The Kumbhakapaddhati
From the edition: "Kumbhaka paddhati of Raghuvira: Science of Prānāyāma," eds.
Gharote, M. L., & Devnath, P. Lonavla: Lonavla Yoga Institute, 2000.
Typed by Ramya for the Haṭha Yoga Project.
Not Proofread.
kumbhakapaddhatiḥ
śrī gaṇeśāya namaḥ।।
śrīguruṃ saccidānandaṃ sarvātmānamajaṃ vibhum।।
kleśakarmavipākādirahitaṃ samupāsmahe।। 1।।
svayatnyā ceṣṭayā yukto vyāpya dehaṃ sthito'nilaḥ।
jagatsūtrātmane tasmai namaḥ kālāmṛtātmane।। 2।।
kutsagotrasamudbhūtam udīcyaṃ kāśikāśrayam।।
śivarāmāhvayaṃ tātaṃ rājakulam upāsmahe।। 3।।
yogagranthasahasrāṇaṃ sāramākṛṣya yatnataḥ।
sampradāyānusāreṇa kurmaḥ kumbhakapaddhatim।। 4।।
nirāvaraṇakaṃ jyotiḥ sārvajñaṃ dīrghajīvinam।
siddhiḥ sarvavidhābhyāsāt prāṇāyāmasya jāyate।। 5।।
śrīguroḥ kṛpayā labdhaḥ haṃsavedho jitendriyaḥ।
pūjitākhilanātho ya īśayogena dīkṣitaḥ।। 6।।
praviṣṭo maṇḍalaṃ yogī labdhapūrakakumbhakaḥ।
prāṇāyāmaṃ tataḥ kuryādanyathā kleśabhāg bhavet।। 7।।
athātaḥ sampravakṣyāmi kumbhamārga śivoditam।। 8।।
vaktraṃ nāsāyugaṃ mārgāḥ prāṇapūrakarecayoḥ।
nāsāpuṭayuge cāpi pañcatatvavibhedataḥ।।
nāḍīvaktrādirandhrāṇāṃ jñeyāḥ sūkṣmāḥ śivoditāḥ।। 9।।
svato niḥsaraṇaṃ koṣṭhyavāyoḥ praśvāsa ucyate।
tathā praveśa śvāsaḥ syāditi pātañjalāḥ jaguḥ।। 10।।
unmukhastu bhavet prāṇo'dhomukho'pānatāṃ vrajet।
eṣa eva iti prāha bhuśuṇḍa ścirajīvanaḥ।। 11।।
śvāsapraśvāsakṛdvāyuradhaūrdhvaṃ pradhāvati।
dehe'khaṇḍo'pyapānaḥ syādadhogamanakarmakṛt।।
dehordhvabhāgasañcārakaraṇāt prāṇa ucyate।। 12।।
pūrvottarārddhabhedena candrasūryāvimāvapi।
iḍāpiṃgalayoścārādiyapyāhurmaharṣayaḥ।। 13।।
vāmāmiḍāṃ caran vāyuḥ rātrīndvamṛtasaṃjñitaḥ।
kṣveḍārkkāhvāṃ samānāhvaḥ syād dakṣāṃ piṃgalāṃ caran।। 14।।
śvāsapraśvāsayoryatra gativicchedanaṃ bhavet।
sāmānyalakṣaṇaṃ proktaṃ prāṇāyāmasya cāsane।। 15।।
prāṇāyāmastribhiḥ prokto recakapūrakumbhakaiḥ।। 16।।
akāraḥ pūrakaḥ kumbha ukāro recakastu maḥ।
praṇavātmakato caivaṃ prāṇāyāmasya kīrttitā।। 17।।
nisargasiddhe mātrātvaṃ munibhistatra tatvataḥ।। 18।।
bāhyagaṃ ghoṇamāprāṇaṃ pūrayedānanena vā।
nirodhaḥ pūrakaḥ proktaḥ kṛṣṇadvaipāyanādibhiḥ।।
tathāntargāminaṃ prāṇaṃ recayet sa tu recakaḥ।। 19।।
prāṇaṃ yatrācalaṃ kṛtvā dhārayedyatnavān muniḥ।
sa eṣa kumbhako nāma sarvayoginiṣevitaḥ।। 20।।
pūramābhyantaraṃ śeṣo rekaṃ bāhyaṃ pracakṣyate।
kumbhakaḥ stambha ityākhyaḥ saṃjñābhedo na vāstavaḥ।। 21।।
iti sāmānyalakṣaṇoktaṃ viśeṣaḥ kaścidīryate।। 22।।
dvādaśāṃgulabāhyasya śvāsaḥ svābhimukho yadā।
sa bāhyapūrakaḥ prokto bhālanetreṇa yoginā।।
hṛdi kramataḥ āpūrya bāhyābhyantarapūrakaḥ।। 23।।
sauṣumṇārandhraṃ praviśet pūritaścet samīraṇaḥ।
sa eṣa śivasamproktaḥ pūrakaścāntarākhyakaḥ।। 24।।
sauṣamṇavivarād vāyornirgamamantararecakaḥ।। 25।।
hṛtsthānānnirgato vāyurnāsāntaṃ pravrajed yadā।
bhavena gaditaḥ so'yaṃ bāhyābhyantararecakaḥ।। 26।।
nāsāgrādapi nirgatya dvādaśāṃgulasammite।
vyomni yāte khage prāha śaṃkaro bāhyarecakam।। 27।।
suṣumṇāntargataṃ tasyāṃ nirvikalpena cetasā।
dhārayenmārutaṃ yogī so'ntaḥkumbhaḥ śivoditaḥ।। 28।।
śarīre pūritaṃ vāyuṃ koṣṭhe samyagnirodhayet।
suṣumṇārahitaṃ cāpi bāhyābhyantarakumbhakaḥ।। 29।।
pūrito'yaṃ vinirddiṣṭo devalādimunīśvaraiḥ।। 30।।
recayitvā bahirvāyuṃ bāhyākāśe krameṇa yat।
dhārayet prayato yogī bahiḥkumbhastu recitaḥ।। 31।।
vyāhṛtya grathitāstārairgāyatrīṃ ca śiroyutām।
saṃsmaran recayet sūryaṃ bahirvāyuṃ nirodhayet।। 32।।
dhyāyecchūnyaṃ nirābhāsaṃ svāntare sarvaśūnyakaḥ।
dvikarājamataṃ cātha diṅmātramiha vakṣyate।। 33।।
pūrito'pānakumbhaḥ syād recitaḥ prāṇakumbhakaḥ।
recapūrau tayostad dvikarājamataṃ tvidam।। 34।।
svato hṛtkhādunmukhatā prāṇānāyamya yatnataḥ।
ādyo'yaṃ bāhyapūro vā saṃjñāyugmaṃ tathānyataḥ।। 35।।
hṛtkhāntaḥ sāṃgato vāyuḥ bāhyo'nyaḥ prāṇapūrakaḥ।। 36।।
