Sha Sa Ha
Om Aham Sah Soham Soham Aham Sah .
Asyãam Muurte Prãanah Tishtha.ntuh . Asyãam Muurte Jiivah Tishthantu .
Asyãam Muurte Sarvendriyãani Manastvat.h Chakshuh
Shrotra Jihvãa Ghrãanaih Vãakvãani Pãadapãayo Pasthãani
Prãana Apãana Vyãana Udãana Samãana Atrãagatya
Sukhena Sthiram Tishthantu Svãahãa .
Asuniite Punarasmãasu Chakshuvah Punah Prãanamihiino
Dehibhogam Joksha Shyema Suuryamuch Charantu Manumate
Mruidayãana Svasti Amruitam Vai Prãanãa Amruitamãapah Prãanãaneva
Yathãa Sthãanam Upahvayet.h ..
Svãamin.h Sarva Jagannãatha Yãavat Puujãava Sãanakam Tãavatva
Priitibhãavena Bimbesmin.h Kalashesmin.h Pratimãayãam Sannidhim Kuru ..

Dhyãanam
Om Om (Repeat 15 Times)
Om Shãantãakãaram Bhujagashayanam Padmanãabham Suresham
Vishvãadhãaram Gagana Sadruisham Meghavarnam Shubhãangam.h .
Lakshmii Kãantam Kamalanayanam Yogih Ruiddhyãa Nagamyam
Vandevishnum Bhavabhayaharam Sarvalokai Kanãatham.h ..
Sri Nrsimha Mahabhima Dayam Kuru Madopari
Adyaham Te Vidhasyami Vrata Nirvighnatam Naya
Harih Om
Vilaashaaya Vikalpaaya, Maha Kalpaayate Namaha
Bahu Kalpaaya Kalpaaya, Kalpaatitaaya Shilpine
Bhuta Graham Vinaashaaya, Bhuta Samyamine Namaha
Maha Bhutaaya Mrigave, Sarva Bhutaatmane Namaha
Namoh Astu Naaraayana Narasimha
Namoh Astu Naaraayana Virasimha
Namoh Astu Naaraayana Krurasimha
Namoh Astu Naaraayana Divya Simha
Namoh Astu Naaraayana Vyaagra Simha
Namoh Astu Naaraayana Puccha Simha
Namoh Astu Naaraayana Purna Simha
Namoh Astu Naaraayana Rudra Simha

Sri Rama Bhajana Puja Vidhi 19


Namoh Namoh Bhishana Bhadra Simha
Namoh Namoh Vijwala Netra Simha
Namoh Namoh Brammitta Simha
Namoh Namoh Nirmala Chitta Simha
Namoh Namoh Nirjita Kaala Simha
Namoh Namoh Kalpita Kalpa Simha
Namoh Namoh Kaamada Kaama Simha
Namoh Namaste Bhuvaneyka Simha
Namaste Mantra Rupaaya, Hastra Rupaaya Te Namaha
Bahu Rupaaya Rupaaya, Pancha Rupa Dharaaya Cha
Namoh Matshya Rupaaya, Kaccha Paaya Namoh Namaha
Namoh Yagia Varaahaaya, Shri Nrusimhaaya Te Namah
Shri Nrusimhaaya Te Namah ,shri Nrusimhaaya Te Namah
Vajranakhaya Vidmahe Tiksna Damstraya Dhimahi
Tanno Narasimhah Pracodayate Dhyãanam Samarpayãami

ãavãahanam (Hold Flowers In Hand)

Ãaum Sahasrashiirshãa Purushah Sahasrãakshah Sahasrapãat.h .


Sa Bhuumim Vishvato Vruitvãa Atyatishthad.hdashãangulam.h ..
Ãagachchha Devadevesha Tejorãashe Jagatpate .
Kriyamãanãam Mayãa Puujãam Gr^ihãana Surasattame ..
Om Hiranyavarnãam Hariniim Suvarnarajatasrajãam.h .
Chandrãam Hiranmayiim Lakshmiim Jãatavedo Mamãavaha ..
Shriilaksminãarasimha Ya Namaha Ãavãahayãami Stãapayãami Pujayami..
Ãavãahanam Samarpayãami | (Offer Flowers To Lord)
Ãavãahito Bhava . Sthãapito Bhava . Sannihito Bhava . Sanniruddho Bhava .
Avakunthitho Bhava . Supriito Bhava . Suprasanno Bhava . Sumukho Bhava .
Varado Bhava . Prasiida Prasiida ..
Shriilaksminãarasimha Ya Namaha Ãavãahayãami Staapayami Pujayami|

Ãasanam
Sarvanta Ryaminé Deva Sarva Bhija Mayam Shubham
Swãatma Sãaya Param Shuddha Mãasãanam Kalpayamyaham
Shriilaksminãarasimha Ya Namaha Ãasanam Samarpayãami |

Sri Rama Bhajana Puja Vidhi 20


Pãadyam
Yad Bhakti Lesha Samparkãat Paramãananda Sambhava
Tasineyté Charanãabjãaya Pãadyam Shuddãaya Kalpayé
Shriilaksminãarasimha Ya Namaha Pãadayo Pãadyam Samarpayãami |

Arghyam
Tãapatraya Haram Divyam Paramãananda Lakshanam
Tãapatraya Vinir Muktam Tavãargyam Kalpa Yamyaham
Nrsimhacyuta Devesa Laksmi Kanta Jagatpate
Anenarghya Pradanena Saphalah Syur Manorathah
Shriilaksminãarasimha Ya Namaha Arghyam Samarpayãami |

Ãachamaniiyam
Vedãanamapi Vadãaya Davãanãam Davatãatmané
Achamam Kalpaya Myadya Shuddhãanam Shuddhi Hétavé
Shriilaksminãarasimha Ya Namaha Ãachamaniiyam Samarpayãami |

Snãanam
Paramãananda Bodhãabdhi Nimagna Nija Murtayé
Sãanga Pãanga Midam Snãanam Kalpaya Madyaté Punaha
Shriilaksminãarasimha Ya Namaha Snãanam Samarpayãami |
Shriilaksminãarasimha Ya Namaha Panchãamruta Snãanãantaram
Ãachamaniiyam Samarpayãami |

Vastram
Om Tam Yagyam Barhishi Praukshan.h Purusham Jãatamagratah .
Tena Devãa Ayajanta Sãadhyãa R^ishayashcha Ye ..
Tapta Kãanchana Samkãasham Piitãambaram Idam Hare .
Samgr^ihãana Jagannãatha Nãarãayana Namo.astute ..
Shriilaksminãarasimha Ya Namaha Vastram Samarpayãami |

Yagyopaviitam
Brahmãa Vishnu Maheshashcha Nirmitam Brahmasuutrakam.h .
Yagyopaviitam Taddãanãat.h Priyatãam Kamalãapatih ..
Shriilaksminãarasimha Ya Namaha Yagyopaviitam Samarpayãami |

Sri Rama Bhajana Puja Vidhi 21


Divya Parimala Gandhãan
Gandhadvãarãam Durãadharshãam Nityapushtãam Kariishiniim.h .
Ishvariim Sarvabhuutãanãam Tãamihopahvaye Shriyam.h ..
Gaurochana Cha.ndana Devadãaru Karpuura Kr^ishnãagaru Nãagarãani .
Kastuurikãa Kesara Mishritãani Yathochitam Satyamayãarpitãani ..
Shriilaksminãarasimha Ya Namaha Divya Parimala Gandhãan Dhãarayãami |

Ãabharanãani
Gr^ihãana Nãanãabharanãani Nãarãayanãaya Nirmitãani .
Lalãata Kanthottama Karna Hasta Nitamba Hastãa.nguli Bhuushanãani ..
Shriilaksminãarasimha Ya Namaha . Ãabharanãani Samarpayãami ..
Shriilaksminãarasimha Ya Namaha . Hasta Bhuushanam Samarpayãami ..

Nãanãa Parimala Dravyam


Om Ahiraiva Bhogyeh Paryeti Bãahum Jãayãa Hetim Paribhãadamãanah .
Hastagyo Vishvãavayunãani Vidvãan.hpumãaspramãa.nsam Paripãatu Vishvatah ..
Om Shriilaksminãarasimha Ya Namaha . Nãanãa Parimala Dravyam Samarpayãami ..

Akshatãan.h
Tasmãadashvãa Ajãayanta Ye Ke Cho Bhayãadatah .
Gãavo Ha Jagyire Tasmãat.h Tasmãajjãatãa Ajãavayah ..
Manasah Kãamamãakuutim Vãachah Satyamashiimahi .
Pashuunãam Ruupamannasya Mayi Shriih Shrayatãam Yashah ..
Shveta Tundala Sa.nyuktãan.h Kumkumena Virãajitãan.h .
Akshatãan.h Gr^ihyatãam Deva Nãarãayana Namo.astute ..
Shriilaksminãarasimha Ya Namaha . Akshatãan.h Samarpayãami ..

Chandana (Sandalwood Paste)


Candanam Sitalam Divyam Candra Kumkuma Misritam
Dadami Te Pratustryartham Nrsimha Paramesvara
Om Shriilaksminãarasimha Ya Namaha . Chandanam Samarpayãami

Pushpãani
Mãalyãadiini Sugandhiini Mãalyatãadiini Vaiprabho .
Mayãa Hritãani Puujãartham Pushpãani Pratigr^ihyatãam.h ..
Kalodbhavani Puspani Tulasyadini Vai Prabho
Pujayami Nrsimhesa Laksmya Saha Namo'stu Te
Shriilaksminãarasimha Ya Namaha . Pushpãani Samarpayãami ..

Sri Rama Bhajana Puja Vidhi 22


Vaijaya.ntii Mãalãa
Tulasii Ku.ndama.ndãara Pãarijãatãambujaistathãa .
Panchabhirgrathitãa Mãalãa Vaijaya.nti Kathyate ..
Shriilaksminãarasimha Ya Namaha . Vaijaya.ntii Mãalãa Samarpayãami ..

Nãanãa Alankãarãan.h
Kati Suutãangulii Yecha Kundale Mukutham Tathãa .
Vanamãalãam Kaustubham Cha Gr^ihãana Purushottama ..
Shriilaksminãarasimha Ya Namaha . Nãanãa Alankãarãan.h Samarpayãami ..

Lakshmii Nãama Puujãa


Om Mahãalakshmyai Namah .
Om Kamalãayai Namah .
Om Padmãasanayai Namah .
Om Somãayai Namah .
Om Chandikãayai Namah .
Om Anaghãayai Namah .
Om Ramãayai Namah .
Om Piitãambaradhãarinyai Namah .
Om Divyagandhãanulepanãayai Namah .
Om Suruupãayai Namah .
Om Ratnadiiptãayai Namah .
Om Vãa.nchhitãarthapradãayinyai Namah .
Om I.ndirãayai Namah .
Om Nãarãayanãayai Namah .
Om Kambu Griivãayai Namah .
Om Haripriyãayai Namah .
Om Shubhadãayai Namah .
Om Lokamãatre Namah .
Om Daityadarpãapahãarinyai Namah .
Om Surãasurapuujitãayai Namah .
Om Shrii Laksminãarãayanaya Namah . Lakshmii Namah Puujãam
Samarpayãami.

