~ Metta Chanting ~
Ahaṁ avero homi ~ May I be kind-hearted
Abyāpajjho homi ~ May I be relieved from hardship and oppression
Anīgho homi ~ May I feel peaceful in body and mind
Sukhī attānaṁ pariharāmi ~ May I feel the happiness of caring for myself
Sabbe sattā ~ May all beings
sabbe pāṇā ~ all breathing beings
sabbe bhūtā ~ all creatures
sabbe puggalā ~ all individuals
sabbe attabhāvapariyāpannā ~ all personalities
sabbā itthiyo ~ all females
sabbe purisā ~ all males
sabbe ariyā ~ all noble ones (saints)
sabbe anariyā ~ all wordlings (who have not attained sainthood)
sabbe devā ~ all celestial beings
sabbe manussā ~ all human beings
sabbe vinipātikā ~ all those in woeful realms
Averā hontu, Abyāpajjhā hontu, Anīghā hontu, Sukhī attānaṁ pariharantu
Dukkhā muccantu ~ Be liberated from suffering
Yathāladdha-sampattito mā vigacchantu ~ Not lose any prosperity they have gained
Kammassakā ~ Accept ownership of their actions
Puratthimāya disāya ~ To the east
Pacchimāya disāya ~ to the west
Uttarāya disāya ~ to the north
Dakkhiṇāya disāya ~ to the south
Puratthimāya anudisāya ~ to the south-east
Pacchimāya anudisāya ~ to the north-west
Uttarāya anudisāya ~ to the north-east
Dakkhināya anudisāya ~ to the south-west
Heṭṭhimāya disāya ~ downward
Uparimāya disāya ~ and upward
Uddhaṁ yāva bhavaggā ca ~ As far as the highest plane of existence
Adho yāva avīcito ~ To as far down as the lowest plane
Samantā cakkavālesu ~ In the entire universe
Ye sattā pathavī carā ~ Whatever beings that move on or in the earth
Abyāpajjhā niverā ca ~ May they be relieved and kind-hearted
Niddukkhā ca ’nupaddavā ~ Safe from injury and danger
Uddhaṁ yāva bhavaggā ca, Adho yāva avīcito, Samantā cakkavālesu,
Ye sattā udake-carā ~ Whatever beings that move in water
Abyāpajjhā niverā ca, Niddukkhā ca ’nupaddavā.
Uddhaṁ yāva bhavaggā ca, Adho yāva avīcito, Samantā cakkavālesu,
Ye sattā ākāse-carā ~ Whatever beings that move in air
Abyāpajjha niverā ca, Niddukkhā ca ’nupaddavā
Uddhaṁ yāva bhavaggā ca, Adho yāva avīcito, Samantā cakkavālesu,
Ye sattā aggi carā ~ Whatever beings that move in fire
Abyāpajjha niverā ca, Niddukkhā ca ’nupaddavā
Addhā imāya paṭipadāyā jarā-maranamhā parimuccissāmi
With the meditation practice, may I be liberated from aging and death.
Idaṁ me puññaṁ āsavakkhayāvahaṁ hotu
May this merit of mine bring about the destruction of defilements.
Idaṁ me sīlaṁ magga-phala ñāṇassa paccayo hotu
May my precepts be a good cause for the attainment of the Path and Fruition
Imaṁ no puñña-bhāgaṁ sabbasattānaṁ dema
We share this our merit with all beings
Sabbe sattā sukhitā hontu ~ May all beings be happy
Sādhu! Sādhu! Sādhu! ~ Well said! Well said! Well said!