[go: up one dir, main page]

0% found this document useful (0 votes)
1K views7 pages

Subramanya Bhujangam

1. Sadaa Baala-Ruupa-Api Vighna-Adri-Hantrii Mahaa-Danti-Vaktra-Api Pan.caasya-Maanyaa - Ganesha is always in the form of a child yet destroys all obstacles and is worthy of worship. 2. Na Jaanaami Shabdam Na Jaanaami Ca-Artham Na Jaanaami Padyam Na Jaanaami Gadyam - I do not know language, meaning, poetry or prose. The light of his face alone illuminates my heart. 3. Mayuura-Adhiruuddham Mahaa-Vaakya-Guuddham Man

Uploaded by

swapna_mothilal
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views7 pages

Subramanya Bhujangam

1. Sadaa Baala-Ruupa-Api Vighna-Adri-Hantrii Mahaa-Danti-Vaktra-Api Pan.caasya-Maanyaa - Ganesha is always in the form of a child yet destroys all obstacles and is worthy of worship. 2. Na Jaanaami Shabdam Na Jaanaami Ca-Artham Na Jaanaami Padyam Na Jaanaami Gadyam - I do not know language, meaning, poetry or prose. The light of his face alone illuminates my heart. 3. Mayuura-Adhiruuddham Mahaa-Vaakya-Guuddham Man

Uploaded by

swapna_mothilal
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 7

Subramanya Bhujangam

Sadaa Baala-Ruupa-Api Vighna-Adri-Hantrii


Mahaa-Danti-Vaktra-Api Pan.caasya-Maanyaa |
Vidhi-Indra-[A]adi-Mrgyaa Gannesha-Abhidhaa Me
Vidhattaam Shriyam Kaa-Api Kalyaanna-Muurtih ||1||

Na Jaanaami Shabdam Na Jaanaami Ca-Artham


Na Jaanaami Padyam Na Jaanaami Gadyam |
Cid-Ekaa Ssaddaasyaa Hrdi Dyota-Te Me
Mukhaan-Nihsarante Girash-Ca-Api Citram ||2||

Mayuura-Adhiruuddham Mahaa-Vaakya-Guuddham
Manohaari-Deham Mahac-Citta-Geham |
Mahii-Deva-Devam Mahaa-Veda-Bhaavam
Mahaa-Deva-Baalam Bhaje Loka-Paalam ||3||

Yadaa Samnidhaanam Gataa Maanavaa Me


Bhava-Ambhodhi-Paaram Gataas-Te Tadai[a-E]va |
Iti Vyan.jayan-Sindhu-Tiire Ya Aaste
Tam-Iidde Pavitram Paraashakti-Putram ||4||

Yatha-Abdhes-Taranggaa Layam Yanti Tunggaah


Tathai[aa-E]va-[A]apadah Sannidhau Sevataam Me |
Iti-Ivo[a-Uu]rmi-Pangktiir-Nrnnaam Darshayantam
Sadaa Bhaavaye Hrt-Saroje Guham Tam ||5||

Girau Man-Nivaase Naraa Ye-Adhiruuddhaah


Tadaa Parvate Raajate Te-Adhiruuddhaah |
Iti-Iva Bruvan-Gandhashaila-Adhiruuddhaah
Sa Devo Mude Me Sadaa Ssannmukho-Astu ||6||

Mahaa-[A]mbhodhi-Tiire Mahaa-Paapa-Core
Muni-Indra-Anukuule Sugandha-[A]akhya-Shaile |
Guhaayaam Vasantam Sva-Bhaasaa Lasantam
Jana-[A]arti Harantam Shrayaamo Guham Tam ||7||
Lasat-Svarnna-Gehe Nrnnaam Kaama-Dohe
Suma-Stoma-Samchatra-Maannikya-Man.ce |
Sam-Udyat-Sahasra-Arka-Tulya-Prakaasham
Sadaa Bhaavaye Kaartikeyam Sure[a-Ii]sham ||8||

Rannad-Dhamsake Man.jule-Atyanta-Shonne
Manohaari-Laavannya-Piiyuussa-Puurnne
Manah-Ssatt-Pado Me Bhava-Klesha-Taptah
Sadaa Modataam Skanda Te Paada-Padme ||9||

