[go: up one dir, main page]

0% found this document useful (0 votes)
268 views3 pages

Lalita Ashtottara Sata Namaavali in English

The document contains the English lyrics of the Lalita Ashtottara Sata Namaavali, a devotional hymn dedicated to Goddess Lalita. It consists of 108 names that describe the attributes and qualities of the deity. Each name is presented in a structured format, emphasizing the significance of the goddess in Hindu worship.

Uploaded by

silverhot2301
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
268 views3 pages

Lalita Ashtottara Sata Namaavali in English

The document contains the English lyrics of the Lalita Ashtottara Sata Namaavali, a devotional hymn dedicated to Goddess Lalita. It consists of 108 names that describe the attributes and qualities of the deity. Each name is presented in a structured format, emphasizing the significance of the goddess in Hindu worship.

Uploaded by

silverhot2301
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 3

Lalita Ashtottara Sata Namaavali in English

Lalita Ashtottara Sata Namaavali – English Lyrics (Text)

Lalita Ashtottara Sata Namaavali – English Script

oṃ rajatācala śṛṅgāgra madhyasthāyai namaḥ


oṃ himācala mahāvaṃśa pāvanāyai namaḥ
oṃ śaṅkarārdhāṅga saundarya śarīrāyai namaḥ
oṃ lasanmarakata svacca vigrahāyai namaḥ
oṃ mahātiśaya saundarya lāvaṇyāyai namaḥ
oṃ śaśāṅkaśekhara prāṇavallabhāyai namaḥ
oṃ sadā pañcadaśātmaikya svarūpāyai namaḥ
oṃ vajramāṇikya kaṭaka kirīṭāyai namaḥ
oṃ kastūrī tilakollāsita niṭalāyai namaḥ
oṃ bhasmarekhāṅkita lasanmastakāyai namaḥ || 10 ||
oṃ vikacāmbhoruhadaḷa locanāyai namaḥ
oṃ śaraccāmpeya puṣpābha nāsikāyai namaḥ
oṃ lasatkāñcana tāṭaṅka yugaḷāyai namaḥ
oṃ maṇidarpaṇa saṅkāśa kapolāyai namaḥ
oṃ tāmbūlapūritasmera vadanāyai namaḥ
oṃ supakvadā imībīja vadanāyai namaḥ
oṃ kambupūga samacchāya kandharāyai namaḥ
oṃ sthūlamuktāphalodāra suhārāyai namaḥ
oṃ girīśabaddamāṅgaḷya maṅgaḷāyai namaḥ
oṃ padmapāśāṅkuśa lasatkarābjāyai namaḥ || 20 ||
oṃ padmakairava mandāra sumālinyai namaḥ
oṃ suvarṇa kumbhayugmābha sukucāyai namaḥ
oṃ ramaṇīyacaturbhāhu saṃyuktāyai namaḥ
oṃ kanakāṅgada keyūra bhūṣitāyai namaḥ
oṃ bṛhatsauvarṇa saundarya vasanāyai namaḥ
oṃ bṛhannitamba vilasajjaghanāyai namaḥ
oṃ saubhāgyajāta śṛṅgāra madhyamāyai namaḥ
oṃ divyabhūṣaṇasandoha rañjitāyai namaḥ
oṃ pārijātaguṇādhikya padābjāyai namaḥ
oṃ supadmarāgasaṅkāśa caraṇāyai namaḥ || 30 ||
oṃ kāmakoṭi mahāpadma pīṭhasthāyai namaḥ
oṃ śrīkaṇṭhanetra kumuda candrikāyai namaḥ
oṃ sacāmara ramāvāṇī virājitāyai namaḥ
oṃ bhakta rakṣaṇa dākṣiṇya kaṭākṣāyai namaḥ
oṃ bhūteśāliṅganodhbūta pulakāṅgyai namaḥ
oṃ anaṅgabhaṅgajana kāpāṅga vīkṣaṇāyai namaḥ
oṃ brahmopendra śiroratna rañjitāyai namaḥ
oṃ śacīmukhyāmaravadhū sevitāyai namaḥ
oṃ līlākalpita brahmāṇ amaṇ alāyai namaḥ