śarīrānnirgatirvāyordvādaśāṃgulabāhyakham।
bahiḥ prāṇasya pūro'yaṃ tṛtīyaḥ kākabhāṣitaḥ।। 37।।
śarīrādudgataḥ prāṇo nāsāgrād dvādaśāṃgule।
sthiro bahiḥsthe kumbhaḥ syādyāvannāpānasambhavaḥ।। 38।।
dvādaśāṃgulakhādvāyurnāsikāyāṃ tamicchati।
āntaro'pānapūro'yamādyaścaṇḍātmajoditaḥ।। 39।।
bāhyānnāsāntamāyāte dvitīyo'pānapūrakaḥ।
hṛtkhaṃ nāsāgrato yāti hyapāne pūrako'ntimaḥ।।
pūrito hṛdyapānaścet sthiro mṛdi ghaṭi yathā।। 40।।
apānenonmukhaḥ vāyurantaścāndraḥ sa kumbhakaḥ।
yasmiṃsthitau sākṣimātre prāṇāpānajayodayau।। 41।।
sukhī syāt prāṇaniyame tattatvasyāvadhāraṇāt।
prāṇāpānakṛtā ceṣṭā yā hi yasya pravarttate।। 42।।
tacciteranusandhānājjarāmaraṇavarjitaḥ।
sarvasaubhāgayasahitaḥ sarvaduḥkhavivarjitaḥ।। 43।।
bhūtendriyaprakṛtijit sarvajñaḥ sarvasiddhiyuk।
bhuśuṇḍa iva dīrghāyurjāyate nātra saṃśayaḥ।। 44।।
saṃjñājñānakṛto bhedaḥ kriyāsu na bhidā sphuṭā।
mulaśāstrāditi proktaṃ bhuśuṇḍamatamuttamam।। 45।।
atha vakṣye daśavidhaprāṇānāṃ nigrahaṃ param।। 46।।
prāṇo mukhaghrāṇagatirāhṛdvṛttiḥ samīraṇaḥ।
gonarddīyamataṃ proktamṛṣayoṃ'guṣṭhake pade।।
nāsāgranābhihṛtsaṃsthaṃ prāhustajjaya īritaḥ।। 47।।
niḥśvāsocchvāsakarmāsya tajjaye phalamīryate।
viṇmūtraśleṣmapittādirogadoṣamanomalāḥ।।
saptadhātumalā doṣā naśyantītyāha śaṃkaraḥ।। 48।।
nādaśrutirmedhā dīrghamāyuḥ pumarthatā।
surūpatā balaṃ tejaḥ sthiratā svarasauṣṭhavam।। 49।।
laghutvaṃ śīghragāmitvaṃ kuṇḍalībodhanaṃ param।
utsāhaṃ ca cirocchvāsaṃ suvarṇatvādikān guṇān।। 50।।
satvasthatvaṃ ca labhate yogī prāṇasya nirjaye।
bhūcarāṇāṃ jayaḥ sidhyedityāhuḥ śāmbhavā api।। 51।।
āpādatalavṛttiḥ syānnābheścādhogatiḥ svataḥ।
iti bhāṣyamataṃ proktamitareṣāṃ nigadyate।। 53।।
kṛkāṭikāpṛṣṭha pārṣṇipṛṣṭhānteṣu sthitaḥ śaśī।
recakābhyāsabāhulyāt kramātsthānaniyogataḥ।। 54।।
ūrdhvordhvamityapānasya kumbhakordhvajasaṃjñitaḥ।
parakāyapraveśaḥ syād ghaṭikādvitayonmite।। 55।।
apānaṃ kaṭideśasya pṛṣṭhabhāge vidhārayet।
sadā cet kumbhakastajjinmṛga ityucyate budhaiḥ।। 56।।
mūlabandho dhāraṇāsu mudrāviṣayagocaraḥ।
gūthamūtrālpatā vahnerjāṭharasya pradīpanam।। 57।।
kuṇḍalībodhanaṃ caiva brahmarandhrapraveśanam।
pātālagamanaṃ caiva līlayā jāyate muneḥ।। 58।।
kṣatasya rohaṇaṃ svātmyaṃ bahubhojanarūgjayau।
satvātmakatvaṃ syuścānye'pyapānasya jaye guṇāḥ।।59।।
ānābhihṛdayād bhāṣye samānasthānamīritam।
sarvasandhisthito'pīti prāhuranye maharṣayaḥ।। 60।।
samaṃ rasānāṃ nayanaṃ karmāsya parikīrttitam।। 61।।
nābhāvāpūrya vāyu śceddehe vyāpya vidhāritaḥ।
kumbhite jvalanaṃ dhyāyet samānasya tu kumbhakaḥ।। 62।।
mudrāsu vakṣyate kumbha uḍḍiyāno mahāphalaḥ।
ejate prajvalet svidyedromakūpeṣu mocayet।
tameva vyāpakaṃ yogī so'yaṃ nakulīśamataṃ tathā।। 63।।
kṣuttṛdkṣayo vahnidīptiḥ kṣatabhagnāvarohaṇam।
samānakumbhakābhyāsāt phalaṃ syāditi śaṃkaraḥ।। 64।।
vyāno vyāpi vyānayanastvagindriyaniketanaḥ।। 65।।
pūrayitvāntarā samyag hṛjjagadvyāptiyogataḥ।
sarvāgasyākuñcanena kumbhite sūkṣmacintanāt।।
pārvatīvaktrabhenoktaḥ samyak vyānasya kumbhakaḥ।। 66।।
na śastraiśchidyate nāpaḥ kledayantyaviṣakramaḥ।
śītoṣṇayostathāsaṃgo roganāśaśca jāyate।। 67।।
udāna unnayanāvṛttirbhāṣya udāhṛtaḥ।
ghaṇṭikāmadhyatālvagrapataleṣviti cāpare।। 68।।
nobhyāṃ cākarṣayedvāyuṃ balāt hṛtsthānamānayet।
utkṛṣyotkṛṣya hṛtsthānāt kaṇṭhatālau bhravo'ntare।।
mūrdhnāntaṃ cedgatāyātakṛttiśreṣṭhākhyakumbhakaḥ।। 69।।
vānvitenāśugaṃ karṣen kurvantūccataraṃ svanam।
dhārayeccedudānasya prakṛtiḥ kumbhakaḥ smṛtaḥ।।70।।
jale paṃke kaṇṭakeṣu na saṃgaḥ syātkadācana।
khagatvamutkrāntiparītyetat phalamudāhṛtam।। 71।।
svasvasthānāt samākṛṣya piṇḍīkṛtya hṛdambuje।
vahnīṃśca brahmarandhrāntaḥ namanāt sarvajid bhavet।। 72।।
sarvameva phalaṃ bhūyādvāyūnāṃ yugapajjaye।
rejakābhyāsataḥ sarvavāyūnāṃ yugapajjayaḥ।। 73।।
