Subramanya Bhujangam
Sadaa Baala-Ruupa-Api Vighna-Adri-Hantrii
Mahaa-Danti-Vaktra-Api Pan.caasya-Maanyaa |
Vidhi-Indra-[A]adi-Mrgyaa Gannesha-Abhidhaa Me
Vidhattaam Shriyam Kaa-Api Kalyaanna-Muurtih ||1||
Na Jaanaami Shabdam Na Jaanaami Ca-Artham
Na Jaanaami Padyam Na Jaanaami Gadyam |
Cid-Ekaa Ssaddaasyaa Hrdi Dyota-Te Me
Mukhaan-Nihsarante Girash-Ca-Api Citram ||2||
Mayuura-Adhiruuddham Mahaa-Vaakya-Guuddham
Manohaari-Deham Mahac-Citta-Geham |
Mahii-Deva-Devam Mahaa-Veda-Bhaavam
Mahaa-Deva-Baalam Bhaje Loka-Paalam ||3||
Yadaa Samnidhaanam Gataa Maanavaa Me
Bhava-Ambhodhi-Paaram Gataas-Te Tadai[a-E]va |
Iti Vyan.jayan-Sindhu-Tiire Ya Aaste
Tam-Iidde Pavitram Paraashakti-Putram ||4||
Yatha-Abdhes-Taranggaa Layam Yanti Tunggaah
Tathai[aa-E]va-[A]apadah Sannidhau Sevataam Me |
Iti-Ivo[a-Uu]rmi-Pangktiir-Nrnnaam Darshayantam
Sadaa Bhaavaye Hrt-Saroje Guham Tam ||5||
Girau Man-Nivaase Naraa Ye-Adhiruuddhaah
Tadaa Parvate Raajate Te-Adhiruuddhaah |
Iti-Iva Bruvan-Gandhashaila-Adhiruuddhaah
Sa Devo Mude Me Sadaa Ssannmukho-Astu ||6||
Mahaa-[A]mbhodhi-Tiire Mahaa-Paapa-Core
Muni-Indra-Anukuule Sugandha-[A]akhya-Shaile |
Guhaayaam Vasantam Sva-Bhaasaa Lasantam
Jana-[A]arti Harantam Shrayaamo Guham Tam ||7||
Lasat-Svarnna-Gehe Nrnnaam Kaama-Dohe
Suma-Stoma-Samchatra-Maannikya-Man.ce |
Sam-Udyat-Sahasra-Arka-Tulya-Prakaasham
Sadaa Bhaavaye Kaartikeyam Sure[a-Ii]sham ||8||
Rannad-Dhamsake Man.jule-Atyanta-Shonne
Manohaari-Laavannya-Piiyuussa-Puurnne
Manah-Ssatt-Pado Me Bhava-Klesha-Taptah
Sadaa Modataam Skanda Te Paada-Padme ||9||
Suvarnna-[A]abha-Divya-Ambarair-Bhaasamaanaam
Kvannat-Kingkinnii-Mekhalaa-Shobhamaanaam |
Lasad-Dhema-Pattttena Vidyotamaanaam
Kattim Bhaavaye Skanda Te Diipyamaanaam ||10||
Pulindesha-Kanyaa-Ghanaa-Bhoga-Tungga_
Stana-[A]alinggana-[A]asakta-Kaashmiira-Raagam |
Namasyaam-Aham Taaraka-Are Tavorah
Sva-Bhakta-Avane Sarvadaa Sa-Anuraagam ||11||
Vidhau Klpta-Dannddaan Sva-Liilaa-Dhrta-Annddaan
Nirastebha-Shunnddaan Dvissat-Kaala-Dannddaan |
Hate[a-I]ndra-Ari-Ssannddaan.-Jagat-Traanna-Shaunnddaan
Sadaa Te Pracannddaan Shraye Baahu-Dannddaan ||12||
Sadaa Shaaradaah Ssann-Mrgaangkaa Yadi Syuh
Sam-Udyanta Eva Sthitaash-Cet-Samantaat |
Sadaa Puurnna-Bimbaah Kalangkaish-Ca Hiinaah
Tadaa Tvan-Mukhaanaam Bruve Skanda Saamyam ||13||
Sphuran-Manda-Haasaih Sa-Hamsaani Can.cat
Kattaakssaa-Valii-Bhrngga-Samgho[a-U]jjvalaani |
Sudhaasyandi-Bimbaa-Dharannii-[Ii]sha-Suuno
Tava-[A]alokaye Ssann-Mukha-Ambhoruhaanni ||14||
Vishaalessu Karnna-Anta-Diirghessv[u]-Ajasram
Dayaa-Syandissu Dvaadashas-Viikssannessu |
Mayi-[I]issat-Kattaakssah Sakrt-Paatitash-Ced
Bhavet-Te Dayaashiila Kaa Naama Haanih ||15||
Suta-Anggo[a-U]dbhavo Me-Asi Jiive[a-I]ti Ssadd-Dhaa
Japan-Mantram-Iisho Mudaa Jighrate Yaan |
Jagad-Bhaara-Bhrdbhyo Jagan-Naatha Tebhyah
Kiriitto[a-U]jjvalebhyo Namo Mastakebhyah ||16||
Sphurad-Ratna-Keyuura-Haara-Abhiraamah
Calat-Kunnddala-Shrii-Lasad-Ganndda-Bhaagah |
Kattau Piita-Vaasa Kare Caaru-Shakti
Purastaan-Mamaas-Taam Puraares-Tanuuja ||17||
Iha-Ayaahi Vatse[a-I]ti Hastaan-Prasaaryaa_
(Aa)Hvaya-Tyaada-Shacchangkare Maatur-Angkaat |