http://devistotrams.blogspot.com/
oṃ amṛtādi mahāśakti saṃvṛtāyai namaḥ || 40 ||
oṃ ekāpatra sāmrājyadāyikāyai namaḥ
oṃ sanakādi samārādhya pādukāyai namaḥ
oṃ devarṣabhistūyamāna vaibhavāyai namaḥ
oṃ kalaśodbhava durvāsa pūjitāyai namaḥ
oṃ mattebhavaktra ṣa vaktra vatsalāyai namaḥ
oṃ cakrarāja mahāyantra madhyavaryai namaḥ
oṃ cidagnikuṇ asambhūta sudehāyai namaḥ
oṃ śaśāṅkakhaṇ asaṃyukta makuṭāyai namaḥ
oṃ mattahaṃsavadhū mandagamanāyai namaḥ
oṃ vandārujanasandoha vanditāyai namaḥ || 50 ||
oṃ antarmukha janānanda phaladāyai namaḥ
oṃ pativratāṅganābhīṣṭa phaladāyai namaḥ
oṃ avyājakaruṇāpūrapūritāyai namaḥ
oṃ nitānta saccidānanda saṃyuktāyai namaḥ
oṃ sahasrasūrya saṃyukta prakāśāyai namaḥ
oṃ ratnacintāmaṇi gṛhamadhyasthāyai namaḥ
oṃ hānivṛddhi guṇādhikya rahitāyai namaḥ
oṃ mahāpadmāṭavīmadhya nivāsāyai namaḥ
oṃ jāgrat svapna suṣuptīnāṃ sākṣibhūtyai namaḥ
oṃ mahāpāpaughapāpānāṃ vināśinyai namaḥ || 60 ||
oṃ duṣṭabhīti mahābhīti bhañjanāyai namaḥ
oṃ samasta devadanuja prerakāyai namaḥ
oṃ samasta hṛdayāmbhoja nilayāyai namaḥ
oṃ anāhata mahāpadma mandirāyai namaḥ
oṃ sahasrāra sarojāta vāsitāyai namaḥ
oṃ punarāvṛttirahita purasthāyai namaḥ
oṃ vāṇī gāyatrī sāvitrī sannutāyai namaḥ
oṃ ramābhūmisutārādhya padābjāyai namaḥ
oṃ lopāmudrārcita śrīmaccaraṇāyai namaḥ
oṃ sahasrarati saundarya śarīrāyai namaḥ || 70 ||
oṃ bhāvanāmātra santuṣṭa hṛdayāyai namaḥ
oṃ satyasampūrṇa viṅñāna siddhidāyai namaḥ
oṃ trilocana kṛtollāsa phaladāyai namaḥ
oṃ sudhābdhi maṇidvīpa madhyagāyai namaḥ
oṃ dakṣādhvara vinirbheda sādhanāyai namaḥ
oṃ śrīnātha sodarībhūta śobhitāyai namaḥ
oṃ candraśekhara bhaktārti bhañjanāyai namaḥ
oṃ sarvopādhi vinirmukta caitanyāyai namaḥ
oṃ nāmapārāyaṇābhīṣṭa phaladāyai namaḥ
oṃ sṛṣṭi sthiti tirodhāna saṅkalpāyai namaḥ || 80 ||
oṃ śrīṣo aśākṣari mantra madhyagāyai namaḥ
oṃ anādyanta svayambhūta divyamūrtyai namaḥ
oṃ bhaktahaṃsa parīmukhya viyogāyai namaḥ

http://devistotrams.blogspot.com/
oṃ mātṛ maṇ ala saṃyukta lalitāyai namaḥ
oṃ bhaṇ adaitya mahasattva nāśanāyai namaḥ
oṃ krūrabhaṇ a śirachceda nipuṇāyai namaḥ
oṃ dhātryacyuta surādhīśa sukhadāyai namaḥ
oṃ caṇ amuṇ aniśumbhādi khaṇ anāyai namaḥ
oṃ raktākṣa raktajihvādi śikṣaṇāyai namaḥ
oṃ mahiṣāsuradorvīrya nigrahayai namaḥ || 90 ||
oṃ abhrakeśa mahotsāha kāraṇāyai namaḥ
oṃ maheśayukta naṭana tatparāyai namaḥ
oṃ nijabhartṛ mukhāmbhoja cintanāyai namaḥ
oṃ vṛṣabhadhvaja viṅñāna bhāvanāyai namaḥ
oṃ janmamṛtyujarāroga bhañjanāyai namaḥ
oṃ videhamukti viṅñāna siddhidāyai namaḥ
oṃ kāmakrodhādi ṣa varga nāśanāyai namaḥ
oṃ rājarājārcita padasarojāyai namaḥ
oṃ sarvavedānta saṃsidda sutattvāyai namaḥ
oṃ śrī vīrabhakta viṅñāna nidhānāyai namaḥ || 100 ||
oṃ āśeṣa duṣṭadanuja sūdanāyai namaḥ
oṃ sākṣāccrīdakṣiṇāmūrti manoṅñāyai namaḥ
oṃ hayamethāgra sampūjya mahimāyai namaḥ
oṃ dakṣaprajāpatisuta veṣā hyāyai namaḥ
oṃ sumabāṇekṣu kodaṇ a maṇ itāyai namaḥ
oṃ nityayauvana māṅgalya maṅgaḷāyai namaḥ
oṃ mahādeva samāyukta śarīrāyai namaḥ
oṃ mahādeva ratyautsukya mahadevyai namaḥ
oṃ caturviṃśatantryaika rūpāyai ||108 ||

śrī lalitāṣṭottara śatanāmāvaḷi sampūrṇam

http://devistotrams.blogspot.com/

You might also like