nītvā vāyuṃ nābhimadhyaṃ sūryāgre yo'sya recanāt।
sarvavāyujayo bhūyādityāhurmunayaḥ pare।। 74।।
ataḥ samādherabhyāsādapi sarvajayo bhavet।। 75।।
suṣumṇā grasate tasmin yato vāyuparamparām।
aśeṣakalpanānāśaḥ pūrvoktaṃ ca phalaṃ bhavet।। 76।।
odana grāsavadvāyuṃ kaṇṭhenāpūrayecchanaiḥ।
te rodhayedyathākālaṃ badhvā jālandharaṃ dṛḍham।। 77।।
kaṇṭhena recanaṃ kuryānnāgakumbhaḥ śivoditaḥ।
kṣudhāṃ jayet pipāsāṃ ca phalamasya samīritam।। 78।।
nimīlonnamīlane tyaktvā pīṭhe kāṣṭhamiva sthitiḥ।
netrayośca śarīrasya kūrmakumbhaḥ sa ucyate।।
bhavato'bhyāsavaśānmanovātau sthirāvubhau।। 79।।
tarjanyanāmikeṃ'guṣṭhamarddite kṣutasambhave।
kṣutasaṃharaṇaḥ kumbhaḥ kṛkarasya jayapradaḥ।। 80।।
jambhodbhave saṃvṛtyāsyaḥ kaṇṭhādhaḥ prāpayetkhagam।
devadattajayastena jāyate śaṃkaroditaḥ।। 81।।
dehasthamakhilaṃ vāyuṃ kuṇḍalī grasate yadā।
dhanañjayajayaḥ kāle tasmin gauṇastato hyayam।। 82।।
ityuktaṃ daśavāyūnāṃ jayo'yaṃ kramato mayā।
pūrvoktābhyāsayogena yugapadvā jayo bhavet।। 83।।
haṃsavedhaṃ vinā naite sidhyanti yamināṃ kvacit।
pratyutānubhavatyeva rogarāśiṃ pade pade।।
tasmāt sudīkṣito yogī pavanābhyāsamācaret।। 84।।
pūrarecayutaḥ kumbho vāyoryatra vidhīyate।
sahitaḥ kumbhakaḥ sa syāt sahitaḥ sarvasiddhaye।। 85।।
sahitaṃ kumbhakaṃ kurvannāḍīśuddhiṃ ca vindati।
kevalaṃ kumabhakaṃ nādaśravaṇaṃ siddhayo'khilāḥ।। 86।।
sūryeṇa pūrayet prāṇaṃ kumbhayitvā yathāvidhiḥ।
recayedanyamārgeṇa punastena prapūrayet।।
yena tyajettenāpūrya cāgniṣomākhyakumbhakaḥ।। 87।।
kevalaṃ kumbhayet prāṇaṃ recapūraṇavarjitam।
tūryaḥ śeṣodito'nye tu kevalaṃ kumbhakaṃ viduḥ।। 88।।
namojavatvaṃ ca manojayaśca
pālityahānirvalitasya nāśaḥ।।
nādaśrutiścāṣṭavidhāsya siddhir
vāyorjayaḥ kevalakumbhakāt syāt।। 89।।
kāyasyāntabahirvyāptiḥ śāntakumbhaka udāhṛtaḥ।
sthānayorantare rudhvā kumbhayedyadi mārutam।। 90।।
navasthānāni vijñāya pratyāhāraḥ sa vedhasaḥ।
pādatalaguhyanābhihṛdayoraḥ kaṇṭhaghaṇṭikāḥ kramataḥ।। 91।।
bhrūmadhyaṃ ca lalāṭaṃ brahmasthānaṃ navaitāni।
yogasiddhiḥ sarvaroganāśaḥ pratyāhṛtau bhavet।। 92।।
sthānāt sthānaṃ samākṛṣya yadaṣṭaśakeṣvapi।
ṛṣiproktaḥ sa kumbhaḥ syāt pratyāhārasta kumbhanāt।। 93।।
pādāṃguṣṭho gulpho jaṃghāmūlaṃ citermūlam।
madhyaṃ jānvorurupāyormūlaṃ svadehamadhyaṃ ca।। 94।।
liṃganābhihṛdayaṃ kaṇṭhādhastā lumūlaṃ ca।
ghoṇāmūlaṃ nayane bhrūmadhyaṃ vajrakandakam।। 95।।
aṣṭādaśadhā munayo vadanti divyau bhiṣagvarau dastrau।
ṣoḍaśa pātañjalikāḥ ṣaḍviṃśacchambhunā proktāḥ।। 96।।
etat sakalaṃ jñeyaṃ śarīreṣu guroragre।
kramato vyutkramato'pi pratyāhāro bhavedeṣu।। 97।।
āpūryordhvordhva yo rodho hṛdādiṣu sa uttaraḥ।
mūrdhvato'dho'dha adharo munibhiḥ paribhāṣitaḥ।। 98।।
ārekapūrā manasā nābhyādāśugaṃ dhṛtiḥ।
samaḥ kumbho bhagavatā proktaḥ śrīcandramaulinā।। 99।।
yāvannirodhasāmarthya karṣakaḥ kumbhako dvidhā ।। 100।।
nāsāmūlaṃ mudrayitvā tadagre recapūrakau।
kuryādutkarṣakaṃ kumbhaḥ svayamuktaḥ svayambhuvā।। 101।।
ghrāṇārddha mudrayitvādhobhāge yadrecapūrakau।
karyātsa brahmaṇā proktaḥ kumbhako hyapakarṣakaḥ।। 102।।
dīrghaḥ sūkṣmo bhavecchvāsaḥ karṣake kumbhake kṛte।। 103।।
nobhyāmāraṃ samākṛṣya kuṇḍalyāḥ pārśvayoḥ kṣipet।
gacchatā tiṣṭhatā śvāsadhāraṇaṃ na balādyadā।।
aniśaṃ sahajaḥ kumbhaḥ proktaḥ śrīkṛttivāsasā।। 104।।
nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvanam।
nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet।। 105।।
dakṣavāmāvarttabhedāccakraśaṃkhau dvidhoditau।। 106।।
sūryeṇāpūrya marutaṃ kumbhayedudarasthitam।
recayedindunā bhūyastathā dakṣeṇa pūrayet।।
kumbhayediḍayā ricyāddakṣiṇāvarttacakrakaḥ।। 107।।
vilomo'yaṃ cakrakūmbho vāmāvarttaḥ śivoditaḥ।। 108।।
sūryacandrāvimau kumbhau druhiṇena puroditau।
atyuṣṇaśītālāvetau deśakālaprayojitau।। 109।।
