Dhammacakkappavattana Sutta
(Solo Introduction:)
Anuttaraṃ abhisambodhiṃ sambujjhitvā Tathāgato
Pathamaṃ yaṃ adesesi Dhammacakkaṃ anuttaraṃ
Sammadeva pavattento loke appativattiyaṃ
Yatthākkhātā ubho antā patipatti ca majjhimā
Catūsvāriyasaccesu visuddhaṃ ñāṇadassanaṃ
Desitaṃ dhammarājena sammāsambodhikittanaṃ
Nāmena vissutaṃ suttaṃ Dhammacakkappavattanaṃ
Veyyākaraṇapāthena saṅgītantam bhaṇāma se.
(Evaṃ me sutaṃ:)
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane
Migadāye.
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
Dve' me, bhikkhave, antā pabbajitena na sevitabbā:
i.) Yo cāyaṃ kāmesu kāmasukhallikānuyogo— hīno, gammo,
pothujjaniko, anariyo, anatthasañhito;
ii.) Yo cāyaṃ attakilamathānuyogo—dukkho, anariyo,
anatthasañhito.
Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā
Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī,
upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā
Tathāgatena abhisambuddhā—cakkhukaraṇī ñāṇakaraṇi,
upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati?
Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ:
Sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā,
sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati,
sammā-samādhi.
Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
sambodhāya, nibbānāya saṃvattati.
Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ:
Jāti'pi dukkhā, jarā'pi dukkhā, maraṇam'pi dukkhaṃ, soka-
parideva-dukkha-domanassupāyāsāpi dukkhā, appiyehi sampayogo
dukkho, piyehi vippayogo dukkho, yamp'icchaṃ na labhati tam'pi
dukkhaṃ, saṅkhittena pañcupādānakkhandā dukkhā.
Idaṃ kho pana, bhikkhave, dukkha-samudayo ariyasaccaṃ:
Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra
tatrābhinandinī seyyathīdaṃ:
Kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ kho pana, bhikkhave, dukkhanirodho ariyasaccaṃ:
Yo tassā yeva taṇhāya asesa-virāga-nirodho, cāgo, paṭinissaggo,
mutti, anālayo.
Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ:
Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdam:
Sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā, sammā-kammanto,
sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.
1 (i) (Idaṃ dukkhaṃ) ariyasaccanti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(iii) Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
2 (i) Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho panidaṃ dukkhasamudayo, ariyasaccaṃ
pahātabbanti me, bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.
(iii) Taṃ kho panidaṃ dukkhasamudayo, ariyasaccaṃ pahīnanti
me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
3 (i) Idaṃ dukkhanirodho ariyasaccanti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ
sacchikātabbanti me, bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.
(iii) Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti
me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi.
4 (i) Idaṃ dukkhanirodhagāminī patipadā ariyasaccanti me
bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho panidaṃ dukkhanirodhagāminī patipadā
ariyasaccaṃ bhāvetabbanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi.
(iii) Taṃ kho panidaṃ dukkhanirodhagāminī patipadā
ariyasaccaṃ bhāvitanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi.
(Yāva kīvañca me), bhikkhave, imesu catūsu ariyasaccesu
evantiparivaṭṭaṃ
dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi,
neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
sammāsambodhiṃ abhisambuddho paccaññāsiṃ.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu
evantiparivaṭṭaṃdvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ
suvisuddham ahosi, athāham, bhikkhave,
sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ.
Ñāṇañca pana me dassanaṃ udapādi, “Akuppā me vimutti
ayamantimā jāti, natthidāni punabbhavo” ti.
Idam avoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhāgavato
bhāsitaṃ abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato
Koṇḍaññassa virajaṃ vītamalaṃ Dhammacakkhuṃ udapādi:
“Yaṅkinci samudayadhammaṃ sabbantaṃ
nirodhadhamman”ti.
(Pavattite ca Bhagavatā) Dhammacakke bhummā devā
saddamanussāvesuṃ:
“Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ
Dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmin” ti.
Bhummānaṃ devānaṃ saddaṃ sutvā, Cātummahārājikā devā
saddamanussāvesuṃ. . .
Cātummahārājikānaṃ devānaṃ saddaṃ sutvā, Tāvatiṃsā devā
saddamanussāvesuṃ. . .
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā, Yāmā
devā saddamanussāvesuṃ. . .
Yāmānaṃ devānaṃ saddaṃ sutvā, Tusitā devā
saddamanussāvesuṃ. . .
Tusitānaṃ devānaṃ saddaṃ sutvā,
Nimmānaratī devā saddamanussāvesuṃ. . .
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā, Paranimmitavasavattī
devā saddamanussāvesuṃ. .
Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā, Brahmakāyikā
devā saddamanussāvesuṃ:
“Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane
Migadāye anuttaraṃ
Dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ
samaṇena vā brāhmaṇena vā devena vā
Mārena vā brahmunā vā kenaci vā lokasmin” ti.
Itiha tena khaṇena, tena muhuttena, yāva
brahmalokā saddo abbhuggacchi. Ayañca
dasasahassī lokadhātu saṅkampi sampakampi sampavedhi,
appamāṇo ca oỊāro obhāso loke pāturahosi atikkammeva devānaṃ
devānubhāvaṃ.
Atha kho Bhagavā udānaṃ udānesi: “Aññāsi vata
bho Koṇḍanno, aññāsi vata bho Koṇḍanno” ti.
Itihidaṃ āyasmato Koṇḍaññassa Aññākoṇḍañño
tveva nāmaṃ ahosī ti.
Dhammacakkappavattana Suttaṃ niṭṭhitaṃ