[go: up one dir, main page]

বিষয়বস্তুতে চলুন

माधव

উইকিঅভিধান, মুক্ত অভিধান থেকে

হিন্দি

[সম্পাদনা]

ব্যুৎপত্তি

[সম্পাদনা]

সংস্কৃত माधव (mā́dhava) থেকে ঋণকৃত , the vṛddhi derivative of मधु (mádhu, sweet).

উচ্চারণ

[সম্পাদনা]
  • আধ্বব(চাবি): /মাধə.ৱᵊ/ অবৈধ আধ্বব অক্ষর (মাধৱ), [মাধɐ.ৱᵊ] অবৈধ আধ্বব অক্ষর (মাধৱ)

নামবাচক বিশেষ্য

[সম্পাদনা]

माधव (মাধaৱam

  1. a পুরুষ মূলনাম, Madhav, from সংস্কৃত

নামবাচক বিশেষ্য

[সম্পাদনা]

माधव (মাধaৱam or f by sense

  1. a surname, equivalent to ইংরেজি Madhav

NOTE: This term is declined masculine or feminine according to the gender of the referent.

তথ্যসূত্র

[সম্পাদনা]

সংস্কৃত

[সম্পাদনা]
সংস্কৃত উইকিপিডিয়ায় এই বিষয় সম্পর্কে একটি নিবন্ধ আছে; সেজন্য দেখুন:

sa

Alternative scripts

[সম্পাদনা]

ব্যুৎপত্তি

[সম্পাদনা]
  1. REDIRECT Template:vrddhi.

উচ্চারণ

[সম্পাদনা]

বিশেষণ

[সম্পাদনা]

माधव (mā́dhava)

  1. vernal; relating to the spring
  2. belonging to or peculiar to the descendants of the Madhu race
Masculine a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवः
mādhavaḥ
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Vocative माधव
mādhava
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Accusative माधवम्
mādhavam
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवान्
mādhavān
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of माधवा (mādhavā)
Singular Dual Plural
Nominative माधवा
mādhavā
माधवे
mādhave
माधवाः
mādhavāḥ
Vocative माधवे
mādhave
माधवे
mādhave
माधवाः
mādhavāḥ
Accusative माधवाम्
mādhavām
माधवे
mādhave
माधवाः
mādhavāḥ
Instrumental माधवया / माधवा¹
mādhavayā / mādhavā¹
माधवाभ्याम्
mādhavābhyām
माधवाभिः
mādhavābhiḥ
Dative माधवायै
mādhavāyai
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Ablative माधवायाः / माधवायै²
mādhavāyāḥ / mādhavāyai²
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Genitive माधवायाः / माधवायै²
mādhavāyāḥ / mādhavāyai²
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवायाम्
mādhavāyām
माधवयोः
mādhavayoḥ
माधवासु
mādhavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Vocative माधव
mādhava
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Accusative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic

বিশেষ্য

[সম্পাদনা]

माधव (mā́dhavam

  1. a descendant of the Madhu race
Masculine a-stem declension of माधव (mā́dhava)
Singular Dual Plural
Nominative माधवः
mā́dhavaḥ
माधवौ / माधवा¹
mā́dhavau / mā́dhavā¹
माधवाः / माधवासः¹
mā́dhavāḥ / mā́dhavāsaḥ¹
Vocative माधव
mā́dhava
माधवौ / माधवा¹
mā́dhavau / mā́dhavā¹
माधवाः / माधवासः¹
mā́dhavāḥ / mā́dhavāsaḥ¹
Accusative माधवम्
mā́dhavam
माधवौ / माधवा¹
mā́dhavau / mā́dhavā¹
माधवान्
mā́dhavān
Instrumental माधवेन
mā́dhavena
माधवाभ्याम्
mā́dhavābhyām
माधवैः / माधवेभिः¹
mā́dhavaiḥ / mā́dhavebhiḥ¹
Dative माधवाय
mā́dhavāya
माधवाभ्याम्
mā́dhavābhyām
माधवेभ्यः
mā́dhavebhyaḥ
Ablative माधवात्
mā́dhavāt
माधवाभ्याम्
mā́dhavābhyām
माधवेभ्यः
mā́dhavebhyaḥ
Genitive माधवस्य
mā́dhavasya
माधवयोः
mā́dhavayoḥ
माधवानाम्
mā́dhavānām
Locative माधवे
mā́dhave
माधवयोः
mā́dhavayoḥ
माधवेषु
mā́dhaveṣu
Notes
  • ¹Vedic

নামবাচক বিশেষ্য

[সম্পাদনা]

লুয়া ত্রুটি মডিউল:sa-headword এর 112 নং লাইনে: Parameter "g" is not used by this template.।

  1. a name of Krishna
    • c. 400 BCE, Bhagavad Gītā Chapter I.14:
      ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
      माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
      On the other side, both Mādhava [Kṛṣṇa] and the son of Pāṇḍu [Arjuna], stationed on a great chariot drawn by white horses, blew their divine conchshells.

উদ্ভূত শব্দ

[সম্পাদনা]

তথ্যসূত্র

[সম্পাদনা]
  • Monier Williams (1899) “সংস্কৃত”, in A সংস্কৃত–ইংরেজি Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, পৃষ্ঠা 808, column 2.