cakrakumbhaṃ dvidhā kuryādagniṣomaṃ tathaikadhā।
śaṃkhakumbho'mīśena pūrvavad dvividhaḥ smṛtaḥ।। 110।।
kauṣmyamī ṣacchītalatā kumbhayoranayorbhavet।। 111।।
ubhābhyāṃ pūraṇaṃ yatra recanaṃ sūryavartmanā।
gadākumbhaḥ śivenokto yoginā balakārakaḥ।। 112।।
haṃ sūryo repha ityuktaḥ sa somaḥ ca smṛto budhaiḥ।
sānusvārau bījamantrau siddhidau yogināvimau।। 113।।
ekayāpūrya parayā recanāddhaṃsacintanāt।
yathāśaktyā nirudhyātha pūrya recitayā punaḥ।। 114।।
evaṃ nāḍyorvibhedena catuḥkāleṣu viṃśatiḥ।
kumbhakān yadi kurvīta nāḍīśudhyākhyakumbhakaḥ।। 115।।
grīṣmamadhyandinārddhābhaṃ nābhau savitṛmaṇḍalam।
sūryanāḍyā kṛte kumbhe dhyātvā śudhyanti nāḍikāḥ।। 116।।
śaradrākāniśīthenduṃ sahasradalamadhyagam।
sravat sudhāmiḍā kumbhe dhyātvā śudhyanti nāḍikāḥ।। 117।।
candreṇa pittadoṣāṇāmitareṣāṃ pareṇa tu।
nāśaḥ sarvātmanā bhūyāt tribhirmāsairna saṃśayaḥ।। 118।।
nādaśrutiḥ vapuḥkārśyamārogyaṃ vahnidīpanam।
nairmalyamakṣṇervadanaprasādo bindunirjayaḥ।। 119।।
dvāsaptati sahāsrāṇāṃ nāḍīnāṃ malaśodhanam।
yatheṣṭaṃ dhāraṇaṃ vāyorvikārābhāva eva ca।। 120।।
agarbheṣu sagarbho'yamupayukto niveṣitaḥ।
phalaṃ saṃkṣepataḥ proktaṃ śārīraṃ tu mayā purā।। 121।।
tatvādau pūrāyedvāyuṃ tattatvānte virecayet।
tatvakumbhaḥ sa gaditaḥ pañcadhā tatvabhedataḥ।। 122।।
tattattatvaguṇaṃ yogī śītoṣṇakaṭhinādikam।
labhate tatvakumbhena kuṇḍalībodhanādyapi।। 123।।
tattatvodaye cāpūrya pāñcatatveṣu kumbhayet।
tattatvodayane tatvajayaḥ śvasanarecanāt।। 124।।
tattattatvajayaṃ kuryāccharīraṃ divyamadbhūtam।
kumbhakastatvajayano mokṣamārga pradarśayet।। 125।।
dineśavartmanākṛṣya bāhyavāyuṃ saśabdakam।
yāvad hṛtkaṇṭhayogaḥ syādānakhāgraśikhāgrakam।। 126।।
pūrayitvā yatheṣṭaṃ taṃ kumbhitaṃ ceḍayā tyajet।
sūryabhedākhyakumbho 'yaṃ punaḥ punarimaṃ caret।। 127।।
anena vidhinā candranāḍyoktaś candra bhedataḥ।। 128।।
udare vātadoṣaghnaṃ kṛmihṛtkaṇṭhadoṣanut।
kapālaśodhanaṃ sūryabhedanaṃ syānna saṃśayaḥ।।
auṣṇyaśaityakārāvetau pārvatīpatineritau।। 129।।
tatra puṣṭikaraścandrabhedāhvaḥ syānna saṃśayaḥ।। 130।।
mukhaṃ niyamya nāḍībhyāmākṛṣyāsuṃ niyojayet।
kuṇḍalīpārśvayoḥ paścāt kumbhayedudarasthitam।। 131।।
recayediḍayā vāyuṃ gacchantiṣṭhanyadā caret।
ujjāyīkumbhakaḥ proktaḥ śivenākhilavedinā।। 132।।
gadaṃ balāsaṃ ca jalodaraṃ ca
nāḍyutthadoṣaṃ kaphajaṃ ca kaṇṭhe।।
dhātusthitaṃ doṣagaṇaṃ nihanti
kuryācca dīptiṃ nijadehavahneḥ।। 133।।
balādākarṣayedvāyuṃ yāvad ghrāṇasumudraṇam।
kumbhayecca tathā vāyuṃ kumbharājo'yamīritaḥ।। 134।।
kuryādvāyujayaṃ vahnivṛddhimeṣo hi kumbhakaḥ।। 135।।
kriyante'tha samāsena kākacañcubhidaḥ sphuṭāḥ।
sītkārī prathamo'nye tu śītalītyabhidhāḥ smṛtāḥ।। 136।।
rasanāmunmukhīkṛtya sītkāraṃ kurvatā marut।
pīyante kumbhake yasmin nāsikābhyāṃ virecanam।। 137।।
rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ vicintayet।
sītkārīkumbhakaḥ proktaḥ sarvasiddhikaraḥ satām।। 138।।
sītkārīkumbhakābhyāsāt smarajitvararūpadhṛk।
kṣunnidrālasyarogasarvopadravavarjitaḥ।। 139।।
yogīndro yoginīcakrasevyaḥ sṛṣṭyādikṛt bhavet।। 140।।
nalikāsadṛśīṃ kākuṃ vidhāyāpūrayettayā।
śvasanaṃ kumbhayennobhyāṃ recayet kākacañcukaḥ।। 141।।
kṣuttṛdpittajvaraplīhaviṣāṇāṃ nāśano bhavet।। 142।।
kākacañcuvadāsyenāpūrya vāyuṃ nirodhayet।
ūrdhvajihvāṃ samānīya pibeddhārāmṛtaṃ sudhīḥ।।
recayed ghrāṇarandhrābhyāṃ śītalīkākacañcukaḥ।। 143।।
prāṇāpānavidhānajño muktibhāgasya sādhanāt।
nityābhyāsavato yāti śramadāhajvarāmayāḥ।।
māsābhyāsānmṛtyujayo nirantarakṛte bhavet।। 144।।
maṇirṇibilaṃ gāḍhaṃ pīḍya lambikayā tataḥ।
kuṇḍalīṃ cintayan kākacañcvā yadi samīraṇam।।
pibet ṣaṇmāsayogena kavirbhavati niścitam।। 145।।
dhyātvā kuṇḍalinīvaktragāminaṃ mārutaṃ yadā।
kākacañcuṃ prakurute kṣayarogāt pramucyate।। 146।।
dūraśrutirdūradṛṣṭirantarddhānādikaṃ phalam।