Shriilaxmy Ashhtottara Shata Nãamãavalih


Om Prakr^ityai Namah .
Om Vikr^ityai Namah .
Om Vidyãayai Namah .
Om Sarva Bhuuta Hitapradãayai Namah .
Om Shraddhãayai Namah .

Sri Rama Bhajana Puja Vidhi 23


Om Vibhuutyai Namah .
Om Surabhyai Namah .
Om Paramãat Mikãayai Namah .
Om Vãache Namah .
Om Padmãalayãayai Namah .
Om Padmãayai Namah .
Om Shuchaye Namah .
Om Svãahãayai Namah .
Om Svadhãayai Namah .
Om Sudhãayai Namah .
Om Dhanyãayai Namah .
Om Hiranmayyai Namah .
Om Laxmyai Namah .
Om Nityapushh Tãayai Namah .
Om Vibhãavaryai Namah .
Om Adityai Namah .
Om Ditye Namah .
Om Diipãayai Namah .
Om Vasudhãayai Namah .
Om Vasudhãa Rinyai Namah .
Om Kamalãayai Namah .
Om Kãantãayai Namah .
Om Kãamãaxyai Namah .
Om Krodha Sambhavãayai Namah .
Om Anugraha Pradãayai Namah .
Om Buddhaye Namah .
Om Anaghãayai Namah .
Om Harivallabhãayai Namah .
Om Ashokãayai Namah .
Om Amr^itãayai Namah .
Om Diiptãayai Namah .
Om Lokashoka Vinãashinyai Namah .
Om Dharma Nilayãayai Namah .
Om Karunãayai Namah .
Om Lokamãatre Namah .
Om Padmapriyãayai Namah .
Om Padmahastãayai Namah .
Om Padmãaxyai Namah .
Om Padmasundaryai Namah .
Om Padmod Bhavãayai Namah .
Om Padmamukhyai Namah .

Sri Rama Bhajana Puja Vidhi 24


Om Padma Nãabha Priyãayai Namah .
Om Ramãayai Namah .
Om Padma Mãalãa Dharãayai Namah .
Om Devyai Namah .
Om Padminyai Namah .
Om Padma Gandhinyai Namah .
Om Punya Gandhãayai Namah .
Om Supra Sannãayai Namah .
Om Prasãadãa Bhimukhyai Namah .
Om Prabhãayai Namah .
Om Chandra Vadanãayai Namah .
Om Chandrãayai Namah .
Om Chandrasahodaryai Namah .
Om Chaturbhujãayai Namah .
Om Chandraruupãayai Namah .
Om Indirãayai Namah .
Om Indushiitalãayai Namah .
Om Ãahlãadajananyai Namah .
Om Pushhtayai Namah .
Om Shivãayai Namah .
Om Shivakaryai Namah .
Om Satyai Namah .
Om Vimalãayai Namah .
Om Vishvajananyai Namah .
Om Tushhtayai Namah .
Om Dãari Dryanãa Shinyai Namah .
Om Priiti Pushhkarinyai Namah .
Om Shãantãayai Namah .
Om Shukla Mãalyãam Barãayai Namah .
Om Shriyai Namah .
Om Bhãaskaryai Namah .
Om Bilvanilayãayai Namah .
Om Varãarohãayai Namah .
Om Yashasvinyai Namah .
Om Vasundharãayai Namah .
Om Udãarãa.ngãayai Namah .
Om Harinyai Namah .
Om Hema Mãalinyai Namah .
Om Dhana Dhãanyakarye Namah .
Om Siddhaye Namah .
Om Straina Saumyãayai Namah .

Sri Rama Bhajana Puja Vidhi 25


Om Shubha Pradãaye Namah .
Om Nr^ipavesh Magatãa Nandãayai Namah .
Om Varalaxmyai Namah .
Om Vasupradãayai Namah .
Om Shubhãayai Namah .
Om Hiranya Prãakãarãayai Namah .
Om Samudra Tanayãayai Namah .
Om Jayãayai Namah .
Om Ma.ngalãa Devyai Namah .
Om Vishhnu Vaxassthala Sthitãayai Namah .
Om Vishhnu Patnyai Namah .
Om Prasannãaxyai Namah .
Om Nãarãayana Samãashritãayai Namah .
Om Dãari Dryadhv.nsinyai Namah .
Om Devyai Namah .
Om Sarvopadrava Vãarinyai Namah .
Om Navadurgãayai Namah .
Om Mahãakãalyai Namah .
Om Brahmãa Vishhnu Shivãat Mikãayai Namah .
Om Trikãala Gyãana Sampannãayai Namah .
Om Bhuvaneshvaryai Namah .
Iti Shriilaxmy Ashhtottara Shata Nãamãavalih Sammãaptam

Nãama Puujãa
Om Keshavãaya Namah .
Om Nãarãayanãaya Namah .
Om Mãadhavãaya Namah .
Om Govi.ndãaya Namah .
Om Vishnave Namah .
Om Madhusuudanãaya Namah .
Om Trivikramãaya Namah .
Om Vãamanãaya Namah .
Om Shriidharãaya Namah .
Om Hr^ishiikeshãaya Namah .
Om Padmanãabhãaya Namah .
Om Dãamodarãaya Namah .
Om Sankarshanãaya Namah .
Om Vãasudevãaya Namah .
Om Pradyumnãaya Namah .
Om Aniruddhãaya Namah .
Om Purushottamãaya Namah .

Sri Rama Bhajana Puja Vidhi 26


Om Adhokshajãaya Namah .
Om Nãarasi.nhãaya Namah .
Om Achyutãaya Namah .
Om Janãardanãaya Namah .
Om Upe.ndrãaya Namah .
Om Haraye Namah .
Om Shrii Kr^ishnãaya Namah .
Om Parashurãamãaya Namah .
Om Rãamãaya Namah .
Om Buddhãaya Namah .
Om Kalkine Namah .

ashtottarashatanãama Puujãa
Om Shãantãakãaram Bhujagashayanam Padmanãabham Suresham
Vishvãadhãaram Gaganasadr^isham Meghavarnam Shubhãa.ngam.h .
Lakshmii Kãantam Kamalanayanam Yogihr^iddhyãanagamyam
Vandevishnum Bhavabhayaharam Sarvalokaikanãatham.h ..
Om Narasimhaya Namah
Om Mahasimhaya Namah
Om Divyasamhaya Namah
Om Mahabalãaya Namah
Om Ugrasimhaya Namah
Om Mahadevãaya Namah
Om Sthambha-jãaya Namah
Om Ugralochanãaya Namah
Om Raodraya Namah
Om Sarwa-adbhutãaya Namah
Om Srimad Yogãanandãaya Namah
Om Trivikramãaya Namah
Om Haraye Namah
Om Kolãahalãaya Namah
Om Chakrine Namah
Om Vijayãaya Namah
Om Jayavardhanãaya Namah
Om Pamchanãaya Namah
Om Parabramhane Namah
Om Aghorãaya Namah
Om Gora-vikramaya Namah
Om Jwalanmukhaya Namah
Om Jvalãa Mãaline Namah
Om Mahajvalãaya Namah

Sri Rama Bhajana Puja Vidhi 27


Om Maha Prabhave Namah
Om Nitalãakshaya Namah
Om Saha-srakashaya Namah
Om Durni-rikshaya Namah
Om Pratãapanãaya Namah
Om Mahadamstrayudhaya Namah
Om Pragnyaya Namah
Om Chanda Kopine Namah
Om Sadãasivãaya Namah
Om Hiranyakasipu Dwamsine Namah
Om Daityadãanava Bhamjanãaya Namah
Om Guna Bhadraya Namah
Om Maha Bhadtraya Namah
Om Bala Bhadhraya Namah
Om Subhadragãaya Namah
Om Karãalãaya Namah
Om Vikarãalaya Namah
Om Vikarte Namah
Om Sarwakartrukaya Namah
Om Shimshumãarãaya Namah
Om Trilokãatmane Namah
Om Eshãaya Namah
Om Sarveshvarãaya Namah
Om Vibhave Namah
Om Bhairavãadambarãaya Namah
Om Divyaya Namah
Om Achyutãaya Namah
Om Kavaye Namah
Om Mãadavãaya Namah
Om Adokshaya Namah
Om Aksharãaya Namah
Om Sharvaya Namah
Om Vanamãaline Namah
Om Parapradãaya Namah
Om Vishwam-bharãaya Namah
Om Adbhutãaya Namah
Om Bhavyaya Namah
Om Sri Vishnave Namah
Om Purushottamãaya Namah
Om Anaghastraya Namah
Om Nakhastraya Namah
Om Suryajothishe Namah
Om Sureshwarãaya Namah
Sri Rama Bhajana Puja Vidhi 28
Om Saha Sabrahave Namah
Om Sarvagnyaya Namah
Om Sarvasiddi Pradãayakãaya Namah
Om Vajradamstraya Namah
Om Vajrakhaya Namah
Om Mahanamdãaya Namah
Om Paramtapãaya Namah
Om Sarvamaothreka Rupãaya Namah
Om Sarvayantra-vidaranaya Namah
Om Sarvatam-tratmakãaya Namah
Om Avyaktaya Namah
Om Suvyaktaya Namah
Om Bhakthavatsalãaya Namah
Om Vaishãakha Shukla Bhutottaya Namah
Om Sharanagata Vatsalãaya Namah
Om Udãarakirthiye Namah
Om Punyatmane Namah
Om Mahatmane Namah
Om Chanda Vikramãaya Namah
Om Vedattraya Prapujyaya Namah
Om Bhagavate Namah
Om Parameswarãaya Namah
Om Sri Vatssmkãaya Namah
Om Srinivãasaya Namah
Om Jagadvyapine Namah
Om Jaganmayãaya Namah
Om Jagatpalãaya Namah
Om Jagannadaya Namah
Om Mahakãayaya Namah
Om Dviroopa-brute Namah
Om Paramatmane Namah
Om Paramjyotishye Namah
Om Nirgunãaya Namah
Om Nru Kesarine Namah
Om Parathatvaya Namah
Om Paramdhamane Namah
Om Sachitananda Vigrahaya Namah
Om Lakshminarasimhaya Namah
Om Sarvatmane Namah
Om Dheeraya Namah
Om Prahaladha Palakaya Namah
Shri Lakshminarasimha Astottara Shatanamavali Samaptam

Sri Rama Bhajana Puja Vidhi 29


Dhuupam
Vanaspatyud Bhavo Divyo Gandhãadhyo Gandhavuttamah .
Shriilaksminãarasimha Mahipãalo Dhuupoyam Pratigruihyatãam.h
Kalaguru Mayam Dhupam Sarva Deva Sudurlabham
Karomi Te Mahavisno Sarva Kama Samrddhaye
Yatpurusham Vyadadhuh Katidhãa Vyakalpayan.h .
Mukham Kimasya Kau Bãahuu Kãavuuruu Pãadãavuchyete ..
Om Shriilaksminãarasimha Ya Namaha . Dhuupam Ãaghrãapayãami

Diipam
Sãajyam Trivarti Sa.nyuktam Vahninãa Yojitum Mayãa .
Gruihãana Mangalam Diipam Trailokya Timirãapaham.h ..
Bhaktyãa Diipam Prayashchãami Devãaya Paramãatmane .
Trãahi Mãam Narakãat.h Ghorãat.h Diipam Jyotirnamostute ..
Brãahmanosya Mukhamãasiit.h Bãahuu Rãajanyah Kruitah .
Uruu Tadasya Yadvaishyah Pad.hbhyãam Shuudro Ajãayata ..
Om Shriilaksminãarasimha Ya Namaha . Diipam Darshayãami ..

