[go: up one dir, main page]

0% found this document useful (0 votes)
1K views5 pages

Vishnu Slokam III

This document contains a summary of important Vishnu temples and locations from the Sri Vishnu Ashtottara Satadivyasthani Yaname Stotram. It lists the deity worshipped at 16 important temples/locations including Vaikuntha (Vasudeva), Padmaksam Suryamandale (Vishnu), Svetadvipetu (Sesasayanam), Kakule (Tvandhranayakam), Pandurange (Vitthalam), Varanagirau (Varadam) and others. The stotram praises Vishnu's presence in these sacred sites.

Uploaded by

Denish M
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views5 pages

Vishnu Slokam III

This document contains a summary of important Vishnu temples and locations from the Sri Vishnu Ashtottara Satadivyasthani Yaname Stotram. It lists the deity worshipped at 16 important temples/locations including Vaikuntha (Vasudeva), Padmaksam Suryamandale (Vishnu), Svetadvipetu (Sesasayanam), Kakule (Tvandhranayakam), Pandurange (Vitthalam), Varanagirau (Varadam) and others. The stotram praises Vishnu's presence in these sacred sites.

Uploaded by

Denish M
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 5

Daivajnamarge Pyatha Garga Eva |

SRI BHUDEVI KRUTA AADI VARAHA Vyasah Parah Sarvakalapatutvat


STOTRAM Munitrayam Canyadimam Sritam Tat || 4 ||
Namaste Deva Devesa Varahavadanachyuta |
Anekadivyabharanayajnasutravirajita ||1|| Mine Pancamavasare Munirayam Siddhim
Arunarunambaradhara Divyaratnavibhushita Sritassadgunah Kurmo Sau Nijacintayaiva
||2|| Sakalan Gopta Janan Samsritan |
Udyadbhanupratikashapadapadma namo Varahaksitisanjnaya Bhuvi Budhai
namah | Balachandrabhadanshtragra Ssanandamasevitah Simhasyoditagarjanam Ca
Mahabalaparakramah ||3|| Sudhiyam Gosthyam Dadhanassudhih || 5 ||
Indranilamanidyotihemangadavibhushita ||4||
Pundarikabhiramaksha Samasvanamanohara Satpadatrayavikrame Kavivare Saktah Kavin
||5|| Raksita Ramena tha Jitantarangalalitho
Shrutisimantabhushatmansarvatmancharuvikr Rangesapadu Bhajan | Ramah
amah | Namo namah ||6|| Punyajanesasevitapadah
Paduprabhavardhidah Sri Madya Munakarsano
Rasaparo Vyakyanatasadgiram || 6 ||
SHRI VARAHA CAHARAMA SHLOKAM
Sthithe Manasi Susvasthe Sarire Sathi Yo Nara Sri Ramanujataralabhasujanih Ramanujo Yam
Dhathusamye Sthithe Smartha Visvarupam Cha Navah Kalkivasa Kalim Vidhuya Satatam
Maamajam ||1|| Dharmasya Guptim Dadhat |
Tathastham Mriyamanam Thu Kashta
Paashana Sannibham Aham Smarami Madh Ityevam Dasadha Vatarangananam Svasmin
Bhaktham Nayami Paramam Gathim ||2|| Dadhano Natan Payadesa Munisvarah
Svadayaya Pasyan Padat Sasvatat || 7 ||
SRIH
Srimate Nigamantamahadesikaya namah Rangalaksmane Tatpadam Srite Saptakena Tam
Sriman Venkatanatharyah Kavitarkikakesari Bhaktitassmaran |
Vedantacaryavaryo me Sannidhattam Sada Rangalaksmanaprattaya Bhaya
Hrudi || Sastrasahitivallabho Namat || 8 ||

Villur Nadadur Sri Karunakaracaraya viracitam || iti SriMushnam Sri Mad Andavan
Sri Mate Ramanujaya Namah Caramaslokasaptakam Sampurnam ||
||SRIMUSHNAM – SRI MAD ANDAVAN
CARAMASLOKASAPTAKAM|| SHALIGRAMA STOTHRAM BY LORD KRISHNA