aharniśaṃ sadābhyāsājjāyate nātra saṃśayaḥ।। 147।।
dvijairdvijān pīḍya vāyuṃ kākacañcvā pibecchanaiḥ।
ūrdhvajihvaḥ kumbhakāro recayed ghrāṇavartmanā।।
kākacañcuḥ kumbha uktaḥ kenāyaṃ kākudaśravāḥ।। 148।।
āvatsarārddhamabhyāsaṃ pratyahaṃ yaḥ samācaret।
sarvarogavinirmukto vatsarān mṛtyujid bhavet।। 149।।
trivarṣe śivatāṃ yāti bhūtendriyajayānvitaḥ।
aṇimādiguṇairyukto jarayā rahito bhavet।। 150।।
khecaryaṃgamidaṃ prāha kṛpāluḥ parameśvaraḥ।। 151।।
śraddhālusukumbhakāśca kṣuttṛḍādivināśinaḥ।
sarvasaubhāgyadhātāro vijñeyāḥ guruvākyataḥ।। 152।।
mātrāḥ ṣoḍaśapūre syuścatuḥṣaṣṭyastu kumbhake।
dvātriṃśadrecake proktāḥ mātrākumbhaḥ samīritaḥ।। 153।।
mātrākumbho hṛdi kṛtaḥ śoṣakaḥ samprakīrttitaḥ।
dāhano nābhisaṃsthāno mātrākumbhaḥ prakīrttitaḥ।। 154।।
svādhiṣṭhānānugaścāyaṃ plāvano'mṛtasecanaḥ।
mūlādhāre kṛtaścāyaṃ kaṭhinīkaraṇo mataḥ।। 155।।
punaḥ kaṇṭhānugo pañca vyūhanaḥ syāt sa kumbhakaḥ।
brahmasthānaniyogena muktidaḥ parikīrttitaḥ।। 156।।
rudhvā ghoṇāyugaṃ kuryādyugapadyadi ṣaṭkramāt।
bhūtaśuddhiriti prokta ādināthena śambhunā।। 157।।
mātrā navavidhā proktā yogibhistatvadarśibhiḥ।
nimeṣonmeṣaṇaṃ mātrākālo laghvakṣarānvitaḥ।। 158।।
mitā dvādaśahrasvānāṃ śīghramuccārakālataḥ।
pradakṣiṇīkṛtya jānuṃ na drutaṃ na vilambitam।। 159।।
aṃgulītrikato mātrā choṭikākaraṇād bhavet।
godohavatsapāneṣu kṣepaghaṇṭāravonmitā।। 160।।
caturo hyatimātrā syustāśca sevyāḥ śanaiḥ śanaiḥ।
deśakālānusāreṇa prāhuryogīśvarāḥ purāḥ।।161।।
pūrakumbhakareceṣu nisargajaniteṣu yaḥ।
kālaḥ sa mātrāsaṃjñaḥ syāt svasvamānakramādimāḥ।। 162।।
a u mā iti tāś caiva mahāmātrāḥ puroditāḥ।। 163।।
bhastreva lohakārasya recapūrau śramāvadhi।
vegena stanayorūrdhva tataḥ pūro'rkavartmanā।। 164।।
jālandharaṃ dṛḍhaṃ badhvā kumbhitaṃ candravarttmanā।
recayed bhastrikākumbhaḥ śarīrāgnivivarddhanaḥ।। 165।।
vātapittakaphahṛtkajavātaṃ hanti gīrmukhakapāṭamamoghaḥ।
śaktibodhajanakastritayātmagranthinipuṇaḥ sukhado'yam।। 166।।
nāsāgramudraṇaṃ kṛtvā yadantā recapūrakau
pūrvavat kumbhakaṃ kuryādantarbhastreyamīritā।। 167।।
sakṛd recapūrābhyāṃ kumbho'yaṃ cāntaraṃgakaḥ।। 168।।
aliśabdayutaṃ vegāt pūrayet kumbhayettataḥ।
sāliśabdācchanai rekāt bhrāmarīkumbhako muneḥ।।
ānandalīlāṃ kurute bhrāmarīkumbhako muneḥ।। 169।।
āpūrya kumbhataṃ prāṇaṃ badhvā jālandharaṃ śanaiḥ।
recayenmūrcchanākumbho manomūrcchā sukhapradā।। 170।।
yatheṣṭaṃ pūrayedvāyuṃ baddhe jālandhare dṛḍhe।
hṛdi dhṛtvā jale suptvā plāvinīkumbhako bhavet।। 171।।
phalake plavanānandaḥ kumbhakaśca nigadyate।। 172।।
śṛṃkhalājīvacālameruśceti rahasyakam।
vihāyānyeṣu kumbheṣu kimarthamanudhāvanam।। 173।।
yogadīkṣāṃ vinā kurvan vātagranthiṃ labhate dhruvam।
sarvajñena śivenāktaṃ pūjāṃ santyajya māmakīm।।
yujyataḥ satataṃ devi yogī nāśāya jāyate।। 174।।
dvividhā śṛṃkhalā proktā svaṃgakumbhāntarādikā।। 175।।
asuḥ prāṇaḥ tadaṃgau recapūrau taduktam-
pūraḥ kumbhaḥ punaḥ pūraḥ kumbhapūrau punaḥ punaḥ।
pūrayet kumbhakaśrāntaḥ pūraśrāntaśca kumbhayet।। 176।।
pūrakaṃ pūrakaṃ kuryāttathā kumbhaṃ ca kumbhakam।
yāvacchaktistataḥ kuryādrecakaṃ kumbhakaṃ punaḥ।। 177।।
recakaṃ kumbhakaṃ kuryād gurudarśitamārgataḥ।
recakaṃ recakaṃ kuryāt svaṃgaśṛṃkhaloditā।। 178।।
haṃsavedhaṃ vinā naiva karttavyaśca kadācana।
īśvarapraṇidhānena sidhyate nātra saṃśayaḥ।। 179।।
gurumīśaṃ samullaṃghya yaḥ kuryāt sa vinaśyati।
nāśiṣyāya pradotavyo nābhaktāya kadācana।।
aparīkṣitaśiṣyāya dadanduḥkhamavāpnuyāt।। 180।।
brahmarandhrapraveśe ca kuṇḍalībodhanaṃ param।
nāḍīśuddhiṃ merusiddhimārogyaṃ ca prayacchati।।
recakaḥ kṣīṇatāṃ yāti pūrakaścātivarddhate।। 181।।
yasya nāthaḥ sa vikhyāto namasyaḥ sa surāsuraiḥ।। 182।।
kumbhe'nyakumbhasaṃyogāt syāt kumbhāntaraśṛṃkhalā।
vicitraphaladā ceyaṃ gurudarśitamārgataḥ।। 183।।