Naivedyam
Bhoh! Svãamin.h Bhojanãartham Ãagashchãadi Vigyãapya
Sauvarne Sthãalivairye Maniganakachite Goghr^itãam
Supakvãam Bhakshyãam Bhojyãam Cha Lehyãanapi
Sakalamaham Joshyamna Niidhãaya Nãanãa Shãakai Ruupetam
Samadhu Dadhi Ghruitam Kshiira Pãaniiya Yuktam
Tãambuulam Chãapi Vishnu Pratidivasamaham Manase Chi.ntayãami ..
Naivedyam Saukhyadam Castu Bhaksya Bhojya Samanvitam
Dadami Te Ramakanta Sarva Papa Ksayam Kuru
Adya Tishthati Yatkinchit.h Kalpitash Chãapara.n Gruihe
Pakvãannam Cha Pãaniiyam Yathopaskara Sa.nyutam
Yathãa Kãalam Manushyãarthe Mokshya Mãanam Shariiribhih
Tatsarvam Vishnu Puujãastu Prayatãam Me Janãardana
Sudhãarasam Suviphulam Ãaposhana Midam
Tava Gruihãana Kalashãaniitam Yatheshtamupa Bhujjyatãam.h ..
Om Namo Nãarãayanãaya . Shriilaksminãarasimha Namah ..
Amruitopastaranamasi Svãahãa ..
Om Prãanãatmane Nãarãayanãaya Svãahãa .
Om Apãanãatmane Vãasudevãaya Svãahãa .
Om Vyãanãatmane Sankarshanãaya Svãahãa .

Sri Rama Bhajana Puja Vidhi 30


Om Udãanãatmane Pradyumnãaya Svãahãa .
Om Samãanãatmane Aniruddhãaya Svãahãa .
Om Namoh Shriilaksminãarasimha Ya Namah
Naivedyam Gr^ihyatãam Deva Bhakti Me Achalãam Kuruh .
Iipsitam Me Varam Dehi Ihatra Cha Parãam Gatim.h ..
Omshriilaksminãarasimha Namastubhyam Mahãa Naivedyam Uttamam.h
Sa.ngr^ihãana Surashreshtha Bhakti Mukti Pradãayakam.h ..
Cha.ndramãa Manaso Jãatah Chakshoh Suuryo Ajãayata .
Mukhãadindrashchãagnishcha Prãanãadvãayurajãayata ..
Ãardrãam Pushkariniim Pushtim Suvarnãam Hemamãaliniim.h .
Suuryãam Hiranmayiim Lakshmiim Jãatavedo Ma Ãavaha ..
Om Namo Nãarãayanãaya .shriilaksminãarasimha Ya Namah .naivedyam Samarpayãami ..
Sarvatra Amruitopidhãanyamasi Svãahãa .
Om Shriilaksminãarasimha Ya Namaha .
Uttarãaposhanam Samarpayãami ..

Mahãaphalam
Idam Phalam Mayãadeva Sthãapitam Puratastava .
Tena Me Saphalãavãaptirbhavet.h Janmanijanmani ..
Om Shriilaksminãarasimha Ya Namaha . Mahãaphalam Samarpayãami .

Phalãashtakam
Kuushmãanda Mãatulingam Cha Karkathii Dãadimii Phalam.h .
Rambãa Phalam Jambiiram Badaram Tathãa ..
Om Shriilaksminãarasimha Ya Namaha . Phalãashtakam Samarpayãami ..

Cha.ndanam
Karodvartankam Devamayãa Dattam Hi Bhaktitah .
Chãaru Cha.ndra Prabhãam Divyam Gruihãana Jagadiishvara ..
Om Shriilaksminãarasimha Ya Namaha . Karodvartanãarthe Cha.ndanam Samarpayãami ..

Puugiphala Tãambuulam
Puugiphalam Satãambuulam Nãagavalli Dalairyutam.h .
Tãambuulam Gruihyatãam Deva Yela Lavanga Sa.nyuktam.h ..
Om Shriilaksminãarasimha Ya Namaha . Puugiphala Tãambuulam Samarpayãami ..
Dakshinãam
Hiranya Garbha Garbhastha Hemabiija Vibhãavasoh .
Ana.nta Punya Phaladãa Athah Shãa.ntim Prayashcha Me ..
Om Shrii Satyanãarãayanaya Namah . Suvarna Pushpa Dakshinãam Samarpayãami ..

Sri Rama Bhajana Puja Vidhi 31


Dhoopam (Parfumer avec Sambrani)
Om Ganapati Deva Nidu Paada Puja Jese Danuraa
Om Parvati Nandana Nidu Paada Puja Jese Danuraa
Om Paramesha Nanadana Nidu Paada Puja Jese Danuraa
Om Veykuntha Naada Nidu Paada Puja Jese Danuraa
Om Sri Laxmi Talli Nidu Paada Puja Jese Danuraa
Om Sri Raama Chandra Nidu Paada Puja Jese Danuraa
Om Siitamma Talli Nidu Paada Puja Jese Danuraa
Om Sri Krishna Deva Nidu Paada Puja Jese Danuraa
Om Rukmini Devi Nidu Paada Puja Jese Danuraa
Om Kaara Rupa Nidu Paada Puja Jese Danuraa
Om Chinmayya Rupa Nidu Paada Puja Jese Danuraa
Om Akhanda Jyoti Nidu Paada Puja Jese Danuraa
Om Parabramma Jyoti Nidu Paada Puja Jese Danuraa
Om Sri Laxmi Ramana Nidu Paada Puja Jese Danuraa
Om Kaliyuga Varada Nidu Paada Puja Jese Danuraa
Om Kodanda Rama Nidu Paada Puja Jese Danuraa
Om Pattabhi Rama Nidu Paada Puja Jese Danuraa
Om Ayodhya Rama Nidu Paada Puja Jese Danuraa
Om Sitabhi Rama Nidu Paada Puja Jese Danuraa
Om Narasimha Ami Nidu Paada Puja Jese Danuraa
Om Simhaadri Appanna Nidu Paada Puja Jese Danuraa
Om Buga Buga Narasimha
Om Buga Buga Narasimha
Om Jaya Jaya Narasimha
Om Paramaa Yogananda Narasimha
Om Parama Paavana Narasimha
Om Bhaarjana Narasimha
Om Bhaya Nivaarana Narasimha
Om Hiranyaaksha Narasimha
Om Varaahaa Narasimha
Om Aghora Narasimha
Om Pralaya Kaalabhila Narasimha
Om Prahalaada Narasimha
Om Laxmi Narasimha
Om Bhakta Vatsala Narasimha
Om Loka Paripaala Narasimha
Om Yanami Divya Naama Sankirtana Idiye Yam Devunna Aayunde,
Bhuta Pretaa Pisacha Shaakini Dhaakini ,
Baala Grahaadi Kruha Grahamula Chaala Menchu Idi,
Trikarrna Mani Sandidi Kattu Kunna Vaariki Vyaagraha,
Bhalluka Varaaha Sarpa Vrischikaadi Bhayambulu Levu,
Bramma Raakshashi Modaleyna Bhutamulu Paari Povunu
Sri Rama Bhajana Puja Vidhi 32
Rana Mandu Daari Kattu, Mana Kattu Tappanu,
Vakaru Juda Paduguney Kaana Wacchunu,
Aneka Bhayamuley Yundunu Inta Ledani Bhedimpa Ka,
Antaha Karana Mandu Nunchi Hrudayamu Nandu Tagilimchi,
Prasanna Naarasimhanu Paraayana Cheyu Chunna Vaariki,
Pramaanamu Tappadu Maa Aacharyulu Tiripaeli Galaana,
Hugra Narasimha Laana,
Naraayana Stotra Mantra Ucchaatana, Sri Mate Ramanujaa Purishaa

Ãarti
Om Tad Vishnu Parama Padam Sada Pashyanti Surayo,
Diviva Cakshur-atatam Tad Vipraso Vipanyavo Jagrvamsah Samindhate
Vishnur Yat Paramam Padam