Suvarnna-[A]abha-Divya-Ambarair-Bhaasamaanaam
Kvannat-Kingkinnii-Mekhalaa-Shobhamaanaam |
Lasad-Dhema-Pattttena Vidyotamaanaam
Kattim Bhaavaye Skanda Te Diipyamaanaam ||10||

Pulindesha-Kanyaa-Ghanaa-Bhoga-Tungga_
Stana-[A]alinggana-[A]asakta-Kaashmiira-Raagam |
Namasyaam-Aham Taaraka-Are Tavorah
Sva-Bhakta-Avane Sarvadaa Sa-Anuraagam ||11||

Vidhau Klpta-Dannddaan Sva-Liilaa-Dhrta-Annddaan


Nirastebha-Shunnddaan Dvissat-Kaala-Dannddaan |
Hate[a-I]ndra-Ari-Ssannddaan.-Jagat-Traanna-Shaunnddaan
Sadaa Te Pracannddaan Shraye Baahu-Dannddaan ||12||

Sadaa Shaaradaah Ssann-Mrgaangkaa Yadi Syuh


Sam-Udyanta Eva Sthitaash-Cet-Samantaat |
Sadaa Puurnna-Bimbaah Kalangkaish-Ca Hiinaah
Tadaa Tvan-Mukhaanaam Bruve Skanda Saamyam ||13||

Sphuran-Manda-Haasaih Sa-Hamsaani Can.cat


Kattaakssaa-Valii-Bhrngga-Samgho[a-U]jjvalaani |
Sudhaasyandi-Bimbaa-Dharannii-[Ii]sha-Suuno
Tava-[A]alokaye Ssann-Mukha-Ambhoruhaanni ||14||

Vishaalessu Karnna-Anta-Diirghessv[u]-Ajasram
Dayaa-Syandissu Dvaadashas-Viikssannessu |
Mayi-[I]issat-Kattaakssah Sakrt-Paatitash-Ced
Bhavet-Te Dayaashiila Kaa Naama Haanih ||15||
Suta-Anggo[a-U]dbhavo Me-Asi Jiive[a-I]ti Ssadd-Dhaa
Japan-Mantram-Iisho Mudaa Jighrate Yaan |
Jagad-Bhaara-Bhrdbhyo Jagan-Naatha Tebhyah
Kiriitto[a-U]jjvalebhyo Namo Mastakebhyah ||16||

Sphurad-Ratna-Keyuura-Haara-Abhiraamah
Calat-Kunnddala-Shrii-Lasad-Ganndda-Bhaagah |
Kattau Piita-Vaasa Kare Caaru-Shakti
Purastaan-Mamaas-Taam Puraares-Tanuuja ||17||

Iha-Ayaahi Vatse[a-I]ti Hastaan-Prasaaryaa_


(Aa)Hvaya-Tyaada-Shacchangkare Maatur-Angkaat |
Samutpatya Taatam Shrayantam Kumaaram
Hara-[A]ashlisstta-Gaatram Bhaje Baala-Muurtim ||18||

Kumaare[a-I]sha-Suuno Guha Skanda Senaa_


Pate Shakti-Paanne Mayuura-Adhiruuddha |
Pulinda-Atmajaa-Kaanta Bhakta-Arti-Haarin
Prabho Taaraka-Are Sadaa Rakssa Maam Tvam ||19||

Prashaante[a-I]ndriye Nasstta-Samjnye Vicesstte


Kapho[a-U]dgaari-Vaktre Bhayot-Kampi-Gaatre |
Prayaanno[a-U]nmukhe Mayy-Anaathe Tadaaniim
Drutam Me Dayaalo Bhava-Agre Guha Tvam ||20||

Krtaantasya Duutessu Cannddessu Kopaad


Dahac-Chinddhi Bhinddhi-Iti Maam Tarjayatsu |
Mayuuram Samaaruhya Maa Bhair-Iti Tvam
Purah Shakti-Paannir-Mama-[A]ayaa-Hi Shiighram ||21||