balāt kumbhitavāyośca hṛdayāt prāṇacālanam।। 184।।
adhaūrdhvaṃ sa kumbhastu jīvacālaḥ śivoditaḥ।
viddhānāṃ sarvasiddhiḥ syādaviddhānāṃ tu granthidaḥ।। 185।।
merusiddhiṃ samādhyantāṃ sādhayet siddhivṛndakam।। 186।।
mūlabandhastataḥ pūrastato jālandharastataḥ।
kumbhastata uḍḍāyanastato reca iti hyayam।।
ṣaḍaṃgakumbhakaḥ proktaḥ śambhunā sarvasidhidaḥ।। 187।।
sarvatra recakaṃ kuryācchanaireva na vegataḥ।
arkatūlaṃ yathā naiva spandate pavanena tu।। 188।।
pūrayedarkanāḍyāsu kumbhayitvā yathāvidhi।
recayeccendunāḍyāsu kumbhakaḥ kamalābhidhaḥ।। 189।।
pūrayeccandramārgeṇa dhārayitvādhvajāyudhe।
recayettamubhābhyāṃ cetkumudaḥ kumbhakaḥ smṛtaḥ।। 190।।
sakṛtsūryeṇa cāpūrya dhārya candreṇa pūrayet।
dhārayecca prayatnena recayet kramatastathā।।
netrakumbha iti khyātaḥ kramato vyutkramādapi।। 191।।
sakṛccandreṇa cāpūrya dhārya sūryeṇa pūrayet।
niyamya pūrayennobhyāṃ dhārayitvā yathāvidhi।।
trinetrakumbhakaḥ proktastrinetreṇa trisiddhidaḥ।। 192।।
ghoṇābhyāṃ ca mukhenāpi yugapat pūrayet sadā।
triśūlinā triśūlākhyaḥ kumbha uktistriśūlanut।। 193।।
amerumerubhedena kumbhaṃ śambhardvidhāvadat।। 194।।
na varddhayennirodhaṃ ca yathāśaktyā susaṃyamam।
carets kumbhako'meruścirakālena siddhidaḥ।। 195।।
amumabhyasataḥ puṃso naisargikamerusambhūtiḥ
bahubhiḥ kālairbhūyādagaṇyapuṇyairparā sumateḥ।। 196।।
tasya tribhūmikatvaṃ cirakālābhyāsato bhūyāt।
dvādaśanaisargikato hyadhikaśceddaivayogena।। 197।।
mātrāḥ prathamabhuvi syāddattātreyo dravībhāve।
asyāḥ dviguṇāṃ kampāṃ triguṇāmutthāpikāṃ yogī।। 198।।
svede dravī bhavet kampa utthāneti tṛtīyakā।
ānandanidrāghūrṇāśca romāñcadhvanisaṃvidaḥ।। 199।।
aṃgamoṭanakampāśca bhramasvedaprajalpakāḥ।
saṃvinmūrcchādikāścaiva jāyante'syāṃ na saṃśayaḥ।। 200।।
pañcagurvakṣarairyuktaḥ paladvayamito hi yaḥ।
nisargataḥ kumbhako'yaṃ matorddho recakastataḥ।।
arddhapūraka ityukto mātrākumbho viśāradaiḥ।। 201।।
pañcaviṃśatibhiḥ proktaḥ palairdvādaśamātrikaḥ।। 202।।
pañcāśadbhirdvitīyastu sapādaghaṭikonmitaḥ।
tṛtīya iti nirddaṣṭaṃ dattātreyamataṃ mayā।। 203।।
namaḥ śrīmanmaheśāya merukumbho'tha vakṣyate।
merukumbhaḥ śivaḥ sākṣānnāgurustamupāsate।। 204।।
bāhyābhyantaradeśeṣu sañcārajñānato'thavā।
mātrāsaṃkhyāśvāsasaṃkhyā kṣaṇe yadavadhāraṇe।। 205।।
īśvarapraṇidhānena kumbhako yatra varddhate।
ekamerurmṛḍenokto rahasya sarvayoginām।। 206।।
pūrakenāpi vṛddhena dvimerurmeruḥ ca kramāt।
recakenāpi vṛddhena trimeruḥ siddhidāyakaḥ।। 207।।
ṣaṇṇimeṣo bhavet prāṇaḥ ṣaḍbhiḥ prāṇaiḥ palaṃ smṛtam।
palaiḥ ṣaṣṭibhireva syād ghaṭikākālasammitā।। 208।।
tathā ca palapramāṇaṃ vārtike।।
rudraṃ śarvaṃ bhargaṃ somaṃ kandarpaghnaṃ tryakṣaṃ pañcāsyam।
bhīmaṃ nāgaskandhaṃ bhasmāṃgaṃ smṛtvā natvā kumbhaṃ kumbhovṛddhim।।
śakterbodhaṃ yogaṃ siddhaṃ siddhiṃ sa sarvamāyurvṛddhiṃ prāpnotyevam।। 209।।
ḍamaruṃ vālukāpūrṇa tāmrapatraṃ sarandhrakam।
nidhāya śaiśikadvandve samadhūcchiṣṭabandhanāt।। 210।।
prakalpya gurudṛṣṭena yathā tanmitakumbhakam।
caretso'yaṃ ghaṭībandho merukumbhakasādhakaḥ।। 211।।
pūrṇaḥ karṣan prāṇavāyustvapānaṃ
pādāṃguṣṭhān mūlato vāpi nābheḥ।
ākaṇṭhaṃ hṛtkhādvotpramātayyaṃ
paitītyudghāto'yaṃ yogibhiḥ sampradiṣṭaḥ।। 212।।
ekodghāto dvirudghātastrirudghātastato mṛduḥ।
madhyamerustīvrameruḥ pratyāhāraśca dhāraṇā।
dhyānaṃ samādhirityukto meroḥ sthūlabhuvo daśa।। 213।।
prathamatritaye nāḍīśodhanaṃ vahnidīpanam।
mṛdau svedasamudbhūtirmadhyamerau tu kampanam।। 214।।
tīvre khe rājate'nyeṣu svanāmasadṛśaṃ phalam।
samādhyantamihoddiṣṭaṃ tattatsaṃjñā tatastataḥ।। 215।।
atha pramāṇameteṣāṃ rahasyamapi kathyate।
caturaṣṭadvādaśabhiḥ kramādādyāḥ palaistrayaḥ।। 216।।
tataḥ pañcadaśonmānapalairaṣṭādaśonmitaḥ।
parastataścaturviśapalaistīvra iheritaḥ।। 217।।
nisargāt dvādaśaguṇaḥ pratyāhārastatastataḥ।