Sri Narasimha Swami Dhandkaaloo


Hari Hari Naaraayana Aadi Naaraayana,
Karuninchi Mamu Nellu Kamalalo Chanudaa
Shri Raama Raghu Raama Shri Mahaa Gunadhaama,
Shatru Kotivi Raama Jagada Bhiraama
Loka Paalaana Rama Loka Naayaka Raama,
Charou Taaraka Naama Sangrama Bhima
Dandambou Damdambou Raasa Maanasa Lola,
Vandanamu Vandanamu Vara Punyan Shila
Johaarou Johaarou Surakoti Sanraksha,
Sharanaarthi Sharanaarthi Jaya Jagada Raksha
Paragou Pipilikaa, Bramma Paaryan tambou,
Nivegaa Velougooduvu, Nikhila Lokesha
Veda Vedaantamulu Vedaki Chuchina Gaani,
Ninnu Jendaka Raadu Nirwaana Padavi
Ni Naamame Kadaa Nikhila Jihla Kella,
Moksha Daayakameyna Mula Maargamboo
Modalou Gaanaka Leka Mudhaatmuley Narulu,
Paradeyvamula Vedi Bramalu Chende Darou
Kariraaju Makariche Gasthinchu Velanou,
Nivega Rakshinchi naavu Maa Tandri
Kuru Raaju Panchaali Koppu Battidwangaa,
Nivegaa Rakshinchi naavu Lokesha
Sri Rama Bhajana Puja Vidhi 33
Suralu Daanavulache Veragandu Velalanu,
Nivega Brochitivi Devaadi Deva
Kaavou Kaavou Matanna Kaakaa suruni Tappu,
Nivegaa Man ninchinadi Devaa Devaa
Evelpu Dalachi Cheyetti Mrokkina Gaani,
Arpitamu Nike Gadaa Devaa Devaa
Nera Kundina Neyna Nerchi Yundina Neyna,
Ni Charitramule Varnim pagaa Valenou
Ilalona Narajanma Metti Nanduku Ninnu,
Bhajana Seyani Vaani Bratukemi Bratuku
Devaa Devudavu Divya Swarupudavu,
Bhuvanamula Kannitiki Pujaniyudavu
Somakuni Barimaarchi Shatrulud Dharinchitivi,
Matsyaa Vataara mouna Mahaanihya Nivu
Nivu Amaraasuralu Gudiyadbhi Karachina Naadu,
Giri Kinda Gurmamey Barigitivi Swami
Chaapa Chuttaga Nunna Jagamud Dharinchitivi,
Varahaa Vataaramuna Vana Jaaksha Niru
Khambamuna Vudayinchi Kana kashipuni Jampi,
Yugra Narasimhavey Yoppitivi Swami
Awani Mudadugu Limmani Balinadigitivi,
Nivu Maanavudavey naavu Maa Tandri
Iruvadoka Maaru Bhuvarula Khandinchitivi,
Nivegaa Parasuramu davu Nivu
Dasarathuni Sutudavey Dashakanthuni Jampitivi,
Raajyamu Jagadabhi ramudavu Nivu
Kurmito Gopakula Gudi Chayinchitivi,
Divyamuga Balaraama Devudavu Nivu
Maaya Dharmamu Cheta Mahini Vilasiiti,
Bhuvanamula Rakshimpa Bhadraa vataara
Khalula Parimaarchutaku Kalika avataaramuna,
Nivegaa Velasitivi Nikhila Lokesha
Bahu Janma Krutapaapa Parihaaramey Natty,
Ninnu Bhajimpani Vaari Tanuvemi Tanuvu

Sri Rama Bhajana Puja Vidhi 34


Parama Veduka Toda Niratambu Ni Kadha,
Shravanambu Lenatti Chevulemi Chevulu
Ni Parambuladmasti Nilpi Vedukatoda,
Ninnu Judalenatti Kanulemi Kannulu
Chitta Mokkati Jesi Shri Hariyani Ninnu,
Koripiluwani Vaari Noremi Nohrou
Nindu Vedukatoda Ni Padambulayandu,
Manassu Nilpaleni Manasemi Manasu
Tucchudeynanu Mari Voddabaritundeyna,
Nikkokkate Kadaa Nikhila Lokesha
Balawantudeynanu Sarasa Kavitwambu,
Nikkokkate Gadaa Loka Lokesha
Vaakyamulu Gurchi Satkavulu Vinu Tinche Daru,
Padamula Gurchi Ninnu Praatintu Swami
Jagati Lopala Nara Sthavamu Seyaka Nenu,
Ni Kankitamu Setu Naa Kavitwaboo
Naarani Gadadhara Charita Kantha Yuddhambou,
Paragani Kruti Jesi Paata Paditini
Kadu Bhaktito Nadupu Ganga Vivaahambu,
Padamulugaa Gurchi Paata Padedanu
Skhanda Puraanamuna Gangaa Vivaahambu,
Purami Raayaka Ghana Purvamuna Jeppe
Aa Kadhaa Shrungaaramanta Jerchiti Nenu,
Nikhila Loka Dhaara Nidayanu Batti
Na Nohti Poluku Laanandamgaa Jesi,
Sakala Janulanu Brihti Pottinchu Swami
Jaya Devaa Jaya Devaa Sakala Lokadhaara,
Aalimpu Maalimpu Maadarambu Ganu
Shri Velayu Dharani Lo Siriguluku Chnnatti,
Shrungaara Moppu Kalamga Raajyaamboo
Amarangane Badiyaaru Deshamulanu,
Shrungaara Moppu Kalanga Raajyamboo
Paati maaragalinga Baadushaa Naamamuna,
Mahita Kirti Jelangu Manya Sultaanu

Sri Rama Bhajana Puja Vidhi 35


Vaashistha Gotramu Navanlu Mahaaraaju,
Suryavan shapu Raajusugu Naadhyudata
Kandarpa Shatakoti Sundaraa Kaarundu,
Petayna Ratna Kirita Maam Dhaata
Chhapanna Deshaala Dhana Naayakula Kella,
Peru Mirina Yatti Birudanki Tundu
Raajaadhi Raja Ghana Naaraayanaam Shudu,
Navaratna gide Payiram Jillu Prabhuvu
Baashilu Shripusha Paati Vamshaam Bodhi,
Raaka Vihaara Taaraka Baanda Vundu
Raaninchu Shri Vijaya Raagajati Mahaa,
Raama Chandru Delu Raajyambu Lona
Patha Ganaalanu Devupalle Taayakulodari Jeru,
Chelu Wondou Maruwaada Puramu
Paadi Pakatalu Nitya Bhaagyambulanu Galigi,
Raana Dharma mulacheda Naru Chunchunu
Aa Puram bunagalan dadhika Sampannundu,
Komaru Maarkhandeya Gotrabhavumdu
Padma Sale Kundu Panugaalumu Salayya,
Atani Bhaarya Peru Acchamri Veladi
Aandandatula Danayudanu Naadu Naa Mandu,
Sanyaasiyanu Peru Jagati Baragitini
Sakala Velpula Mrokki Sanyaasi Yanu Waada,
Vedkagaa Paata Gaavimpa Bunitini
Kaduchalla Dhanameyna Gangaa Vivaahambu,
Katha Vinnavaa ralaku Galugu Bhaagyamulu
I Katha Shrungaara mecchota Baadinanu,
Nela Mudu Varshaalu Nindaara Galugu
Chadavi Vraasinagaani Janulevarunu Vinna,
Galugu Bhaagyambu Kadaku Mokshamulu
Marunaadu Puramandu Mahimaato Vilasillu,
Ni Kathaa Shrungaara Vidha Metti Danina
Shri Ganga Parinariyamu Cheluvugaa Vivarintu,
Vinarayya Sabhikulu Vedu Kalumihra

Sri Rama Bhajana Puja Vidhi 36


06 00hrs Outside
Om Bhur Bhuvah Swah Tatsaviturvarenyam Bhargo Devasya Dhiimahi Dhiiyo
Yo Nah Pracodayãat ||
Sri Gananaathuni Neppudu Baaguga Madi Lona
Bhaajana Cheyuchu Nunte, Raga Dweshamu Lellanu
Vegamunanu Vudhii Dhala Lo Dhala Dhala Raalun
Dalatunu Sri Jagadambanu Dalatunu Shiva Vishnu Bramma Rudrula Kellan
Dalatunu Rushi Ganamulaku, Dalatunu Talli Tandri Adi Devyambu Lakunu
Vandana Mantini Guruvaraa Dandelu Dircheti Data Dorani Vaguraa
Vanduna Tiruga Kumani Naa, Mandira Mandule Mahatti Delpiti Garudaa
Nityaanandamu Kante Asatyaa Nandamu Laxmi Sarasambaguna
Pratyeka Guru Varyulu, Satya Swarupa Munaku Sannuti Jetun
Nijamuku Nishtura Mura Sujanulaku Jikku Kujanulaku Chikkaduraa
Bhanjana Jese Vidha, Aa Japaa Gayatri Mantra Merigite Shariraa
Dusta Gunamulu Nellanu Astamatam Bulanu Bhakti, Anachedi Vidhamu
Kastamu Lekundaganu Sristhi Lo, Kanakayya Guruni Cheta Dohlangen
Dhaatri Lopala Sri Ganga Gotramu Surya Yaakyu Nakunu Janakunaku
Matyayu Laxmi Deviki Sutundey, Puttitini Surya Vansham
Narayana Daasudu Hari Parayana Jeyu Chunde Paramaathamu Key
Taaraka Amruta Saaramu, Kurumi To Cheppinapuddu, Sri Hari Hari Krupache

Ganaashtakam
Ekadantam Mahaakaayam Taptakaanchana Sannibham
Lambodaram Vishaalaaksham Vande Ham Gananaayakam
Mounji Krishna Inadharam Naaga Yagnopaveetinam
Baalendu Vilasanmaulim Vande Ham Gananaayakam
Ambika Hrudayaanandam Maatrubhi Paripaalitam
Bhakta Priyam Madon Mattam Vande Ham Gananaayakam
Chitrratna Vichitraangam Chitramaala Vibhooshitam
Chitra Roopa Dharma Devam Vande Ham Gananaayakam
Gajavraktam Sura Shreshtham Karna Chaamara Bhooshitam
Paashaankusha Dharma Devam Vande Ham Gananaayakam
Mooshikottama Maaruhya Devaasura Mahaahave
Yoddhu Kaamam Mahaaveeryam Vande Ham Gananaayakam

Sri Rama Bhajana Puja Vidhi 37


Yaksha Kinnara Gandharva Siddha Vidya Dharaisadaa
Stooya Maanam Mahaat Maanam Vande Ham Gananaayakam
Sarva Vighnaharam Devam Sarva Vighna Vivarjitam
Sarva Siddhi Pradaataaram Vande Ham Gananaayakam
Ganaashtakam Idam Punyam Bhaktya Yah Pathennaraha
Vimuktha Sarva Paapebhyo Shiva Loka Cha Gacchati (2)

Sree Guru Stotram


Akhandmandalakaram Vyaptam Yena Characharam.
Tatpadam Darshitam Yena Tasmai Shri Gurave Namah.
Agyan Timiran Dhasya Gyananjan Shalakaya.
Chakshu Roonmeelitam Yena Tasmai Shri Gurave Namah.
Gururbrahma Gururvishnu Gururdevo Maheshwarah.
Gurudeva Parabrahma Tasmai Shri Gurave Namah.
Sthavaram Jangamam Vyaptam Yat Kinchit Sacharacharam.
Tatpadam Darshitam Yena Tasmai Shri Gurave Namah.
Chinmayam Vyapi Yatsarvam Trailokyam Sacharacharam.
Tatpadam Darshitam Yena Tasmai Shri Gurave Namah.
Sarvashruti Shiroratna Virajit Padambujah.
Vedantambuja Suryo Yah Tasmai Shri Gurave Namah.
Chaitanya Shashwatah Shanto Vyomatito Niranjanah.
Bindunaad Kalatitah Tasmai Shri Gurave Namah.
Gyan Shaktisa Maroodhah Tattwamala Vibhooshitah.
Bhuktimukti Pradata Cha Tasmai Shri Gurave Namah.
Anekajanma Sampraptah Karmabandha Vidahine.
Atmagyana Pradanena Tasmai Shri Gurave Namah.
Shoshanam Bhavsin Dhoshcha Gyapanam Saarsampadah.
Guroh Padodakam Samyak Tasmai Shri Gurave Namah.
Na Guroradhikam Tattvam Na Guroradhikam Tapah.
Tattva Gyanat Param Nasti Tasmai Shri Gurave Namah.
Mannaathah Shri Jagannathah Matgurushri Jagadguruhu.
Madatma Sarvabhutatma Tasmai Shri Gurave Namah.
Gurura Dirana Dishcha Guruh Param Daivatam.
Guroh Parataram Nasti Tasmai Shri Gurave Namah.