Kalyabde Hemalambe Jhasagrhavasatu Yesaya Shree Saligram strotra mantrasya Shree


Bhaskare Suklapakse Revatyaminduvare Bhagavan Hrishi Narayano Devata Anustup
Sakalabudhanutah Kaulave Brahmayoge | Chhandah Shree Saligram strotra mantras jape
Dvaitiyike Tithau Sriyatipatisadrso vini yogah
Rangaramanujakhyah
Srutyantasrisumitrasutamunisudrsa Prapa Yudhistira Uvacha
Rangendrapadu || 1 ||
Shree Deva Deva devesa Devarchanamutamam
Hemalambe Jhase Sukladvitiyayam Vidhau Tat sarvam srotaumichhami Bruhime
Munih | Rangaramanujo Bheje Purushotamam // 1//
Svacaryacaranambhuje || 2 ||
Shree Bhagavan Uvacha Gandakyam Chotare
Kalanidhau Kalpakakalpake Smin Tire Girirajshchya Dakshine ! Dasa Yojan
Ganarhakanthena Gabhiradhurye | Vistirnam Mahachhetra Vasundhara //2//
Dharam Vidhayadya Gate Padam Tat Budha
Dhareyuh Kathamatra Bhumau || 3 || Saligramo Vabet Devo Devi Dwara Bati Vabet
Uvayo Sangamo Yatra Muktistratrana Sansaya
Agastyavaddravidalaksane Yah //3//
Saligramo Sila Yatra Yatra dwara Bati Sila Vashu Devschya Chinhani Distwa Papai
Uvayo Sangamo Yatra Mutistratrana Sansaya Pramuchyate Sridhar Sukare Bame
//4// Harivbarnatu Disyate//17//