svapūrvo dvādaśaguṇāḥ pare jñeyāḥ śivoditāḥ।। 218।।
atha sūkṣmā ihocyante munivedamitāḥ parāḥ।। 219।।
nisargasiddhakumbhāścet proktakālakrameṇa tu।
varddhate yatra sā bhūmiḥ svasvamānamitā bhavet ।। 220।।
śanaiḥ śanairjitāṃ bhūmimāroheta yathā gṛham।
nottarāṃ bhūmimārohedajitā'dharabhūmikaḥ।।
no ced vyādhyādayo vighnā bhavantyatra na saṃśayaḥ।। 221।।
nāḍīśuddhyuttaraṃ merustheṣu viharet sukham।। 222।।
ekonmeṣamitā sparśā mūḍhā syāt ṣaṇṇimeṣikā।
śvāsonmitā sthānavāhā dviśvāsā dhātuśoṣaṇā।। 223।।
dviguṇāsyāḥ puṣṭidā syāt palamānā jitāsanā।
anāhatā dvipalikā caturbhiḥ syācchubhāśubhā।। 224।।
palāṣṭakā smaraharā tithimānaiśca mārgadā।
triṃśatpalamitā śaktibodhinī sarvasiddhidā।। 224।।
ghaṭikaikamitā śakticālanonnayanā parā।
cittakampā dvighaṭikā tadvighnāgnisphuliṃgadṛk।। 226।।
jitāsanā yāmamitā tā dvighnā jyotiṣmatī।
mātrāprakāśā praharaiścaturbhiḥ parikīrttitā।। 227।।
ahorātramitā gandhavatī dvighnā rasapradā।
ahorātraistribhiḥ proktā rūpagrahaṇakāriṇī।। 228।।
caturbhiḥ sparśavatikā pañcabhiḥ śabdasuśrutiḥ।
buddhidā ṣaḍahorātraiḥ saptabhiḥ śrutibodhanā।। 229।।
ahorātrairvasumitairjāṭharāgnijayābhidhā।
navabhirvāksiddhidā syāddaśabhiścitradarśanā।। 230।।
ekādaśāhorātraiḥ syād vegavatyativegadā।
ravisaṃkhyairahorātraiḥ syānmanojavadāyinī।। 231।।
trayodaśamitairbhūyāt khecarīva gatipradā।
caturddaśadinārabhya dvyadhikairdvyadhikairddinaiḥ।। 232।।
aṣṭāviṃśatiparyantamaṇimādyāḥ susiddhayaḥ।
bhavanti bhūmayaścāpi tāsāṃ nāmabhiraṃkitāḥ।। 233।।
prāptaṃ brahmapadaṃ mārge vighnarāśirayaṃ mahān।
īśasya praṇidhānena kiṃ vā sādhyaṃ na bhūtale।। 234।।
māsānnivarttikābhūnnavabhirbhūmayī tataḥ।
sārddhavarṣāttoyamī tribhistejomayī bhavet।। 235।।
ṣaḍbhivarṣairvāyumayī dvighnairvyomamayī bhavet।
caturviśativarṣaiḥ syāt pradhānajayadāyinī।। 236।।
pūrvā vivekakhyātiśca dharmameghastataḥ param।
gurūpadiṣṭakālena jīvanmuktamanaḥsthitā।। 237।।
ata ūrdhva brahmamayī paramātmaprakāśabhūḥ।
ekaivāvyāhatā tiṣṭhennānyā bhūmirataḥ param।। 238।।
etāstu bhūmayo meroḥ saptavedamitāḥ (47) sphuṭāḥ।
agarbhasya sagarbheṣu nirūpaṇaṃ kṛtaṃ mayā ।। 239।।
etāsāṃ bhūmikānāṃ yatphalamāha sadāśivaḥ।
śraddhotsāhapravṛtyartha tathā kiñcinnirūpyate।। 240।।
sparśāyāṃ cittalīnatvaṃ paratatve pravarttate।
punaḥ punaśca vyutthānaṃ mūḍhāyāṃ gharmasambhavaḥ।। 241।।
kūrmanāmādikā dhātuśoṣaṇā yā tu dhātugā।
vadhaṃ kurvanti te teṣāṃ puṣṭidā yā ha poṣakā।। 242।।
jitāsanā bhūmisaṃstho yogī pīṭhe na khidyate।
nimeṣaśvāsayoścātra pelavatvaṃ hi jāyate।। 243।।
anāhatāyāṃ karṇābhyāṃ śrūyate'nāhatadhvaniḥ।
tatrāpyudāsīnadaśā na kiñcidapi cintayet।। 244।।
śubhāśubhābhyāṃ bhūmyāṃ cākasmācchabdaḥ śubhāśubhaḥ।
yogino nityatveva karṇayorāha śaṃkaraḥ ।। 245।।
tataḥ smaraharāyāṃ tu kāmaṃ jayati līlayā।
sundaryāliṃgitasyāpi kāmastasya na jāyate।। 246।।
vaśe tiṣṭhati sa vāpi jayet kāmena yogirāṭ।
tyajettathāpyudāsīnastat saṃsarga vivarjayet।। 247।।
mārgadāyāṃ suṣumṇāyāḥ dvāramudghāṭya vāyavaḥ।
sūcīvedhanavad vidhvā madhyamāyāṃ caranti te।। 248।।
śaktibodhinīkāyāṃ tu mūlādhārasthitāṃ parām।
cittavātanirodhena jāgarttītyāha dhūrjaṭiḥ।। 249।।
ūrdhvaṃ kuṇḍalinī śakticālanonnayanodbhavā।
yāti paścimamārgeṇa manovātanirodhanāt।। 250।।
cittakampāṃ tu samprāpya cittamasya prakampate।
abhyasecchāntaye yogī dhairyācchavāsanirodhane।।
ātmaikatānatāyuktaṃ na kiñcidapi cintanam।। 251।।
agnisphuliṃgadṛgbhūgastejobinduṃ prapaśyati।
hṛdi sphuliṃgavattena nidrānāśo'sya jāyate।। 252।।
vyutthāne syādudāsīnastatrāpīśānucintayā।
jitāśanā yāmāhāragūthamūtrālpatā bhavet।।
lāghavaṃ snigdhatā dehe yoginaḥ syācchivoditam।। 253।।
jyotiṣmatīmanuprāptastaṃ prayujyā tu bhānavam।
jyotirbhānubhirādīptaṃ vyutthāne tamasi sthitiḥ।। 254।।
tena svatejasā viśvaṃ prakāśayati cecchayā।
