[go: up one dir, main page]

0% found this document useful (0 votes)
755 views5 pages

Dhammacakkappavattana Sutta (SN 56:11)

The Dhammacakkappavattana Sutta describes the first teaching of the Dharma by the Buddha. It took place in Sarnath near Varanasi, India. In this first teaching, the Buddha taught the four noble truths - that life involves suffering, the origin of suffering is craving, suffering can be ended, and the eightfold path is the way to end suffering. Upon hearing this teaching, one of the Buddha's listeners, Kondañña, attained enlightenment and became the first arahant. The teaching was so impactful that celestial beings throughout the heavens became aware of the turning of the Dharma wheel.

Uploaded by

mishimayukio
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
755 views5 pages

Dhammacakkappavattana Sutta (SN 56:11)

The Dhammacakkappavattana Sutta describes the first teaching of the Dharma by the Buddha. It took place in Sarnath near Varanasi, India. In this first teaching, the Buddha taught the four noble truths - that life involves suffering, the origin of suffering is craving, suffering can be ended, and the eightfold path is the way to end suffering. Upon hearing this teaching, one of the Buddha's listeners, Kondañña, attained enlightenment and became the first arahant. The teaching was so impactful that celestial beings throughout the heavens became aware of the turning of the Dharma wheel.

Uploaded by

mishimayukio
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 5

Dhammacakkappavattana Sutta

(Solo Introduction:)
Anuttaraṃ abhisambodhiṃ sambujjhitvā Tathāgato
Pathamaṃ yaṃ adesesi Dhammacakkaṃ anuttaraṃ
Sammadeva pavattento loke appativattiyaṃ
Yatthākkhātā ubho antā patipatti ca majjhimā
Catūsvāriyasaccesu visuddhaṃ ñāṇadassanaṃ
Desitaṃ dhammarājena sammāsambodhikittanaṃ
Nāmena vissutaṃ suttaṃ Dhammacakkappavattanaṃ
Veyyākaraṇapāthena saṅgītantam bhaṇāma se.

(Evaṃ me sutaṃ:)
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane
Migadāye.
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
Dve' me, bhikkhave, antā pabbajitena na sevitabbā:

i.) Yo cāyaṃ kāmesu kāmasukhallikānuyogo— hīno, gammo,


pothujjaniko, anariyo, anatthasañhito;

ii.) Yo cāyaṃ attakilamathānuyogo—dukkho, anariyo,


anatthasañhito.

Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā


Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī,
upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati.

Katamā ca sā, bhikkhave, majjhimā paṭipadā


Tathāgatena abhisambuddhā—cakkhukaraṇī ñāṇakaraṇi,
upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati?

Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ:

Sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā,


sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati,
sammā-samādhi.
Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
sambodhāya, nibbānāya saṃvattati.

Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ:

Jāti'pi dukkhā, jarā'pi dukkhā, maraṇam'pi dukkhaṃ, soka-


parideva-dukkha-domanassupāyāsāpi dukkhā, appiyehi sampayogo
dukkho, piyehi vippayogo dukkho, yamp'icchaṃ na labhati tam'pi
dukkhaṃ, saṅkhittena pañcupādānakkhandā dukkhā.

Idaṃ kho pana, bhikkhave, dukkha-samudayo ariyasaccaṃ:

Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra


tatrābhinandinī seyyathīdaṃ:
Kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṃ kho pana, bhikkhave, dukkhanirodho ariyasaccaṃ:

Yo tassā yeva taṇhāya asesa-virāga-nirodho, cāgo, paṭinissaggo,


mutti, anālayo.

Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā


ariyasaccaṃ:

Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdam:


Sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā, sammā-kammanto,
sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.

1 (i) (Idaṃ dukkhaṃ) ariyasaccanti me bhikkhave, pubbe


ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.

(ii) Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me,


bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

(iii) Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me,


bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

2 (i) Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave, pubbe


ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho panidaṃ dukkhasamudayo, ariyasaccaṃ
pahātabbanti me, bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.

(iii) Taṃ kho panidaṃ dukkhasamudayo, ariyasaccaṃ pahīnanti


me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

3 (i) Idaṃ dukkhanirodho ariyasaccanti me bhikkhave, pubbe


ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.

(ii) Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ


sacchikātabbanti me, bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.

(iii) Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti


me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi.

4 (i) Idaṃ dukkhanirodhagāminī patipadā ariyasaccanti me


bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

(ii) Taṃ kho panidaṃ dukkhanirodhagāminī patipadā


ariyasaccaṃ bhāvetabbanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi.

(iii) Taṃ kho panidaṃ dukkhanirodhagāminī patipadā


ariyasaccaṃ bhāvitanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi.

(Yāva kīvañca me), bhikkhave, imesu catūsu ariyasaccesu


evantiparivaṭṭaṃ
dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi,
neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
sammāsambodhiṃ abhisambuddho paccaññāsiṃ.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu
evantiparivaṭṭaṃdvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ
suvisuddham ahosi, athāham, bhikkhave,
sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi, “Akuppā me vimutti


ayamantimā jāti, natthidāni punabbhavo” ti.

Idam avoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhāgavato


bhāsitaṃ abhinanduṃ.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato


Koṇḍaññassa virajaṃ vītamalaṃ Dhammacakkhuṃ udapādi:
“Yaṅkinci samudayadhammaṃ sabbantaṃ
nirodhadhamman”ti.

(Pavattite ca Bhagavatā) Dhammacakke bhummā devā


saddamanussāvesuṃ:
“Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ
Dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmin” ti.

Bhummānaṃ devānaṃ saddaṃ sutvā, Cātummahārājikā devā


saddamanussāvesuṃ. . .

Cātummahārājikānaṃ devānaṃ saddaṃ sutvā, Tāvatiṃsā devā


saddamanussāvesuṃ. . .

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā, Yāmā


devā saddamanussāvesuṃ. . .

Yāmānaṃ devānaṃ saddaṃ sutvā, Tusitā devā


saddamanussāvesuṃ. . .

Tusitānaṃ devānaṃ saddaṃ sutvā,


Nimmānaratī devā saddamanussāvesuṃ. . .

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā, Paranimmitavasavattī


devā saddamanussāvesuṃ. .
Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā, Brahmakāyikā
devā saddamanussāvesuṃ:
“Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane
Migadāye anuttaraṃ

Dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ


samaṇena vā brāhmaṇena vā devena vā
Mārena vā brahmunā vā kenaci vā lokasmin” ti.

Itiha tena khaṇena, tena muhuttena, yāva


brahmalokā saddo abbhuggacchi. Ayañca
dasasahassī lokadhātu saṅkampi sampakampi sampavedhi,
appamāṇo ca oỊāro obhāso loke pāturahosi atikkammeva devānaṃ
devānubhāvaṃ.

Atha kho Bhagavā udānaṃ udānesi: “Aññāsi vata


bho Koṇḍanno, aññāsi vata bho Koṇḍanno” ti.
Itihidaṃ āyasmato Koṇḍaññassa Aññākoṇḍañño
tveva nāmaṃ ahosī ti.

Dhammacakkappavattana Suttaṃ niṭṭhitaṃ

You might also like