Ajanma Krita Papanam Prayaschitam Ya Ichati Varaha Rupenam Devam Kurmangai Rapi
Saligram Silawari Paphari Namastute //5// Chinhitam Gopadam Tatra Dissheta Varaham
Vamanam Tatha //18//
Akal Mritu Haranam Sarvabyadhi Binasanam
Vishu Padodakam Pitwa Shirasha
Dharyamyaham //6// Pitavarnam Tu Devanam Rakta Varnam
Vayabhaham Narashinho Vawet Devo
Sankha Madhya Sthitam Toyyam Vramitam Mokshadam Cha Prakrititam//19//
Keshavopari Angalagnam Manukshanam
Bramha Hatya Dikam Dayat //7// Sankha Chakra Gada Kurma Sankho Yatra
Pradisyate Sankha Varnaschya Devanaman
Snano Dakam Piben Nityam Chakrankita Sirot Vame Devaschya Lakshanam//20//
Vabam Partkshallya Sudham Tatoyam Bramha
Hatya Byapohati //8// Damodarm Tatha Sthulam Madhya Chakram
Pratisthitam Purna Dwarena Sankrina Pita
Agnistomasahasnani Vajapaya Satanicha Rekha Cha Drischyate //21//
Samyak Phalama Bapnoti Visnornai Vedya
Vakshina //9// Chhatrakare Vabet Rajam Vartule Cha
Mahasreeya Chipite Cha MahaDukham
Naivadyayuktam Tulsim cha Misritam Vishesta Sulagretu Ranam Dhrubam//22//
Pada Jalen Vishnuyoshnati Nityam Purato
Murari Prapnoti Yagyautakoti Punyam //10// Lalate Shesha Vogastu Siropari Sukanchanam
Chakrakanchanavarnanam VamaDevaschya
Khandita Sphutita Viina Vandi Dakdhya Tathi Lakshnam//23//
Va Cha Saligram Sialyatra Tatra Dosho Na
Vidyate//11// Vamaparbe Cha Bai Cakre Krishna Varnas tu
Pingalam Laxinarshimhadevanam Prithak
Namantra Pujanam Naiva Natirtham Na cha Varnastu Drisyate//24//
Bhabanaa Na stutir Na uppachars cha Saligram
Silar cha ne //12//
Lamboste Cha Dalidram Syat Pingale Hani
Bramha Hatya Dikam Papam Manobak Karya Revacha Lagna Cakre Vabet Baydhir Bidare
Sambhamam Shirgram Nachyati Tatsarvam Maranamdrubam//25//
Saligram Silrchana//13//
Padom Dakamcha Nirmalyam Mastake
Nanabarna Mayam Chiva Nana Bhogena Dharayet Shada Visnor Dristam Vakshitabyam
Vestitam Tathavarprasadena Laxmi Kantam Tulsi Jal Misritam//26//
Balamhayam //14//
Kalpa Koti Sahasrani Vaikunthe Basate
Narayanorbhabo Dev Chakramadya Cha SadaSaligram Sila Vinur Hatya Koti
Karmana Tathavarprasadena Laxmi Kantam Vinasanam//27//
Balamhayam//15//
Tasmat Sampujayet Dhyatwa Pujitam Chapi
Krishane Sila Taneyatra Susmam Cakram Cha Sarvada Saligram Silas Trotram Yah Pathecha
Drisyate Saovagyam Santatim Dhatye Sarva Dijotam//28//
Sakshaym Dadhaticha//16//
Sa Gakshet Parmam Sthanam Yatra
Lokeshworo Hari Sarva Pap Binir Muktwa
Vishnu Lokam Sa Gashati//29//
Dusovataro Devanam Prithak Varnastu Disyate Srikurme Kurmamacalam Niladrau
Ipsitam Labate Rajyam Vishnu Pooja Purusottamam ॥9॥
Manukramat//30// Simhacale Mahasimham Gadinam Tulasivane ।
Ghrtasaile Papaharam Svetadrau
Kotyohi Vramhahatyanamgamyagamya Ta Simharupinam ॥10॥
Sarva Nasamayamti Vishu Nai Vidya Yoganandam Dharmapuryam Kakule
Vakshanat//31//
Tvandhranayakam ।
Ahobile Garudadrau Hiranyasuramardanam
Vishno Pador Dakam Pitwa Koti
॥11॥
Janmaghanasanam Tasma Dasta Gunam Papam
Vitthalam Pandurange Tu Venkatadrau
Ghumou Vindupatnat//32//
Ramasakham ।
|| SRI VISHNU ASHTTOTHRA DIVYA STHALA Narayanam Yadavadrau Nrsimham Ghatikacale
STOTHRAM || ॥ 12 ॥
SRI VISHNU ASHTOTTARA Varadam Varanagirau Kancyam
SATADIVYASTHANI YANAMA STOTRAM Kamalalocanam ।
Sri Visnor Astottara Sata Divya Sthaniya Nama Yathoktakarinam Caiva Paramesapurasrayam
Stotram ॥ 13 ॥
Astottarasatasthanesvavirbhutam Jagatpatim । Pandavanam Tatha Dutam
Namami Jagatamisam Narayanamananyadhih॥ Trivikramamathonnatam ।
1॥ Kamasikyam Nrsimham Ca
Srivaikunthe Vasudevamamode Tathastabhujasajnakam ॥ 14 ॥
Karsanahvayam । Meghakaram Subhakaram Sesakaram Tu
Pradyumnam Ca Pramodakhye Sammode Sobhanam ।
Caniruddhakam ॥ 2 ॥ Antara Sitikanthasya Kamakotyam
Satyaloke Tatha Visnum Padmaksam Subhapradam ॥ 15॥