Sri Rama Bhajana Puja Vidhi 38


Tvameva Mata Cha Pita Tvameva Tvameva Bandhush Chasakha Tvameva.
Tvameva Vidya Dravinam Tvameva Tvameva Sarvam Mamadeva Deva
Saraswati Namastubhyam Varde Kamroopani
Vidya Aarambham Karishyami Siddhi Bhavatu May Sada
Om Ya Kundendu Tushaara Haara Dhavalaa, Ya Shubhra Vastraavrita
Ya Veena Vara Danda Manditakara, Ya Shveta Padmaasana
Ya Brahma Achyutaha Shankara Prabrithibhih
Devai Sadaa Poojitha
Saa Maam Paatu Sarasvathi Bhagavati
Nishyesha Jyaad Yaapaha

shriilakshmiistava
Namasteastu Mahãamãaye Shriipiithe Surapuujite .
Shankha Chakra Gadãahaste Mahãalakshmi Namoastute .. 1..
Namaste Garu Dãaruudhe Kolãa Surabhayankari .
Sarva Pãapahare Devi Mahãalakshmi Namo.astute .. 2..
Sarvagye Sarvavarade Sarva Dushhta Bhayankari .
Sarva Duhkhahare Devi Mahãalakshmi Namoastute 3..
Siddhi Buddhi Prade Devi Bhukti Mukti Pradãayini .
Mantrapuute Sadãa Devi Mahãalakshmi Namo.astute 4..
Ãadyanta Rahite Devi Ãadya Shakti Maheshvari .
Yogaje Yoga Sambhuute Mahãalakshmi Namo.astute 5..
Sthuula Suukshma Mahãaraudre Mahãashakti Mahodare
Mahãa Pãapahare Devi Mahãalakshmi Namo.astute .. 6..
Padmãasa Nasthite Devi Parabrahma Svaruupini .
Parameshi Jaganmãatar Mahãalakshmi Namo.astute 7..
Shvetãam Baradhare Devi Nãanãa Lankãara Bhuushhite .
Jagatsthite Jaganmãatar Mahãalakshmi Namo.astute 8..
Mahãalakshmy Ashhtakam Stotram Yah Pathed.h Bhakti Mãannarah .
Sarvasiddhi Mavãap Noti Rãajyam Prãapnoti Sarvadãa .9..
Ekakãale Pathennityam Mahãa Pãapa Vinãashanam.h .
Dvikãalam Yah Pathennityam Dhana Dhãanya Samanvitah .. 10..
Trikãalam Yah Pathennityam Mahãa Shatru Vinãashanam.h
Mahãalakshmir Bhavennityam Prasannãa Varadãa Shubhãa .. 11..
.. Iti Shriimahãalaxmiistava ..

Sri Rama Bhajana Puja Vidhi 39


shanta Karam Bhujaga Shayanam, Padmanabham Suresham
Vishvadharam Gagana Sadrsham megha Varnam Shubhangam
Lakshmikantam Kamala Nayanam Yogi Hridh Dhyaa Na Gamyam
Vande Vishnum Bhava Bhaya Haram, Sarva Lokaika Naatham
Raamaaya Raama Bhadraaya, Raama Chandraaya Vedhase
Raghunaathaaya Naathaaya, Seethaaya Pataye Nama
Sri Rama Rama Rameti Rame Raame Manorame
Sahasra Nama Tat Tulyam, Rama Nama Varanane
Sri Rama, Rama, Raghunandana Rama Rama
Sri Rama, Rama, Bharataagraja Rama Rama
Sri Rama, Rama, Rana Karkasha Rama Rama
Sri Rama, Rama, Sharanam Bhava Rama Rama
Lokaabhiramam Rana Rangadhiram, Raajivanetram Raghuvansha Naadam
Karunya Rupa Karuna Kamtam, Sri Rama Chandra Sharanam Prapadhye
Bho Chetaha Sri Ramam Bhaja Sharanam, Sri Raghuramam Bhaja Shayanam
Srita Chintamani Mati Karunaakara, Hari Haramutara Shara Kodandam
Shri Raaghavam Dasarathaatmaja Maprameyam Sitaa Patim
Raghukulaanwaya Ratna Deepam
Aajanu Baahu Maravinda Dalaayataaksham
Ramam Nishaachara Vinaashakaram Namaami
Namoh Jaanaki Naathaaya Sakala Jagadrakshaaya
Vishnu Rupo Kaushalyaa, Punyaa Putraayate Namah
Sri Sita Laxmana Bharata Shatrugna Hanumat Sameta Sri Raama Chandra
Parabrammane Namaha
Dhyaanam Samarpayaami
Avahanam Samarpayaami
Ratna Simhaa Sanam Samarpayaami
Sri Sita Laxmana Bharata Shatrugna Hanumat Sameta Sri Raama Chandra
Parabrammane Namaha
Paadayo Paadyam Samarpayaami
Argyam Samarpayaami
Achamaniyam Samarpayaami
Sri Sita Laxmana Bharata Shatrugna Hanumat Sameta Sri Raama Chandra
Parabrammane Namaha
Snanam Samarpayaami
Vastram Samarpayaami

Sri Rama Bhajana Puja Vidhi 40


Uttariyam Samarpayaami
Yagniopavitam Samarpayaami
Sri Sita Laxmana Bharata Shatrugna Hanumat Sameta Sri Raama Chandra
Parabrammane Namaha
Gandham Samarpayaami
Pushpam Samarpayaami

Sri Raama Ashhtottara Shatanãama Puujãa


Om Rãamãaya Rãamabhadrãaya Rãamachandrãaya Vedhase |
Raghunãathãaya Nãathãaya Siitãayãapataye Namah ||
Shrii Rãamam Raghuvaram Siitãapatim Sundaram Kãakuthsam
Karunãarnavam Gunanidhim Viprapriyam Dhãarmikam |
Rãajendram Satyasa.ndham Dasharathatanayam Shyãamalam
Shãantamuurtim Vande Lokãabhirãamam Raghukula Tilakam Rãavanãarim
Murãarim
Om Shrii Rãamãaya Namah |
Om Rãamabhadrãaya Namah |
Om Rãamachandrãaya Namah |
Om Shãashvatãaya Namah |
Om Rãajiivalochanãaya Namah |
Om Shriimate Namah |
Om Rãajendrãaya Namah |
Om Raghupungavãaya Namah |
Om Jãanakii Vallabhãaya Namah |
Om Jaitrãaya Namah |
Om Jitãanitrãaya Namah |
Om Janãardanãaya Namah |
Om Vishvãamitrapriyãaya Namah |
Om Dãantãaya Namah |
Om Sharanatrãanatatparãaya Namah |
Om Vãalii Pramathanãaya Namah |
Om Vãagmine Namah |
Om Satya Vãache Namah |
Om Satya Vikramãaya Namah |
Om Satya Vratãaya Namah |
Om Vratadharãaya Namah |
Om Sadãa Hanumadãashrayãaya Namah |
Om Kausaleyãaya Namah |
Om Kharadhva.nsine Namah |

Sri Rama Bhajana Puja Vidhi 41


Om Virãada Vadhapanditãaya Namah |
Om Vibhiishhana Paridhãatre Namah |
Om Harakodanda Khanda.nãaya Namah |
Om Saptatãala Prabhetre Namah |
Om Dashagriiva Shiroharãaya Namah |
Om Jãamadgnya Mahãadarpa Namah |
Om Damanãaya Namah |
Om Tãatakãantakãaya Namah |
Om Vedãantasãarãaya Namah |
Om Vedãatmane Namah |
Om Bhavarogasya Bheshajãaya Namah |
Om Duushhanatrishirohantre Namah |
Om Trimuurtaye Namah |
Om Trigunãatmakãaya Namah |
Om Trivikramãaya Namah |
Om Trilokãatmane Namah |
Om Punyãacharitrakiirtanãaya Namah |
Om Trilokaraxakãaya Namah |
Om Dhanvine Namah |
Om Dandakãaranya Punyakr^ite Namah |
Om Ahalyãashãapadamanãaya Namah |
Om Pitra Bhaktãaya Namah |
Om Varapradãaya Namah |
Om Jitendriyãaya Namah |
Om Jitakrodhãaya Namah |
Om Jitamitrãaya Namah |
Om Jagadgurave Namah |
Om R^ixa Vãanar Sanghãatine Namah |
Om Chitrakuutasamãashrayãaya Namah |
Om Jayantatrãana Varadãaya Namah |
Om Sumitrãaputrasevitãaya Namah |
Om Sarvadevãadidevãaya Namah |
Om Mr^itavãanar Jiivanãaya Namah |
Om Mãayãamãariichahantre Namah |
Om Mahãadevãaya Namah |
Om Mahãa Bhujãaya Namah |
Om Sarvadevastutãaya Namah |
Om Saumyãaya Namah |
Om Brahmanyãaya Namah |
Om Muni Samstutãaya Namah |
Om Mahãayogine Namah |

Sri Rama Bhajana Puja Vidhi 42


Om Mahodarãaya Namah |
Om Sugriivepsita Rãajyadãaya Namah |
Om Sarvapunyãadhika Phalãaya Namah |
Om Smrita Sarvãagha Nãashanãaya Namah |
Om Ãadipurushhãaya Namah |
Om Paramapurushhãaya Namah |
Om Punyodayãaya Namah |
Om Dayãasãagarãaya Namah |
Om Purãanapurushhottamãaya Namah |
Om Smita Vaktrãaya Namah |
Om Mita Bhãashhine Namah |
Om Puurva Bhãashine Namah |
Om Rãaghavãaya Namah |
Om Anantagunagambhiirãaya Namah |
Om Dhiiroddatta Gunottamãaya Namah |
Om Mãayãamãanushachãaritrãayãa Namah |
Om Mahãadevãadipuujitãaya Namah |
Om Setukr^ite Namah |
Om Jitavãarãashaye Namah |
Om Sarva Tiirthamayãaya Namah |
Om Haraye Namah |
Om Shyãamãa.ngãaya Namah |
Om Sundarãaya Namah |
Om Shuurãaya Namah |
Om Piita Vãasase Namah |
Om Dhanurdharãaya Namah |
Om Sarva Yagyãadhipãaya Namah |
Om Yagnine Namah |
Om Jarãamarana Varjitãaya Namah |
Om Vibhiishhana Pratishhthãatre Namah |
Om Sarvãavagunavarjitãaya Namah |
Om Paramãatmane Namah |
Om Parabrahmane Namah |
Om Sachchidãananda Vigrihãaya Namah |
Om Paramajyotishhe Namah |
Om Paramadhãamne Namah |
Om Parãakãashãaya Namah |
Om Parãatparãaya Namah |
Om Patipãaragãaya Namah |
Om Pãarãaya Namah |
Om Sarva Devãatmakãaya Namah |

