. buxpiv<zitnamStaem!.
Budha Pacaviatinma Stotram
ASy Ibuxpiv<zitnamStaeSy,
asya rbudhapacaviatinmastotrasya |
japit\Ri;>,
prajpatiri |
iup! DNd>,
triup chanda |
buxae devta,
budho devat |
buxITyw jpe ivinyaeg>.
budhaprtyartha jape viniyoga ||
buxae buimta< eae buidata xnd>,
budho buddhimat reho buddhidt dhanaprada |
iykilkaZyam> kneae mnaehr>. 1.
priyagukalikyma kajanetro manohara || 1||
Page 1 of 2
haepmae raEih[eyae n]ezae dyakr>,
grahopamo rauhieyo nakatreo daykara |
ivkayRhNta c saEMyae buiivvxRn>. 2.
viruddhakryahant ca saumyo buddhivivardhana || 2||
cNaTmjae iv:[upI }anI }ae }ainnayk>,
candrtmajo viurp jn jo jninyaka |
hpIfahrae darpuxaNypzud>. 3.
grahapharo draputradhnyapauprada || 3||
laekiy> saEMymUitRg[
uR dae gui[vTsl>,
lokapriya saumyamrtirguado guivatsala |
piv<zitnamain buxSyEtain y> pQet.
! 4.
pacaviatinmni budhasyaitni ya pahet || 4||
Sm&Tva bux< sda tSy pIfa svaR ivnZyit,
smtv budha sad tasya p sarv vinayati |
tine va pQe*Stu lte s mnaegtm!. 5.
taddine v pahedyastu labhate sa manogatam || 5||
. #it Ippura[e buxpiv<zitnamStae< s<p[
U m
R .
!
|| iti rpadmapure budhapacaviatinmastotra sampram ||
Page 2 of 2