Suryamandale । Kalamegham Khagarudham
Ksirabdhau Sesasayanam Svetadvipetu Kotisuryasamaprabham ।
Tarakam ॥ 3 ॥ Divyam Dipaprakasam Ca Devanamadhipam
Narayanam Badaryakhye Naimise Mune ॥ 16 ॥
Harimavyayam । Pravalavarnam Dipabham
Salagramam Hariksetre Ayodhyayam Kancyamastadasasthitam ।
Raghuttamam ॥ 4 ॥ Srigrdhrasarasastire Bhantam Vijayaraghavam
Mathurayam Balakrsnam Mayayam ॥ 17 ॥
Madhusudanam । Viksaranye Mahapunye Sayanam
Kasyam Tu Viraraghavam ।
Bhogasayanamavantyamavanipatim ॥ 5 ॥ Totadrau Tungasayanam Gajartighnam
Dvaravatyam Yadavendram Vraje Gajasthale ॥ 18 ॥
Gopijanapriyam । Mahabalam Balipure Bhaktisare Jagatpatim ।
Vrndavane Nandasunum Govindam Mahavaraham Srimusne Mahindre
Kaliyahrade ॥ 6 ॥ Padmalocanam ॥ 19 ॥
Govardhane Gopavesam Bhavaghnam Srirange Tu Jagannatham Sridhame
Bhaktavatsalam । Janakipriyam ।
Gomantaparvate Saurim Haridvare Jagatpatim Saraksetre Saranatham Khandane
॥7॥ Haracapaham ॥ 20 ॥
Prayage Madhavam Caiva Gayayam Tu Srinivasasthale Purnam Suvarnam
Gadadharam । Svarnamandire ।
Gangasagarage Visnum Citrakute Tu Raghavam Vyaghrapuryam Mahavisnum Bhaktisthane Tu
॥8॥ Bhaktidam ॥ 21 ॥
Nandigrame Raksasaghnam Prabhase Svetahrade Santamurtimagnipuryam
Visvarupinam । Surapriyam ।
Bhargakhyam Bhargavasthane Vaikunthakhye Avagadhani Tirthani Jnatah Sa Bhagavan Harih
Tu Madhavam ॥ 22 ॥ ।
Purusottame Bhaktasakham Cakratirthe Adyametatsvayam Vyaktam Vimanam
Sudarsanam । Rangasajnakam ।
Kumbhakone Cakrapanim Bhutasthane Tu Srimusnam Venkatadrim Ca Salagramam Ca
Sarnginam ॥ 23 ॥ Naimisam ॥ 35 ॥
Kapisthale Gajartighnam Govindam Totadrim Puskaram Caiva
Citrakutake । Naranarayanasramam ।
Anuttamam Cottamayam Svetadrau Astau Me Murtayah Santi Svayam Vyakta
Padmalocanam ॥ 24 ॥ Mahitale ॥ 36 ॥
Parthasthale Parabrahma Krsnakotyam ॥ Iti
Madhudvisam । Srivisnorastottarasatadivyasthaniyanamastotr
Nandapuryam Mahanandam Vrddhapuryam am Sampurnam ॥
Vrsasrayam ॥ 25 ॥
Asangam Sangamagrame Saranye Saranam || SHRI VISHNU DIVYA KSHETRA
Mahat । ASHTOTHRA SHATA NAMA STOTHRAM ||
Daksinadvarakayam Tu Gopalam Jagatam ARJUNA UVACHA
Patim ॥ 26 ॥ Bhagavan Sarvabhutatman Sarvabhutesu
Simhaksetre Mahasimham Mallarim Vaibhavan |
Manimandape । Paramatma Svarupena Sthitam Vedmi
Tadavyayam || 1 ||
Nibide Nibidakaram Dhanuske Jagadisvaram ॥
Kshetresu Yesu Yesu Tvam Cintaniyo Mayacuta
27 ॥ |
Mauhure Kalamegham Tu Madhurayam Tu Catasah Pranidhanartham
Sundaram । Tanmamakhyatumarhasi || 2 ||
Vrsabhadrau Mahapunye Yatra Yatra Ca Yannama Pritaye Bhavatah
Paramasvamisajnakam ॥ 28 ॥ Stutau |
Srimadvaragune Natham Kurukayam Prasadasumukho Natha Tanmamasesato Vada
Ramasakham । || 3 ||
Gosthipure Gosthapatim Sayanam SRI BHAGAVAN UVCAHA |
Darbhasamstare ॥ 29 ॥ Savagah Sarvabhuto Ham Na Hi Kincidmaya
Dhanvimangalake Saurim Baladhyam Vina |
Bhramarasthale । Caracara Jagatyasmin Vidyate Kurusattama || 4
Kurange Tu Tatha Purnam Krsnamekam ||
Tathapi Yesu Sthanesu Cintaniyo Ham Arjuna |
Vatasthale ॥ 30 ॥
Stotavyo Namabhiryaistu Sruyatam Tadvadami
Acyutam Ksudranadyam Tu
Te || 5 ||
Padmanabhamanantake । Puskare Pundarikaksham Gayayam Ca
Etani Visnoh Sthanani Pujitani Mahatmabhih ॥ Gadadharam |
31 ॥ Lohadande Tatha Vishnum Stuvamstarati
Adhisthitani Devesa Tatrasinam Ca Madhavam Duskrtam || 6 ||
। Raghavam Citrakute Tu Prabhase
Yah Smaretsatatam Bhaktya Daityasudanam |
Cetasananyagamina ॥ 32 ॥ Vrindavane Ca Govindam Ma Stuvan
Sa Vidhuyatisamsarabandham Yati Hareh Punyabhagbhavet || 7 ||
Padam । Jayam Jayantyam Tadvacca Jayantam
Astottarasatam Visnoh Sthanani Pathata Hastinapure |
Svayam ॥ 33 ॥ Varaham Kardamale Tu Kashmire
Adhitah Sakala Vedah Krtasca Vividha Makhah Cakrapaninam || 8 ||
Janardanam Ca Kubjamre Mathurayam Ca