Sri Rama Bhajana Puja Vidhi 43


Om Parasmate Namah |
Shrii Rãamãaya Namah ||
Iti Ashhtottara Puujãam Samarpayãami ||
Dhupam
Depam
Neyvedyam
Tambulam
Nirrjanam

Namascaram Sri Rama Chadraastaka Stotram


Sugrva Mitram Paramam Pavitram, Sitaa Kalatram Nava Merugaatram
Kaarunya Paatram Shata Patra Netram, Sri Ramachandram Satatam Namaami
Sansaara Taatram Nigama Prachaaram, Dharmaavataaram Jita Bhumi
Bhaaram
Sa Nirvikaaram Ukha Sindhu Saaram, Sri Ramachandram Satatam Namaami
Laxmi Nivaasam Jagataam Nivaasam Bhudevi Vaasam Chadindu Haasam
Lanka Nivaasam Bhuvane Prachaaram , Sri Ramachandram Satatam
Namaami
Mandaara Muhlam Vasanee Rasaalam, Guney Vishaalam Jita Sapta Taalam
Karyaadi Kaalam Sura Loka Paalam, Sri Ramachandram Satatam Namaami
Ramaabhiramam Nayanaa Bhiraamam, Vadanaabhiramam Sugunaabhiramam
Viswa Pranaamam Kruta Bhoga Kaamam, Sri Ramachandram Satatam
Namaami
Vedanta Gyaanam Sakaleys Chamaanam, Bhakta Bhi Maanam Tritaya
Pradhaaram
Gajendra Paalam Vikataa Pisaanam, Sri Ramachandram Satatam Namaami
Leelaa Shariram Rama Ranga Dhiram, Viswe Shariram Raghuvansha Dhiram
Gambhira Naadam Jita Sarva Bhaaram, Sri Ramachandram Satatam
Namaami
Kaatati Bhitam Swajaneti Tirtham, Namoh Vihitam Manu Saandra Deepam
Rogheti Tirtham Vasuneti Tirtham Sri Ramachandram Satatam Namaami

Sri Rama Bhajana Puja Vidhi 44


Mangalam
anjaneya mangalam sanjiva raaya mangalam
aananda rama bhakti aananda mangalam
anjaneya mangalam sanjiva raaya mangalam
bangaaru parilaa mulla bramma nanda mangalam
shrungaara vrandamuto bramma nanda mangalam
anjaneya mangalam sanjiva raaya mangalam
aananda rama bhakti aananda mangalam
purami naarayana daasuni, bhakti, bhajana mangalam
gatigaadri vaasaniku gana mana mangalam
rama rama mangalam veykuntha ramana mangalam
aananda rama bhakti aananda mangalam
anjaneya mangalam sanjiva raaya mangalam
Aarti
Mantra Pushpam
Om, Yopãam pushpam veda Pushpavãan prajavãan pashumãan Bhavathi
Chandramãa vãa apãam pushpam Pushpavãan prajavãan pashumãan
Bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Agnirvãa Apamãayathanam | Ãayathanavãan bhavathi
Yognerãayathanam veda | Ãayathanavãan bhavathi
Ãapo va Agnerãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Vãayurvãa Apamãayathanam | Ãayathanavãan bhavathi
Yo vãayorãayathanam veda | Ãayathanavãan bhavathi
Ãapo vhy vãayorãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Asou vhy tapanna pãamãayathanam | Ãayathanavãan bhavathi
Yomushyathapatha ãayathanam veda | Ãayathanavãan bhavathi
Ãapo vãa amushyathapatha ãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Chandramãa vãa Apamãayathanam | Ãayathanavãan bhavathi
Yaschandramasa ãayathanam veda | Ãayathanavãan bhavathi
Ãapo vhy Chandramasa ãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi

Sri Rama Bhajana Puja Vidhi 45


NakshatrãaNi vãa Apamãayathanam | Ãayathanavãan bhavathi
Yo Nakshatrãanãamãayathanam veda | Ãayathanavãan bhavathi
Ãapo vhy Nakshatrãanãamãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Parjanyo vãa Apamãayathanam | Ãayathanavãan bhavathi
Yah Parjanyasyãayathanam veda | Ãayathanavãan bhavathi
Ãapo vhy Parjanyasyãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopãamãayathanam veda, Ãayathanavãan bhavathi
Samvathsaro vãa Apamãayathanam | Ãayathanavãan bhavathi
YaS samvathsarasyãa yathanam veda | Ãayathanavãan bhavathi
Ãapo vhy Samvathsarasyãayathanam | Ãayathanavãan bhavathi
Ya evam veda, Yopsu nãavam prathishtitãam veda, pratyeva thishTathi

Gãayatri Manta
Om Ekadantãaya Vidmahi, Vakratundãaya Dhimahi, Tanno Dandip
Prachodayãat
Om Nãarãayanãaya Vidmahi, Vãasudevãaya Dhimahi, Tanno Vishnu
Prachodayãat
Om Nãarãayanãaya Vidmahi, Sheshayiné Dhimahi,
Tanno Nãarãayanãaya Prachodayãat -
Om Mahadevyeycha Vidmahi, Vishnupatniicha Dhimahi,
Tanno Lakshmii Prachodayãat
Om Narasimhãaya Vidmahi, Vajradantãaya Dhimahi, Tanno Narasimha
Prachodayãat
Vajra Nakhãaya vidmaheTeekshna dagumshtrãaya Dheemahi
Thanno Nãarasimhah pracho-dayãath
Om Kãatyãayanãaya Vidmahi, Kanyakumari Dhimahi, Tanno Durga
Prachodayãat
Om Mahakalaya Vidmahi, Vishnupatniicha Dhimahi, Tanno Devi Prachodayãat
Om Sarasswatyecha Vidmahi, Brammapatniicha Dhimahi,
Tanno Vãani Prachodayãat - Saraswati
Om Dhasharatãaya Vidmahi, Sitãavarãaya Dhimahi,
Tanno Rãamachandra Prachodayãat
Om Janakan nandinye Vidmahi, Bhoomijayaye Dhimahi,
Tanno Siita Prachodayãat

Sri Rama Bhajana Puja Vidhi 46


Om Dhashratãaya Vidmahi, Urmileshãaya Dhimahi,
Tanno Laxmana Prachodayãat
Om Anjanãaya Vidmahi, Vãayuputraya Dhimahi,
Tanno Hanumat Prachodayãat
Om Tulasipatraya Vidmahi, Vishnupriyaye Dhimahi,
Tanno Vrunda Prachodayãat - Tulassi
Om Vrushabãanujaye Vidmahi, Krishnapriyaye Dhimahi,
Tanno Rãadha Prachodayãat
Om Gopi Priyãaya Vidmahi, Vãasudevaya Dhimahi,
Tanno Vrudha Prachodayãat - Gopãala
Om Sinivãasaya Vidmahi, Govindãaya Dhimahi,
Tanno Venkatesha Prachodayãat
Om Tatpurushãaya Vidmahi, Shuvanapakshaya Dhimahi,
Tanno Garudha Prachodayãat
Om Dhanurdarãaya Vidmahi, Sarvasidyecha Dhimahi,
Tanno Darãa Prachodayãat
TVaishwa narãaya vidmahe Lãalee-lãaya Dheemahi
Thanno Agnih pracho-dayãath
Om Shata Mãanam Bhavate Shatayuh Purusha Shatendriye
Ayushe Vendriye Pratitistathe Mano Vãancha Parasidhi Rastu
Sharira Ãayuhu Ãarogya Abhivrudhirastu Sakala Aiswairya Praptirastu

Sri Rama Bhajana Puja Vidhi 47


Midnight Inside
Harih Om
Mandaraa Cha Lodgru Taara Vinda Netra Shobhita
Kandi Brunda Vandi Taanga Kaama Koti Sundara
Nanda Nanda Naa Mukunda Naardaadi Wandita
Wanda Rupa Veda Sheyla Narasimha Paahimaam
Loka Sannu Taanghri Padma Bhika Rogra Rakshasaa
Tika Padma Waaranendra Nitya Satkrupaamboode
Naaga Loka Paasa Poshana Pravina Susundaraa
Shrika Ranga Veda Sheyla Narasimha Paahimaam
Nira Jotpala Shitta Netra Nirmala Swarupa
Shrungaara Ratna Kundala Dwataara Haara Chaaramaam
Jira Mukha Divya Bhusha Shesha Bhogi Talpaga
Sri Ramesha Veda Sheyla Narasimha Paahimaam
Maanini Prasuna Bhaana Venugaana Mohita
Sudha Kaami Yuktamaani Ni Sukha Lola Prabhu
Gaana Lola Yogi Hrutpa Laancha Nambara Nwita
Sri Nivaasa Veda Sheyla Narasimha Paahimaam
Shriniviswa Munirendra Deva Vaarga Sandhyasam
Braapaniya Vaasudeva Padmanaabha Shri Hari
Bhuwara Prameya Krushna Devaki Kumaaraka
Shri Nivaasa Veda Sheyla Narasimha Paahimaam
Mangala Haarati
Aarati Aarati Mangala Haarati,
Veykuntha Naadha Niku Shubha Haarati
Prahalaada Rakshakudavu Aadi Narayana,
Simhaadri Appanna Nive Loka Paalana
Aarati Aarati Mangala Haarati,
Simhagiri Naadha Niku Shubha Haarati
Karpura Haarati Mangala Haarati,
Arati Enduko Laxmi Nrusimha
Aarati Aarati Mangala Haarati,
Veykuntha Naadha Niku Shubha Haarati
Mana Ila Velupu Nive Hari Hari Hari nAarayana
Bhakta Janulan dariki Aalana Paalana
Aarati Aarati Mangala Haarati,
Hrudaya Nivaasa Niku Shubha Haarati

