[go: up one dir, main page]

सामग्री पर जाएँ

१८३३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८३३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बूमाण्ट् नामकः जीर्णक्रिया अपि रासायनिकं परिवर्तनम् इत्येतत् विवृणोत् ।
अस्मिन्नेव वर्षे फ्रेञ्च्-रसायनविज्ञानी आन्सेल्म् पायेन् नामकः "डायास्टेस्" नामकं विश्वे एव प्रथमं किण्वं (एन्जैम्) संशोधितवान् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८३३&oldid=421009" इत्यस्माद् प्रतिप्राप्तम्