Prannamyaa-Sakrt-Paadayos-Te Patitvaa
Prasaadya Prabho Praarthaye-Aneka-Vaaram |
Na Vaktum Kssamo-Aham Tadaaniim Krpa-Abdhe
Na Kaaryaanta-Kaale Manaag-Apy-Upekssaa ||22||
Sahasra-Anndda-Bhoktaa Tvayaa Shuura-Naamaa
Hatas-Taarakah Simhavaktrash-Ca Daityah |
Mama-Antar-Hrdistham Manah-Klesham-Ekam
Na Hamsi Prabho Kim Karomi Kva Yaami ||23||

Aham Sarvadaa Duhkha-Bhaara-Avasanno


Bhavaan-Diina-Bandhus-Tvad-Anyam Na Yaace |
Bhavad-Bhakti-Rodham Sadaa Kalpta-Baadham
Mama-[A]adhim Drutam Naashayo[a-U]maa-Suta Tvam ||24||

Apasmaara-Kusstta-Kssaya-Arshah Prameha_
Jvaro[a-U]nmaada-Gulma-Adi-Rogaa Mahaantah |
Pishaacaash-Ca Sarve Bhavat-Patra-Bhuutim
Vilokya Kssannaat-Taaraka-Are Dravante ||25||

Drshi Skanda-Muurtih Shrutau Skanda-Kiirtih


Mukhe Me Pavitram Sadaa Tac-Caritram |
Kare Tasya Krtyam Vapus-Tasya Bhrtyam
Guhe Santu Liinaa Mama-Ashessa-Bhaavaah ||26||

Muniinaam-Utaaho Nrnnaam Bhaktibhaajaam


Abhiisstta-Pradaah Santi Sarvatra Devaah |
Nrnnaam-Antya-Jaanaam-Api Sva-Artha-Daane
Guhaad-Devam-Anyam Na Jaane Na Jaane ||27||

Kalatram Sutaa Bandhu-Vargah Pashurvaa


Naro Va-Atha Naari Grhe Ye Madiiyaah |
Yajanto Namantah Stuvanto Bhavantam
Smarantash-Ca Te Santu Sarve Kumaara ||28||

Mrgaah Pakssinno Damshakaa Ye Ca Dussttaah


Tathaa Vyaadhayo Baadhakaa Ye Mad-Angge |
Bhavac-Chakti-Tiikssnna-Agra-Bhinnaah Suduure
Vinashyantu Te Cuurnnita-Kraun.cashaula ||29||

Janitrii Pitaa Ca Sva-Putra-Aparaadham


Sahete Na Kim Deva-Sena-Adhinaatha |
Aham Ca-Ati-Baalo Bhavaan Loka-Taatah
Kssama-Sva-Aparaadham Samastam Mahe[a-Ii]sha ||30||
Namah Kekine Shaktaye Ca-Api Tubhyam
Namash-Chaaga Tubhyam Namah Kukkuttaaya |
Namah Sindhave Sindhu-Deshaaya Tubhyam
Punah Skanda-Muurte Namaste Namostu ||31||

Jaya-[A]ananda-Bhuuman.-Jaya-Apaara-Dhaaman
Jaya-Amogha-Kiirte Jaya-[A]ananda-Muurte |
Jaya-[A]ananda-Sindho Jaya-Ashessa-Bandho
Jaya Tvam Sadaa Mukti-Daane[a-Ii]sha-Suuno ||32||

Bhujangga-[A]akhya-Vrttena Klptam Stavam Yah


Patthed-Bhakti-Yukto Guham Samprannamya |
Sa Putraan-Kalatram Dhanam Diirgham-Aayuh
Labhet-Skanda-Aaayujyam-Ante Narah Sah ||33||

1. 15.
2. 16.
3. 17.
4. 18.
5.
6. 19.
7.
20.
8. 21.
9. 22.
10.
23.
11. 24.
12. 25.
26.
13.
27.
14. 28.

29. 63.
30. 64.
31.
32. 65.
33. 66.
34. 67.
35. 68.
36. Ea 69. f
37. 70.
71.
38. 72.
39. 73.
40. 74.
41. 75.
42. 76.
43. 77. I
44. 78.
45. 79.
80.
46. 81.
47. 82.
48. 83. f
49. 84.
50. 85.
51. 86.
52. 87.
53.
54. 88.
55. 89.
56. 90.
57. 91.
58. 92.
59. 93.
60.
61. 94.
62. 95.
96. 104. f
97.
98. 105.

99. 106.

100. 107.
101.
102. aI 108.
103. f

You might also like