Sri Rama Bhajana Puja Vidhi 48


Midnight Outside
Nive Tallivi Tandrivi Nive Naa Todha, Nidha Nive Sakhudavu
Nive Guruvu Deyvamu Nive Naa, Patiyu Gatiyu Nijamugaa Krishna
Hari Yanu Rendaksharamulu, Hari Inchannu Paatakambu Lambu Janaabha
Hari Ni Naamaa Mahatwamun Hari Hari Bogadanga,
Vashamoh Sri Krishna Krishna
Dikkevvaru Prahalaadaku, Dikkevvaru Paandava Sutula Dinula Keppudun
Dikkevvarayya Ahalyaku Nivu, Naku Dikkudavu Nijamugaa Krishna Krishna
Kasturi Tilakam Lalaata Phalake Vasksastale Kwastubham,
Naasagre Nava Mawktikam Karatale Venum Kare Kan Kanam
Sarvaange Hari Chandanam Cha Kalayan, Kanthe Cha Muktaavalim,
Gopastri Pari Vestito Vijayate Gopala Chudaamanim
Vasudevam Sutam Devam, Kamsa Chaanura Mardanam
Devaki Paramaa Nanda Krsnam Vande Jagat Gurum
He Raama Purushottama Narahari Naraayaanam Keshavam
Hey Govinda Garuda Dwajjaa Gunanide Damodaram Madhavam
Hey Krishna Kamalaa Pate Sitapate Shri Pate
Hey Veykunthaadipate Charaa Chara Pate
Laxmi Pate Paahi Mam
Hari Hari Krishna Krishna Achyuta Amra Vinuta
Mora Lihda Viniyuraavaa Murahari Nannu Brovu
Niratamu Nidu Paada Smaranaane Maruwajaala
Chiratara Krupanu Brovu Sri Ramanuja Purishaa
Niraakaaraa Ni Maayaa Nintinta Yunchun
Smarimpaga Lerayya Chakradi Devatal
Dhara Ninnu Varnimpane Vaadam
Parabramma Ramanuja Purishaa
Giridhara Garuda Gaman Keshava Kamata Nayana
Maruwaka Brovavayya Madhava Padma Naabha
Surunuta Sri Mukunda Sundara Paadaaravinda
Chiratara Krupanu Brovu Sri Ramanuja Purishaa
Sarojaaksha Ni Raja Sanchintayera,
Moraalimpa Raamanna Yodhimpa Veraa
Para Kela Raa Raa Paramdhaama Yeraa
Parabramma Ramanuja Purishaa
Sharaadhi Garva Haranaa Shakara Divya Charanaa

Sri Rama Bhajana Puja Vidhi 49


Dhuritala Sarvadhi Haranaa Draupadi Yabhaya Daana
Kariripou Mukhari Haranaa Kawstubha Ratnaa Bharanaa
Chiratara Krupanu Brovu Sri Ramanuja Purishaa
Karinbatti Nakrambou Gaasimpu Chundan
Hare Rakshakaa Yunchu Naa Hasti Vedan
Parakela Yunle Kaapaalimpu Munchu
Parabramma Ramanuja Purishaa
Parama Paada Vaasa Raaraa Bhaavya Sundara Shariraa
Mariachi Yundutayu Meda Maa Manohara Sudhiraa
Narahari Namminaaraa Narada Sandhya Yeraa
Chiratara Krupanu Brovu Sri Ramanuja Purishaa
Varam Bicchi Rakshinchu Vaadela Swami
Moraalimpa Ramanna Yodhimpa Vemi
Hare Padma Naabha Harumbela Ramani
Parabramma Raamanuja Purisha
Om Jaya Girivara Dhaari He Nanda Rupa Dhaari
Tallivi Nive Maa Tandrivi Nive Data Deyvambhu Nive,
Nandana Mukunda Navaneeta Chora
Giravara Dhari Ananda Rupa Dhari
Venkata Ramana Sankata Harana,
Deena Rakshaka Bhakta Vatsala
Anaatha Raksaka Aapod Bhaandhava
Puspamulato Mi Puja Jeseda
Ramarama Veykuntha Rama
Devaadi Devaa Sri Rama Chandra
Akhanda Jyoti Velugu Chunnavu
Kanna Tallivi Nive Maa Tandrivi Nive
Mi Pasi Baaluramu Memu
Manchi Buddhi Balamu Viyumu
Giravara Dhaari Ananda Rupa Dhari

Mangalam
Mangalam Mangalam Raghava Niku Mangalam Mangalam
Ate Mohrala Petta Pettagaa Vinawachi
Puttagaa Kaushalya Garbha Manduna Jyoti
Sri Rama Jaya Rama Rama Raghukula Soma
Puttagaa Kaushalya Garbha Manduna Jyoti

Sri Rama Bhajana Puja Vidhi 50


Bhaktu Landaru Gudi Mangalaarati Licche
Puttagaa Kaushalya Garbha Manduna Jyoti

Arti
Mangala Mani Mangalamani Mangala Manare
Mangalamani Paadaresa Ranga Lochanalu
Kari Raja Varaada Niku Kanti Mangalam
Diri Raja Dirunaku Divya Mangalam
Nanda Navaneetunaku Naati Mangalam
Rukmini Sametunaku Nitya Mangalam
Mutyaala Haaratulu Niku Mudatu Layyare
Aa Ratnarasimha Saramu Ramu Ninchiri

Laali
Laali Sri Krishnaya Manchi Neela Megha Valenu
Oh Baala Gopaala Ma Swami Pavva Limcharaa
Anganu Chala Lo Manchi Srungaru Meda Lonu
Bangaaru Totlanu Ma Swami Pavva Limcharaa
Serunni Danom Sevimchina Krishnaya
Sesaavaa Kaarunde Maa Swami Pavva Limcharaa
Podupo Yenuraa China Mundunaa Kevvaro
Saashu Seyaku Raa Swami Pavva Limcharaa
Igavidi Digavidinaa Charanannu Kaavale Nayya
Dharani Lo Kava Hiri Dhyaanuru Velasiti Vayya

Sri Rama Bhajana Puja Vidhi 51


Morning River
Sri Suryashtakamu
Aadideva Namastubyam Pradisa Mama Bhaskara |
Divakara Namastubyam Prabhakara Namostute || “1”
Sapthashava-radhamarudam Prachandam Kashya-patmajam
Swetha-padhmadharam Devam Tam Suryam Pranmamyaham “2”
Lohitam Radhamarudam Sarwa-loka-pitamaham
Mahapapaharam Devam Tam Suryam Pranamamyaham “3”
Tregunyam Cha Mahashuram Bhrmha Vishnumaheshvaram |
Mahapapaharam Devam Tam Suryam Pranamamyaham || “4”
Bhrumhitham Tejasam Punjam Vayurakashameva Cha
Prabhusthvam Sarwa-lokanam Tam Suryam Pranamamyaham “5”
Bhandhuka-pushpa Sankasham Hara-kundala-bhushitam |
Yekachakradaram Devam Tam Suryam Pranamamyaham || “6”
Vishvasham Vishvakartharam Mahatejah Pradipanam |
Mahapapaharam Devam Tam Suryam Pranammyaham || “7”
Sree Vishum Jagatam Nadham Gyana-vigyana-moksha-dhham |
Mahapapaharam Devam Tam Suryam Pranamamyaham || “8”
Suryashtakam Patennityam Grahapida-pranashanam |
Aputro Labhate Putram Daridro Danavan Bhavet ||
Aamisham Madupanam Cha Yah Karoti Raverdine
Saptajanma Bavedrogi Janma Janma Daaridra Ta ||
Sritaila Madhu Mansani Yastya-jedhi Raverdine|
Na Vyadi Shokadaridryam Suryalokam Sa Gachati ||
Surya Naarayana Udayam Bramma Swarupam I Paalu Anduka Surya
Narayana (3 times)
Surya Naarayana Udayam Bramma Swarupam I Jalamu Anduka Surya
Narayana (3 times)

Sri Rama Bhajana Puja Vidhi 52


Morning Endans
Arati Gey Konumaa Narasimha Swami, Arati Gey Kanumaa
Mutyaala Haarati Mudamuto Gey Kona
Prahaalada Rakshaka Mudamuna Raa Raa
Karpura Haarati Kalusha Vidhara
Laxmi Narasimha Palimcha Raa Raa
Pacchala Haarati Bhakta Manohara
Aadi Madyaanta Rahitudu Raa Raa

Sri Narasimha Swami Dhandkaaloo


Hari Hari Naaraayana Aadi Naaraayana, Karuninchi Mamu Nellu Kamalalo
Chanudaa
Shri Raama Raghu Raama Shri Mahaa Gunadhaama, Shatru Kotivi Raama
Jagada Bhiraama
Loka Paalaana Rama Loka Naayaka Raama, Charou Taaraka Naama
Sangrama Bhima
Dandambou Damdambou Raasa Maanasa Lola, Vandanamu Vandanamu
Vara Punyan Shila
Johaarou Johaarou Surakoti Sanraksha, Sharanaarthi Sharanaarthi Jaya
Jagada Raksha
Paragou Pipilikaa Bramma Paaryantambou, Nivegaa Velougooduvu Nikhila
Lokesha
Veda Vedaantamulu Vedaki Chuchina Gaani, Ninnu Jendaka Raadu Nirwaana
Padavi
Ni Naamame Kadaa Nikhila Jihla Kella, Moksha Daayakameyna Mula
Maargamboo
Modalougaanaka Leka Mudhaatmuley Narulu, Paradeyvamula Vedi Bramalu
Chendedarou
Kariraaju Makariche Gasthinchu Velanou, Nivega Rakshinchinaavu Maa Tandri
Kuru Raaju Panchaali Koppu Battidwangaa, Nivegaa Rakshinchinaavu
Lokesha
Harih

Sri Rama Bhajana Puja Vidhi 53


Ãarti
Om Tad Vishnu Parama Padam Sada Pashyanti Surayo,
Diviva Cakshur-atatam Tad Vipraso Vipanyavo Jagrvamsah Samindhate
Vishnur Yat Paramam Padam
Kãayena Vãacãa Manasendriyairvãa Buddhayãatmanãa Vãa
Prakrtesvabhãavãat |
Karomi Yadyat Sakalam Parasmai Nãarãayanãayeti Samarpayãami ||
Sarva Vedaantha Vedhyaaya Karanaaya Mahaathmane I
Sarvaloka Saranyaaya Sri Nrusimhaaya Mangalam Ii

Mantra Puspam
Jaya Nrsimha Sri Nrsimha Jaya Jaya Nrsimha
Prahladadesha Jaya Padma Mukha Padma Bringam
Ugram Bhiram Maha Vishnum
Jwalanatam Sarvata Makham
Nrsimham Bhisanam Bhadram
Mrtyu Mrtyam Namamy Aham
Maha Prabhaava , Sri Naarayana Naarasimha ,
Naarayana Veerasimha , Naarayana Krurasimha,
Naarayana Divyasimha , Naarayana Vyaagrasimha ,
Naarayana Pucchasimha, Naarayana Poornasimha,
Naarayana Roudhrasimha,
Bheeshana Bhadra Simha, Vihvala Nethra Simha,
Brumhitha Bhootha Simha, Nirmala Chithra Simha,
Nirjitha Kaala Simha, Kalpitha Kalpa Simha,
Kaamatha Kaama Simha , Bhuvanaika Poorna Simha ,
Kaalaagni Rudra Simha , Anantha Simha Raaja Simha ,
Jaya Simha Roopa Simha , Narsimha Roopa Simha,
Rana Simha Roopa Simha , Abhayankara Roopa Simha ,
Hiranyakasipu Haari Simha , Prahladha Varada Simha ,
Bhakthabheeshtadhaayee Simha ,lakshmi Nrusimha Roopa Simha,
Adhyadhbuhtha Roopa Simha
Sri Nrusimha Deva , Aathmana, Sakala Bhootha Vyapthim Nija
Bhruthya Bhaashitham Cha Satyam Vidhaathum Prapanna Rakshanaaya
Parispotitha Than Mahaasthambhe Paryadhrusyatha Paryadhrusyatha
Satyam Vidhathum Nija Bhruthya Bhaashitham
Vyaapthimcha Bhootheshvakhileshuchathmana,