Samutpatya Taatam Shrayantam Kumaaram
Hara-[A]ashlisstta-Gaatram Bhaje Baala-Muurtim ||18||
Kumaare[a-I]sha-Suuno Guha Skanda Senaa_
Pate Shakti-Paanne Mayuura-Adhiruuddha |
Pulinda-Atmajaa-Kaanta Bhakta-Arti-Haarin
Prabho Taaraka-Are Sadaa Rakssa Maam Tvam ||19||
Prashaante[a-I]ndriye Nasstta-Samjnye Vicesstte
Kapho[a-U]dgaari-Vaktre Bhayot-Kampi-Gaatre |
Prayaanno[a-U]nmukhe Mayy-Anaathe Tadaaniim
Drutam Me Dayaalo Bhava-Agre Guha Tvam ||20||
Krtaantasya Duutessu Cannddessu Kopaad
Dahac-Chinddhi Bhinddhi-Iti Maam Tarjayatsu |
Mayuuram Samaaruhya Maa Bhair-Iti Tvam
Purah Shakti-Paannir-Mama-[A]ayaa-Hi Shiighram ||21||
Prannamyaa-Sakrt-Paadayos-Te Patitvaa
Prasaadya Prabho Praarthaye-Aneka-Vaaram |
Na Vaktum Kssamo-Aham Tadaaniim Krpa-Abdhe
Na Kaaryaanta-Kaale Manaag-Apy-Upekssaa ||22||
Sahasra-Anndda-Bhoktaa Tvayaa Shuura-Naamaa
Hatas-Taarakah Simhavaktrash-Ca Daityah |
Mama-Antar-Hrdistham Manah-Klesham-Ekam
Na Hamsi Prabho Kim Karomi Kva Yaami ||23||
Aham Sarvadaa Duhkha-Bhaara-Avasanno
Bhavaan-Diina-Bandhus-Tvad-Anyam Na Yaace |
Bhavad-Bhakti-Rodham Sadaa Kalpta-Baadham
Mama-[A]adhim Drutam Naashayo[a-U]maa-Suta Tvam ||24||
Apasmaara-Kusstta-Kssaya-Arshah Prameha_
Jvaro[a-U]nmaada-Gulma-Adi-Rogaa Mahaantah |
Pishaacaash-Ca Sarve Bhavat-Patra-Bhuutim
Vilokya Kssannaat-Taaraka-Are Dravante ||25||
Drshi Skanda-Muurtih Shrutau Skanda-Kiirtih
Mukhe Me Pavitram Sadaa Tac-Caritram |
Kare Tasya Krtyam Vapus-Tasya Bhrtyam
Guhe Santu Liinaa Mama-Ashessa-Bhaavaah ||26||
Muniinaam-Utaaho Nrnnaam Bhaktibhaajaam
Abhiisstta-Pradaah Santi Sarvatra Devaah |
Nrnnaam-Antya-Jaanaam-Api Sva-Artha-Daane
Guhaad-Devam-Anyam Na Jaane Na Jaane ||27||
Kalatram Sutaa Bandhu-Vargah Pashurvaa
Naro Va-Atha Naari Grhe Ye Madiiyaah |
Yajanto Namantah Stuvanto Bhavantam
Smarantash-Ca Te Santu Sarve Kumaara ||28||
Mrgaah Pakssinno Damshakaa Ye Ca Dussttaah
Tathaa Vyaadhayo Baadhakaa Ye Mad-Angge |
Bhavac-Chakti-Tiikssnna-Agra-Bhinnaah Suduure
Vinashyantu Te Cuurnnita-Kraun.cashaula ||29||
Janitrii Pitaa Ca Sva-Putra-Aparaadham
Sahete Na Kim Deva-Sena-Adhinaatha |
Aham Ca-Ati-Baalo Bhavaan Loka-Taatah
Kssama-Sva-Aparaadham Samastam Mahe[a-Ii]sha ||30||
Namah Kekine Shaktaye Ca-Api Tubhyam
Namash-Chaaga Tubhyam Namah Kukkuttaaya |
Namah Sindhave Sindhu-Deshaaya Tubhyam
Punah Skanda-Muurte Namaste Namostu ||31||
Jaya-[A]ananda-Bhuuman.-Jaya-Apaara-Dhaaman
Jaya-Amogha-Kiirte Jaya-[A]ananda-Muurte |
Jaya-[A]ananda-Sindho Jaya-Ashessa-Bandho
Jaya Tvam Sadaa Mukti-Daane[a-Ii]sha-Suuno ||32||
Bhujangga-[A]akhya-Vrttena Klptam Stavam Yah
Patthed-Bhakti-Yukto Guham Samprannamya |
Sa Putraan-Kalatram Dhanam Diirgham-Aayuh
Labhet-Skanda-Aaayujyam-Ante Narah Sah ||33||
1. 15.
2. 16.
3. 17.
4. 18.
5.
6. 19.
7.
20.
8. 21.
9. 22.
10.
23.
11. 24.
12. 25.
26.
13.
27.
14. 28.
29. 63.
30. 64.
31.
32. 65.
33. 66.
34. 67.
35. 68.
36. Ea 69. f
37. 70.
71.
38. 72.
39. 73.
40. 74.
41. 75.
42. 76.
43. 77. I
44. 78.
45. 79.
80.
46. 81.
47. 82.
48. 83. f
49. 84.
50. 85.
51. 86.
52. 87.
53.
54. 88.
55. 89.
56. 90.
57. 91.
58. 92.
59. 93.
60.
61. 94.
62. 95.
96. 104. f
97.
98. 105.
99. 106.
100. 107.
101.
102. aI 108.
103. f