suptotthito'ndhakāre'pi svadehaṃ bhānuvatsthitam।।
paśyatītyāha bhagavān viśvanātho jagadguruḥ।। 255।।
mātrāprakāśago bhūyāt svātmatatvaprakāśataḥ।
indriyajñānavistāraṃ kṣamaḥ karttu jagatyapi।। 256।।
gandhavatyāṃ dūragandhaṃ vetti vyutthitacetasi।
rasapradā dūrasaṃsthaṃ rasaṃ bodhayati kṣaṇāt।। 257।।
rūpagrahaṇakāriṇyāṃ dūrarūpajñatā bhavet।
sparśavatyāṃ sparśabodho dūrataḥ sampravarttate।।
śabdaśrutikāyāṃ tu śrūyante dūrato giraḥ।। 258।।
pañcendriyajñānamidaṃ mahatsvānubhavātmakam।।
viśvavarttanametena yogī vettyakhilaṃ sukhāt।। 259।।
buddhidāyāṃ mahābuddhiryoginaḥ sampravarttate।
yayā viśvaṃ jñānaviśvaṃ vitakryā bhāti yadṛttam।। 260।।
śrutibodhanabhūmyāṃ vedavijjāyate muniḥ।
ābrahmaviśvavetṛtvaṃ vyutthāne sampravarttate।। 261।।
jāṭharāgnijayāyāṃ tu sahajastho'pi yogirāṭ।
na rogaḥ kṣutpipāsādyairna bādhāmupagacchati।। 262।।
vāksiddhidāyāṃ vāksiddhiḥ śāpānugrahaṇakāriṇī।
titradarśanabhūmyāṃ suguptakāryāṇi paśyati।।
vyutthāne tu vicitrāṇi tatra ceto na vinyaset।। 263।।
vegavatyāṃ tu manaso vṛtyā saha śarīrakam।
javodayādyātumicchediti śaṃkarabhāṣitam।।
syānmanojavadāyinyāṃ viśvabhūmaṇḍalakrame।। 264।।
śaktirarddhanimeṣeṇa bhūmitatvasya siddhitaḥ।
khecaryā khagatirbhūyāccintanādapi yoginaḥ।। 265।।
aṇimādyaṣṭabhūmīnāṃ svanāmasadṛśaṃ phalam।
samādhyupasargāḥ syurvyutthāne siddhayastvimāḥ।। 266।।
nivarttikāmanuprāpto vyutthānairnopahanyate।
yāvadvidehakaivalyaṃ jīvanmukto'yamīritaḥ।। 267।।
bhūmayyāṃ bhūmikāyāṃ tu śramaṇe vajrasannibham।
dehaṃ labhed bhūmitatvasidhyetyuktaṃ kaparddinā।। 268।।
tattattatvajayaṃ caiva śarīramapi tanmayam।
bhūtasvanāmaliṃgāsu bhūmiṣvityāha śaṃkaraḥ।। 269।।
pradhānajayadāyinyāṃ prakhyādiguṇasāmyatāḥ।
yatrāstyavyākṛtākāśe tadvātaraśano jayet।। 270।।
karāmalakavat paśyed brahmāṇḍamiha yogirāṭ।
kāyanirmāṇamakhilaṃ yathāvat paśyati dhruvam।। 271।।
liṃgamātreṇa vyutthāne liṃgamātraṃ viśeṣakān।
aviśeṣāṃśca puruṣamaliṃgaṃ ca vilakṣaṇam।। 272।।
vetti paśyatyṛtaṃ yāvadityudāsīnapūruṣaḥ।
vivekakhyātidāṃ yena tatrodāsīnatāmutaḥ।। 273।।
tatparaṃ rūpamāpnoti dharmameghāhvayaṃ param।
pratyayāntaramasyātra nopapadyen mahātmanaḥ।। 274।।
saṃskārabījakṣayataḥ kleśakarmanivṛttaye।
paramātmaprakāśāhvāṃ tataḥ prāpnoti bhūmikām।। 275।।
agamyā vacasāṃ śāntā bhūmiḥ saṃskāraśeṣataḥ।
sā sīmā yogabhūmīnāṃ nityaṃ tiṣṭhanti yoginaḥ।। 276।।
nāsya dṛśyena sambandho vyutthāne'pi hi cinmayaḥ।
lokānāṃ bhāsate dehe karmādyasya na kiñcana।। 277।।
na dehamīkṣate devo virajaṃ brahma cāgrataḥ।
videho'pīkṣate lokaiḥ sadeha iva cinmayaḥ।। 278।।
sarvāṇyasya śarīrāṇi naikamapyasya yoginaḥ।। 279।।
brahmāviṣṇvīśabhavanādyanuyāti yathecchayā।
mārkaṇḍeyabhuśuṇḍādi sukhaṃ bhukta na saṃśayaḥ।। 280।।
phalānyuktāni bhūmīnāṃ yathā tripurāntakaḥ।
cakreṣu gurupūrvasya smaraṇena prakāśyate।। 281।।
bhūmirāpastathā tejo vāyukhaṃ mana eva ca।
ante pariśivaśceti sa smaret prathamaṃ nagāt।। 282।।
śāmbhavīśithilādhyānamudrābhirayamanvitaḥ।
meruḥ śīghraṃ prasidhyeta rahasyamidamuttamam।। 284।।
amerurapi kālena svabhyasto'nekajanmabhiḥ।
kasmiṃścit sidhyati jantoḥ svato merusamudbhavāt।। 285।।
sakalā yogasiddhiśca merorabhyāsato bhavet।
merukumbhaṃ vinā siddhiṃ ya icchet sa vimūḍhadhīḥ।।
vandhyāratiḥ putrākāṃkṣī vandhyāśau tāvubhāvapi।। 286।।
naiṣa yogaḥ prasidhyeta vinā hyuttarasādhakam।
sa cāpto hitakṛnmitraṃ gambhīro buddhimān sukhī।। 287।।
antaḥsamādhisthitayogirāje
haiyaṃgavīnaiḥ surabhīsamutthaiḥ।।
sammarddayet so'pi yathāsya cittaṃ
vyutthānamāyāti tathā śiro'gram।। 288।।
rahasyam etad raghuvīravākyāmṛtaṃ nipītakam ugradaṇḍam।
jitvā puroktaṃ vibudhāḥ khe na surā vā sudhiyaḥ prayāntu।। 289।।
।।iti śrīmaddvijodīcyajñātirājakulābhidhāt śivarāmāt samudbhūto
raghurāmābhidho'karot।।