Kesavam |
Sampadita Tatha Muktih Paramanandadayini ॥ Kubjake Sridharam Tadvadgangadvare
34 ॥ Surottamam || 9 ||
Salagrame Mahayogim Harim Govardhanacale | Naman Yetani Kaunteya Sthanan Yetani
Pindarake Caturbahum Sankhodhare Ca Catmavan |
Sankhinam || 10 || Japanvai Pancha Panchasattri Sandhyam
Vamanam Ca Kurukshetre Yamunayam Matparayanah || 24 ||
Trivikramam | Trini Janmani Yatpapam Cavasthtritaye Krtam |
Visvesvaram Tatha Sone Kapilam Purvasagare Tatksalayatya Sandigdham Jayate Ca Satam
|| 11 || Kule || 25 ||
Svetadipapatim Capi Ganga Sagara Sangame | Dvikalam Va Japan Neva Divaratrau Ca
Bhudharam Devikanadyam Prayage Caiva Yatkrtam |
Madhavam || 12 || Tasmad Vimuchyate Papat Sadbhava Paramo
Naranaryana Nakhyam Ca Tatha Badrikasrame Narah || 26 ||
| Japtan Yetani Kaunteya Sakra Scchraddha
Samudre Dakshine Stavyam Padmanabheti Samanvitam |
Phalguna || 13 || Mochayanti Naram Papad Yattatraiva Dine
Dwarakayatam Tatha Krishnam Stuvam Starati Krtam || 27 ||
Durgatim | Dhanyam Yasasyam Ayusam Jayam Kuru
Ramanatham Mahendra Drau Hrushikesam Kulodvaha |
Tatharbude || 14 || Grahanukulatam Caiva Karotyasu Na Samsayah
Asvatirthe Hayagrivam Visvarupam Himachale || 28 ||
| Uposito Matparamah Sthanesvetesu Manavah |
Nursimham Krtasauce Tu Vipasayam Kruta Yatan Avachasca Prapnotya Bhimatam
Dvijapriyam || 15 || Phalam || 29 ||
Naimisrnye Yajna Purusam Jambumarge Uthkranti Rapyaseseshu Sthanesvetesu Sasyate
Tathacyutam | |
Anantham Saindha Varnye Dandake Anyasthana Cchata Guna Metesvana Sanadikam
Sarngadharinam || 16 || || 30 ||
Utpalavartake Saurim Narmada Yam Siryah Yastu Matparamah Kalam Karotyetesu
Patum | Manavah |
Damodaram Raivatake Nanda Yam Jala Deva Namapi Pujyo Sau Nmama Loke Mahiyate
Sayinam || 17 || || 31 ||
Sarva Yogesvaram Caiva Sindhu Sagara Sthanes Vathaitesu Ca Ye Vasanti
Sangame | Sampujayante Nmama Sarvakalam |
Sahyadru Deva Devesam Vaikuntham Madhave Tadeha Cante Tridivam Prayanti Nakam Ca
Vane || 18 || Lokam Samavapnuvanti || 32 ||
[*Magadhe*] Iti Sri Vishnu Dharmottare Trtiyakhande
Sarva Papaharam Vindhye Codresu Markandeya Vajrasamvade
Purusottamam | Arjuna Prati Krishna Upadesa Sthana Visesa
Hridaye Capi Kaunteya Kirtana Mahatmya Varnano
Paramatmanamatmanah || 19 || Nama Pancha Vimsatyu Ttarasatatamo
Vate Vate Vaisravanam Catvare Catvare Sivam | Dhyayah |
Parvate Parvate Ramam Sarvatra
Madhusudanam || 20 ||
Naram Bhumau Tatha Vyomni Kaunteya
Garudadhvajam |
Vasudevam Ca Sarvatra Samsmare Jjyotisam –
Patim || 21 ||
Arcayan Pranaman Stuvan Samsmaramsca
Dhananjaya |
Etesvetani Namani Narah Papatpramucyate ||
22 ||
Sthanes Vetesu Mannamnametesam
Prinayennarah |
Dvijanam Prinanam Krtva Swargaloke
Mahiyate || 23 ||

You might also like