Sri Rama Bhajana Puja Vidhi 54


Adhrusyathadhadhbutha Roopamudhvahan
Sthambeh Sabhayam Na Mrugam Na Maanusham .
Om Kraum Namo Bhagavate Narasimhaya
Jwalamaline Diptadamstraya
Agninetryaya Sarvaraksoghnaya
Sarvabhuta Vinasanaya
Sarva Jvara Vinasanaya
Daha Daha Paca Paca Raksa Raksa
Hum Pat Swaha
Nrsimham Bhishanam Bhadram Mrtyumrtyam Namamyaham
Nrsimha Bija Mantra
Om Kshraum Ugram Viram Maha Visnum Jvalantam Sarvatomukham
Nrisimham Bhisanam Bhadram Mrtyu Mrtyum Namamy Aham
Mantrahiinam Kriyãhiinam Bhaktihiinam Janãrdana |
Yatpuujitam Mayã Devii Paripuurnam Tathãstu Me ||
Vidhi Hinam Mantra Hinam, Yat Kinchid Upapaditam
Kriya Mantra Vihinam Va, Tat Sarvam Ksantum Arhasi
Ajnanad Athava Jnanad, Ashubam Yan Maya Krtam
Ksantum Arhasi Tat Sarvam, Dasyenaiva Grhana Mam
Sthitih Seva Gatir Yatra, Smritish Cinta Stutir Vacah
Bhuyat Sarvatmana Vishno, Madiyam Tvayi Ceshtitam
Aparadha Sahasrani, Kriyante Har Nisham Maya
Daso Ham Iti Mam Matva, Ksamasva Madhusudana
Pratijna Tava Govinda, Name Bhakta Pranasyati
Iti Samsmrtya Samsmrtya, Pranan Samdharayamy Aham
Kva Caham Kitavah Papo, Brahma Ghno Nirapa Trapah
Kva Ca Narayatety Etad, Bhagavan Nama Mangalam
Kãayena Vãacãa Manasendriyairvãa Buddhayãatmanãa Vãa
Prakrtesvabhãavãat|
Karomi Yadyat Sakalam Parasmai Nãarãayanãayeti Samarpayãami||

Sri Rama Bhajana Puja Vidhi 55


Morning Dehors
Arti Tigo Mangal Arti Tigo Swamy, (2), Aadi Narayana Murtikini
Nallati Vaariki Nayaguna Swami (2), Bhudevi Talliki Arti Tigo
Arti Tigo Mangal Arti Tigo Swamy, (2),
Kodanda Ramuniki Sitamma Deviki (2),
Kaushalya Tanayuniki Arti Tigo
Arti Tigo Mangal Arti Tigo Swamy, (2),
Karuna Saagarudeva Dasaratha Rama (2),
Viswamitra Priya Sisya Rama Raa Raa
Arti Tigo Mangal Arti Tigo Swamy, (2),
Ati Bhakti Shraddhaa Lato Mangalaa Rati Licche(2),
Vegame Nannu Brovu Sitabhi Rama
Arti Tigo Mangal Arti Tigo Swamy, (2),

Om Jaya Om Hari
Om Jaya Om Hari | Prabhu Om Jaya Om Hari
Bhaktajanula Sankatamu | Bhaktajanula Sankatamu
Duramoo Chéyavé | Om Jaya Jaya Om Hari
Dhyãanamoo Chésé Vãariki | Abhayamoo Itchédavoo
Swamy Abhayamoo Itchédavoo | Dukha Haratãavu Nivé
Dukha Haratãavu Nivé | Ãananda Dãatavé
Om Jaya Jaya Om Hari
Tallivi Nivé, Tandrivi Nivé | Antariamu Nivé Nivé
Swamy Antariamu Nivé Nivé | Ni Sharanu Jotchitini
Ni Sharanu Jotchitini | Ãashãani Midané
Om Jaya Jaya Om Hari
Karuna Sãamudra Daw | Kãapãadoo Tandri
Swamy Kãapãadoo Tandri | Nivé Antarayãami
Nivé Antarayãami | Kãapãadoo Swamy
Om Jaya Jaya Om Hari
Nãarãayana Nãarãayana Om | Hari Nãarãayana Nãarãayana Nãarãayana Om
Nãarãayana Nãarãayana Om Hari | Nãarãayana Nãarãayana Om Hari
Nãarãayana Nãarãayana Om | Om Jaya Jaya Om Hari

Sri Rama Bhajana Puja Vidhi 56


Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Jallaare Jallaaranna Viraajachi Puvullu (2)
Chinna Paadamu Peyni Pushpallu Jallaare
Jallaare Jallaare Ramula Peyli Puvullu Jallaare (2)
Chala Perugu Paalu Kollalu Vettaga (2)
Chinna Pushmuni Mida Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Sri Rama Chandra Peyni Pushpaalu Jallaare
Sittama Devi Peyni Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Sri Vishnu Deva Peyni Puvullu Jallaare
Lakshmi Devi Peyni Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Sri Krishna Deva Peyni Puvullu Jallaare
Rukmini Devi Peyni Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Sri Omkaara Peyni Puvullu Jallaare
Sri Chimaya Peyni Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)
Narasimha Swamy Peyni Puvullu Jallaare
Simhaadrappanna Peyni Pushpaalu Jallaare
Jallaare Jallaare Ramula Peyni Puvullu Jallaare (2)

Aashivaardam
Sri Vaarchastwa Maayush Shyaamag Rogya
Maavi Taacha Bhaamam Naam Mahiyate
Dhaanyam Dhanam Balam Bahu Putra Laabham
Shata Sanvatsara Didgamaayuhu
Om Shata Maanam Bhavate
Shatayuh Purusha Shatendriye
Ayushe Vendriye Pratitistathe
Mano Vaancha Parasidhi Rastu

Sri Rama Bhajana Puja Vidhi 57


Sharira Aayuhu Aarogya Abhivrudhirastu
Sakala Aiswairya Praptirastu
Dirga Sumangalli Bhavatu Married Woman
Sakala Vidya Prapti Rastu Studies
Uttama Parave Praptirastu Promotion
Udyoga Praptirastu Work
Sakala Sharira Aarogya Praptirastu Health
Astalaxmi Anugraha Prasaada Praptirastu Prosperity
Navagraha Dorsha Nivrudhirastu Navagraha
Sigrame Kalyaana Praptirastu Young Girls
Dhana Dhaanya Samm Rudhirastu Plentyfull
Nurtana Gruha Nirmaanam Praptirasru New House
Mana Vaancha Pala Siddhi Rastu
Sri Venkateswara Anugraha Prasaada Siddhi Rastu Tathaastu

Shãantimantrãah
Om Puurnamadah Puurnamidam Puurnãat Puurnamudacyate|
Puurnasya Puurnamãadãaya Puurna Mevãava"Sisyate|
Om Sham No Mitrah Sham Varunah| Sham No Bhavatvaryamãa| Sham Na
Indro Brhaspatih| Sham No Visnururukramah| Namo Brahmane| Namaste
Vãayo| Tvameva Pratyaksam Brahmãasi| Tvãameva Pratyaksam Brahma
Vadisyãami| Rtam Vadisyãami| Satyam Vadisyãami| Tanmãamavatu|
Tadvaktãaramavatu| Avatu Mãam| Avatu Vaktãaram||om Shãantih Shãantih
Shãantih ||
Om Saha Nãa Vavatu| Saha Nau Bhunaktu| Saha Viiryam
Karavãavahai| Tejasvi Nãavadhiitamastu Mãa Vidvisãavahai||
Om Shãantih Shãantih Shãantih ||
Om Bhadram Karnebhih Shrnuyãam Devãah|
Bhadram Pashyemãaksa Bhiryajatrãah|
Sthirai Ra"Ngais Tustuvãagm Sastanuubhih|
Vyashemahi Devahitam Yadãayuh|
Svasti Na Indro Vrddhashravãah|
Svasti Nah Puusãa Vishvavedãah|
Svasti Nastãarksyo Aristanemih|
Svasti No Brhaspatirdadhãatu||
Om Shãantih Shãantih Shãantih
Om Sarve Shaam Svasthi Bhavatu Sarve Shaam Shaantir Bhavatu Sarve
Shaam Purnam Bhavatu Sarve Shaam Mangalam Bhavatu

Sri Rama Bhajana Puja Vidhi 58


Om Sarve Bhavantu Sukhinah Sarve Santu Nirãamayãah|
Sarve Bhadrãani Pashyantu Mãa Kashcid Duhkhabhãag Bhavet||
Om Dyauh Shãantir Antariksagm Shãantih Prthivii Shãantirãapah
Shãantirosadhayah Shãantih| Vanaspatayah Shãantirvishve Devãah
Shãantirbrahma Shãantih Sarvagm Shãantih Shãantireva Shãantih Sãamãa
Shãantiredhi|
Om Shãantih Shãantih Shãantih||
Om Viswani Deva Savita Duritãani Parãa Suwa
Yad Badhram Tana Ãasuwa
Om Shãantih Shãantih Shãantih||
Sarva Rishtãam Sushãantih Bhavathu
Om Asato Mãa Sadgamaya|
Tamaso Mãa Jyotirgamaya|
Mrtyormãamrtam Gamaya||
Om Shãantih Shãantih Shãantih ||
Sarve Janno Sukhina Bhavantunãam
Lokãah Samastãah Sukhino Bhavantu||
Lokãah Samastãah Sukhino Bhavantu||
Lokãah Samastãah Sukhino Bhavantu||
Yãani Kãani Cha Pãapãani Janmãantara Kruitãani Cha |
Tãani Tãani Vinashyanti Pradaxine Pade Pade ||
Anyatha Sharanam Nasti Tvamev Sharanam Mama |
Tasmat Karunya Bhavena Raxa Raxa Gajãanana ||
Paapoham Paapa Karmaaham Paapaatma Paapa Sambhava
Trahimaan Pundari Kaaksha Sarva Paapo Haro Hare

Sri Rama Bhajana Puja Vidhi 59

You might also like