Namaste
Namaste
Namaste
Namaste
sharanye shive sanukampe
jagadvyapike vishvarupe |
jagadvandyapadaranvinde
jagattarini trahi durge || 1 ||
Namaste
Namaste
Namaste
Namaste
jagaccintya mnasvarpe
mahayogini jnanarupe |
namaste sadanandarupe
jagattarini trahi Durge || 2 ||
Anathasya dinasya trshnaturasya
Bhayarttasya bhitasya baddhasya jantoh |
Tvameka gatirdevi nistarakartri
Namaste jagattarini trahi Durge || 3 ||
Aranye rane darune shatrumadhyeAnale sagare prantare rajagehe |
Tvameka gatirdevi nistaranauka
Namaste jagattArini trahi Durge || 4 ||
Apare mahadustareatyantaghore
Vipatsagare majjatam dehabhajam |
Tvameka gatirdevi nistarahetuh
Namaste jagattarini trahi Durge || 5 ||
Namashcandike candadurdandalilaSamutkhanditakhanditasheShashatro |
Tvameka gatirdevi nistarabijam
Namaste jagattarini trahi Durge || 6 ||
Tvamevaghabhavadhrta satyavadiNyajatajitakrodhanatkrodhaniShtha |
Ida pingala tvam sushumna ca nadi
Namaste jagattarini trahi Durge || 7 ||
Namo devi durge shive bhimanade
Sarasvatyarundhatyamoghasvarupe |
Vibhutih shaci kalaratrih sati tvam
Namaste jagattarini trahi Durge || 8 ||
Sharanamasi suranam siddhavidyadharanam
Munimanujapashunam dasyubhistrasitanam |
Nrpatigrhagatanam vyadhibhih piditanam
Tvamasi sharanameka devi Durge prasida || 9 ||
Idam stotram maya proktam apaduddharahetukam |
Trisandhya mekasandhyam va pathanat ghorasankatat || 10 ||
Mucyate natra sandeho bhuvi svarge rasatale |
Sarvam va shlokamekam va yah pathet bhaktiman sada || 11 ||
Sa sarvam dushkrtam tyaktva prapnoti paramam padam |
Pathanadasya deveshi kim na siddhyati bhutale || 12 ||
Stavarajamidam Devi Samkshepatkathitam maya || 13 ||
|| Iti Apaduddharaka Shridurgastotram Samaptam ||